TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 8
Chapter: 8
Paragraph: 1
Verse: 1
{BS
1.8.1.1}
Sentence: 1
váruṇasya
suṣuvāṇásya
daśadʰā
_índriyáṃ
vīryàṃ
párāpatat
/
Sentence: 2
tát
sám̐sr̥dbʰir
ánusámasarpat
/
Sentence: 3
tát
sam̐sŕ̥pām̐
sám̐sr̥ttvám
/
Sentence: 4
agnínā
devéna
pratʰamé
'hann
ánuprā́yuṅkta
/
Sentence: 5
sárasvatyā
vācā́
dvitī́ye
/
Sentence: 6
savitrā́
prasavéna
tr̥tī́ye
/
Sentence: 7
puṣṇā́
paśúbʰiś
caturtʰé
/
Sentence: 8
bŕ̥haspátinā
bráhmaṇā
pañcamé
/
Sentence: 9
índreṇa
devéna
ṣaṣṭhé
/
Sentence: 10
váruṇena
sváyā
devátayā
saptamé
//
Verse: 2
{BS
1.8.1.2}
Sentence: 1
sómena
rā́jñā
_aṣṭamé
/
Sentence: 2
tváṣṭrā
rūpéṇa
navamé
/
Sentence: 3
víṣṇunā
yajñéna
_āpnot
/
Sentence: 4
yát
sam̐sŕ̥po
bʰávanti
/
Sentence: 5
indriyám
evá
tád
vīryàṃ
yájamāna
āpnoti
/
Sentence: 6
pū́rvā
_pūrvā
védir
bʰavati
/
Sentence: 7
indriyásya
vīryàsya
_ávaruddʰyai
/
Sentence: 8
purástād
upasádām̐
saumyéna
prácarati
/
Sentence: 9
sómo
vái
retodʰā́ḥ
/
Sentence: 10
réta
evá
tád
dadʰāti
/
Sentence: 11
antarā́
tvāṣṭréṇa
/
Sentence: 12
réta
evá
hitáṃ
tváṣṭā
rūpā́ṇi
víkaroti
/
Sentence: 13
upáriṣṭād
vaiṣṇavéna
/
Sentence: 14
yajñó
vái
víṣṇuḥ
/
Sentence: 15
yajñá
evá
_antatáḥ
prátitiṣṭhati
//
Paragraph: 2
Verse: 1
{BS
1.8.2.3}
Sentence: 1
jāmí
vā́
etát
kurvanti
/
Sentence: 2
yát
sadyó
dīkṣáyanti
/
Sentence: 3
sadyáḥ
sómaṃ
krīṇánti
/
Sentence: 4
puṇḍarisrajā́ṃ
práyaccʰaty
ájāmitvāya
/
Sentence: 5
áṅgirasaḥ
suvargáṃ
lokáṃ
yántaḥ
/
Sentence: 6
apsú
dīkṣātapásī
prā́veśayan
/
Sentence: 7
tát
{AS
yát
}
puṇḍarīkam
abʰavat
/
Sentence: 8
yát
puṇḍarisrajā́ṃ
prayáccʰati
/
Sentence: 9
sākṣā́d
evá
dīkṣātapásī
ávarundʰe
/
Sentence: 10
daśábʰir
vatsataráiḥ
sómaṃ
krīṇāti
/
Sentence: 11
dáśa
_akṣarā
virā́ṭ
//
Verse: 2
{BS
1.8.2.4}
Sentence: 1
ánnaṃ
virā́ṭ
/
Sentence: 2
virā́jā
_evá
_annā́dyam
ávarundʰe
/
Sentence: 3
muṣkarā́
bʰavanti
sa
_indratvā́ya
/
Sentence: 4
daśapéyo
bʰavati
/
Sentence: 5
annā́dyasya
_ávaruddʰyai
/
Sentence: 6
śatáṃ
brāhmaṇā́ḥ
pibanti
/
Sentence: 7
śatá
_āyuḥ
púruṣaḥ
śatá
_indriyaḥ
/
Sentence: 8
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 9
saptadaśám̐
stotráṃ
bʰavati
/
Sentence: 10
saptadaśáḥ
prajā́patiḥ
//
Verse: 3
{BS
1.8.2.5}
Sentence: 1
prajā́pater
ā́ptyai
/
Sentence: 2
prakāśā́v
adʰvaryáve
dadāti
{BS
prāksāśā́vadʰvaryáve
dadat
}
/
Sentence: 3
prakāśám
eváinaṃ
gamayati
/
Sentence: 4
srájam
udgātré
/
Sentence: 5
vy
èvā́smai
vāsayati
/
Sentence: 6
rukmám̐
hótre
/
Sentence: 7
ādityám
evā́smā
únnayati
/
Sentence: 8
áśvaṃ
prastotr̥pratihartŕ̥bʰyām
/
Sentence: 9
prājāpatyó
vā́
áśvaḥ
/
Sentence: 10
prajā́pater
ā́ptyai
//
Verse: 4
{BS
1.8.2.6}
Sentence: 1
dvā́daśa
paṣṭhauhī́r
brahmáṇe
/
Sentence: 2
ā́yur
evá
_avarundʰe
/
Sentence: 3
vaśā́ṃ
maitrāvaruṇā́ya
/
Sentence: 4
rāṣṭrám
evá
vaśy
àkaḥ
/
Sentence: 5
r̥ṣabʰáṃ
brāhmaṇāccʰam̐síne
/
Sentence: 6
rāṣṭrám
evá
_indriyāvy
àkaḥ
/
Sentence: 7
vā́sasī
neṣṭāpotŕ̥bʰyāṃ
/
Sentence: 8
pavítre
evā́syaité
/
Sentence: 9
stʰū́ri
yavācitám
accʰāvākā́ya
/
Sentence: 10
antatá
evá
vváruṇam
ávayajate
//
Verse: 5
{BS
1.8.2.7}
Sentence: 1
anaḍvā́ham
agnī́dʰe
/
Sentence: 2
váhnir
vā́
anaḍvā́n
/
Sentence: 3
váhnir
agnī́t
/
Sentence: 4
váhninā
_evá
váhni
yajñásya
_ávarundʰe
/
Sentence: 5
índrasya
suṣuvāṇásya
tredʰā́
_indriyáṃ
vīryàṃ
párāpatat
/
Sentence: 6
bʰŕ̥gus
tŕ̥tīyam
abʰavat
/
Sentence: 7
śrāyantī́yaṃ
tŕ̥tīyam
/
Sentence: 8
sárasvatī
tŕ̥tīyam
/
Sentence: 9
bʰārgavó
hótā
bʰavati
/
Sentence: 10
śrāyantī́yaṃ
brahmasāmáṃ
bʰavati
/
Sentence: 11
vāravantī́yam
agniṣṭomasāmám
/
Sentence: 12
sārasvatī́r
apó
gr̥hṇāti
/
Sentence: 13
indriyásya
vīryàsya
_ávaruddʰyai
/
Sentence: 14
śrāyantī́yaṃ
brahmasāmáṃ
bʰavati
/
Sentence: 15
indriyám
evā́smin
vīryàm̐
śrayati
/
Sentence: 16
vāravantī́yam
agniṣṭomasāmám
/
Sentence: 17
indriyám
evā́smin
vīryàṃ
vārayati
//
Paragraph: 3
Verse: 1
{BS
1.8.3.8}
Sentence: 1
īśvaró
vā́
eṣá
díśó
'nū́nmaditoḥ
/
Sentence: 2
yáṃ
díśó
'nu
vyāstʰāpáyanti
/
Sentence: 3
diśā́m
áveṣṭayo
bʰavanti
/
Sentence: 4
dikṣv
èvá
prátitiṣṭhaty
ánunmādāya
/
Sentence: 5
páñca
devátā
yajati
/
Sentence: 6
páñca
díśaḥ
/
Sentence: 7
dikṣv
èvá
prátitiṣṭhati
/
Sentence: 8
havíṣo
_haviṣa
iṣṭvā́
bārhaspatyám
abʰígʰārayayati
/
Sentence: 9
yajamānadevatyò
vái
bŕ̥haspátiḥ
/
Sentence: 10
yájamānam
evá
téjasā
sámardʰayati
//
Verse: 2
{BS
1.8.3.9}
Sentence: 1
ādityā́ṃ
malhā́ṃ
{AS
ahlā́ṃ
}
garbʰíṇīm
ā́labʰate
/
Sentence: 2
mārutī́ṃ
pŕ̥śniṃ
paṣṭhauhī́m
/
Sentence: 3
víśaṃ
caivā́smai
rāṣṭráṃ
ca
samī́cī
dadʰāti
/
Sentence: 4
ādityáyā
pū́rvayā
prácarati
/
Sentence: 5
mārutyā
_úttarayā
/
Sentence: 6
rāṣṭrá
evá
víśam
ánubadʰnāti
/
Sentence: 7
uccáir
ādityā́yā
ā́śrāvayati
/
Sentence: 8
upām̐śú
mārutyai
/
Sentence: 9
tásmād
rāṣṭráṃ
víśam
átivadati
/
Sentence: 10
garbʰíṇy
ādityā́
bʰavati
//
Verse: 3
{BS
1.8.3.10}
Sentence: 1
indriyáṃ
vái
gárbʰaḥ
/
Sentence: 2
rāṣṭrám
evá
_indriyāvy
àkaḥ
/
Sentence: 3
agarbʰā́
mārutī́
/
Sentence: 4
víḍ
vái
marútaḥ
/
Sentence: 5
víśam
evá
nírindriyām
akaḥ
/
Sentence: 6
deva
_asurā́ḥ
sáṃyattā
āsan
/
Sentence: 7
té
devā́
aśvínoḥ
pūṣán
vācáḥ
satyám̐
saṃnidʰā́ya
/
Sentence: 8
ánr̥tena
_ásurān
abʰyàbʰavan
/
Sentence: 9
tè
'śvibʰyā̀ṃ
pūṣṇé
puroḍā́śaṃ
dvā́daśakapālaṃ
níravapan
/
Sentence: 10
táto
vái
té
vācáḥ
satyám
ávārundʰata
//
Verse: 4
{BS
1.8.3.11}
Sentence: 1
yád
aśvibʰyāṃ
pūṣṇé
puroḍā́śaṃ
dvā́daśakapālaṃ
nírvapati
/
Sentence: 2
ánr̥tena
_evá
bʰrā́tr̥vyān
abʰibʰū́ya
/
Sentence: 3
vācáḥ
satyám
ávarundʰe
/
Sentence: 4
sárasvate
satyavā́ce
carúm
/
Sentence: 5
pū́rvam
evá
_uditám
/
Sentence: 6
úttareṇa
_abʰígr̥ṇāti
/
Sentence: 7
savitré
satyáprasavāya
puroḍā́śaṃ
dvā́daśakapālaṃ
prásūtyai
/
Sentence: 8
dūtā́n
práhiṇoti
/
Sentence: 9
āvída
etā́
bʰavanti
/
Sentence: 10
āvídam
eváinaṃ
gamayanti
/
Sentence: 11
átʰo
dūtébʰya
evá
ná
ccʰidyate
/
Sentence: 12
tisr̥dʰanvám̐
śuṣkadr̥tír
dákṣiṇā
sámr̥ddʰyai
//
Paragraph: 4
Verse: 1
{BS
1.8.4.12}
Sentence: 1
āgneyám
aṣṭā́kapālaṃ
nírvapati
/
Sentence: 2
tásmāt
_śíśire
kurupañcālā́ḥ
prāñco
yānti
/
Sentence: 3
saumyáṃ
carúm
/
Sentence: 4
tásmād
vasantáṃ
vyavasā́ya
_ādayanti
/
Sentence: 5
sāvitráṃ
dvā́daśakapālam
/
Sentence: 6
tásmāt
purástād
yávānām̐
savitrā́
vírundʰate
/
Sentence: 7
bārhaspatyáṃ
carúm
/
Sentence: 8
savitrā́
_evá
virúdʰya
/
Sentence: 9
bráhmaṇā
yávān
ā́dadʰate
/
Sentence: 10
tvāṣṭrám
aṣṭā́kapālam
//
Verse: 2
{BS
1.8.4.13}
Sentence: 1
rūpā́ṇy
evá
téna
kurvate
/
Sentence: 2
vaiśvānaráṃ
dvā́daśakapālam
/
Sentence: 3
tásmāj
jagʰanyè
náidāgʰe
pratyáñcaḥ
kurupañcālā́
yānti
/
Sentence: 4
sārasvatáṃ
carúṃ
nírvapati
/
Sentence: 5
tásmāt
prāvŕ̥ṣi
sárvā
vā́co
vadanti
/
Sentence: 6
pauṣṇéna
vyávasyanti
/
Sentence: 7
maitréṇa
kr̥ṣante
/
Sentence: 8
vāruṇéna
vídʰr̥tā
āsate
/
Sentence: 9
kṣaitrapatyéna
pācayante
/
Sentence: 10
ādityéna
_ā́dadʰate
//
Verse: 3
{BS
1.8.4.14}
Sentence: 1
māsí
_māsy
etā́ni
havī́m̐ṣi
nirúpyāṇi
_íty
āhuḥ
/
Sentence: 2
ténaivá
_r̥tū́n
práyuṅkta
íti
/
Sentence: 3
átʰo
kʰálv
āhuḥ
/
Sentence: 4
káḥ
saṃvatsaráṃ
jīviṣyati
_íti
/
Sentence: 5
ṣáḍ
evá
pūrvedyúr
nirúpyāṇi
/
Sentence: 6
ṣáḍ
uttaredyúḥ
/
Sentence: 7
ténaivá
_r̥tū́n
práyuṅkte
/
Sentence: 8
dákṣiṇo
ratʰavāhanavāháḥ
pū́rveṣāṃ
dákṣiṇā
/
Sentence: 9
úttara
úttareṣām
/
Sentence: 10
saṃvatsarásya
_evá
_ántau
yunakti
/
Sentence: 11
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 5
Verse: 1
{BS
1.8.5.15}
Sentence: 1
índrasya
suṣuvāṇásya
daśadʰā́
_indriyáṃ
vīryàṃ
párāpatat
/
Sentence: 2
sá
yát
pratʰamáṃ
niráṣṭhīvat
/
Sentence: 3
tát
kvalam
abʰavat
/
Sentence: 4
yád
dvitī́yam
/
Sentence: 5
tád
bádaram
/
Sentence: 6
yát
tr̥tī́yam
/
Sentence: 7
tát
karkándʰu
/
Sentence: 8
yán
nastáḥ
/
Sentence: 9
sá
sim̐háḥ
/
Sentence: 10
yád
ákṣyoḥ
//
Verse: 2
{BS
1.8.5.16}
Sentence: 1
sá
śārdūláḥ
/
Sentence: 2
yát
kárṇayoḥ
/
Sentence: 3
sá
vŕ̥kaḥ
/
Sentence: 4
yá
ūrdʰváḥ
/
Sentence: 5
sá
sómaḥ
/
Sentence: 6
yā́
_avācī
/
Sentence: 7
sā́
súrā
/
Sentence: 8
trayā́ḥ
sáktavo
bʰavanti
/
Sentence: 9
indriyásya
_ávaruddʰyai
/
Sentence: 10
trayā́ṇi
lómāni
//
Verse: 3
{BS
1.8.5.17}
Sentence: 1
tvíṣim
evá
_avarundʰe
/
Sentence: 2
tráyo
gráhāḥ
/
Sentence: 3
vīryàm
evá
_avarundʰe
/
Sentence: 4
nā́mnā
daśamī́
/
Sentence: 5
náva
vái
púruṣe
prāṇā́ḥ
/
Sentence: 6
nā́bʰir
daśamī́
/
Sentence: 7
prāṇā́
indriyáṃ
vīryàm
/
Sentence: 8
prāṇā́n
evá
_indriyáṃ
vīryàṃ
yájamāna
ātmán
dʰatte
/
Sentence: 9
sī́sena
klībā́t
_śáṣpāṇi
krīṇāti
/
Sentence: 10
ná
vā́
etád
áyo
ná
híraṇyam
//
Verse: 4
{BS
1.8.5.18}
Sentence: 1
yát
sī́sam
/
Sentence: 2
ná
strī́
ná
púmān
/
Sentence: 3
yát
klībáḥ
/
Sentence: 4
ná
sómo
ná
súrā
/
Sentence: 5
yát
sautrāmaṇī́
sámr̥ddʰyai
/
Sentence: 6
svādvī́ṃ
tvā
svādúnā
_íty
āha
/
Sentence: 7
sómam
eváināṃ
karoti
/
Sentence: 8
sómo
'sy
aśvíbʰyāṃ
pacyasva
sárasvatyai
pacyasva
_índrāya
sutrā́mṇe
pacyasva
_íty
āha
/
Sentence: 9
etā́bʰyo
hy
èṣā́
devátābʰyaḥ
pácyate
/
Sentence: 10
tisráḥ
sám̐sr̥ṣṭā
vasati
//
Verse: 5
{BS
1.8.5.19}
Sentence: 1
tisró
hí
rā́trīḥ
krītáḥ
sómo
vásati
/
Sentence: 2
punā́tu
te
parisrutam
íti
yájuṣā
punāti
vyā́vr̥ttyai
{AS
vyā́vr̥tyai
}
/
Sentence: 3
pavítreṇa
punāti
/
Sentence: 4
pavítreṇa
hí
sómaṃ
punánti
/
Sentence: 5
vā́reṇa
śáśvatā
tánā
_íty
āha
/
Sentence: 6
vā́reṇa
hí
sómaṃ
punánti
/
Sentence: 7
vāyúḥ
pūtáḥ
pavítreṇa
_íti
ná
_etáyā
punīyāt
/
Sentence: 8
vyr̥̀ddʰā
hy
èṣā́
/
Sentence: 9
atipavitásya
_etáyā
punīyāt
/
Sentence: 10
kuvíd
aṅga
_íty
ániruktayā
prājāpatyáyā
gr̥hṇāti
//
Verse: 6
{BS
1.8.5.20}
Sentence: 1
ániruktaḥ
prajā́patiḥ
/
Sentence: 2
prajā́pater
ā́ptyai
/
Sentence: 3
ékayā
_r̥cā́
gr̥hṇāti
/
Sentence: 4
ekadʰā́
_evá
yájamāne
vīryàṃ
dadʰāti
/
Sentence: 5
āśvináṃ
dʰūmrám
ā́labʰate
/
Sentence: 6
aśvínau
vái
devā́nāṃ
bʰiṣájau
/
Sentence: 7
tā́bʰyām
evā́smai
bʰeṣajáṃ
karoti
/
Sentence: 8
sārasvatáṃ
meṣám
/
Sentence: 9
vā́g
vái
sárasvatī
/
Sentence: 10
vācā́
_éváinaṃ
bʰiṣajyati
/
Sentence: 11
aindrám
r̥ṣabʰám̐
sa
_indratvā́ya
//
Paragraph: 6
Verse: 1
{BS
1.8.6.21}
Sentence: 1
yát
triṣú
yū́peṣv
ālábʰeta
/
Sentence: 2
bahirdʰā́
_asmād
indriyáṃ
vīryàṃ
dadʰyāt
/
Sentence: 3
bʰrā́tr̥vyam
asmai
janayet
/
Sentence: 4
ekayūpá
ā́labʰate
/
Sentence: 5
ekadʰā́
_evā́sminn
indriyáṃ
vīryàṃ
dadʰāti
/
Sentence: 6
ná
_asmai
bʰrā́tr̥vyaṃ
janayati
/
Sentence: 7
ná
_etéṣāṃ
paśūnā́ṃ
puroḍā́śā
bʰavanti
/
Sentence: 8
gráhapuroḍāśā
hy
èté
/
Sentence: 9
yuvám̐
surā́mam
aśvinā
_íti
sarvadevatyè
yājyānuvākyè
bʰavataḥ
/
Sentence: 10
sárvā
evá
devátāḥ
prīṇāti
//
Verse: 2
{BS
1.8.6.22}
Sentence: 1
brāhmaṇáṃ
párikrīṇīyād
uccʰéṣaṇasya
pātā́ram
/
Sentence: 2
brāhmaṇó
hy
ā́hutyā
uccʰéṣaṇasya
pātā́
/
Sentence: 3
yádi
brāhmaṇáṃ
ná
vindét
/
Sentence: 4
valmīkavapā́yām
ávanayet
/
Sentence: 5
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 6
yád
vái
sautrāmaṇyái
vyr̥ddʰam
/
Sentence: 7
tád
asyai
sámr̥ddʰam
/
Sentence: 8
nānādevatyā̀ḥ
paśávaś
ca
puroḍā́śāś
ca
bʰavanti
sámr̥ddʰyai
/
Sentence: 9
aindráḥ
paśūnā́m
uttamó
bʰavati
/
Sentence: 10
aindráḥ
puroḍā́śānāṃ
pratʰamáḥ
//
Verse: 3
{BS
1.8.6.23}
Sentence: 1
indriyé
evā́smai
samī́cī
dadʰāti
/
Sentence: 2
purástād
anūyājā́nāṃ
puroḍā́śaiḥ
prácarati
/
Sentence: 3
paśávo
vái
puroḍā́śāḥ
/
Sentence: 4
paśū́n
evá
_avarundʰe
/
Sentence: 5
aindrám
ékādaśakapālaṃ
nírvapati
/
Sentence: 6
indriyám
evá
_avarundʰe
/
Sentence: 7
sāvitráṃ
dvā́daśakapālaṃ
prásūtyai
/
Sentence: 8
vāruṇáṃ
dáśakapālam
/
Sentence: 9
antatá
evá
váruṇam
ávayajate
/
Sentence: 10
váḍabā
dákṣiṇā
//
Verse: 4
{BS
1.8.6.24}
Sentence: 1
utá
vā́
eṣā́
_áśvam̐
sūté
/
Sentence: 2
utá
_áśvatarám
/
Sentence: 3
utá
sóma
utá
súrā
/
Sentence: 4
yát
sautrāmaṇī́
sámr̥ddʰyai
/
Sentence: 5
bārhaspatyáṃ
paśúṃ
caturtʰámatipavitásya
_ā́labʰate
/
Sentence: 6
bráhma
vái
devā́nāṃ
bŕ̥haspátiḥ
/
Sentence: 7
bráhmaṇā
_evá
yajñásya
vyr̥̀ddʰam
ápivapati
/
Sentence: 8
puroḍā́śavān
eṣá
paśúr
bʰavati
/
Sentence: 9
ná
hy
étasya
gráhaṃ
gr̥hṇánti
/
Sentence: 10
sómapratīkāḥ
pitaras
tr̥pṇuta
_íti
śata
_ātr̥ṇṇā́yām̐
samávanayati
//
Verse: 5
{BS
1.8.6.25}
Sentence: 1
śatá
_āyuḥ
púruṣaḥ
śatá
_indriyaḥ
/
Sentence: 2
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 3
dákṣiṇe
'ganú
juhoti
/
Sentence: 4
pāpavasyasásya
vyā́vr̥ttyai
/
Sentence: 5
híraṇyam
antarā́
dʰārayati
/
Sentence: 6
pūtā́m
eváināṃ
juhoti
/
Sentence: 7
śatámānaṃ
bʰavati
/
Sentence: 8
śatá
_āyuḥ
púruṣaḥ
śatá
_indriyaḥ
/
Sentence: 9
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 10
yátra
_evá
śata
_ātr̥ṇṇā́ṃ
dʰāráyati
//
Verse: 6
{BS
1.8.6.26}
Sentence: 1
tán
nídadʰāti
prátiṣṭhityai
/
Sentence: 2
pitr
́
̥̄n
vā́
etásya
_indriyáṃ
vīryàṃ
gaccʰati
/
Sentence: 3
yám̐
sómo
'tipavate
/
Sentence: 4
pitr̥ṇā́ṃ
yājyānuvākyā̀bʰir
úpa
tiṣṭhate
/
Sentence: 5
yád
evā́sya
pitr
́
̥̄n
indriyáṃ
vīryàṃ
gáccʰati
/
Sentence: 6
tád
evá
_avarundʰe
/
Sentence: 7
tisŕ̥bʰir
úpatiṣṭhate
/
Sentence: 8
tr̥tī́ye
vā́
itó
loké
pitáraḥ
/
Sentence: 9
tā́n
evá
prīṇāti
/
Sentence: 10
átʰo
trī́ṇi
vái
yajñásya
_indriyā́ṇi
/
Sentence: 11
adʰvaryúr
hótā
brahmā́
/
Sentence: 12
tá
úpatiṣṭhante
/
Sentence: 13
yā́ny
evá
yajñásya
_indriyā́ṇi
/
Sentence: 14
táir
evā́smai
bʰeṣajáṃ
karoti
//
Paragraph: 7
Verse: 1
{BS
1.8.7.27}
Sentence: 1
agniṣṭomám
ágra
ā́harati
/
Sentence: 2
yajñamukʰáṃ
vā́
agniṣṭomáḥ
/
Sentence: 3
yajñamukʰám
evá
_ā́rabʰya
savám
ā́kramate
/
Sentence: 4
átʰa
_eṣò
'bʰiṣecanī́yaś
catustriṃśáḥ
pavamāno
bʰavati
/
Sentence: 5
tráyastrim̐śad
vái
devátāḥ
/
Sentence: 6
tā́
evá
_āpnoti
/
Sentence: 7
prajā́patiś
catustrim̐śáḥ
/
Sentence: 8
tám
evá
_āpnoti
/
Sentence: 9
sam̐śará
eṣá
stómānām
áyatʰāpūrvam
/
Sentence: 10
yád
víṣamāḥ
stómāḥ
//
Verse: 2
{BS
1.8.7.28}
Sentence: 1
etā́vān
vái
yajñáḥ
/
Sentence: 2
yā́vān
pávamānāḥ
/
Sentence: 3
antaḥśléṣaṇaṃ
tvā́
anyát
/
Sentence: 4
yát
samā́ḥ
pávamānāḥ
/
Sentence: 5
téna
_ásam̐śaraḥ
/
Sentence: 6
téna
yatʰāpūrvám
/
Sentence: 7
ātmánā
_evá
_agniṣṭoména
_r̥dʰnóti
/
Sentence: 8
ātmánā
púṇyo
bʰavati
/
Sentence: 9
prajā́
vā́
uktʰā́ni
/
Sentence: 10
paśáva
uktʰā́ni
{according
to
AS
note
,
this
phrase
comes
before
the
preceding
one}
/
Sentence: 11
yád
uktʰyò
bʰávaty
ánusáṃtatyai
//
Paragraph: 8
Verse: 1
{BS
1.8.8.29}
Sentence: 1
úpa
tvā
jāmáyo
gíra
íti
pratipád
bʰavati
/
Sentence: 2
vā́g
vái
vāyúḥ
/
Sentence: 3
vācá
eváiṣo
'bʰiṣekáḥ
/
Sentence: 4
sárvāsām
evá
prajā́nām̐
sūyate
/
Sentence: 5
sárvā
enaṃ
prajā́
rā́jā
_íti
vadanti
/
Sentence: 6
etám
u
tyáṃ
dáśakṣípa
íty
āha
/
Sentence: 7
ādityā́
vái
prajā́ḥ
/
Sentence: 8
prajā́nām
eváiténa
sūyate
/
Sentence: 9
yánti
vā́
eté
yajñamukʰā́t
/
Sentence: 10
yé
sambʰāryā̀
akran
//
Verse: 2
{BS
1.8.8.30}
Sentence: 1
yád
ā́ha
pávasva
vācó
agriya
íti
/
Sentence: 2
ténaivá
yajñamukʰā́n
ná
yanti
/
Sentence: 3
anuṣṭúk
pratʰamā́
bʰavati
/
Sentence: 4
anuṣṭúg
uttamā́
/
Sentence: 5
vā́g
vā́
anuṣṭúk
/
Sentence: 6
vācā́
_evá
prayánti
/
Sentence: 7
vācā́
_udyanti
/
Sentence: 8
údvatīr
bʰavanti
/
Sentence: 9
údvad
vā́
anuṣṭúbʰo
rūpám
/
Sentence: 10
ā́nuṣṭubʰo
rājanyàḥ
//
Verse: 3
{BS
1.8.8.31}
Sentence: 1
tásmād
údvatīr
bʰavanti
/
Sentence: 2
saury
ànuṣṭúg
uttamā́
bʰavati
/
Sentence: 3
suvargásya
lokásya
sáṃtatyai
/
Sentence: 4
yó
vái
savā́d
éti
/
Sentence: 5
ná
_enam̐
savá
úpanamati
/
Sentence: 6
yáḥ
sā́mabʰya
éti
/
Sentence: 7
pā́pīyān
suṣuvāṇó
bʰavati
/
Sentence: 8
etā́ni
kʰálu
vái
sā́māni
/
Sentence: 9
yát
pr̥ṣṭhā́ni
/
Sentence: 10
yát
pr̥ṣṭhā́ni
bʰávanti
//
Verse: 4
{BS
1.8.8.32}
Sentence: 1
táir
evá
savā́n
ná
_eti
/
Sentence: 2
yā́ni
devarājā́nām̐
sā́māni
/
Sentence: 3
táir
amúṣmim̐l
loká
r̥dʰnoti
/
Sentence: 4
yā́ni
manuṣyarājā́nām̐
sā́māni
/
Sentence: 5
táir
asmim̐l
loká
r̥dʰnoti
/
Sentence: 6
ubʰáyor
evá
lokáyor
r̥dʰnoti
/
Sentence: 7
devaloké
ca
manuṣyaloké
ca
/
Sentence: 8
ekavim̐śò
'bʰiṣecanī́yasya
_uttamó
bʰavati
/
Sentence: 9
ekavim̐śáḥ
keśavapanī́yasya
pratʰamáḥ
/
Sentence: 10
saptadaśó
daśapéyaḥ
//
Verse: 5
{BS
1.8.8.33}
Sentence: 1
víḍ
vā́
ekavim̐śáḥ
/
Sentence: 2
rāṣṭrám̐
saptadaśáḥ
/
Sentence: 3
víśa
eváitán
madʰyatò
'bʰíṣicyate
/
Sentence: 4
tásmād
vā́
eṣá
viśā́ṃ
priyáḥ
/
Sentence: 5
viśó
hí
madʰyatò
'bʰiṣicyáte
/
Sentence: 6
yád
vā́
enam
adó
díśó
'nu
vyāstʰāpáyanti
/
Sentence: 7
tát
suvargáṃ
lokám
abʰyā́rohati
/
Sentence: 8
yád
imáṃ
lokáṃ
ná
pratyavaróhet
/
Sentence: 9
atijanáṃ
vā
_iyā́t
/
Sentence: 10
úd
vā
mādyet
/
Sentence: 11
yád
eṣá
pratīcī́nastomo
bʰávati
/
Sentence: 12
imám
evá
téna
lokáṃ
pratyávarohati
/
Sentence: 13
átʰo
asmínn
evá
loké
prátitiṣṭhaty
ánunmādāya
//
Paragraph: 9
Verse: 1
{BS
1.8.9.34}
Sentence: 1
iyáṃ
vái
rajatā́
/
Sentence: 2
asáu
háriṇī
/
Sentence: 3
yád
rukmáu
bʰávataḥ
/
Sentence: 4
ābʰyā́m
eváinam
ubʰayátaḥ
párigr̥hṇāti
/
Sentence: 5
váruṇasya
vā́
abʰiṣicyámānasya
_ā́paḥ
/
Sentence: 6
indriyáṃ
vīryàṃ
níragʰnan
/
Sentence: 7
tát
suvárṇam̐
híraṇyam
abʰavat
/
Sentence: 8
yád
rukkmám
antardádʰāti
/
Sentence: 9
indriyásya
vīryàsya
_ánirgʰātāya
/
Sentence: 10
śatámāno
bʰavati
śatákṣaraḥ
/
Sentence: 11
śatá
_āyuḥ
púruṣaḥ
śatá
_indriyaḥ
/
Sentence: 12
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 13
ā́yur
vái
híraṇyam
/
Sentence: 14
āyuṣyā̀
eváinam
abʰyátikṣaranti
/
Sentence: 15
téjo
vái
híraṇyam
/
Sentence: 16
tejasyā̀
eváinam
abʰyátikṣaranti
/
Sentence: 17
várco
vái
híraṇyam
/
Sentence: 18
varcasyā̀
eváinam
abʰyátikṣaranti
//
Paragraph: 10
Verse: 1
{BS
1.8.10.35}
Sentence: 1
ápratiṣṭhito
vā́
eṣá
íty
āhuḥ
/
Sentence: 2
yó
rājasúyena
yájata
íti
/
Sentence: 3
yadā́
vā́
eṣá
eténa
dvirātréṇa
yájate
/
Sentence: 4
átʰa
pratiṣṭhā́
/
Sentence: 5
átʰa
saṃvatsarám
āpnoti
/
Sentence: 6
yā́vanti
saṃvatsarásya
_ahorātrā́ṇi
/
Sentence: 7
tā́vatīr
etásya
stotrī́yāḥ
/
Sentence: 8
ahorātréṣv
evá
prátitiṣṭhati
/
Sentence: 9
agniṣṭomáḥ
pū́rvam
áhar
bʰavati
/
Sentence: 10
atirātrá
úttaram
//
Verse: 2
{BS
1.8.10.36}
Sentence: 1
nā́nā
_evá
_ahorātráyoḥ
prátitiṣṭhati
/
Sentence: 2
paurṇamāsyā́ṃ
pū́rvam
áhar
bʰavati
/
Sentence: 3
vyàṣṭakāyām
úttaram
/
Sentence: 4
nā́nā
_evá
_ardʰamāsáyoḥ
prátitiṣṭhai
/
Sentence: 5
amāvāsyā̀yāṃ
pū́rvam
áhar
bʰavati
/
Sentence: 6
úddr̥ṣṭa
úttaram
/
Sentence: 7
nā́nā
_evá
mā́sayoḥ
prátitiṣṭhati
/
Sentence: 8
átʰo
kʰálu
/
Sentence: 9
yé
evá
samānapakṣé
puṇyāhé
syā́tām
/
Sentence: 10
táyoḥ
kāryàṃ
prátiṣṭhityai
//
Verse: 3
{BS
1.8.10.37}
Sentence: 1
apaśavyó
dvirātrá
íty
āhuḥ
/
Sentence: 2
dvé
hy
èté
cʰándasī
/
Sentence: 3
gāyatráṃ
ca
tráiṣṭubʰaṃ
ca
/
Sentence: 4
jágatīm
antáryanti
/
Sentence: 5
ná
téna
jágatī
kr̥tā́
_íty
āhuḥ
/
Sentence: 6
yád
enāṃ
tr̥tīyasavané
kurvánti
_íti
/
Sentence: 7
yadā́
vā́
eṣā́
_ahī́nasya
_áhar
bʰájate
/
Sentence: 8
sa
_ahnásya
vā
sávanam
/
Sentence: 9
átʰaivá
jágatī
kr̥tā́
/
Sentence: 10
átʰa
paśavyàḥ
/
Sentence: 11
vyùṣṭir
vā́
eṣá
dvirātráḥ
/
Sentence: 12
yá
eváṃ
vidvā́n
dvirātréṇa
yájate
/
Sentence: 13
vy
èvā́smā
uccʰati
/
Sentence: 14
átʰo
táma
evá
_apahate
/
Sentence: 15
agniṣṭomám
antatá
ā́harati
/
Sentence: 16
agníḥ
sárvā
devátāḥ
/
Sentence: 17
devátāsv
evá
prátitiṣṭhati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.