TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 19
Chapter: 3
Paragraph: 1
Verse: 1
{BS
3.3.1.1}
Sentence: 1
{a}
prátyuṣṭam̐
rákṣaḥ
prátyuṣṭā
árātaya
íty
āha
/
Sentence: 2
rákṣasām
ápahatyai
/
Sentence: 3
agnér
vas
téjiṣṭhena
téjasā
níṣṭapāmī́ty
āha
medʰyatvā́ya
/
Sentence: 4
srúcaḥ
sáṃmārṣṭi
/
Sentence: 5
sruvám
ágre
/
Sentence: 6
púmām̐sam
evá
_abʰyaḥ
sám̐śyati
mitʰunatvā́ya
/
Sentence: 7
átʰa
juhū́m
/
Sentence: 8
átʰa
_upabʰŕ̥tam
/
Sentence: 9
átʰa
dʰruvā́m
/
Sentence: 10
asáu
vái
juhū́ḥ
//
Verse: 2
{BS
3.3.1.2}
Sentence: 1
antárikṣam
upabʰŕ̥t
/
Sentence: 2
pr̥tʰivī́
dʰruvā́
/
Sentence: 3
imé
vái
lokā́ḥ
srúcaḥ
/
Sentence: 4
vŕ̥ṣṭiḥ
saṃmā́rjanāni
/
Sentence: 5
vŕ̥ṣṭir
vā́
imā́n
_
lokā́n
anupūrváṃ
kalpayati
/
Sentence: 6
té
tátaḥ
kḷptā́ḥ
sámedʰante
/
Sentence: 7
sámedʰante
'smā
imé
lokā́ḥ
prajáyā
paśúbʰiḥ
/
Sentence: 8
yá
eváṃ
véda
/
Sentence: 9
{b}
yádi
kāmáyeta
várṣukaḥ
parjányaḥ
syād
íti
/
Sentence: 10
agratáḥ
sáṃmr̥jyāt
//
Verse: 3
{BS
3.3.1.3}
Sentence: 1
vŕ̥ṣṭim
evá
níyaccʰati
/
Sentence: 2
arvācī́nāgrā
{BS
avācī́nāgrā
}
hí
vŕ̥ṣṭiḥ
/
Sentence: 3
yádi
kāmáyetā́varṣukaḥ
syād
íti
/
Sentence: 4
mūlatáḥ
sáṃmr̥jyāt
/
Sentence: 5
vŕ̥ṣṭim
evá
_udyaccʰati
/
Sentence: 6
tád
u
vā́
āhuḥ
/
Sentence: 7
agratá
evá
_upáriṣṭāt
sáṃmr̥jyāt
/
Sentence: 8
mūlatò
'dʰástāt
/
Sentence: 9
tád
anupūrváṃ
kalpate
/
Sentence: 10
várṣuko
bʰavatī́ti
//
Verse: 4
{BS
3.3.1.4}
Sentence: 1
{c}
prā́cīm
abʰyākā́ram
/
Sentence: 2
ágrair
antaratáḥ
/
Sentence: 3
evám
iva
hy
ánnam
adyáte
/
Sentence: 4
átʰo
ágrād
vā́
óṣadʰīnām
ū́rjaṃ
prajā́
úpajīvanti
/
Sentence: 5
ūrjá
evá
_annā́dyasyā́varudʰyai
{AS
_ā́varuddʰyai
}
/
Sentence: 6
adʰástāt
pratī́cīm
/
Sentence: 7
daṇḍám
uttamatáḥ
/
Sentence: 8
mū́lena
mū́laṃ
prátiṣṭhityai
/
Sentence: 9
tásmād
aratnáu
prā́ñcy
upáriṣṭāl
lómāni
/
Sentence: 10
pratyáñcy
adʰástāt
//
Verse: 5
{BS
3.3.1.5}
Sentence: 1
srúg
gʰy
èṣā́
/
Sentence: 2
{d}
prāṇó
vái
sruváḥ
/
Sentence: 3
juhū́r
dákṣiṇo
hástaḥ
/
Sentence: 4
upabʰŕ̥t
savyáḥ
/
Sentence: 5
ātmā́
dʰruvā́
/
Sentence: 6
ánnam̐
saṃmā́rjanāni
/
Sentence: 7
mukʰató
vái
prāṇò
'pānó
bʰūtvā́
/
Sentence: 8
ātmā́nam
ánnaṃ
pravíśya
/
Sentence: 9
bāhyatás
tanúvam̐
śubʰayati
/
Sentence: 10
tásmāt
sruvám
evá
_ágre
sáṃmārṣṭi
/
Sentence: 11
mukʰató
hí
prāṇò
'pānó
bʰūtvā́
/
Sentence: 12
ātmā́nam
ánnam
āviśáti
/
Sentence: 13
táu
prāṇāpāṇáu
/
Sentence: 14
ávyardʰukaḥ
prāṇāpānā́bʰyāṃ
bʰavati
/
Sentence: 15
yá
eváṃ
véda
//
Paragraph: 2
Verse: 1
{BS
3.3.2.6}
Sentence: 1
{a}
diváḥ
śílpam
ávatatam
/
Sentence: 2
pr̥tʰivyā́ḥ
kakúbʰi
śritám
/
Sentence: 3
téna
vayám̐
sahásravalśena
/
Sentence: 4
sapátnaṃ
nāśayāmasi
svā́hā
_íti
sruksaṃmā́rjanāny
agnáu
práharati
/
Sentence: 5
ā́po
vái
darbʰā́ḥ
/
Sentence: 6
rūpám
evá
_eṣām
etán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 7
anuṣṭúbʰā
_r̥cā́
/
Sentence: 8
ā́nuṣṭubʰaḥ
prajā́patiḥ
/
Sentence: 9
prājāpatyó
vedáḥ
/
Sentence: 10
vedásyā́gram̐
sruksaṃmā́rjanāni
//
Verse: 2
{BS
3.3.2.7}
Sentence: 1
svéna
_evá
_enāni
cʰándasā
/
Sentence: 2
sváyā
devátayā
sámardʰayati
/
Sentence: 3
átʰo
ŕ̥g
vā́vá
yóṣā
/
Sentence: 4
darbʰó
vŕ̥ṣā
/
Sentence: 5
tán
mitʰunám
/
Sentence: 6
mitʰunám
evá
_asya
tád
yajñé
karoti
prajánanāya
/
Sentence: 7
prájāyate
prajáyā
paśúbʰir
yájamānaḥ
/
Sentence: 8
{b}
tā́ny
éke
vŕ̥tʰā
_evā́pāsyanti
/
Sentence: 9
tát
tátʰā
ná
kāryàm
/
Sentence: 10
ā́rabdʰasya
yajñíyasya
kármaṇaḥ
sá
vidoháḥ
//
Verse: 3
{BS
3.3.2.8}
Sentence: 1
yády
enāni
paśávo
'bʰitíṣṭheyuḥ
/
Sentence: 2
ná
tát
paśúbʰyaḥ
kám
/
Sentence: 3
adbʰír
mārjayitvā́
_utkaré
nyàsyet
/
Sentence: 4
yád
vái
yajñíyasya
kármaṇo
'nyátra
_ā́hutībʰyaḥ
saṃtíṣṭhate
/
Sentence: 5
utkaró
vā́vá
tásya
pratiṣṭhā́
/
Sentence: 6
etā́m̐
hí
tásmai
pratiṣṭhā́ṃ
devā́ḥ
samábʰaran
/
Sentence: 7
yád
adbʰír
mārjáyati
/
Sentence: 8
téna
śāntám
/
Sentence: 9
yád
utkaré
nyasyáti
/
Sentence: 10
pratiṣṭhā́m
evá
_enāni
tád
gamayati
//
Verse: 4
{BS
3.3.2.9}
Sentence: 1
prátitiṣṭhati
prajáyā
paśúbʰir
yájamānaḥ
/
Sentence: 2
{c}
átʰo
stambásya
vā́
etád
rūpám
/
Sentence: 3
yát
sruksaṃmā́rjanāni
/
Sentence: 4
stambaśó
vā́
óṣadʰayaḥ
/
Sentence: 5
tā́sāṃ
jaratkakṣé
paśávo
ná
ramante
/
Sentence: 6
ápriyo
hy
èṣā́ṃ
jaratkakṣáḥ
/
Sentence: 7
yā́vadapriyo
ha
vái
jaratkakṣáḥ
paśūnā́m
/
Sentence: 8
tā́vadapriyaḥ
paśūnā́ṃ
bʰavati
/
Sentence: 9
yásya
_etā́ny
anyátrāgnér
dádʰati
/
Sentence: 10
navadā́vyāsu
vā́
óṣadʰīṣu
paśávo
ramante
//
Verse: 5
{BS
3.3.2.10}
Sentence: 1
navadāvó
hy
èṣā́ṃ
priyáḥ
/
Sentence: 2
yā́vatpriyó
ha
vái
navadāváḥ
paśūnā́m
/
Sentence: 3
tā́vatpriyaḥ
paśūnā́ṃ
bʰavati
/
Sentence: 4
yásya
_etā́ny
agnáu
praháranti
/
Sentence: 5
tásmād
etā́ny
agnā́v
evá
práharet
/
Sentence: 6
yatarásmint
saṃmr̥jyā́t
/
Sentence: 7
paśūnā́ṃ
dʰŕ̥tyai
/
Sentence: 8
{d}
yó
bʰūtā́nām
ádʰipatiḥ
/
Sentence: 9
rudrás
tanticaró
vŕ̥ṣā
/
Sentence: 10
paśū́n
asmā́kaṃ
mā́
him̐sīḥ
/
Sentence: 11
etád
astu
hutáṃ
táva
svā́hā
_íty
agnisaṃmā́rjanāny
agnáu
práharati
/
Sentence: 12
eṣā́
vā́
etéṣāṃ
yóniḥ
/
Sentence: 13
eṣā́
pratiṣṭhā́
/
Sentence: 14
svā́m
evá
_enāni
yónim
/
Sentence: 15
svā́ṃ
pratiṣṭhā́ṃ
gamayati
/
Sentence: 16
prátitiṣṭhati
prajáyā
paśúbʰir
yájamānaḥ
//
Paragraph: 3
Verse: 1
{BS
3.3.3.11}
Sentence: 1
áyajño
vā́
eṣáḥ
/
Sentence: 2
yò
'patnī́kaḥ
/
Sentence: 3
ná
prajā́ḥ
prájāyeran
/
Sentence: 4
pátny
ánvāste
/
Sentence: 5
yajñám
evá
_akaḥ
/
Sentence: 6
prajā́nāṃ
prajánanāya
/
Sentence: 7
yát
tíṣṭhantī
saṃnáhyeta
/
Sentence: 8
priyáṃ
jñātím̐
rundʰyāt
/
Sentence: 9
ā́sīnā
sáṃnahyate
/
Sentence: 10
ā́sīnā
hy
èṣā́
vīryàṃ
karóti
//
Verse: 2
{BS
3.3.3.12}
Sentence: 1
{a}
yát
paścā́t
prā́cy
anvā́sīta
/
Sentence: 2
anáyā
samádaṃ
dadʰīta
/
Sentence: 3
devā́nāṃ
pátniyā
samádaṃ
dadʰīta
/
Sentence: 4
déśād
dakṣiṇatá
údīcy
ánvāste
/
Sentence: 5
ātmáno
gopītʰā́ya
/
Sentence: 6
{b}
āśā́sānā
saumanasám
íty
āha
/
Sentence: 7
médʰyām
evá
_enāṃ
kévalīṃ
kr̥tvā́
/
Sentence: 8
āśíṣā
sámardʰayati
/
Sentence: 9
agnér
ánuvratā
bʰūtvā́
sáṃnahye
sukr̥tā́ya
kám
íty
āha
/
Sentence: 10
etád
vái
pátniyai
vráta
_úpanáyanam
//
Verse: 3
{BS
3.3.3.13}
Sentence: 1
téna
_eváināṃ
vratám
úpanayati
/
Sentence: 2
tásmād
āhuḥ
/
Sentence: 3
yáś
ca
_eváṃ
véda
yáś
caná
/
Sentence: 4
yóktram
evá
yute
/
Sentence: 5
yám
anvā́ste
/
Sentence: 6
tásyāmúṣmin
_loké
bʰavatī́ti
yóktreṇa
/
Sentence: 7
yád
yóktram
/
Sentence: 8
sá
yógaḥ
/
Sentence: 9
yád
ā́ste
/
Sentence: 10
sá
kṣémaḥ
//
Verse: 4
{BS
3.3.3.14}
Sentence: 1
yogakṣemásya
kŀ̥ptyai
/
Sentence: 2
yuktáṃ
kriyātā
āśī́ḥ
kā́me
yujyātā
íti
/
Sentence: 3
āśíṣaḥ
sámr̥ddʰyai
/
Sentence: 4
{c}
grantʰíṃ
gratʰnāti
/
Sentence: 5
āśíṣa
evá
_asyāṃ
párigr̥hṇāti
/
Sentence: 6
púmān
vái
grantʰíḥ
/
Sentence: 7
strī́
pátnī
/
Sentence: 8
tán
mitʰunám
/
Sentence: 9
mitʰunám
evá
_asya
tád
yajñé
karoti
prajánanāya
/
Sentence: 10
prájāyate
prajáyā
paśúbʰir
yájamānaḥ
//
Verse: 5
{BS
3.3.3.15}
Sentence: 1
átʰo
ardʰó
vā́
eṣá
ātmánaḥ
/
Sentence: 2
yát
pátnī
/
Sentence: 3
yajñásya
dʰŕ̥tyā
áśitʰilaṃbʰāvāya
/
Sentence: 4
suprajásas
tvā
vayám̐
supátnīr
úpasedima
_íty
āha
/
Sentence: 5
yajñám
evá
tán
mitʰunī́
karoti
/
Sentence: 6
ūné
'tiriktaṃ
dʰīyātā
íti
prájātyai
/
Sentence: 7
{d}
mahīnā́ṃ
páyo
'sy
óṣadʰīnām̐
rása
íty
āha
/
Sentence: 8
rūpám
evā́syaitán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 9
tásya
té
'kṣīyamāṇasya
nírvapāmi
devayajyā́yā
íty
āha
/
Sentence: 10
āśíṣam
eváitā́m
ā́śāste
//
Paragraph: 4
Verse: 1
{BS
3.3.4.16}
Sentence: 1
{a}
gʰr̥táṃ
ca
vái
mádʰu
ca
prajā́patir
āsīt
/
Sentence: 2
yáto
mádʰv
ā́sīt
{BS
,AS
āsīt
}
/
Sentence: 3
tátaḥ
prajā́
asr̥jata
/
Sentence: 4
tásmān
mádʰuṣi
prajánanam
ivāsti
/
Sentence: 5
tásmān
mádʰuṣā
ná
prácaranti
/
Sentence: 6
yātáyāma
hí
/
Sentence: 7
ā́jyena
prácaranti
/
Sentence: 8
yajñó
vā́
ā́jyam
/
Sentence: 9
yajñéna
_evá
yajñáṃ
prácaranty
áyātayāmatvāya
/
Sentence: 10
{b}
pátny
àvekṣate
//
Verse: 2
{BS
3.3.4.17}
Sentence: 1
mitʰunatvā́ya
prájātyai
/
Sentence: 2
yád
vái
pátnī
yajñásya
karóti
/
Sentence: 3
mitʰunáṃ
tát
/
Sentence: 4
átʰo
pátniyā
evá
_eṣa
yajñásyānvārambʰó
'navaccʰittyai
/
Sentence: 5
amedʰyáṃ
vā́
etát
karoti
/
Sentence: 6
yát
pátny
avékṣate
/
Sentence: 7
gā́rhapatye
'dʰiśrayati
medʰyatvā́ya
/
Sentence: 8
{c}
āhavanī́yam
abʰyúddravati
/
Sentence: 9
yajñásya
sáṃtatyai
/
Sentence: 10
téjo
'si
téjó
'nu
préhī́ty
āha
//
Verse: 3
{BS
3.3.4.18}
Sentence: 1
téjo
vā́
agníḥ
/
Sentence: 2
téja
ā́jyam
/
Sentence: 3
téjasā
_evá
téjaḥ
sámardʰayati
/
Sentence: 4
agnís
te
téjo
mā́
vínaid
íty
āha
_áhim̐sāyai
/
Sentence: 5
spʰyásya
vártmant
sādayati
/
Sentence: 6
yajñásya
sáṃtatyai
/
Sentence: 7
agnér
jihvā́
_asi
subʰū́r
devā́nām
íty
āha
/
Sentence: 8
yatʰāyajúr
evá
_etát
/
Sentence: 9
dʰā́mne
_dʰāmne
devébʰyo
yájuṣe
_yajuṣe
bʰava
_íty
āha
/
Sentence: 10
āśíṣam
evá
_etā́m
ā́śāste
//
Verse: 4
{BS
3.3.4.19}
Sentence: 1
{d}
tád
vā́
átaḥ
pavítrābʰyām
evá
_utpunāti
/
Sentence: 2
yájamāno
vā́
ā́jyam
/
Sentence: 3
prāṇāpānáu
pavítre
/
Sentence: 4
yájamāna
evá
prāṇāpānáu
dadʰāti
/
Sentence: 5
punarāhā́ram
/
Sentence: 6
evám
iva
hí
prāṇāpānáu
saṃcárataḥ
/
Sentence: 7
śukrám
asi
jyótir
asi
téjo
'sī́ty
āha
/
Sentence: 8
rūpám
evá
_asyaitán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 9
trír
yájuṣā
/
Sentence: 10
tráya
imé
lokā́ḥ
//
Verse: 5
{BS
3.3.4.20}
Sentence: 1
eṣā́ṃ
lokā́nām
ā́ptyai
/
Sentence: 2
tríḥ
/
Sentence: 3
tryā̀vr̥d
dʰí
yajñáḥ
/
Sentence: 4
átʰo
medʰyatvā́ya
/
Sentence: 5
{e}
átʰa
_ā́jyavatībʰyām
apáḥ
/
Sentence: 6
rūpám
evā́sām
etád
várṇaṃ
dadʰāti
/
Sentence: 7
ápi
vā́
utá
_āhuḥ
/
Sentence: 8
yátʰā
ha
vái
yóṣā
suvárṇam̐
híraṇyaṃ
peśaláṃ
bíbʰratī
rūpā́ṇy
ā́ste
/
Sentence: 9
evám
etā́
etárhī́ti
/
Sentence: 10
ā́po
vái
sárvā
devátāḥ
//
Verse: 6
{BS
3.3.4.21}
Sentence: 1
eṣā́
hí
víśveṣāṃ
devā́nāṃ
tanū́ḥ
/
Sentence: 2
yád
ā́jyam
/
Sentence: 3
tátra
_ubʰáyor
mīmām̐sā́
/
Sentence: 4
jāmíḥ
{BS
jā́mi
}
syā́t
/
Sentence: 5
yád
yájuṣā
_ā́jyaṃ
yájuṣā
_apá
utpunīyā́t
/
Sentence: 6
cʰándasā
_apá
útpunāty
ájāmitvāya
/
Sentence: 7
átʰo
mitʰunatvā́ya
/
Sentence: 8
sāvitriyā́
_r̥cā́
/
Sentence: 9
savitŕ̥prasūtaṃ
me
kármāsad
íti
/
Sentence: 10
savitŕ̥prasūtam
evā́sya
kárma
bʰavati
/
Sentence: 11
paccʰó
gāyatriyā́
triḥṣamr̥ddʰatvā́ya
/
Sentence: 12
adbʰír
evá
_oṣadʰīḥ
sáṃnayati
/
Sentence: 13
óṣadʰībʰiḥ
paśū́n
/
Sentence: 14
paśúbʰir
yájamānam
/
Sentence: 15
{f}
śukráṃ
tvā
śukrā́yāṃ
jyótis
tvā
jyótiṣy
arcís
tvā
_arcíṣīty
āha
sarvatvā́ya
/
Sentence: 16
páryānptyā
ánantarāyāya
//
Paragraph: 5
Verse: 1
{BS
3.3.5.22}
Sentence: 1
devāsurā́ḥ
sáṃyāttā
āsan
/
Sentence: 2
sá
etám
índra
ā́jyasyāvakāśám
apaśyat
/
Sentence: 3
ténā́vaikṣata
/
Sentence: 4
táto
devā́
ábʰavan
/
Sentence: 5
párā
_ásurāḥ
/
Sentence: 6
yá
eváṃ
vidvā́n
ā́jyam
avékṣate
/
Sentence: 7
bʰávaty
ātmánā
/
Sentence: 8
párā
_asya
bʰrā́tr̥vyo
bʰavati
/
Sentence: 9
brahmavādíno
vadanti
/
Sentence: 10
yádā́jyenānyā́ni
havī́m̐ṣy
abʰigʰāráyati
//
Verse: 2
{BS
3.3.5.23}
Sentence: 1
átʰa
kéna
_ā́jyam
íti
/
Sentence: 2
satyéna
_íti
brūyāt
/
Sentence: 3
cákṣur
vái
satyám
/
Sentence: 4
satyénaiváinad
abʰígʰārayati
/
Sentence: 5
{b}
īśvaró
vā́
eṣò
'ndʰó
bʰávitoḥ
/
Sentence: 6
yáś
cákṣuṣā
_ā́jyam
avékṣate
/
Sentence: 7
nimī́lyā́vekṣeta
/
Sentence: 8
dādʰā́ra
_ātmán
cákṣuḥ
/
Sentence: 9
abʰy
ā́jyaṃ
gʰārayati
/
Sentence: 10
{c}
ā́jyaṃ
gr̥hṇāti
//
Verse: 3
{BS
3.3.5.24}
Sentence: 1
cʰándām̐si
vā́
ā́jyam
/
Sentence: 2
cʰándām̐sy
evá
prīṇāti
/
Sentence: 3
catúr
juhvāṃ
gr̥hṇāti
/
Sentence: 4
cátuṣpādaḥ
paśávaḥ
/
Sentence: 5
paśū́n
evá
_avarundʰe
/
Sentence: 6
aṣṭā́v
upabʰŕ̥ti
/
Sentence: 7
aṣṭā́kṣarā
gāyatrī́
/
Sentence: 8
gāyatráḥ
prāṇáḥ
/
Sentence: 9
prāṇám
evá
paśúṣu
dadʰāti
/
Sentence: 10
catúr
dʰruvā́yām
//
Verse: 4
{BS
3.3.5.25}
Sentence: 1
cátuṣpādaḥ
paśávaḥ
/
Sentence: 2
paśúṣv
evá
_upáriṣṭāt
prátitiṣṭhati
/
Sentence: 3
yajamānadevatyā̀
vái
juhū́ḥ
/
Sentence: 4
bʰrātr̥vyadevatyā̀
_upabʰŕ̥t
/
Sentence: 5
catúr
juhvā́ṃ
gr̥hṇán
bʰū́yo
gr̥hṇīyāt
/
Sentence: 6
aṣṭā́v
upabʰŕ̥ti
gr̥hṇán
kánīyaḥ
/
Sentence: 7
yájamānāya
_evá
bʰrā́tr̥vyam
úpastiṃ
karoti
/
Sentence: 8
gáur
vái
srúvaḥ
/
Sentence: 9
catúr
juhvā́ṃ
gr̥hṇāti
/
Sentence: 10
tásmāc
cátuṣpadī
//
Verse: 5
{BS
3.3.5.26}
Sentence: 1
aṣṭā́v
upabʰŕ̥ti
/
Sentence: 2
tásmād
aṣṭā́śapʰā
/
Sentence: 3
catúr
dʰruvā́yām
/
Sentence: 4
tásmāc
cátustanā
/
Sentence: 5
gā́m
evá
tát
sám̐skaroti
/
Sentence: 6
sā́
_asmai
sám̐skr̥tā
_íṣam
ū́rjaṃ
duhe
/
Sentence: 7
yáj
juhvā́ṃ
gr̥hṇā́ti
/
Sentence: 8
prayājébʰyas
tát
/
Sentence: 9
yád
upabʰŕ̥ti
/
Sentence: 10
prayājānūyājébʰyas
tát
/
Sentence: 11
sárvasmai
vā́
etád
yajñā́ya
gr̥hyate
/
Sentence: 12
yád
dʰruvā́yām
ā́jyam
//
Paragraph: 6
Verse: 1
{BS
3.3.6.27}
Sentence: 1
ā́po
devīr
agrepuvo
agreguva
íty
āha
/
Sentence: 2
rūpám
evá
_āsām
etán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 3
ágra
imáṃ
yajñáṃ
nayatā́gre
yajñápatim
íty
āha
/
Sentence: 4
ágra
evá
yajñáṃ
nayanti
/
Sentence: 5
ágre
yajñápatim
/
Sentence: 6
yuṣmā́n
índro
'vr̥ṇīta
vr̥tratū́rye
yūyám
índram
avr̥ṇīdʰvaṃ
vr̥tratū́rya
íty
āha
/
Sentence: 7
vr̥trám̐
ha
haniṣyánn
índra
ā́po
vavre
/
Sentence: 8
ā́po
ha
_índraṃ
vavrire
/
Sentence: 9
saṃjñā́m
evá
_āsām
etát
sā́mānaṃ
vyā́caṣṭe
/
Sentence: 10
prókṣitāḥ
stʰa
_íty
āha
//
Verse: 2
{BS
3.3.6.28}
Sentence: 1
téna
_ā́paḥ
prókṣitāḥ
/
Sentence: 2
agnír
devébʰyo
nílāyata
/
Sentence: 3
kŕ̥ṣṇo
rūpáṃ
kr̥tvā́
/
Sentence: 4
sá
vánaspátīn
prā́viśat
/
Sentence: 5
kŕ̥ṣṇo
'sy
ākʰareṣṭhò
'gnáye
tvā
svā́hā
_íty
āha
/
Sentence: 6
agnáya
evá
_enaṃ
júṣṭaṃ
karoti
/
Sentence: 7
átʰo
agnér
evá
médʰam
ávarundʰe
/
Sentence: 8
védir
asi
barhíṣe
tvā
sváhā
_íty
āha
/
Sentence: 9
prajā́
vái
barhíḥ
/
Sentence: 10
prtʰivī́
védiḥ
//
Verse: 3
{BS
3.3.6.29}
Sentence: 1
prajā́
evá
pr̥tʰivyā́ṃ
prátiṣṭhāpayati
/
Sentence: 2
barhír
asi
srugbʰyás
tvā
svā́hā
_íty
āha
/
Sentence: 3
prajā́
vái
barhíḥ
/
Sentence: 4
yájamānaḥ
srúcaḥ
/
Sentence: 5
yájamānam
evá
prajā́su
prátiṣṭhāpayati
/
Sentence: 6
{c}
divé
tvā
_antárikṣāya
tvā
pr̥tʰivyái
tvā
_íti
barhír
āsā́dya
prókṣati
/
Sentence: 7
ebʰyá
eváinaṃ
_lokébʰyaḥ
prókṣati
/
Sentence: 8
átʰa
tátaḥ
sahá
srucā́
purástāt
pratyáñcaṃ
grantʰíṃ
prátyukṣati
/
Sentence: 9
prajā́
vái
barhíḥ
/
Sentence: 10
yátʰā
sū́tyai
kālá
ā́paḥ
purástād
yánti
//
Verse: 4
{BS
3.3.6.30}
Sentence: 1
tādŕ̥g
evá
tát
/
Sentence: 2
{d}
svadʰā́
pitŕ̥bʰya
íty
āha
/
Sentence: 3
svadʰākāró
hí
pitr̥ṇā́m
/
Sentence: 4
ū́rgbʰava
barhiṣádbʰya
íti
dákṣiṇāyai
śróṇer
ā́
_úttarasyai
nínayati
sáṃtatyai
/
Sentence: 5
mā́sā
vái
pitáro
barhiṣádaḥ
/
Sentence: 6
mā́sān
evá
prīṇāti
/
Sentence: 7
mā́sā
vā́
óṣadʰīr
vardʰáyanti
/
Sentence: 8
mā́sāḥ
pacanti
sámr̥ddʰyai
/
Sentence: 9
ánatiskandan
ha
parjányo
varṣati
/
Sentence: 10
yátra
_etád
evaṃ
kriyáte
//
Verse: 5
{BS
3.3.6.31}
Sentence: 1
ūrjā́
pr̥tʰivī́ṃ
gaccʰata
_íty
āha
/
Sentence: 2
pr̥tʰivyā́m
evá
_ūrjaṃ
dadʰāti
/
Sentence: 3
tásmāt
pr̥tʰivyā́
ūrjā́
bʰuñjate
/
Sentence: 4
{e}
grantʰíṃ
vísram̐sayati
/
Sentence: 5
prájanayaty
evá
tát
/
Sentence: 6
ūrdʰváṃ
prā́ñcam
údgūḍhaṃ
pratyáñcam
ā́yaccʰati
/
Sentence: 7
tásmāt
prācī́nam̐
réto
dʰīyate
/
Sentence: 8
pratī́cīḥ
prajā́
jāyante
/
Sentence: 9
víṣṇoḥ
stū́po
'sī́ty
āha
/
Sentence: 10
yajñó
vái
víṣṇuḥ
//
Verse: 6
{BS
3.3.6.32}
Sentence: 1
yajñásya
dʰŕ̥tyai
/
Sentence: 2
{f}
purástāt
prastaráṃ
gr̥hṇāti
/
Sentence: 3
múkʰyam
eváinaṃ
karoti
/
Sentence: 4
íyantaṃ
gr̥hṇāti
/
Sentence: 5
prajā́patinā
yajñamukʰéna
sáṃmitam
/
Sentence: 6
íyantaṃ
gr̥hṇāti
/
Sentence: 7
yajñaparúṣā
sáṃmitam
/
Sentence: 8
íyantaṃ
gr̥hṇāti
/
Sentence: 9
etā́vad
vái
púruṣe
vīryàm
/
Sentence: 10
vīryàsaṃmitam
//
Verse: 7
{BS
3.3.6.33}
Sentence: 1
áparimitaṃ
gr̥hṇāti
/
Sentence: 2
áparimitasyā́varuddʰyai
/
Sentence: 3
tásmin
pavítre
ápisr̥jati
/
Sentence: 4
yájamāno
vái
prastaráḥ
/
Sentence: 5
prāṇāpānáu
pavítre
/
Sentence: 6
yájamāna
evá
prāṇāpānáu
dadʰāti
/
Sentence: 7
{g}
ū́rṇāmradasaṃ
tvā
str̥ṇāmī́ty
āha
/
Sentence: 8
yatʰāyajúr
eváitát
/
Sentence: 9
svāsastʰáṃ
devébʰya
íty
āha
/
Sentence: 10
devébʰya
eváinat
svāsastʰáṃ
karoti
//
Verse: 8
{BS
3.3.6.34}
Sentence: 1
barhíḥ
str̥ṇāti
/
Sentence: 2
prajā́
vái
barhíḥ
/
Sentence: 3
pr̥tʰivī́
védiḥ
/
Sentence: 4
prajā́
evá
pr̥tʰivyā́ṃ
prátiṣṭhāpayati
/
Sentence: 5
ánatidr̥śnam̐
str̥ṇāti
/
Sentence: 6
prajáya
_eváinaṃ
paśúbʰir
ánatidr̥śnaṃ
karoti
/
Sentence: 7
{h}
dʰāráyan
prastaráṃ
paridʰī́n
páridadʰāti
/
Sentence: 8
yájamāno
vái
prastaráḥ
/
Sentence: 9
yájamāna
evá
tát
svayáṃ
paridʰī́n
páridadʰāti
/
Sentence: 10
gandʰarvó
'si
viśvā́vasur
íty
āha
//
Verse: 9
{BS
3.3.6.35}
Sentence: 1
víśvam
evá
_ā́yur
yájamāne
dadʰāti
/
Sentence: 2
índrasya
bāhúrasi
dákṣiṇa
íty
āha
/
Sentence: 3
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 4
mitrā́varuṇau
tvā
_uttaratáḥ
páridʰattām
íty
āha
/
Sentence: 5
prāṇāpānáu
mitrā́váruṇau
/
Sentence: 6
prāṇāpānā́v
evā́smin
dadʰāti
/
Sentence: 7
sū́ryas
tvā
purástāt
pātv
íty
āha
/
Sentence: 8
rákṣasām
ápahatyai
/
Sentence: 9
kásyāś
cid
abʰíśas
tyā
íty
āha
/
Sentence: 10
áparimitād
eváinaṃ
pāti
//
Verse: 10
{BS
3.3.6.36}
Sentence: 1
{i}
vītíhotraṃ
tvā
kava
íty
āha
/
Sentence: 2
agním
evá
hotréṇa
sámardʰayati
/
Sentence: 3
dyumántam̐
sámidʰīmahī́ty
āha
sámiddʰyai
/
Sentence: 4
ágne
br̥hántam
adʰvará
íty
āha
vŕ̥ddʰyai
/
Sentence: 5
{j}
viśó
yantré
stʰa
íty
āha
/
Sentence: 6
viśā́ṃ
yátyai
/
Sentence: 7
udīcī́nāgre
nídadʰāti
prátiṣṭhityai
/
Sentence: 8
vásūnām̐
rudrā́ṇām
ādityā́nām̐
sádasi
sīda
_íty
āha
/
Sentence: 9
devátānām
evá
sádane
prastarám̐
sādayati
/
Sentence: 10
{k}
juhū́r
asi
gʰr̥tā́cī
nā́mnā
_íty
āha
//
Verse: 11
{BS
3.3.6.37}
Sentence: 1
asáu
vái
juhū́ḥ
/
Sentence: 2
antárikṣam
upabʰŕ̥t
/
Sentence: 3
pr̥tʰivī́
dʰruvā́
/
Sentence: 4
tā́sām
etád
evá
priyáṃ
nā́ma
/
Sentence: 5
yád
gʰr̥tā́cī́ti
/
Sentence: 6
yád
gʰr̥tā́cī́ty
āha
/
Sentence: 7
priyéṇaiváinā
nā́mnā
sādayati
/
Sentence: 8
etā́
asadant
sukr̥tásya
loká
íty
āha
/
Sentence: 9
satyáṃ
vái
sukr̥tásya
lokáḥ
/
Sentence: 10
satyá
eváināḥ
sukr̥tásya
loké
sādayati
/
Sentence: 11
tā́
viṣṇo
pāhī́ty
āha
/
Sentence: 12
yajñó
vái
víṣṇuḥ
/
Sentence: 13
yajñasya
dʰŕ̥tyai
/
Sentence: 14
pāhí
yajñáṃ
pāhí
yajñápatiṃ
pāhí
mā́ṃ
yajñaníyam
íty
āha
/
Sentence: 15
yajñā́ya
yájamānāya
_ātmáne
/
Sentence: 16
tébʰya
evá
_āśíṣam
ā́śāsté
'nārtyai
//
Paragraph: 7
Verse: 1
{BS
3.3.7.38}
Sentence: 1
{a}
agnínā
vái
hótrā
/
Sentence: 2
devā́
ásurān
abʰyàbʰavan
/
Sentence: 3
agnáye
samidʰyámānāyā́nubrūhī́ty
āha
bʰrā́tr̥vyābʰibʰūtyai
/
Sentence: 4
ékavim̐śatim
idʰmadārū́ṇi
bʰavanti
/
Sentence: 5
ekavim̐śó
vái
púruṣaḥ
/
Sentence: 6
púruṣasya
_ā́ptyai
/
Sentence: 7
páñcadaśa
_idʰmadārū́ṇy
abʰyā́dadʰāti
/
Sentence: 8
pañcadaśa
vā́
ardʰamāsásya
rā́trayaḥ
/
Sentence: 9
ardʰamāsaśáḥ
saṃvatsará
āpyate
/
Sentence: 10
trī́n
paridʰī́n
páridadʰāti
//
Verse: 2
{BS
3.3.7.39}
Sentence: 1
ūrdʰvé
samídʰāv
ā́dadʰāti
/
Sentence: 2
anūyā́jébʰyaḥ
samídʰamátiśinaṣṭi
/
Sentence: 3
ṣáṭ
sáṃpadyante
/
Sentence: 4
ṣáḍ
vā́
r̥távaḥ
/
Sentence: 5
r̥tū́n
evá
prīṇāti
/
Sentence: 6
{b}
vedéna
_úpavājayati
/
Sentence: 7
prājāpatyó
vái
vedáḥ
/
Sentence: 8
prājāpatyáḥ
prāṇáḥ
/
Sentence: 9
yájamāna
āhavanī́yaḥ
/
Sentence: 10
yájamāna
evá
prāṇáṃ
dadʰāti
//
Verse: 3
{BS
3.3.7.40}
Sentence: 1
trír
úpavājayati
/
Sentence: 2
tráyo
vái
prāṇā́ḥ
/
Sentence: 3
prāṇā́n
evá
_asmin
dadʰāti
/
Sentence: 4
{c}
vedéna
_upayátya
sruvéṇa
prājāpatyám
āgʰārám
āgʰārayati
/
Sentence: 5
yajñó
vái
prajā́patiḥ
/
Sentence: 6
yajñám
evá
prajā́ptiṃ
mukʰatá
ā́rabʰate
/
Sentence: 7
átʰo
prajā́patiḥ
sárvā
devátāḥ
/
Sentence: 8
sarvā́
evá
devátāḥ
prīṇāti
/
Sentence: 9
{d}
agním
agnīt
trís
_triḥ
sáṃmr̥ḍḍhī́ty
{BS
sáṃmr̥ḍhḍhī́ty
}
āha
/
Sentence: 10
tryā̀vr̥d
dʰí
yajñáḥ
//
Verse: 4
{BS
3.3.7.41}
Sentence: 1
átʰo
rákṣasām
ápahatyai
/
Sentence: 2
paridʰī́nt
sáṃmārṣṭi
/
Sentence: 3
punā́ty
eváinān
/
Sentence: 4
trís
_triḥ
sáṃmārṣṭi
/
Sentence: 5
tryā̀vr̥d
dʰí
yajñáḥ
/
Sentence: 6
átʰo
medʰyatvā́ya
/
Sentence: 7
átʰo
eté
vái
devāśvā́ḥ
/
Sentence: 8
devāśvā́n
evá
tát
sáṃmārṣṭi
/
Sentence: 9
suvargásya
lokásya
sámaṣṭyai
/
Sentence: 10
ā́sīno
'nyám
āgʰārám
ā́gʰārayati
//
Verse: 5
{BS
3.3.7.42}
Sentence: 1
tíṣṭhann
anyám
/
Sentence: 2
yátʰā
_áno
vā
rátʰaṃ
vā
yuñjyā́t
/
Sentence: 3
evám
evá
tád
adʰvaryúr
yajñáṃ
yunakti
/
Sentence: 4
suvargásya
lokásyābʰyū̀ḍhyai
/
Sentence: 5
váhanty
enaṃ
grāmyā́ḥ
paśávaḥ
/
Sentence: 6
yá
eváṃ
véda
/
Sentence: 7
{e}
bʰúvanam
asi
vípratʰasva
_íty
āha
/
Sentence: 8
yajñó
vái
bʰúvanam
/
Sentence: 9
yajñá
evá
yájamānaṃ
prajáyā
paśúbʰiḥ
pratʰayati
/
Sentence: 10
ágne
yáṣṭar
idáṃ
náma
íty
āha
//
Verse: 6
{BS
3.3.7.43}
Sentence: 1
agnír
vái
devā́nāṃ
yáṣṭā
/
Sentence: 2
yá
evá
devā́nāṃ
yáṣṭā
/
Sentence: 3
tásmā
evá
námaskaroti
/
Sentence: 4
júhv
éhy
agnís
tvā
hvayati
devayajyā́yā
úpabʰr̥d
éhi
devás
tvā
savitā́
hvayati
devayajyā́yā
íty
āha
/
Sentence: 5
āgneyī́
vái
juhū́ḥ
/
Sentence: 6
sāvitry
ùpabʰŕ̥t
/
Sentence: 7
tā́bʰyām
eváine
prásūta
ā́datte
/
Sentence: 8
ágnāviṣṇū
mā́
_āvām
ávakramiṣam
íty
āha
/
Sentence: 9
agníḥ
purástāt
/
Sentence: 10
víṣṇur
yajñáḥ
paścā́t
//
Verse: 7
{BS
3.3.7.44}
Sentence: 1
tā́bʰyām
evá
pratiprócyātyā́krāmati
/
Sentence: 2
víjihātʰāṃ
mā́
mā
sáṃtāptam
íty
āhā́him̐sāyai
/
Sentence: 3
lokáṃ
me
lokakr̥tau
kr̥ṇutam
íty
āha
/
Sentence: 4
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 5
{f}
víṣṇoḥ
stʰā́nam
asī́ty
āha
/
Sentence: 6
yajñó
vái
víṣṇuḥ
/
Sentence: 7
etát
kʰálu
vái
devā́nām
áparājitam
āyátanam
/
Sentence: 8
yád
yajñáḥ
/
Sentence: 9
devā́nām
evá
_aparājita
āyátane
tiṣṭhati
/
Sentence: 10
itá
índro
akr̥ṇod
vīryā̀ṇī́ty
āha
//
Verse: 8
{BS
3.3.7.45}
Sentence: 1
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 2
samārábʰya
_ūrdʰvó
adʰvaró
divispŕ̥śam
íty
āha
vŕ̥ddʰyai
/
Sentence: 3
āgʰārám
āgʰāryámāṇam
ánu
samārábʰya
/
Sentence: 4
etásmin
kālé
devā́ḥ
suvargáṃ
lokám
āyan
/
Sentence: 5
sākṣā́d
evá
yájamānaḥ
suvargáṃ
lokám
eti
/
Sentence: 6
átʰo
sámr̥ddʰenaivá
yajñéna
yájamānaḥ
suvargáṃ
lokám
eti
/
Sentence: 7
áhruto
{BI
áhnuto
}
yajñó
yajñápater
íty
āhā́nārtyai
/
Sentence: 8
índrāvānt
svā́hā
_íty
āha
/
Sentence: 9
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 10
br̥hád
bʰā́
íty
āha
//
Verse: 9
{BS
3.3.7.46}
Sentence: 1
suvargó
vái
lokó
br̥hád
bʰā́ḥ
/
Sentence: 2
suvargásya
lokásya
sámaṣṭyai
{g}
yajamānadevatyā̀
vái
juhū́ḥ
/
Sentence: 3
bʰrā́tr̥vyadevatyā̀
_upabʰŕ̥t
/
Sentence: 4
prāṇá
āgʰāráḥ
/
Sentence: 5
yát
sam̐sparśáyet
/
Sentence: 6
bʰrā́tr̥vye
'sya
prāṇáṃ
dadʰyāt
/
Sentence: 7
ásam̐sparśayann
atyā́krāmati
/
Sentence: 8
yájamāna
evá
prāṇáṃ
dadʰāti
/
Sentence: 9
pāhí
mā
_agne
dúścaritād
ā́
mā
súcarite
bʰaja
_íty
āha
//
Verse: 10
{BS
3.3.7.47}
Sentence: 1
agnír
vā́vá
pavítram
/
Sentence: 2
vr̥jinám
ánr̥taṃ
dúścaritam
/
Sentence: 3
r̥jukarmám̐
satyám̐
súcaritam
/
Sentence: 4
agnír
eváinaṃ
vr̥jinā́d
ánr̥tād
dúścaritāt
pāti
/
Sentence: 5
r̥jukarmé
satyé
súcarite
bʰajati
tásmād
evám
ā́śāste
/
Sentence: 6
ātmáno
gopītʰā́ya
/
Sentence: 7
{h}
śíro
vā́
etád
yajñásya
/
Sentence: 8
yád
āgʰāráḥ
/
Sentence: 9
ātmā́
dʰruvā́
//
Verse: 11
{BS
3.3.7.48}
Sentence: 1
āgʰārám
āgʰā́rya
dʰruvā́m̐
sámanakti
/
Sentence: 2
ātmánn
evá
yajñásya
śíraḥ
prátidadʰāti
/
Sentence: 3
dvíḥ
sámanakti
/
Sentence: 4
dváu
hí
prāṇāpānáu
/
Sentence: 5
tád
āhuḥ
/
Sentence: 6
trír
evá
sámañjyāt
/
Sentence: 7
trídʰātu
hí
śíra
íti
/
Sentence: 8
śíra
iva
_etád
yajñásya
/
Sentence: 9
átʰo
tráyo
vái
prāṇā́ḥ
/
Sentence: 10
prāṇā́n
evā́smin
dadʰāti
/
Sentence: 11
makʰásya
śíro
'si
sáṃ
jyótiṣā
jyótir
aṅktām
íty
āha
/
Sentence: 12
jyótir
evā́smā
upáriṣṭād
dadʰāti
/
Sentence: 13
suvargásya
lokásyā́nukʰyātyai
//
Paragraph: 8
Verse: 1
{BS
3.3.8.49}
Sentence: 1
{a}
dʰíṣṇiyā
vā́
eté
nyùpyante
/
Sentence: 2
yád
brahmā́
/
Sentence: 3
yád
dʰótā
/
Sentence: 4
yád
adʰvaryúḥ
/
Sentence: 5
yád
agnī́t
/
Sentence: 6
yád
yájamānaḥ
/
Sentence: 7
tā́n
yád
antareyā́t
/
Sentence: 8
yájamānasya
prāṇā́nt
sáṃkarṣet
/
Sentence: 9
pramā́yukaḥ
syāt
/
Sentence: 10
puroḍā́śam
apagŕ̥hya
sáṃcaraty
adʰvaryúḥ
//
Verse: 2
{BS
3.3.8.50}
Sentence: 1
yájamānāya
_evá
tál
lokám̐
śim̐ṣati
/
Sentence: 2
ná
_asya
prāṇā́nt
sáṃkarṣati
/
Sentence: 3
ná
pramā́yuko
bʰavati
/
Sentence: 4
{b}
purástāt
pratyáṅṅ
ā́sīnaḥ
/
Sentence: 5
íḍāyā
íḍām
ā́dadʰāti
/
Sentence: 6
hástyām̐
hótre
/
Sentence: 7
paśávo
vā́
íḍā
/
Sentence: 8
paśávaḥ
púruṣaḥ
/
Sentence: 9
paśúṣv
evá
paśū́n
prátiṣṭhāpayati
/
Sentence: 10
íḍāyai
vā́
eṣā́
prájātiḥ
//
Verse: 3
{BS
3.3.8.51}
Sentence: 1
tā́ṃ
prájātiṃ
yájamāno
'nu
prájāyate
/
Sentence: 2
dvír
aṅgúlāv
anakti
párvaṇoḥ
/
Sentence: 3
dvipā́d
yájamānaḥ
prátiṣṭhityai
/
Sentence: 4
sakŕ̥d
úpastr̥ṇāti
/
Sentence: 5
dvír
ā́dadʰāti
/
Sentence: 6
sakŕ̥d
abʰígʰārayati
/
Sentence: 7
catúḥ
sáṃpadyate
/
Sentence: 8
catvā́ri
vái
paśóḥ
pratiṣṭhā́nāni
/
Sentence: 9
yā́vān
evá
paśúḥ
/
Sentence: 10
tám
úpahvayate
//
Verse: 4
{BS
3.3.8.52}
Sentence: 1
múkʰam
iva
práty
úpahvayeta
/
Sentence: 2
saṃmukʰā́n
evá
paśū́núpahvayate
/
Sentence: 3
{c}
paśávo
vā́
íḍā
/
Sentence: 4
tásmāt
sā́
_anvārábʰyā
/
Sentence: 5
adʰvaryúṇā
ca
yájamānena
ca
/
Sentence: 6
úpahūtaḥ
paśumā́n
asānī́ty
āha
/
Sentence: 7
úpa
hy
ènau
hváyate
hótā
/
Sentence: 8
íḍāyai
devátānām
upahavé
/
Sentence: 9
úpahūtaḥ
paśumā́n
bʰavati
/
Sentence: 10
yá
eváṃ
véda
//
Verse: 5
{BS
3.3.8.53}
Sentence: 1
yā́ṃ
vái
hástyām
íḍām
ādádʰāti
/
Sentence: 2
vācáḥ
sā́
bʰāgadʰéyam
/
Sentence: 3
yā́m
upahváyate
/
Sentence: 4
prāṇā́nām̐
sā́
/
Sentence: 5
vā́caṃ
caivá
prāṇā́m̐ś
cā́varundʰe
/
Sentence: 6
{d}
átʰa
vā́
etárhy
úpahūtāyām
íḍāyām
/
Sentence: 7
puroḍā́śasyaivá
barhiṣádo
mīmām̐sā́
/
Sentence: 8
yájamānaṃ
devā́
abruvan
/
Sentence: 9
havír
no
nírvapa
_íti
/
Sentence: 10
ná
_ahám
abʰāgó
nírvapsyāmī́ty
abravīt
//
Verse: 6
{BS
3.3.8.54}
Sentence: 1
ná
máyā
_abʰāgáyā
_ánuvakṣyatʰa
_íti
vā́g
abravīt
/
Sentence: 2
ná
_ahám
abʰāgā́
puro'nuvākyā̀
bʰaviṣyāmī́ti
puro'nuvākyā̀
/
Sentence: 3
ná
_ahám
abʰāgā́
yājyā̀
bʰaviṣyāmī́ti
yājyā̀
/
Sentence: 4
ná
máyā
_abʰāgéna
váṣaṭkariṣyatʰa
_íti
vaṣaṭkāráḥ
/
Sentence: 5
yád
yajamānabʰāgáṃ
nidʰā́ya
puroḍā́śaṃ
barhiṣádaṃ
karóti
/
Sentence: 6
tā́n
evá
tád
bʰā́ginaḥ
karoti
/
Sentence: 7
{e}
caturdʰā́
karoti
/
Sentence: 8
cátasro
díśaḥ
/
Sentence: 9
dikṣv
èvá
prátitiṣṭhati
/
Sentence: 10
barhiṣádaṃ
karoti
//
Verse: 7
{BS
3.3.8.55}
Sentence: 1
yájamāno
vái
puroḍā́śaḥ
/
Sentence: 2
prajā́
barhíḥ
/
Sentence: 3
yájamānamevá
prajā́su
prátiṣṭhāpayati
/
Sentence: 4
tásmād
astʰnā́
_anyā́ḥ
prajā́ḥ
pratitíṣṭhanti
/
Sentence: 5
mām̐sénānyā́ḥ
/
Sentence: 6
átʰo
kʰálv
āhuḥ
/
Sentence: 7
dákṣiṇā
vā́
etā́
havíryajñásyāntarvedy
ávarudʰyante
/
Sentence: 8
yát
puroḍā́śaṃ
barhiṣádaṃ
karótī́ti
/
Sentence: 9
caturdʰā́
karoti
/
Sentence: 10
catvā́ro
hy
èté
haviryajñásya
_r̥tvíjaḥ
//
Verse: 8
{BS
3.3.8.56}
Sentence: 1
brahmā́
hótā
_adʰvaryúr
agnī́t
/
Sentence: 2
tám
abʰímr̥śet
/
Sentence: 3
idáṃ
brahmáṇaḥ
/
Sentence: 4
idám̐
hótuḥ
/
Sentence: 5
idám
adʰvaryóḥ
/
Sentence: 6
idám
agnī́dʰa
íti
/
Sentence: 7
yátʰā
_evā́dáḥ
saumyè
'dʰvaré
/
Sentence: 8
ādéśam
r̥tvígbʰyo
dákṣiṇā
nīyánte
/
Sentence: 9
tādŕ̥g
evá
tát
/
Sentence: 10
{f}
agnī́dʰe
pratʰamā́yā
_ā́dadʰāti
//
Verse: 9
{BS
3.3.8.57}
Sentence: 1
agnímukʰā
hy
ŕ̥ddʰiḥ
/
Sentence: 2
agnímukʰām
evá
_r̥ddʰiṃ
yájamāna
r̥dʰnoti
/
Sentence: 3
sakŕ̥d
upastī́rya
dvír
ādádʰat
/
Sentence: 4
upastī́rya
dvír
abʰígʰārayati
/
Sentence: 5
ṣáṭ
sáṃpadyante
/
Sentence: 6
ṣáḍ
vā́
r̥távaḥ
/
Sentence: 7
r̥tū́n
evá
prīṇāti
/
Sentence: 8
{g}
vedéna
brahmáṇe
brahmabʰāgáṃ
páriharati
/
Sentence: 9
prājāpatyó
vái
vedáḥ
/
Sentence: 10
prājāpatyó
brahmā́
//
Verse: 10
{BS
3.3.8.58}
Sentence: 1
savitā́
yajñásya
prásr̥tyai
/
Sentence: 2
átʰa
kā́mam
anyéna
/
Sentence: 3
táto
hótre
/
Sentence: 4
mádʰyaṃ
vā́
etád
yajñásya
/
Sentence: 5
yád
dʰótā
/
Sentence: 6
madʰyatá
evá
yajñáṃ
prīṇāti
/
Sentence: 7
átʰādʰvaryáve
/
Sentence: 8
pratiṣṭhā́
vā́
eṣā́
yajñásya
/
Sentence: 9
yád
adʰvaryúḥ
/
Sentence: 10
tásmād
dʰaviryajñásya
_etā́m
evá
_āvŕ̥tam
ánu
//
Verse: 11
{BS
3.3.8.59}
Sentence: 1
anyā́
dákṣiṇā
nīyante
/
Sentence: 2
yajñásya
prátiṣṭhityai
/
Sentence: 3
{h}
agním
agnīt
sakŕ̥t
_sakr̥t
sáṃmr̥ḍḍhī́ty
āha
/
Sentence: 4
párāṅ
iva
hy
ètárhi
yajñáḥ
/
Sentence: 5
iṣitā́
dáivyā
hótāra
íty
āha
/
Sentence: 6
iṣitám̐
hí
kárma
kriyáte
/
Sentence: 7
bʰadravā́cyāya
préṣito
mā́nuṣaḥ
sūktavākā́ya
sūktā́
brūhī́ty
āha
/
Sentence: 8
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 9
{i}
svagā́
dáivyā
hótr̥bʰya
íty
āha
/
Sentence: 10
yajñám
evá
tát
svagā́
karoti
/
Sentence: 11
svastír
mā́nuṣebʰya
íty
āha
/
Sentence: 12
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 13
śaṃyór
brūhī́ty
āha
/
Sentence: 14
śaṃyúm
evá
bārhaspatyáṃ
bʰāgadʰéyena
sámardʰayati
//
Paragraph: 9
Verse: 1
{BS
3.3.9.60}
Sentence: 1
{a}
átʰa
srúcāv
anuṣṭúgbʰyāṃ
vā́javatībʰyāṃ
vyū̀hati
/
Sentence: 2
pratiṣṭhā́
vā́
anuṣṭúk
/
Sentence: 3
ánnaṃ
vā́jaḥ
prátiṣṭhityai
/
Sentence: 4
annā́dyasyā́varudʰyai
/
Sentence: 5
prā́cīṃ
juhū́m
ūhati
/
Sentence: 6
jātā́n
evá
bʰrā́tr̥vyān
práṇudate
/
Sentence: 7
pratī́cīm
upabʰŕ̥tam
/
Sentence: 8
janiṣyámāṇān
evá
prátinudate
/
Sentence: 9
sá
víṣūca
evá
_apóhya
sapátnān
yájamānaḥ
/
Sentence: 10
asmín
loké
prátitiṣṭhati
//
Verse: 2
{BS
3.3.9.61}
Sentence: 1
dvā́bʰyām
/
Sentence: 2
dvípratiṣṭho
hí
/
Sentence: 3
{b}
vásubʰyas
tvā
rudrébʰyas
tvā
_ādityébʰyas
tvā
_íty
āha
/
Sentence: 4
yatʰāyajúr
eváitát
/
Sentence: 5
srukṣú
prastarám
anakti
/
Sentence: 6
imé
vái
lokā́ḥ
srúcaḥ
/
Sentence: 7
yájamānaḥ
prastaráḥ
/
Sentence: 8
yájamānam
evá
téjasā
_anakti
/
Sentence: 9
tredʰā́
_anakti
/
Sentence: 10
tráya
imé
lokā́ḥ
//
Verse: 3
{BS
3.3.9.62}
Sentence: 1
ebʰyá
eváinaṃ
lokébʰyo
'nakti
/
Sentence: 2
abʰipūrvám
anakti
/
Sentence: 3
abʰipūrvám
evá
yájamānaṃ
téjasā
_anakti
/
Sentence: 4
aktám̐
ríhāṇā
íty
āha
/
Sentence: 5
téjo
vā́
ā́jyam
/
Sentence: 6
yájamānaḥ
prastaráḥ
/
Sentence: 7
yájamānam
evá
téjasā
_anakti
/
Sentence: 8
viyántu
váya
íty
āha
/
Sentence: 9
váya
eváinaṃ
kr̥tvā́
/
Sentence: 10
suvargáṃ
lokáṃ
gamayati
//
Verse: 4
{BS
3.3.9.63}
Sentence: 1
prajā́ṃ
yóniṃ
mā́
nírmr̥kṣam
íty
āha
/
Sentence: 2
prajā́yai
gopītʰā́ya
/
Sentence: 3
ā́pyāyantām
ā́pa
óṣadʰaya
íty
āha
/
Sentence: 4
ā́pa
evá
_oṣadʰīr
ā́pyāyayati
/
Sentence: 5
{c}
marútāṃ
pŕ̥ṣatayaḥ
stʰa
_íty
āha
/
Sentence: 6
marúto
vái
vŕ̥ṣṭyā
īśate
/
Sentence: 7
vŕ̥ṣṭim
eva
_ávarundʰe
/
Sentence: 8
dívaṃ
gaccʰa
táto
no
vŕ̥ṣṭim
éraya
_íty
āha
/
Sentence: 9
vŕ̥ṣṭir
vái
dyáuḥ
/
Sentence: 10
vŕ̥ṣṭim
evá
_avarundʰe
//
Verse: 5
{BS
3.3.9.64}
Sentence: 1
yā́vad
vā́
adʰvaryúḥ
prastaráṃ
prahárati
/
Sentence: 2
tā́vad
asya
_ā́yur
mīyate
/
Sentence: 3
āyuṣpā́
agne
'sya
_ā́yur
me
pāhī́ty
āha
/
Sentence: 4
ā́yur
evá
_ātmán
dʰatte
/
Sentence: 5
yā́vad
vā́
adʰvaryúḥ
prastaráṃ
prahárati
/
Sentence: 6
tā́vad
asya
cákṣur
mīyate
/
Sentence: 7
cakṣuṣpā́
agne
'si
cákṣur
me
pāhī́ty
āha
/
Sentence: 8
cákṣur
evá
_ātmán
dʰatte
/
Sentence: 9
{d}
dʰruvā́
_asī́ty
āha
prátiṣṭhityai
/
Sentence: 10
yáṃ
paridʰíṃ
paryádʰattʰā
íty
āha
//
Verse: 6
{BS
3.3.9.65}
Sentence: 1
yatʰāyajúr
eváitát
/
Sentence: 2
ágne
deva
paṇíbʰir
vīryámāṇa
íty
āha
/
Sentence: 3
agnáya
eváinaṃ
júṣṭaṃ
karoti
/
Sentence: 4
táṃ
ta
etám
ánu
jóṣaṃ
bʰarāmī́ty
āha
/
Sentence: 5
sajātā́n
evā́smā
ánukān
karoti
/
Sentence: 6
ná
_id
eṣá
tvád
apacetáyātā
íty
āhā́nukʰyātyai
/
Sentence: 7
yajñásya
pā́tʰa
úpa
sámitam
íty
āha
/
Sentence: 8
bʰūmā́nam
evá
_upaiti
/
Sentence: 9
paridʰī́n
práharati
/
Sentence: 10
yajñásya
sámiṣṭyai
//
Verse: 7
{BS
3.3.9.66}
Sentence: 1
{e}
srúcau
sáṃprásrāvayati
/
Sentence: 2
yád
evá
tátra
krūrám
/
Sentence: 3
tát
téna
śamayati
/
Sentence: 4
juhvā́m
upabʰŕ̥tam
/
Sentence: 5
yajamānadevatyā̀
vái
juhū́ḥ
/
Sentence: 6
bʰrātr̥vyadevatyā́
_upabʰŕ̥t
/
Sentence: 7
yájamānāya
_evá
bʰrā́tr̥vyam
úpastiṃ
karoti
/
Sentence: 8
sam̐srāvábʰāgāḥ
stʰa
_íty
āha
/
Sentence: 9
vásavo
vái
rudrā́
ādityā́ḥ
sam̐srāvábʰāgāḥ
/
Sentence: 10
téṣāṃ
tád
bʰāgadʰéyam
//
Verse: 8
{BS
3.3.9.67}
Sentence: 1
tā́n
evá
téna
prīṇāti
/
Sentence: 2
vaiśvadevyā́
_r̥cā́
/
Sentence: 3
eté
hí
víśve
devā́ḥ
/
Sentence: 4
triṣṭúg
bʰavati
/
Sentence: 5
indriyáṃ
vái
triṣṭúk
/
Sentence: 6
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 7
{f}
agnér
vām
ápannagr̥hasya
sádasi
sādayāmī́ty
āha
/
Sentence: 8
iyáṃ
vā́
agnír
ápannagr̥haḥ
/
Sentence: 9
asyā́
eváine
sádane
sādayati
/
Sentence: 10
sumnā́ya
sumninī
sumné
mā
dʰattam
íty
āha
//
Verse: 9
{BS
3.3.9.68}
Sentence: 1
prajā́
vái
paśávaḥ
sumnám
/
Sentence: 2
prajā́m
evá
paśū́n
ātmán
dʰatte
/
Sentence: 3
dʰurí
dʰuryàu
pā́tam
íty
āha
/
Sentence: 4
jāyāpatyór
gopītʰā́ya
/
Sentence: 5
{g}
ágne
'dabdʰāyo
'śītatano
íty
āha
/
Sentence: 6
yatʰāyajúr
eváitát
/
Sentence: 7
pāhí
mā
_adyá
diváḥ
pāhí
prásityai
pāhí
dúriṣṭyai
pāhí
duradmanyái
pāhí
dúścaritād
íty
āha
/
Sentence: 8
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 9
áviṣaṃ
naḥ
pitúṃ
kr̥ṇu
suṣádā
yónim̐
svā́hā
_ítīdʰmasaṃvŕ̥ścanāny
anvāhāryapácane
'bʰyādʰā́ya
pʰalīkaraṇahomáṃ
juhoti
/
Sentence: 10
átiriktāni
vā́
idʰmasaṃvŕ̥ścanāni
//
Verse: 10
{BS
3.3.9.69}
Sentence: 1
átiriktāḥ
pʰalīkáraṇāḥ
/
Sentence: 2
átiriktam
ājya
_uccʰeṣaṇám
/
Sentence: 3
átirkita
evá
_átiriktaṃ
dadʰāti
/
Sentence: 4
átʰo
átiriktenaivá
_átiriktam
āptvā́
_ávarundʰe
/
Sentence: 5
{h}
védir
devébʰyo
nílāyata
/
Sentence: 6
tā́ṃ
vedénā́nvavindan
/
Sentence: 7
vedéna
védiṃ
vividuḥ
pr̥tʰivī́m
/
Sentence: 8
sā́
papratʰe
pr̥tʰivī́
pā́rtʰivāni
/
Sentence: 9
gárbʰaṃ
bibʰarti
bʰúvaneṣv
antáḥ
/
Sentence: 10
táto
yajñó
jāyate
viśvadā́nir
íti
purástāt
stambayajúṣo
vedéna
védim̐
sáṃmārṣṭy
ánuvittyai
//
Verse: 11
{BS
3.3.9.70}
Sentence: 1
átʰo
yád
vedáś
ca
védiś
ca
bʰávataḥ
/
Sentence: 2
mitʰunatvā́ya
prájātyai
/
Sentence: 3
prajā́pater
vā́
etā́ni
śmáśrūṇi
/
Sentence: 4
yád
vedáḥ
/
Sentence: 5
pátniyā
upástʰa
ā́syati
/
Sentence: 6
mitʰunám
evá
karoti
/
Sentence: 7
vindáte
prajā́m
/
Sentence: 8
{i}
vedám̐
hótā
_ā́havanī́yāt
str̥ṇánn
eti
/
Sentence: 9
yajñám
evá
tát
sáṃtanoty
ā́
_úttarasmād
ardʰamāsā́t
/
Sentence: 10
tám̐
sáṃtatam
úttare
'rdʰamāsá
ā́labʰate
//
Verse: 12
{BS
3.3.9.71}
Sentence: 1
táṃ
kālé
_kāla
ā́gate
yajate
/
Sentence: 2
{j}
brahmavādíno
vadanti
/
Sentence: 3
sá
tvā́
adʰvaryúḥ
syāt
/
Sentence: 4
yó
yáto
yajñáṃ
prayuṅkté
/
Sentence: 5
tád
enaṃ
pratiṣṭhāpáyatī́ti
/
Sentence: 6
vā́tād
vā́
adʰvaryúr
yajñáṃ
práyuṅkte
/
Sentence: 7
dévā
gātuvido
gātúṃ
vittvā́
{BS
vitvā́
}
gātúm
ita
_íty
āha
/
Sentence: 8
yáta
evá
yajñáṃ
prayuṅkté
/
Sentence: 9
tád
enaṃ
prátiṣṭhāpayati
/
Sentence: 10
prátitiṣṭhati
prajáyā
paśúbʰir
yájamānaḥ
//
Paragraph: 10
Verse: 1
{BS
3.3.10.72}
Sentence: 1
{a}
yó
vā́
áyatʰādevataṃ
yajñám
upacárati
/
Sentence: 2
ā́
devátābʰyo
vr̥ścyate
/
Sentence: 3
pā́pīyān
bʰavati
/
Sentence: 4
yó
yatʰādevatám
/
Sentence: 5
ná
devátābʰya
ā́vr̥ścyate
/
Sentence: 6
vásīyān
bʰavati
/
Sentence: 7
vāruṇó
vái
pā́śaḥ
/
Sentence: 8
imáṃ
víṣyāmi
váruṇasya
pā́śam
íty
āha
/
Sentence: 9
varuṇapāśā́d
eváināṃ
muñcati
/
Sentence: 10
savitŕ̥prasūto
yatʰādevatám
//
Verse: 2
{BS
3.3.10.73}
Sentence: 1
ná
devátābʰya
ā́vr̥ścyate
/
Sentence: 2
vásīyān
bʰavati
/
Sentence: 3
{b}
dʰātúś
ca
yónau
sukr̥tásya
loká
íty
āha
/
Sentence: 4
agnír
vái
dʰātā́
/
Sentence: 5
púṇyaṃ
kárma
sukr̥tásya
lokáḥ
/
Sentence: 6
agnír
eváināṃ
dʰātā
/
Sentence: 7
púṇye
kármaṇi
sukr̥tásya
loké
dadʰāti
/
Sentence: 8
syonáṃ
me
sahá
patyā́
karomī́ty
āha
/
Sentence: 9
ātmánaś
ca
yájamānasya
cā́nātyai
{Dumont
cā́nattyai
?
}
saṃtvā́ya
/
Sentence: 10
sám
āyuṣā
saṃprajáyā
_íty
āha
//
Verse: 3
{BS
3.3.10.74}
Sentence: 1
āśíṣam
eváitā́m
ā́śāste
pūrṇapātré
/
Sentence: 2
antatò
'nuṣṭúbʰā
/
Sentence: 3
cátuṣpad
vā́
etác
cʰándaḥ
prátiṣṭhitaṃ
pátniyai
pūrṇapātré
bʰavati
/
Sentence: 4
asmín
_loké
prátitiṣṭhānī́ti
/
Sentence: 5
asmínn
evá
loké
prátitiṣṭhati
/
Sentence: 6
átʰo
vā́g
vā́
anuṣṭúk
/
Sentence: 7
vā́ṅ
mitʰunám
/
Sentence: 8
ā́po
rétaḥ
prajánanam
/
Sentence: 9
etásmād
vái
mitʰunā́d
vidyótamānaḥ
stanáyan
{AS
vidyótamānastanáyan
,
vidyótamānas
tanáyan
}
varṣati
/
Sentence: 10
rétaḥ
siñcán
//
Verse: 4
{BS
3.3.10.75}
Sentence: 1
prajā́ḥ
prajanáyan
/
Sentence: 2
{c}
yád
vái
yajñásya
bráhmaṇā
yujyáte
/
Sentence: 3
bráhmaṇā
vái
tásya
vimokáḥ
/
Sentence: 4
adbʰíḥ
śā́ntiḥ
/
Sentence: 5
vímuktaṃ
vā́
etárhi
yóktraṃ
bráhmaṇā
/
Sentence: 6
ādā́ya
_enat
pátnī
sahá
_apá
úpagr̥hṇīte
śā́ntyai
/
Sentence: 7
añjaláu
pūrṇapātrám
ā́nayati
/
Sentence: 8
réta
evá
_asyāṃ
prajā́ṃ
dadʰāti
/
Sentence: 9
prajáyā
hí
manuṣyàḥ
pūrṇáḥ
/
Sentence: 10
múkʰaṃ
vímr̥ṣṭe
/
Sentence: 11
avabʰr̥tʰásya
_evá
rūpáṃ
kr̥tvā́
_uttiṣṭhati
//
Paragraph: 11
Verse: 1
{BS
3.3.11.76}
Sentence: 1
{a}
pariveṣó
vā́
eṣá
vánaspátīnām
/
Sentence: 2
yád
upaveṣáḥ
/
Sentence: 3
yá
eváṃ
véda
/
Sentence: 4
vindáte
pariveṣṭā́ram
/
Sentence: 5
tám
utkaré
/
Sentence: 6
yáṃ
devā́
manuṣyèṣu
/
Sentence: 7
upaveṣám
ádʰārayan
/
Sentence: 8
yé
asmád
ápacetasaḥ
/
Sentence: 9
tā́n
asmábʰyam
iha
_ā́kuru
/
Sentence: 10
úpaveṣa
_úpaviḍḍhi
naḥ
//
Verse: 2
{BS
3.3.11.77}
Sentence: 1
prajā́ṃ
púṣṭim
átʰo
dʰánam
/
Sentence: 2
dvipádo
naś
cátuṣpadaḥ
/
Sentence: 3
dʰruvā́n
ánapagān
kurv
íti
purástāt
pratyáñcam
úpagūhati
/
Sentence: 4
tásmāt
purástāt
pratyáñcaḥ
śūdrā́
ávasyanti
/
Sentence: 5
stʰavimatá
úpagūhati
/
Sentence: 6
áprativādina
eváinān
kurute
/
Sentence: 7
{b}
dʰŕ̥ṣṭir
vā́
upaveṣáḥ
/
Sentence: 8
śucā́
_r̥tó
vájro
bráhmaṇā
sám̐śitaḥ
/
Sentence: 9
yā́
_upaveṣé
śúk
/
Sentence: 10
sā́múm
r̥ccʰatu
yáṃ
dviṣma
íti
//
Verse: 3
{BS
3.3.11.78}
Sentence: 1
átʰāsmai
nāmagŕ̥hya
práharati
/
Sentence: 2
nír
amúṃ
nuda
ókasaḥ
/
Sentence: 3
sapátno
yáḥ
pr̥tanyáti
/
Sentence: 4
nirbādʰyèna
havíṣā
/
Sentence: 5
índra
éṇaṃ
párāśarīt
/
Sentence: 6
ihí
tisráḥ
parāvátaḥ
/
Sentence: 7
ihí
páñca
jánām̐
áti
/
Sentence: 8
ihí
tisró
'ti
rocanā́
,
yā́vat
/
Sentence: 9
sū́ryo
ásad
diví
/
Sentence: 10
paramā́ṃ
tvā
parāvátam
//
Verse: 4
{BS
3.3.11.79}
Sentence: 1
índro
nayatu
vr̥trahā́
/
Sentence: 2
yáto
ná
púnar
ā́yasi
/
Sentence: 3
śaśvatī́bʰyaḥ
sámābʰya
íti
/
Sentence: 4
{c}
trivŕ̥d
vā́
eṣá
vájro
bráhmaṇā
sám̐śitaḥ
/
Sentence: 5
śucā́
_eváinaṃ
viddʰvā́
/
Sentence: 6
ebʰyó
lokébʰyo
nirṇúdya
/
Sentence: 7
vájreṇa
bráhmaṇā
str̥ṇute
/
Sentence: 8
hatò
'sā́v
ávadʰiṣmāmúm
ity
āha
stŕ̥tyai
/
Sentence: 9
yáṃ
dviṣyā́t
táṃ
dʰyāyet
/
Sentence: 10
śucā́
_eváinam
arpayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.