TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 18
Chapter: 2
Paragraph: 1
Verse: 1
{BS
3.2.1.1}
Sentence: 1
{a}
tr̥tī́yasyām
itó
diví
sóma
āsīt
/
Sentence: 2
táṃ
gāyatry
ā́harat
/
Sentence: 3
tásya
parṇám
accʰidyata
/
Sentence: 4
tát
parṇò
'bʰavat
/
Sentence: 5
tát
parṇásya
parṇatvám
/
Sentence: 6
bráhma
vái
parṇáḥ
/
Sentence: 7
yát
parṇaśākʰáyā
vatsā́n
apākaróti
/
Sentence: 8
bráhmaṇā
_eváinān
apā́karoti
/
Sentence: 9
gāyatró
vái
parṇáḥ
/
Sentence: 10
gāyatrā́ḥ
paśávaḥ
//
Verse: 2
{BS
3.2.1.2}
Sentence: 1
tásmāt
trī́ṇi
_trīṇi
parṇásya
palāśā́ni
/
Sentence: 2
tripádā
gāyatrī́
/
Sentence: 3
yát
parṇaśakʰáyā
gā́ḥ
prārpáyati
/
Sentence: 4
sváyā
_eváinā
devátayā
prā́rpayati
/
Sentence: 5
{b}
yáṃ
kāmáyeta
_apaśúḥ
syād
íti
/
Sentence: 6
aparṇā́ṃ
tásmai
śúṣkāgrām
ā́haret
/
Sentence: 7
apaśúr
evá
bʰavati
/
Sentence: 8
yáṃ
kāmáyeta
paśumā́nt
syād
íti
/
Sentence: 9
bahuparṇā́ṃ
tásmai
bahuśākʰā́m
ā́haret
/
Sentence: 10
paśumántam
eváinaṃ
karoti
//
Verse: 3
{BS
3.2.1.3}
Sentence: 1
yát
prā́cīm
āháret
/
Sentence: 2
devalokám
abʰíjayet
/
Sentence: 3
yád
údīcīṃ
manuṣyalokám
/
Sentence: 4
prā́cīm
údīcīm
āharati
/
Sentence: 5
ubʰáyor
lokáyor
abʰíjityai
/
Sentence: 6
{c}
iṣé
tvā
_ūrjé
tvā
_íty
āha
/
Sentence: 7
íṣam
evá
_ū́rjaṃ
yájamāne
dadʰāti
/
Sentence: 8
vāyávaḥ
stʰa
_íty
āha
/
Sentence: 9
vāyúr
vā́
antárikṣasya
_ádʰyakṣāḥ
/
Sentence: 10
antarikṣadevatyā̀ḥ
kʰalu
vái
paśávaḥ
//
Verse: 4
{BS
3.2.1.4}
Sentence: 1
vāyáva
eváinān
páridadāti
/
Sentence: 2
prá
vā́
enān
etád
ā́karoti
/
Sentence: 3
yád
ā́ha
/
Sentence: 4
vāyávaḥ
stʰa
_ity
upāyávaḥ
stʰa
_íty
āha
/
Sentence: 5
yájamānāya
_evá
paśū́n
úpahvayate
/
Sentence: 6
devó
vaḥ
savitā́
prā́rpáyatv
íty
āha
prásūtyai
/
Sentence: 7
śréṣṭhatamāya
kármaṇa
íty
āha
/
Sentence: 8
yajñó
hí
śréṣṭhatamaṃ
kárma
/
Sentence: 9
tásmād
evám
āha
/
Sentence: 10
{d}
ā́pyāyadʰvam
agʰniyā
devabʰāgám
íty
āha
//
Verse: 5
{BS
3.2.1.5}
Sentence: 1
vatsébʰyaś
ca
vā́
etā́ḥ
purā́
mauṣyèbʰyaś
ca
_ā́pyāyanta
/
Sentence: 2
devébʰya
eváinā
índrāya
_ā́pyāyati
/
Sentence: 3
ū́rjasvatīḥ
páyasvatīr
íty
āha
/
Sentence: 4
ū́rjam̐
hí
páyaḥ
saṃbʰáranti
/
Sentence: 5
prajā́vatīr
anamīvā́
ayakṣmā́
íty
āha
prájātyai
/
Sentence: 6
mā́
vaḥ
stená
{AS
va
stená
}
īśata
mā́
_agʰáśam̐sa
íty
āha
gúptyai
/
Sentence: 7
rudrásya
hetíḥ
pári
vó
vr̥ṇaktv
íty
āha
/
Sentence: 8
rudrā́d
eváinās
trāyate
/
Sentence: 9
dʰruvā́
asmín
gópatau
syāta
bahvī́r
íty
āha
/
Sentence: 10
dʰruvā́
evā́smin
bahvī́ḥ
karoti
//
Verse: 6
{BS
3.2.1.6}
Sentence: 1
yájamānasya
paśū́n
pāhi
_íty
āha
/
Sentence: 2
paśunā́ṃ
gopītʰā́ya
/
Sentence: 3
tásmāt
sāyáṃ
paśáva
úpa
samā́vartante
/
Sentence: 4
{e}
ánadʰaḥ
sādayati
/
Sentence: 5
gárbʰāṇāṃ
dʰŕ̥tyā
áprapādāya
/
Sentence: 6
tásmād
gárbʰāḥ
prajā́nām
áprapādukāḥ
/
Sentence: 7
upári
_iva
nídadʰāti
/
Sentence: 8
upári
_iva
hí
suvargó
lokáḥ
/
Sentence: 9
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 2
Verse: 1
{BS
3.2.2.7}
Sentence: 1
{a}
devásya
tvā
savitúḥ
prasavá
íty
aśvaparśúm
ā́datte
prásūtyai
/
Sentence: 2
aśvínor
bāhúbʰyām
íty
āha
/
Sentence: 3
aśvínau
hí
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 4
pūṣṇó
hástābʰyām
íty
āha
yátyai
/
Sentence: 5
yó
vā́
óṣadʰīḥ
parvaśó
véda
/
Sentence: 6
ná
_enāḥ
sá
hinasti
/
Sentence: 7
prajā́patir
vā́
óṣadʰīḥ
parvaśó
veda
/
Sentence: 8
sá
enā
ná
hinasti
aśvaparśvā́
barhír
áccʰaiti
/
Sentence: 9
prājāpatyó
vā́
áśvaḥ
sayonitvā́ya
//
Verse: 2
{BS
3.2.2.8}
Sentence: 1
óṣadʰīnām
áhim̐sāyai
/
Sentence: 2
{b}
yajñásya
gʰoṣád
asi
_íty
āha
/
Sentence: 3
yájamāna
evá
rayíṃ
dadʰāti
/
Sentence: 4
prátyuṣṭam̐
rákṣaḥ
prátyuṣṭā
árātaya
íty
āha
/
Sentence: 5
rákṣasām
ápahatyai
/
Sentence: 6
prá
_iyám
agād
dʰiṣáṇā
barhír
áccʰā
_íty
āha
/
Sentence: 7
vidyā́
vái
dʰiṣáṇā
/
Sentence: 8
vidyáyā
_eváinad
áccʰaiti
/
Sentence: 9
mánunā
kr̥tā́
svadʰáyā
vítaṣṭa
_íty
āha
/
Sentence: 10
mānavī́
hí
párśuḥ
svadʰā́kr̥tā
//
Verse: 3
{BS
3.2.2.9}
Sentence: 1
{c}
tá
ā́vahanti
kaváyaḥ
purástād
íty
āha
/
Sentence: 2
śuśruvā́m̐so
vái
kaváyaḥ
/
Sentence: 3
yajñáḥ
purástāt
/
Sentence: 4
mukʰatá
evá
yajñam
ā́rabʰate
/
Sentence: 5
átʰo
yád
etád
uktvā́
yátaḥ
kútaś
ca
_āhárati
/
Sentence: 6
tát
prā́cyā
evá
diśó
bʰavati
/
Sentence: 7
devébʰyo
júṣṭam
ihá
barhír
āsáda
íty
āha
/
Sentence: 8
barhíṣaḥ
sámr̥ddʰyai
/
Sentence: 9
kármaṇó
'naparādʰāya
/
Sentence: 10
devā́nāṃ
pariṣūtám
asi
_íty
āha
//
Verse: 4
{BS
3.2.2.10}
Sentence: 1
yád
vā́
idáṃ
kíṃ
ca
/
Sentence: 2
tád
devā́nāṃ
pariṣūtám
/
Sentence: 3
átʰo
yátʰā
vásyase
pratiprócya
_ā́ha
_idáṃ
kariṣyāmi
_íti
/
Sentence: 4
evám
evá
tád
adʰvaryúr
devébʰyaḥ
pratiprócya
barhír
dāti
/
Sentence: 5
ātmánó
'him̐sāyai
/
Sentence: 6
{d}
yā́vataḥ
stambā́n
paridiśét
/
Sentence: 7
yát
téṣām
uccʰim̐ṣyā́t
/
Sentence: 8
áti
tád
yajñásya
recayet
/
Sentence: 9
ékam̐
m̐
stambaṃ
páridiśet
/
Sentence: 10
tám̐
sárvaṃ
dāyāt
//
Verse: 5
{BS
3.2.2.11}
Sentence: 1
yajñásya
_ánatirekāya
/
Sentence: 2
varṣávr̥ddʰam
asi
_íty
āha
/
Sentence: 3
varṣávr̥ddʰā
vā́
óṣadʰayaḥ
/
Sentence: 4
dévabarhir
íty
āha
/
Sentence: 5
devébʰya
eva
_énat
karoti
/
Sentence: 6
mā́
tvā
_anváṅ
mā́
tiryág
íty
āha
_áhim̐sāyai
/
Sentence: 7
párva
te
rādʰyāsam
íty
āha
_ŕ̥dʰyai
/
Sentence: 8
āccʰettā́
te
mā́
riṣam
íty
āha
/
Sentence: 9
ná
_asya
_ātmáno
mīyate
/
Sentence: 10
yá
eváṃ
véda
//
Verse: 6
{BS
3.2.2.12}
Sentence: 1
déva
barhiś
śatávalśaṃ
víroha
_íty
āha
/
Sentence: 2
prajā́
vái
barhíḥ
/
Sentence: 3
prajā́nāṃ
prajánanāya
/
Sentence: 4
sahásravalśā
ví
vayám̐
ruhema
_íty
āha
/
Sentence: 5
āśíṣam
eva
_étā́m
ā́śāste
/
Sentence: 6
pr̥tʰivyā́ḥ
saṃpŕ̥caḥ
pāhi
_íty
āha
prátiṣṭhityai
/
Sentence: 7
áyuṃ
gāyuṃ
gān
{Dumont
áyuṅgāyuṅgān
}
muṣṭī́n
_lunoti
/
Sentence: 8
mitʰunatvā́ya
prájātyai
/
Sentence: 9
{f}
susaṃbʰŕ̥tā
tvā
sáṃbʰarāmi
_íty
āha
/
Sentence: 10
bráhmaṇā
_eváinat
sáṃbʰarati
//
Verse: 7
{BS
3.2.2.13}
Sentence: 1
ádityai
rā́snā
_asi
_íty
āha
/
Sentence: 2
iyáṃ
vā́
áditiḥ
/
Sentence: 3
asyā́
eváinad
rā́snāṃ
karoti
/
Sentence: 4
indrāṇyái
saṃnáhanam
íty
āha
/
Sentence: 5
indrāṇī́
vā́
ágre
devátānām̐
sámanahyata
/
Sentence: 6
sā́
_ardʰnot
/
Sentence: 7
r̥ddʰyái
sáṃnahyati
/
Sentence: 8
prajā́
vái
barhíḥ
/
Sentence: 9
prajā́nām
áparāvāpāya
/
Sentence: 10
tásmāt
snā́vasaṃtatāḥ
prajā́
jāyante
Verse: 8
{BS
3.2.2.14}
Sentence: 1
{g}
pūṣā́
te
grantʰíṃ
gratʰnātv
íty
āha
/
Sentence: 2
púṣṭim
evá
yájamāne
dadʰāti
/
Sentence: 3
sá
te
mā́
stʰād
íty
āha
_áhim̐sāyai
/paścāt
prā́ñcam
úpagūhati
/
Sentence: 4
paścā́d
vái
prācī́nam̐
réto
dʰīyate
/
Sentence: 5
paścā́d
evā́smai
prācī́nam̐
réto
dadʰāti
/
Sentence: 6
índrasya
tvā
bāhúbʰyām
údyaccʰa
íty
āha
/
Sentence: 7
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 8
bŕ̥haspáter
mūrdʰnā́
harāmi
_íty
āha
/
Sentence: 9
bráhma
vái
devā́nāṃ
bŕ̥haspátiḥ
//
Verse: 9
{BS
3.2.2.15}
Sentence: 1
bráhmaṇā
_eváinad
dʰarati
/
Sentence: 2
urv
àntarikṣam
ánvihī́tyāha
gátyai
/
Sentence: 3
devaṃgamám
asī́ty
āha
/
Sentence: 4
devā́n
evá
_enad
gamayati
/
Sentence: 5
{h}
ánadʰaḥ
sādayati
/
Sentence: 6
gárbʰāṇāṃ
dʰŕ̥tyā
áprapādāya
/
Sentence: 7
tásmād
gárbʰāḥ
prajā́nām
áprapādukāḥ
/
Sentence: 8
upárīva
nídadʰāti
/
Sentence: 9
upárīva
hí
suvargó
lokáḥ
/
Sentence: 10
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 3
Verse: 1
{BS
3.2.3.16}
Sentence: 1
pūrvedyúr
idʰmā́barhíḥ
karoti
/
Sentence: 2
yajñám
evá
_ārábʰya
gr̥hītvā́
_upavasati
/
Sentence: 3
prajā́patir
yajñám
asr̥jata
/
Sentence: 4
tásya
_ukʰé
asram̐setām
/
Sentence: 5
yajñó
vái
prajā́patiḥ
/
Sentence: 6
yát
sāṃnāyya
_ukʰé
bʰávataḥ
/
Sentence: 7
yajñásya
_evá
tád
ukʰé
úpadadʰāty
áprasram̐sāya
/
Sentence: 8
{b}
śúndʰadʰvaṃ
dáivyāya
kármaṇe
devayajyā́yā
íty
āha
/
Sentence: 9
devayajyā́yā
evá
_enāni
śundʰati
/
Sentence: 10
mātaríśvano
gʰarmó
'si
_íty
āha
//
Verse: 2
{BS
3.2.3.17}
Sentence: 1
antárikṣaṃ
vái
mātaríśvano
gʰarmáḥ
/
Sentence: 2
eṣā́ṃ
lokā́naṃ
vídʰr̥tyai
/
Sentence: 3
dyáur
asi
pr̥tʰivy
àsī́ty
āha
/
Sentence: 4
diváś
ca
hy
èṣā́
pr̥tʰivyā́ś
ca
sáṃbʰr̥tā
/
Sentence: 5
yád
ukʰā́
/
Sentence: 6
tásmād
evám
āha
/
Sentence: 7
viśvádʰāyā
asi
paraméṇa
dʰā́mnā
_íty
āha
/
Sentence: 8
vŕ̥ṣṭir
vái
viśvádʰāyāḥ
/
Sentence: 9
vŕ̥ṣṭim
evá
_avarundʰe
/
Sentence: 10
dŕ̥m̐hasva
mā́
hvār
íty
āha
dʰŕ̥tyai
//
Verse: 3
{BS
3.2.3.18}
Sentence: 1
{c}
vásūnāṃ
pavítram
asī́ty
āha
/
Sentence: 2
prāṇā́
vái
vásavaḥ
/
Sentence: 3
téṣāṃ
vā́
etád
bʰāgadʰéyam
/
Sentence: 4
yát
pavítram
/
Sentence: 5
tébʰya
evá
_enat
karoti
/
Sentence: 6
śatádʰāram̐
sahásradʰāram
íty
āha
/
Sentence: 7
prāṇéṣv
evā́yur
dadʰāti
sarvatvā́ya
/
Sentence: 8
trivŕ̥t
palāśaśākʰā́yāṃ
darbʰamáyaṃ
bʰavati
/
Sentence: 9
trivŕ̥d
vái
prāṇáḥ
/
Sentence: 10
trivŕ̥tam
evá
prāṇáṃ
madʰyató
yájamāne
dadʰāti
//
Verse: 4
{BS
3.2.3.19}
Sentence: 1
saumyáḥ
parṇáḥ
sayonitvā́ya
/
Sentence: 2
sākṣā́t
pavítraṃ
darbʰā́ḥ
/
Sentence: 3
{d}
prā́k
sāyám
ádʰinídadʰāti
/
Sentence: 4
tát
prāṇāpānáyo
rūpám
/
Sentence: 5
tiryák
prātáḥ
/
Sentence: 6
tád
dárśasya
rūpám
/
Sentence: 7
dārśyám̐
hy
ètád
áhaḥ
/
Sentence: 8
ánnaṃ
vái
candrámāḥ
/
Sentence: 9
ánnaṃ
prāṇā́ḥ
/
Sentence: 10
ubʰáyam
evá
_upaity
ájāmitvāya
//
Verse: 5
{BS
3.2.3.20}
Sentence: 1
tásmād
ayám̐
sarvátaḥ
pavate
/
Sentence: 2
{e}
hutáḥ
stokó
hutó
drapsá
íty
āha
prátiṣṭhityai
/
Sentence: 3
havíśó
'skandāya
/
Sentence: 4
ná
hí
hutám̐
svā́hākr̥tam̐
skándati
/
Sentence: 5
diví
nā́ko
nā́māgníḥ
/
Sentence: 6
tásya
viprúṣo
bʰāgadʰéyam
/
Sentence: 7
agnáye
br̥haté
nā́kāya
_íty
āha
/
Sentence: 8
nā́kam
evā́gníṃ
bʰāgadʰéyena
sámardʰayati
/
Sentence: 9
svā́hā
dyā́vāpr̥tʰivī́bʰyām
íty
āha
/
Sentence: 10
dyā́vāpr̥tʰivyór
evá
_enat
prátiṣṭhāpayati
//
Verse: 6
{BS
3.2.3.21}
Sentence: 1
pavítravaty
ā́nayati
/
Sentence: 2
apā́ṃ
ca
_evá
_óṣadʰīnāṃ
ca
rásam̐
sám̐sr̥jati
/
Sentence: 3
átʰo
óṣadʰīṣv
evá
paśū́n
prátiṣṭhāpayati
/
Sentence: 4
{f}
anvārábʰya
vā́caṃ
yaccʰati
/
Sentence: 5
yajñásya
dʰŕ̥tyai
/
Sentence: 6
dʰāráyann
āste
/
Sentence: 7
dʰāráyanta
iva
hí
duhánti
/
Sentence: 8
kā́m
adʰukṣa
íty
āha
_ā́
tr̥tī́yasyai
/
Sentence: 9
tráya
imé
lokā́ḥ
/
Sentence: 10
imā́n
evá
lokā́n
yájamāno
duhe
//
Verse: 7
{BS
3.2.3.22}
Sentence: 1
amū́m
íti
nā́ma
gr̥hṇāti
/
Sentence: 2
bʰadrám
evā́sāṃ
kármāvíṣkaroti
/
Sentence: 3
sā́
viśvā́yuḥ
sā́
viśvávyacāḥ
sā́
viśvákarma
_íty
āha
/
Sentence: 4
iyáṃ
vái
viśvā́yuḥ
/
Sentence: 5
antárikṣaṃ
viśvávyacāḥ
/
Sentence: 6
asáu
viśvákarmā
/
Sentence: 7
imā́n
evá
_etā́bʰir
lokā́n
yatʰāpūrváṃ
duhe
/
Sentence: 8
átʰo
yátʰā
pradātré
púṇyam
āśā́ste
/
Sentence: 9
evám
evá
_énā
etád
upastauti
/
Sentence: 10
tásmāt
prā́dād
íty
unnī́ya
vándamānā
upastuvántaḥ
paśū́n
duhanti
//
Verse: 8
{BS
3.2.3.23}
Sentence: 1
{g}
bahú
dugdʰī́ndrāya
devébʰyo
havír
íti
vā́caṃ
vísr̥jate
/
Sentence: 2
yatʰādevatám
evá
prásauti
/
Sentence: 3
dáivyasya
ca
mānuṣásya
ca
vyā́vr̥ttyai
/
Sentence: 4
trír
āha
/
Sentence: 5
tríṣatyā
hí
devā́ḥ
/
Sentence: 6
ávācaṃyamó
'nanvārabʰya
_úttarāḥ
/
Sentence: 7
áparimitam
evā́varundʰe
/
Sentence: 8
{h}
ná
dārupātréṇa
duhyāt
/
Sentence: 9
agnivád
vái
dārupātrám
/
Sentence: 10
yád
dārupātréṇa
duhyāt
//
Verse: 9
{BS
3.2.3.24}
Sentence: 1
yātáyāmnā
havíṣā
yajeta
/
Sentence: 2
átʰo
kʰálv
āhuḥ
/
Sentence: 3
puroḍā́śamukʰāni
vái
havī́m̐ṣi
/
Sentence: 4
ná
_itáitaḥ
puroḍā́śam̐
havíṣo
yā́mo
'stī́ti
/
Sentence: 5
kā́mam
evá
dārupātréṇa
duhyāt
/
Sentence: 6
śūdrá
evá
ná
duhyāt
/
Sentence: 7
ásato
vā́
eṣá
sáṃbʰūtaḥ
/
Sentence: 8
yát
_śūdráḥ
/
Sentence: 9
áhavir
evá
tád
íty
āhuḥ
/
Sentence: 10
yát
_śūdró
dógdʰī́ti
//
Verse: 10
{BS
3.2.3.25}
Sentence: 1
agnihotrám
evá
ná
duhyāt
_śūdráḥ
/
Sentence: 2
tád
dʰí
ná
_utpunánti
/
Sentence: 3
yadā́
kʰálu
vái
pavítram
atyéti
/
Sentence: 4
átʰa
tád
dʰavír
íti
/
Sentence: 5
{i}
sáṃpr̥cyadʰvam
r̥tāvarīr
íty
āha
/
Sentence: 6
apā́ṃ
caivá
_oṣadʰīnāṃ
ca
rásam̐
sám̐sr̥jati
/
Sentence: 7
tásmād
apā́ṃ
ca
_óṣadʰīnāṃ
ca
rásam
úpajīvāmaḥ
/
Sentence: 8
mandrā́
dʰánasya
sātáya
íty
āha
/
Sentence: 9
púṣṭim
evá
yájamāne
dadʰāti
/
Sentence: 10
sómena
tvā́tanacmī́ndrāya
dádʰī́ty
āha
//
Verse: 11
{BS
3.2.3.26}
Sentence: 1
sómam
evá
_enat
karoti
/
Sentence: 2
yó
vái
sómaṃ
bʰakṣayitvā́
/
Sentence: 3
saṃvatsarám̐
sómaṃ
ná
píbati
/
Sentence: 4
punarbʰákṣyo
'sya
somapītʰó
bʰavati
/
Sentence: 5
sómaḥ
kʰálu
vái
sāṃnāyyám
/
Sentence: 6
yá
eváṃ
vidvā́nt
sāṃnāyyáṃ
píbati
/
Sentence: 7
apunarbʰákṣyo
'sya
somapītʰó
bʰavati
/
Sentence: 8
{j}
ná
mr̥nmáyenā́pidadʰyāt
/
Sentence: 9
yán
mr̥nmáyenāpidadʰyā́t
/
Sentence: 10
pitr̥devatyàm̐
syāt
//
Verse: 12
{BS
3.2.3.27}
Sentence: 1
ayaspātréṇa
vā
dārupātréṇa
vā́
_apidadʰāti
/
Sentence: 2
tád
dʰí
sádevam
/
Sentence: 3
udanvád
bʰavati
/
Sentence: 4
ā́po
vái
rakṣogʰnī́ḥ
/
Sentence: 5
rákṣasām
ápahatyai
/
Sentence: 6
ádastam
asi
víṣṇave
tvā
_íty
āha
/
Sentence: 7
yajñó
vái
víṣṇuḥ
/
Sentence: 8
yajñā́ya
_evá
_enad
ádastaṃ
karoti
/
Sentence: 9
víṣṇo
havyám̐
rakṣasva
_íty
āha
gúptyai
/
Sentence: 10
{k}
ánadʰaḥ
sādayati
/
Sentence: 11
gárbʰāṇāṃ
dʰŕ̥tyā
áprapādāya
/
Sentence: 12
tásmād
gárbʰāḥ
prajā́nām
áprapādukāḥ
/
Sentence: 13
upárīva
nídadʰāti
/
Sentence: 14
upárīva
hí
suvargó
lokáḥ
/
Sentence: 15
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 4
Verse: 1
{BS
3.2.4.28}
Sentence: 1
{a}
kármaṇe
vāṃ
devébʰyaś
śakeyam
íty
āha
śáktyai
/
Sentence: 2
yajñásya
vái
sáṃtatim
ánu
prajā́ḥ
paśávo
yájamānasya
sáṃtāyante
/
Sentence: 3
yajñásya
víccʰittim
ánu
prajā́ḥ
paśávo
yájamānasya
víccʰidyante
/
Sentence: 4
yajñásya
sáṃtatir
asi
yajñásya
tvā
sáṃtatyai
str̥ṇāmi
sáṃtatyai
tvā
yajñásya
_íty
ā́
_ā́havanīyāt
sáṃtanoti
/
Sentence: 5
yájamānasya
prajā́yai
paśūnā́m̐
sáṃtatyai
/
Sentence: 6
{b}
apáḥ
práṇayati
/
Sentence: 7
śraddʰā́
vā́
ā́paḥ
śraddʰā́m
evá
_ārábya
praṇī́ya
prácarati
/
Sentence: 8
apáḥ
práṇayati
/
Sentence: 9
yajñó
vā́
ā́paḥ
//
Verse: 2
{BS
3.2.4.29}
Sentence: 1
yajñam
evá
_ārábʰya
praṇī́ya
prácarati
/
Sentence: 2
apáḥ
práṇayati
/
Sentence: 3
vájro
vā́
ā́paḥ
/
Sentence: 4
vájram
evá
bʰrā́tr̥vyebʰyaḥ
prahŕ̥tya
praṇī́ya
prácarati
/
Sentence: 5
apáḥ
práṇayati
/
Sentence: 6
ā́po
vái
rakṣogʰnī́ḥ
/
Sentence: 7
rákṣasām
ápahatyai
/
Sentence: 8
apáḥ
práṇayati
/
Sentence: 9
ā́po
vái
devā́nāṃ
priyáṃ
dʰā́ma
/
Sentence: 10
devā́nām
evá
priyáṃ
dʰā́ma
praṇī́ya
prácarati
//
Verse: 3
{BS
3.2.4.30}
Sentence: 1
apáḥ
práṇayati
/
Sentence: 2
ā́po
vái
sárvā
devátāḥ
/
Sentence: 3
devátā
evā́rábʰya
praṇī́ya
prácarati
/
Sentence: 4
{c}
véṣāya
tvā
_íty
āha
/
Sentence: 5
véṣāya
hy
ènad
ādatté
/
Sentence: 6
prátyuṣṭam̐
rákṣaḥ
prátyuṣṭā
árātaya
íty
āha
/
Sentence: 7
rákṣasām
ápahatyai
/
Sentence: 8
dʰū́r
asī́ty
āha
/
Sentence: 9
eṣá
vái
dʰúryo
'gníḥ
/
Sentence: 10
táṃ
yád
ánupaspr̥śyātīyā́t
//
Verse: 4
{BS
3.2.4.31}
Sentence: 1
adʰvaryúṃ
ca
yájamānaṃ
ca
prádahet
/
Sentence: 2
upaspŕ̥śyā́tyeti
/
Sentence: 3
adʰvaryóś
ca
yájamānasya
cā́pradāhāya
/
Sentence: 4
dʰū́rva
{AS
dʰū́rvan
}
táṃ
yo
'smā́n
dʰū́rvati
táṃ
dʰūrva
yáṃ
vayáṃ
dū́rvāma
íty
āha
/
Sentence: 5
dváu
vā́vá
púruṣau
/
Sentence: 6
yáṃ
ca
_evá
dʰū́rvati
/
Sentence: 7
yás
ca
_enaṃ
dʰū́rvati
/
Sentence: 8
tā́v
ubʰáu
śucā́
_arpayati
/
Sentence: 9
{d}
tváṃ
devā́nām
asi
sásnitamaṃ
pápritamaṃ
júṣṭatamaṃ
váhnitamaṃ
devahū́tamam
íty
āha
/
Sentence: 10
yatʰāyajúr
evá
_etát
//
Verse: 5
{BS
3.2.4.32}
Sentence: 1
áhrutam
asi
havirdʰā́nam
íty
āhá
_anārtyai
/
Sentence: 2
dŕ̥m̐hasva
mā́
hvār
íty
āha
dʰŕ̥tyai
/
Sentence: 3
mitrásya
tvā
cákṣuṣā
prekṣa
íty
āha
mitratvā́ya
/
Sentence: 4
mā́
bʰér
mā́
sáṃviktʰā
mā́
tvā
him̐siṣam
íty
āhā́him̐sāyai
/
Sentence: 5
yád
vái
kíṃ
ca
vā́to
ná
_abʰivā́ti
/
Sentence: 6
tát
sárvaṃ
varuṇadevatyàm
/
Sentence: 7
urú
vā́tāya
_íty
āha
/
Sentence: 8
ávāruṇam
evá
_enat
karoti
/
Sentence: 9
{e}
devásya
tvā
savitúḥ
prasavá
íty
āha
prásūtyai
/
Sentence: 10
aśvínor
bāhúbʰyām
íty
āha
//
Verse: 6
{BS
3.2.4.33}
Sentence: 1
aśvínau
hí
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 2
pūṣṇó
hástābʰyām
íty
āha
/
Sentence: 3
yátyai
/
Sentence: 4
agnáye
júṣṭaṃ
nírvapāmī́ty
āha
/
Sentence: 5
agnáya
evá
_enāñ
júṣṭaṃ
nírvapati
/
Sentence: 6
trír
yájuṣā
/
Sentence: 7
tráya
imé
lokā́ḥ
/
Sentence: 8
eṣā́ṃ
lokā́nām
ā́ptyai
/
Sentence: 9
tūṣṇī́ṃ
caturtʰám
/
Sentence: 10
áparimitam
evá
_avarundʰe
/
Sentence: 11
sá
evám
evá
_anupūrvám̐
havī́m̐ṣi
nírvapati
//
Verse: 7
{BS
3.2.4.34}
Sentence: 1
{f}
idáṃ
devā́nām
idám
u
naḥ
saha
_íty
āha
vyā́vr̥ttyai
/
Sentence: 2
spʰātyái
tvā
ná
_árātyā
íty
āha
gúptyai
/
Sentence: 3
támasīva
vā́
eṣò
'ntáś
carati
/
Sentence: 4
yáḥ
parīṇáhi
/
Sentence: 5
súvar
abʰí
víkʰyeṣaṃ
vaiśvānaráṃ
jyotir
íty
āha
/
Sentence: 6
súvar
evá
_abʰí
vípaśyati
vaiśvānaráṃ
jyótiḥ
/
Sentence: 7
{g}
dyā́vāpr̥tʰivī́
havíṣi
gr̥hītá
údavepetām
/
Sentence: 8
dŕ̥m̐hantāṃ
dúryā
dyā́vāpr̥tʰivyór
íty
āha
/
Sentence: 9
gr̥hā́ṇāṃ
dyā́vāpr̥tʰivyór
dʰŕ̥tyai
/
Sentence: 10
urv
àntárikṣam
ánvihī́ty
āha
gátyai
/
Sentence: 11
ádityās
tvā
_upástʰe
sādayāmī́ty
āha
/
Sentence: 12
iyáṃ
vā́
áditiḥ
/
Sentence: 13
asyā́
evá
_enad
upástʰe
sādayati
/
Sentence: 14
ágne
havyám̐
rakṣasva
_íty
āha
gúptyai
//
Paragraph: 5
Verse: 1
{BS
3.2.5.35}
Sentence: 1
índro
vr̥trám
ahann
/
Sentence: 2
sò
'páḥ
/
{Dumont
takes
out
/
}
Sentence: 3
abʰyàmriyata
/
Sentence: 4
tā́sāṃ
yán
médʰyaṃ
yajñíyam̐
sádevam
ā́sīt
/
Sentence: 5
tád
ápódakrāmat
/
Sentence: 6
té
darbʰā́
abʰavann
/
Sentence: 7
yád
darbʰáir
apá
utpunā́ti
/
Sentence: 8
yā́
evá
médʰyā
yajñíyāḥ
sádevā
ā́paḥ
/
Sentence: 9
tā́bʰir
evá
_enā
útpunāti
/
Sentence: 10
dvā́bʰyām
útpunāti
//
Verse: 2
{BS
3.2.5.36}
Sentence: 1
dvipā́d
yájamānaḥ
prátiṣṭhityai
/
Sentence: 2
devó
vaḥ
savitā́
_utpunātv
íty
āha
/
Sentence: 3
savitŕ̥prasūta
evá
_enā
útpunāti
/
Sentence: 4
áccʰidreṇa
pavítreṇā
_íty
āha
/
Sentence: 5
asáu
vā́
adityó
'ccʰidraṃ
pavítram
/
Sentence: 6
téna
_evá
_enā
útpunāti
/
Sentence: 7
vásoḥ
sū́ryasya
raśmíbʰir
íty
āha
/
Sentence: 8
prāṇā́
vā́
ā́paḥ
{BS
/
}
prāṇā́
vásavaḥ
/
Sentence: 9
prāṇā́
raśmáyaḥ
//
Verse: 3
{BS
3.2.5.37}
Sentence: 1
{a}
prāṇáir
evá
prāṇā́nt
sáṃpr̥ṇakti
/
Sentence: 2
sāvitriyā́
_r̥cā́
/
Sentence: 3
savitŕ̥prasūtaṃ
me
kármāsad
íti
/
Sentence: 4
savitŕ̥prasūtam
evá
_asya
kárma
bʰavati
/
Sentence: 5
paccʰó
gāyatriyā́
triṣṣamr̥ddʰatvā́ya
/
Sentence: 6
{b}
ā́po
devīr
agrepuvo
agreguva
íty
āha
/
Sentence: 7
rūpám
evá
_āsām
etán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 8
ágra
imáṃ
yajñáṃ
nayatā́gre
yajñápatim
íty
āha
/
Sentence: 9
ágre
evá
yajñáṃ
nayanti
/
Sentence: 10
ágre
yajñápatim
//
Verse: 4
{BS
3.2.5.38}
Sentence: 1
yuṣmā́n
índro
'vr̥ṇīta
vr̥tratū́rye
yūyám
índram
avr̥ṇīdʰvaṃ
vr̥tratū́rya
íty
āha
/
Sentence: 2
vr̥trám̐
ha
haniṣyánn
índra
ā́po
vavre
/
Sentence: 3
ā́po
ha
_índraṃ
vavrire
/
Sentence: 4
saṃjñā́m
evá
_āsām
etát
sā́mānaṃ
vyā́caṣṭe
/
Sentence: 5
prókṣitāḥ
stʰa
_íty
āha
/
Sentence: 6
ténā́paḥ
prókṣitāḥ
/
Sentence: 7
{c}
agnáye
vo
júṣṭaṃ
prókṣāmy
agnī́ṣómābʰyām
íty
āha
/
Sentence: 8
yatʰādevatám
evá
_enān
prókṣati
/
Sentence: 9
tríḥ
prókṣati
/
Sentence: 10
tryā̀vr̥d
dʰí
yajñaḥ
//
Verse: 5
{BS
3.2.5.39}
Sentence: 1
átʰo
rákṣasām
ápahatyai
/
Sentence: 2
śúndʰadʰvaṃ
dáivyāya
kármaṇe
devayajyā́yā
íty
āha
/
Sentence: 3
devayajyā́yā
evá
_enāni
śundʰati
/
Sentence: 4
tríḥ
prókṣati
/
Sentence: 5
tryā̀vr̥d
dʰí
yajñáḥ
/
Sentence: 6
átʰo
medʰyatvā́ya
/
Sentence: 7
ávadʰūtam̐
rákṣó
'vadʰūtā
árātaya
íty
āha
/
Sentence: 8
rákṣasām
ápahatyai
/
Sentence: 9
ádityās
tvág
asī́ty
āha
/
Sentence: 10
iyáṃ
vā́
áditiḥ
//
Verse: 6
{BS
3.2.5.40}
Sentence: 1
asyā́
evá
_enat
tvácaṃ
karoti
/
Sentence: 2
práti
tvā
pr̥tʰivī́
vettv
{AS
vetv
}
íty
āha
prátiṣṭhityai
/
Sentence: 3
purástāt
pratīcī́nagrīvam
úttaraloma
_úpastr̥ṇāti
medʰyatvā́ya
/
Sentence: 4
tásmāt
purástāt
pratyáñcaḥ
paśā́vo
médʰam
úpatiṣṭhante
/
Sentence: 5
tásmāt
prajā́
mr̥gáṃ
grā́hukāḥ
/
Sentence: 6
yajñó
devébʰyo
nílāyata
/
Sentence: 7
kŕ̥ṣṇo
rūpáṃ
kr̥tvā́
/
Sentence: 8
yát
kr̥ṣṇājiné
havír
adʰyavahánti
/
Sentence: 9
yajñā́d
evá
tád
yajñáṃ
práyuṅkte
/
Sentence: 10
havíṣó
'skandāya
//
Verse: 7
{BS
3.2.5.41}
Sentence: 1
{d}
adʰiṣávaṇam
asi
vānaspatyám
íty
āha
/
Sentence: 2
adʰiṣávaṇam
evá
_enat
karoti
/
Sentence: 3
práti
tvā
_ā́dityās
tvág
vettv
{AS
vetv
}
íty
āha
sayatvā́ya
/
Sentence: 4
agnés
tanū́r
asī́ty
āha
/
Sentence: 5
agnér
vā́
eṣā́
tanū́ḥ
/
Sentence: 6
yád
óṣadʰayaḥ
/
Sentence: 7
vācó
visárjanam
íty
āha
/
Sentence: 8
yadā́
hí
prajā́
óṣadʰīnām
aśnánti
/
Sentence: 9
átʰa
vā́caṃ
vísr̥jante
/
Sentence: 10
devávītaye
tvā
gr̥hṇāmī́ty
āha
//
Verse: 8
{BS
3.2.5.42}
Sentence: 1
devátābʰir
evá
_enat
sámardʰayati
/
Sentence: 2
ádrir
asi
vānaspatyá
íty
āha
/
Sentence: 3
grā́vāṇam
evá
_enat
karoti
/
Sentence: 4
sá
idáṃ
devébʰyo
havyám̐
suśámi
śamiṣva
_íty
āha
śā́ntyai
/
Sentence: 5
{e}
háviṣkr̥d
éhī́ty
āha
/
Sentence: 6
yá
evá
devā́nām̐
haviṣkŕ̥taḥ
/
Sentence: 7
tā́n
hvyati
/
Sentence: 8
trír
hvayati
/
Sentence: 9
tríṣatyā
hí
devā́ḥ
/
Sentence: 10
íṣam
ā́vada
_ū́rjam
ā́vada
_íty
āha
//
Verse: 9
{BS
3.2.5.43}
Sentence: 1
íṣam
evá
_ūrjaṃ
yájamāne
dadʰāti
/
Sentence: 2
dyumád
vadata
vayám̐
saṃgʰātáṃ
jeṣma
_íty
āha
bʰrā́tr̥vyābʰibʰūtyai
/
Sentence: 3
mánoḥ
śraddʰā́devasya
yájamānasya
_asuragʰnī́
vā́k
/
Sentence: 4
yajñāyudʰéṣu
práviṣṭāsīt
/
Sentence: 5
té
'surā
yā́vanto
yajñāyudʰā́nām
udvádatām
upā́śr̥ṇvann
/
Sentence: 6
té
párābʰavan
/
Sentence: 7
tásmāt
svā́nāṃ
mádʰye
'vasā́ya
yajeta
/
Sentence: 8
yā́vanto
'sya
bʰrā́tr̥vyā
yajñāyudʰā́nām
udvádatām
upaśr̥ṇvánti
/
Sentence: 9
té
párābʰavanti
/
Sentence: 10
uccáiḥ
samā́hantavā́
āha
víjityai
//
Verse: 10
{BS
3.2.5.44}
Sentence: 1
vr̥ṅktá
eṣām
indriyáṃ
vīryàm
/
Sentence: 2
śréṣṭha
eṣāṃ
bʰavati
/
Sentence: 3
{f}
varṣávr̥ddʰam
asi
práti
tvā
varṣávr̥ddʰaṃ
vettv
{AS
vetv
}
íty
āha
/
Sentence: 4
varṣávr̥ddʰā
vā́
óṣadʰayaḥ
/
Sentence: 5
varṣávr̥ddʰā
iṣī́kāḥ
sámr̥ddʰyai
/
Sentence: 6
yajñám̐
rákṣām̐sy
ánu
prā́viśan
/
Sentence: 7
tā́ny
asnā́
paśúbʰyo
nirávādayanta
/
Sentence: 8
túṣair
óṣadʰībʰyaḥ
/
Sentence: 9
párāpūtam̐
rákṣaḥ
párāpūtā
árātaya
íty
āha
/
Sentence: 10
rákṣasām
ápahatyai
//
Verse: 11
{BS
3.2.5.45}
Sentence: 1
rákṣasāṃ
bʰāgò
'sī́ty
āha
/
Sentence: 2
túṣair
evá
rákṣām̐si
nirávadayate
/
Sentence: 3
apá
úpaspr̥śati
medʰyatvā́ya
/
Sentence: 4
{g}
vāyúr
vo
vívinaktv
íty
āha
/
Sentence: 5
pavítraṃ
vái
vāyúḥ
/
Sentence: 6
punā́ty
evá
_enān
/
Sentence: 7
antárikṣād
iva
vā́
eté
práskandanti
/
Sentence: 8
yé
śū́rpāt
/
Sentence: 9
devó
vaḥ
savitā́
híraṇyapāṇiḥ
prátigr̥hṇātv
íty
āha
prátiṣṭhityai
/
Sentence: 10
havíṣó
'skandāya
/
Sentence: 11
tríṣ
pʰalī́kartavā́
āha
/
Sentence: 12
tryā̀vr̥d
dʰí
yajñáḥ
/
Sentence: 13
átʰo
medʰyatvā́ya
//
Paragraph: 6
Verse: 1
{BS
3.2.6.46}
Sentence: 1
ávadʰūtam̐
rákṣó
'vadʰūtā
árātaya
íty
āha
/
Sentence: 2
rákṣasām
ápahatyai
/
Sentence: 3
ádityās
tvág
asī́ty
āha
/
Sentence: 4
iyáṃ
vā́
áditiḥ
/
Sentence: 5
asyā́
evá
_enat
tvácaṃ
karoti
/
Sentence: 6
práti
tvā
pr̥tʰivī́
vettv
{AS
vetv
}
íty
āha
prátiṣṭhityai
/
Sentence: 7
purástāt
pratīcī́nagrīvam
úttaraloma
_úpastr̥ṇāti
medʰyatvā́ya
/
Sentence: 8
tásmāt
purástāt
pratyáñcaḥ
paśávo
médʰam
úpatiṣṭhante
/
Sentence: 9
tásmāt
prajā́
mr̥gáṃ
grā́hukāḥ
/
Sentence: 10
yajñó
devébʰyo
nílāyata
//
Verse: 2
{BS
3.2.6.47}
Sentence: 1
{a}
kŕ̥ṣṇo
rūpáṃ
kr̥tvā́
/
Sentence: 2
yát
kr̥ṣṇājiné
havír
adʰipináṣṭi
/
Sentence: 3
yajñā́d
evá
tád
yajñáṃ
práyuṅkte
/
Sentence: 4
havíṣó
'skandāya
/
Sentence: 5
{b}
dyā́vāpr̥tʰivī́
saha
_ā́stām
/
Sentence: 6
té
śamyāmātrám
ékam
ahar
vyáitām̐
śamyāmātrám
ékam
áhaḥ
/
Sentence: 7
diváḥ
skambʰanír
asi
práti
tvā
_ā́dityās
tvág
vettv
{AS
vetv
}
íty
āha
/
Sentence: 8
dyā́vāpr̥tʰivyór
vī́tyai
/
Sentence: 9
dʰiṣáṇāsi
parvatyā́
práti
tvā
diváḥ
skambʰanír
vettv
{AS
vetv
}
íty
āha
/
Sentence: 10
dyā́vāpr̥tʰivyór
vídʰr̥tyai
//
Verse: 3
{BS
3.2.6.48}
Sentence: 1
dʰiṣáṇāsi
pārvateyī́
práti
tvā
parvatír
vettv
{AS
vetv
}
íty
āha
/
Sentence: 2
dyā́vā́pr̥tʰivyór
dʰŕ̥tyai
/
Sentence: 3
{c}
devásya
tvā
savitúḥ
prasavá
íty
āha
prásūtyai
/
Sentence: 4
aśvínor
bāhúbʰyām
íty
āha
/
Sentence: 5
aśvínau
hí
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 6
pūṣṇó
hástābʰyām
íty
āha
yátyai
/
Sentence: 7
ádʰivapāmī́ty
āha
/
Sentence: 8
yatʰādevatám
evá
_enān
ádʰivapati
/
Sentence: 9
dʰānyàm
asi
dʰinuhí
devā́n
íty
āha
/
Sentence: 10
etásya
yájuṣo
vīryèṇa
//
Verse: 4
{BS
3.2.6.49}
Sentence: 1
yā́vad
ékā
devátā
kāmáyate
yā́vad
ékā
/
Sentence: 2
tā́vad
ā́hutiḥ
pratʰate
/
Sentence: 3
ná
hí
tád
ásti
/
Sentence: 4
yát
tā́vad
evá
syā́t
/
Sentence: 5
yā́vaj
juhóti
/
Sentence: 6
{d}
prāṇā́ya
tvā
_apānā́ya
tvā
_íty
āha
/
Sentence: 7
prāṇā́n
evá
yájamāne
dadʰāti
/
Sentence: 8
dīrgʰā́m
ánu
prásitim
ā́yuṣe
dʰām
íty
āha
/
Sentence: 9
ā́yur
evá
_asmin
dadʰāti
/
Sentence: 10
antárikṣād
iva
vā́
etā́ni
práskandanti
/
Sentence: 11
yā́ni
dr̥ṣádaḥ
/
Sentence: 12
devó
vaḥ
savitā́
híraṇyapāniḥ
práti
gr̥hṇātv
íty
āha
prátiṣṭhityai
/
Sentence: 13
havíṣó
'skandāya
/
Sentence: 14
ásaṃvapantī
pim̐ṣā
_aṇū́ni
kurutād
íty
āha
medʰyatvā́ya
//
Paragraph: 7
Verse: 1
{BS
3.2.7.50}
Sentence: 1
dʰŕ̥ṣṭir
asi
bráhma
yaccʰa
_íty
āha
dʰŕ̥tyai
/
Sentence: 2
ápāgne
'gním
āmā́daṃ
jahi
níṣkravyā́dam̐
sedʰa
_ā́
devayájaṃ
vaha
_íty
āha
/
Sentence: 3
yá
evá
_āmā́t
kravyā́t
/
Sentence: 4
tám
apahátya
/
Sentence: 5
médʰye
'gnáu
kapā́lam
úpadadʰāti
/
Sentence: 6
nírdagdʰam̐
rákṣo
nírdagdʰā
árātaya
íty
āha
/
Sentence: 7
rákṣām̐sy
evá
nírdahati
/
Sentence: 8
agnivátyúpadadʰāti
/
Sentence: 9
asmínn
evá
loke
jyótir
dʰatte
/
Sentence: 10
áṅgāram
ádʰivartayati
//
Verse: 2
{BS
3.2.7.51}
Sentence: 1
antárikṣa
evá
jyótir
dʰatte
/
Sentence: 2
ādityám
evá
_amúṣmin
loké
jyótir
dʰatte
/
Sentence: 3
jyótiṣmanto
'smā
imé
lokā́
bʰavanti
/
Sentence: 4
yá
eváṃ
véda
/
Sentence: 5
dʰruvám
asi
pr̥tʰivī́ṃ
dr̥m̐ha
_íty
āha
/
Sentence: 6
pr̥tʰivī́m
evá
_eténa
dr̥m̐hati
/
Sentence: 7
{b}
dʰartrám
asy
antárikṣaṃ
dr̥m̐ha
_íty
āha
/
Sentence: 8
antárikṣam
evá
_eténa
dr̥m̐hati
/
Sentence: 9
dʰarúṇam
asi
dívaṃ
dr̥m̐ha
_íty
āha
/
Sentence: 10
dívam
evá
_eténa
dr̥m̐hati
//
Verse: 3
{BS
3.2.7.52}
Sentence: 1
dʰármāsi
díśo
dr̥m̐ha
_íty
āha
/
Sentence: 2
díśa
evá
_eténa
dr̥m̐hati
/
Sentence: 3
imā́n
evá
_etáir
lokā́n
dr̥m̐hati
/
Sentence: 4
dŕ̥m̐hante
'smā
imé
lokā́ḥ
prajáyā
paśúbʰiḥ
/
Sentence: 5
yá
eváṃ
véda
/
Sentence: 6
{c}
trī́ṇy
ágre
kapā́lāny
úpadadʰāti
/
Sentence: 7
tráya
imé
lokā́ḥ
/
Sentence: 8
eṣā́ṃ
lokā́nām
ā́ptyai
/
Sentence: 9
ekam
ágre
kapā́lam
úpadadʰāti
/
Sentence: 10
ékaṃ
vā́
ágre
kapā́laṃ
púruṣasya
saṃbʰávati
//
Verse: 4
{BS
3.2.7.53}
Sentence: 1
átʰa
dvé
/
Sentence: 2
átʰa
trī́ṇi
/
Sentence: 3
átʰa
catvā́ri
/
Sentence: 4
átʰa
_aṣṭáu
/
Sentence: 5
tásmād
aṣṭā́kapālaṃ
púruṣasya
śíraḥ
/
Sentence: 6
yád
eváṃ
kapā́lāny
upadádʰāti
/
Sentence: 7
yajñó
vái
prajā́patiḥ
/
Sentence: 8
yajñám
evá
prajā́patim̐
sám̐skaroti
/
Sentence: 9
ātmā́nam
evá
tát
sám̐skaroti
/
Sentence: 10
tám̐
sám̐skr̥tam
ātmā́nam
//
Verse: 5
{BS
3.2.7.54}
Sentence: 1
amúṣmin
_loké
'nu
páraiti
/
Sentence: 2
{d}
yád
aṣṭā́v
upadádʰāti
/
Sentence: 3
gāyatriyā́
tát
sáṃmitam
/
Sentence: 4
yán
náva
/
Sentence: 5
trivŕ̥tā
tát
/
Sentence: 6
yád
dáśa
/
Sentence: 7
virā́jā
tát
/
Sentence: 8
yád
ékādaśa
/
Sentence: 9
triṣṭúbʰā
tát
/
Sentence: 10
yád
dvā́daśa
//
Verse: 6
{BS
3.2.7.55}
Sentence: 1
jágatyā
tát
/
Sentence: 2
cʰándaḥsaṃmitāni
sá
upadádʰat
kapā́lāni
/
Sentence: 3
imā́n
lokā́n
anupūrváṃ
díśo
vídʰr̥tyai
dr̥m̐hati
/
Sentence: 4
átʰa
_ā́yuḥ
prāṇā́n
prajā́ṃ
paśū́n
yájamāne
dadʰāti
/
Sentence: 5
sajātā́n
asmā
abʰíto
bahulā́n
karoti
/
Sentence: 6
{e}
cítaḥ
stʰa
_íty
āha
/
Sentence: 7
yatʰāyajúr
evá
_etát
/
Sentence: 8
bʰŕ̥gūṇām
áṅgirasāṃ
tápasā
tapyadʰvam
íty
āha
/
Sentence: 9
devátānām
evá
_enāni
tápasā
tapati
/
Sentence: 10
tā́ni
tátaḥ
sám̐stʰite
/
Sentence: 11
yā́ni
gʰarmé
kapā́lāny
upacinvánti
vedʰása
íti
cátuṣpadayā
_r̥cā́
vímuñcati
/
Sentence: 12
cátuṣpādaḥ
paśávaḥ
/
Sentence: 13
paśúṣv
evá
_upáriṣṭāt
prátitiṣṭhati
//
Paragraph: 8
Verse: 1
{BS
3.2.8.56}
Sentence: 1
{a}
devásya
tvā
savitúḥ
prasavá
íty
āha
prásūtyai
/
Sentence: 2
aśvínor
bāhúbʰyām
íty
āha
/
Sentence: 3
aśvínau
hí
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 4
pūṣṇó
hástābʰyām
íty
āha
yátyai
/
Sentence: 5
sáṃvapāmī́ty
āha
/
Sentence: 6
yatʰādevatám
evá
_enāni
sáṃvapati
/
Sentence: 7
{b}
sám
ā́po
adbʰír
agmata
sám
óṣadʰayo
rásena
_íty
āha
/
Sentence: 8
ā́po
vā́
óṣadʰīr
jinvanti
/
Sentence: 9
óṣadʰayo
'pó
jinvanti
/
Sentence: 10
anyā́
vā́
etā́sām
anyā́
jinvanti
//
Verse: 2
{BS
3.2.8.57}
Sentence: 1
tásmād
evám
āha
/
Sentence: 2
sám̐
revátīr
jágatībʰir
mádʰumatīr
mádʰumatībʰiḥ
sr̥jyadʰvam
íty
āha
/
Sentence: 3
ā́po
vái
revátīḥ
/
Sentence: 4
paśávo
jágatīḥ
/
Sentence: 5
óṣadʰayo
mádʰumatīḥ
/
Sentence: 6
ā́pa
óṣadʰīḥ
paśū́n
/
Sentence: 7
tā́n
evá
_asmā
ekadʰā́
sam̐sŕ̥jya
/
Sentence: 8
mádʰumataḥ
karoti
/
Sentence: 9
adbʰyáḥ
pári
prájātāḥ
stʰa
sám
adbʰiḥ
pr̥cyadʰvam
íti
paryā́plāvayati
/
Sentence: 10
yátʰā
súvr̥ṣṭa
imā́m
anuvisŕ̥tya
//
Verse: 3
{BS
3.2.8.58}
Sentence: 1
ā́pa
óṣadʰīr
maháyanti
/
Sentence: 2
tādŕ̥g
evá
tát
/
Sentence: 3
jánayatyai
tvā
sáṃyaumī́ty
āha
/
Sentence: 4
prajā́
evá
_eténa
dādʰāra
/
Sentence: 5
agnáye
tvā
_agnī́ṣómābʰyām
íty
āha
vyā́vr̥ttyai
/
Sentence: 6
makʰásya
śíro
'sī́ty
āha
/
Sentence: 7
yajñó
vái
makʰáḥ
/
Sentence: 8
tásya
_etát
_śíraḥ
/
Sentence: 9
yát
puroḍā́śaḥ
/
Sentence: 10
tásmād
evám
āha
//
Verse: 4
{BS
3.2.8.59}
Sentence: 1
{c}
gʰarmò
'si
viśvā́yur
íty
āha
/
Sentence: 2
víśvam
evá
_ā́yur
yájamāne
dadʰāti
/
Sentence: 3
urú
pratʰasva
_urú
te
yajñápatiḥ
pratʰatām
íty
āha
/
Sentence: 4
yájamānam
evá
prajáyā
paśúbʰiḥ
pratʰayati
/
Sentence: 5
tvácaṃ
gr̥hṇīṣva
_íty
āha
/
Sentence: 6
sárvam
evá
_enam̐
sátanuṃ
karoti
/
Sentence: 7
átʰāpá
ānī́ya
pári
mārṣṭi
/
Sentence: 8
mām̐sá
evá
tát
tvácaṃ
dadʰāti
/
Sentence: 9
tásmāt
tvacā́
mām̐sáṃ
cʰannám
/
Sentence: 10
{d}
gʰarmó
vā́
eṣó
'śāntaḥ
//
Verse: 5
{BS
3.2.8.60}
Sentence: 1
ardʰamāsè
_'rdʰamāse
právr̥jyate
/
Sentence: 2
yát
puroḍā́śaḥ
/
Sentence: 3
sá
īśvaró
yájamānam̐
śucā́
pradáhaḥ
/
Sentence: 4
páryagni
karoti
/
Sentence: 5
paśúm
evá
_enam
akaḥ
/
Sentence: 6
śāntyā
ápradāhāya
/
Sentence: 7
tríḥ
páryagni
karoti
/
Sentence: 8
tryā̀vr̥d
dʰí
yajñáḥ
/
Sentence: 9
átʰo
rákṣasām
ápahatyai
/
Sentence: 10
antáritam̐
rákṣo
'ntáritā
árātaya
íty
āha
//
Verse: 6
{BS
3.2.8.61}
Sentence: 1
rákṣasām
antárhityai
/
Sentence: 2
puroḍā́śaṃ
vā́
ádʰiśritam̐
rákṣām̐sy
ajigʰām̐san
/
Sentence: 3
diví
nā́ko
nā́māgnī́
rakṣohā́
/
Sentence: 4
sá
evá
_asmād
rákṣām̐sy
ápāhann
/
Sentence: 5
devás
tvā
savitā́
śrapayatv
íty
āha
/
Sentence: 6
savitŕ̥prasūta
evá
_enam̐
śrapayati
/
Sentence: 7
várṣiṣṭhe
ádʰi
nā́ka
íty
āha
/
Sentence: 8
rákṣasām
ápahatyai
/
Sentence: 9
agnís
te
tanúvaṃ
mā́
_atidʰāg
íty
āhā́natidāhāya
/
Sentence: 10
ágne
havyám̐
rakṣasva
_íty
āha
gúptyai
//
Verse: 7
{BS
3.2.8.62}
Sentence: 1
ávidahantaś
śrapayata
_íti
vā́caṃ
vísr̥jate
/
Sentence: 2
yajñám
evá
havīm̐śy
abʰivyāhŕ̥tya
prátanute
/
Sentence: 3
purorúcam
ávidāhāya
śŕ̥tyai
karoti
/
Sentence: 4
{e}
mastíṣko
vái
puroḍā́śaḥ
/
Sentence: 5
táṃ
yán
ná
_abʰivāsáyet
/
Sentence: 6
āvír
mastíṣkaḥ
syāt
/
Sentence: 7
abʰívāsayati
/
Sentence: 8
tásmād
gúhā
mastíṣkaḥ
/
Sentence: 9
bʰásmanā
_abʰívāsayati
/
Sentence: 10
tásmān
mām̐sénā́stʰi
cʰannám
//
Verse: 8
{BS
3.2.8.63}
Sentence: 1
vedénābʰivāsayati
/
Sentence: 2
tásmāt
kéśaiḥ
śiraś
cʰannám
/
Sentence: 3
ákʰalatibʰāvuko
bʰavati
/
Sentence: 4
yá
eváṃ
véda
/
Sentence: 5
paśór
vái
pratimā́
puroḍā́śaḥ
/
Sentence: 6
sá
ná
_ayajúṣkam
abʰivā́syaḥ
/
Sentence: 7
vŕ̥tʰā
_iva
syāt
/
Sentence: 8
īśvarā́
yájamānasya
paśávaḥ
prámetoḥ
/
Sentence: 9
sáṃ
bráhmaṇā
pr̥cyasva
_íty
āha
/
Sentence: 10
prāṇā́
vái
bráhma
//
Verse: 9
{BS
3.2.8.64}
Sentence: 1
prāṇā́ḥ
paśávaḥ
/
Sentence: 2
prāṇáir
evá
paśū́nt
sáṃpr̥ṇakti
/
Sentence: 3
ná
pramā́yukā
bʰavanti
/
Sentence: 4
yájamāno
vái
puroḍā́śaḥ
/
Sentence: 5
prajā́
paśávaḥ
púrīṣam
/
Sentence: 6
yád
evám
abʰivāsáyati
/
Sentence: 7
yájamānam
evá
prajáyā
paśúbʰiḥ
sámardʰayati
/
Sentence: 8
{f}
devā́
vái
havír
bʰr̥tvā́
{Dumont
mr̥tvā́
?
}
_abruvann
/
Sentence: 9
kásminn
idáṃ
mrakṣyāmaha
íti
/
Sentence: 10
sò
'gnír
abravīt
//
Verse: 10
{BS
3.2.8.65}
Sentence: 1
máyi
tanū́ḥ
sáṃ
nídʰaddʰvam
{BS
nídʰadʰvam
}
/
Sentence: 2
aháṃ
vas
táṃ
janayiṣyāmi
/
Sentence: 3
yásmin
mrakṣyádʰva
íti
/
Sentence: 4
té
devā́
agnáu
tanū́ḥ
sáṃ
nyàdadʰata
/
Sentence: 5
tásmād
āhuḥ
/
Sentence: 6
agníḥ
sárvā
devátā
íti
/
Sentence: 7
só
'ṅgāreṇāpáḥ
/
{Dumont
takes
out
/
}
Sentence: 8
abʰyàpātayat
/
Sentence: 9
táta
ekatò
'jāyata
/
Sentence: 10
sá
dvitī́yam
abʰyàpātayat
//
Verse: 11
{BS
3.2.8.66}
Sentence: 1
táto
dvitò
'jāyata
/
Sentence: 2
sá
tr̥tī́yam
abʰyàpātayat
/
Sentence: 3
tátas
tritò
'jāyata
/
Sentence: 4
yád
adbʰyó
'jāyanta
/
Sentence: 5
tád
āpyā́nām
āpyatvám
/
Sentence: 6
yád
ātmábʰyó
'jāyanta
/
Sentence: 7
tád
ātmyā́nām
ātmyatvám
/
Sentence: 8
té
devā́
āpyéṣv
amr̥jata
/
Sentence: 9
āpyā́
amr̥jata
sū́ryābʰyudite
/
Sentence: 10
sū́ryābʰyuditaḥ
sū́ryābʰinimrukte
//
Verse: 12
{BS
3.2.8.67}
Sentence: 1
sū́ryābʰinimruktaḥ
kunakʰíni
/
Sentence: 2
kunakʰī́
śyāvádati
/
Sentence: 3
śyāvádann
agradidʰiṣáu
/
Sentence: 4
agradidʰiṣúḥ
parivitté
/
Sentence: 5
parivittó
vīraháṇi
/
Sentence: 6
vīrahā́
brahmaháṇi
tád
brahmaháṇaṃ
ná
_atyacyavata
/
Sentence: 7
antarvedí
nínayaty
ávarudʰyai
/
Sentence: 8
úlmukena
_abʰígr̥hṇāti
śr̥tatvā́ya
/
Sentence: 9
śr̥tákāmā
iva
hí
devāḥ
//
Paragraph: 9
Verse: 1
{BS
3.2.9.68}
Sentence: 1
{a}
devásya
tvā
savitúḥ
prasavá
íti
spʰyám
ā́datte
prasūtyái
/
Sentence: 2
aśvínor
bāhúbʰyām
íty
āha
/
Sentence: 3
aśvínau
hí
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 4
pūṣṇó
hástābʰyām
íty
āha
yátyai
/
Sentence: 5
ā́dada
índrasya
bāhúr
asi
dákṣiṇa
íty
āha
/
Sentence: 6
indriyám
evá
yájamāne
dadʰāti
/
Sentence: 7
sahásrabʰr̥ṣṭiḥ
śatátejā
íty
āha
/
Sentence: 8
rūpám
evá
_asya
_etán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 9
vāyúr
asi
tigmátejā
íty
āha
/
Sentence: 10
téjo
vái
vāyúḥ
//
Verse: 2
{BS
3.2.9.69}
Sentence: 1
téja
evá
_asmin
dadʰāti
/
Sentence: 2
{b}
viṣā́d
vái
nā́ma
_āsurá
āsīt
/
Sentence: 3
sò
'bibʰet
/
Sentence: 4
yajñéna
mā
devā́
abʰíbʰaviṣyantī́ti
/
Sentence: 5
sá
pr̥tʰivī́m
abʰyàvamīt
/
Sentence: 6
sā́
_amedʰyā́
_abʰavat
/
Sentence: 7
átʰo
yád
índro
vr̥trám
áhan
/
Sentence: 8
tásya
lóhitaṃ
pr̥tʰivī́m
ánu
vyàdʰāvat
/
Sentence: 9
sā́
_amedʰyā́
_abʰavat
/
Sentence: 10
pŕ̥tʰivi
devayajanī́ty
āha
//
Verse: 3
{BS
3.2.9.70}
Sentence: 1
médʰyām
evá
_enāṃ
devayájanīṃ
karoti
/
Sentence: 2
óṣadʰyās
te
mū́laṃ
mā́
him̐siṣam
íty
āha
/
Sentence: 3
óṣadʰīnām
áhim̐sāyai
/
Sentence: 4
{c}
vrajáṃ
gaccʰa
gostʰā́nam
íty
āha
/
Sentence: 5
cʰándām̐si
vái
vrajó
gostʰā́naḥ
/
Sentence: 6
cʰándām̐sy
evá
_asmai
vrajáṃ
gostʰā́naṃ
karoti
/
Sentence: 7
várṣatu
te
dyáur
íty
āha
/
Sentence: 8
vŕ̥ṣṭir
vái
dyáuḥ
/
Sentence: 9
vŕ̥ṣṭim
evá
_avarundʰe
/
Sentence: 10
badʰāná
deva
savitaḥ
paramásyāṃ
parāvátī́ty
āha
//
Verse: 4
{BS
3.2.9.71}
Sentence: 1
dváu
vā́vá
púruṣau
/
Sentence: 2
yáṃ
caivá
dvéṣṭi
/
Sentence: 3
yáś
ca
_enaṃ
dvéṣṭi
/
Sentence: 4
tā́v
ubʰáu
badʰnāti
paramásyāṃ
parāváti
śaténa
pā́śaiḥ
/
Sentence: 5
yò
'smān
dveṣṭi
yáṃ
ca
vayáṃ
dviṣmás
tám
áto
mā́
maug
íty
āhā́nimruktyai
{Dumont
āhā́nirmuktyai
}
/
Sentence: 6
{d}
arárur
vái
nā́ma
_āsurá
āsīt
/
Sentence: 7
sá
pr̥tʰivyā́m
úpamlupto
'śayat
/
Sentence: 8
táṃ
devā́
ápahato
'ráruḥ
pr̥tʰivyā́
íti
pr̥tʰivyā́
ápāgʰnann
/
Sentence: 9
bʰrā́tr̥vyo
vā́
aráruḥ
/
Sentence: 10
ápahato
'ráruḥ
pr̥tʰivyā́
íti
yad
ā́ha
//
Verse: 5
{BS
3.2.9.72}
Sentence: 1
bʰrā́tr̥vyam
evá
pr̥tʰivyā́
ápahanti
/
Sentence: 2
tè
'manyanta
/
Sentence: 3
dívaṃ
vā́
ayám
itáḥ
patiṣyatī́ti
/
Sentence: 4
tám
aráruste
dívaṃ
mā́
skān
íti
diváḥ
páryabādʰanta
/
Sentence: 5
bʰrā́tr̥vyo
vā́
aráruḥ
/
Sentence: 6
arárus
te
dívaṃ
mā́
skān
íti
yád
āha
/
Sentence: 7
bʰrā́tr̥vyam
evá
diváḥ
páribādʰate
/
Sentence: 8
stambayajúr
harati
/
Sentence: 9
pr̥tʰivyā́
evá
bʰrā́tr̥vyam
ápahanti
/
Sentence: 10
dvitī́yam̐
harati
//
Verse: 6
{BS
3.2.9.73}
Sentence: 1
antárikṣād
evá
_enam
ápahanti
/
Sentence: 2
tr̥tī́yam̐
harati
/
Sentence: 3
divá
evá
_enam
ápahanti
/
Sentence: 4
tūṣṇī́ṃ
caturtʰám̐
harati
/
Sentence: 5
áparimitād
evá
_enam
ápahanti
/
Sentence: 6
{e}
ásurāṇāṃ
vā́
iyám
ágra
āsīt
/
Sentence: 7
yā́vad
ā́sīnaḥ
parāpáśyati
/
Sentence: 8
tā́vad
devā́nām
/
Sentence: 9
té
devā́
abruvan
/
Sentence: 10
ástv
evá
no
'syā́m
ápī́ti
//
Verse: 7
{BS
3.2.9.74}
Sentence: 1
kyàn
no
dāsyatʰa
_íti
/
Sentence: 2
yā́vat
svayáṃ
parigr̥hṇītʰa
_íti
/
Sentence: 3
té
vásavas
tvā
_íti
dakṣiṇatáḥ
páryagr̥hṇann
/
Sentence: 4
rudrā́s
tvā
_íti
paścā́t
/
Sentence: 5
ādityā́s
tvā
_íty
uttaratáḥ
/
Sentence: 6
tè
'gnínā
prā́ñco
'jayann
/
Sentence: 7
vásubʰir
dakṣiṇā́
/
Sentence: 8
rudráiḥ
pratyáñcaḥ
/
Sentence: 9
ādityáir
údañcaḥ
/
Sentence: 10
yásya
_eváṃ
vidúṣo
védiṃ
parigr̥hṇánti
//
Verse: 8
{BS
3.2.9.75}
Sentence: 1
bʰávaty
ātmánā
/
Sentence: 2
párāsya
bʰrā́tr̥vyo
bʰavati
/
Sentence: 3
{f}
devásya
savitúḥ
savá
íty
āha
prásūtyai
/
Sentence: 4
kárma
kr̥ṇvanti
vedʰása
íty
āha
/
Sentence: 5
iṣitám̐
hí
kárma
kriyáte
/
Sentence: 6
pr̥tʰivyái
médʰyaṃ
cāmédʰyáṃ
ca
vyúdakrāmatām
/
Sentence: 7
prācī́nam
udīcī́naṃ
médʰyam
/
Sentence: 8
pratīcī́naṃ
dakṣiṇā́
_amedʰyám
/
Sentence: 9
prā́cīm
údīcīṃ
pravaṇā́ṃ
karoti
/
Sentence: 10
médʰyām
evá
_enāṃ
devayájanīṃ
karoti
//
Verse: 9
{BS
3.2.9.76}
Sentence: 1
prā́ñcau
vedyam̐sā́v
únnayati
/
Sentence: 2
āhavaníyasya
párigr̥hītyai
/
Sentence: 3
pratícī
śróṇī
/
Sentence: 4
gā́rhapatyasya
párigr̥hītyai
/
Sentence: 5
átʰo
mitʰunatvā́ya
/
Sentence: 6
{g}
úddʰanti
/
Sentence: 7
yád
evā́syā
amedʰyám
/
Sentence: 8
tád
ápahanti
/
Sentence: 9
úddʰanti
tásmād
óṣadʰayaḥ
párābʰavanti
//
Verse: 10
{BS
3.2.9.77}
Sentence: 1
mū́laṃ
cʰinatti
/
Sentence: 2
bʰrā́tr̥vyasyaivá
mū́laṃ
cʰinatti
/
Sentence: 3
mū́laṃ
vā́
atitíṣṭhad
rákṣām̐sy
ánu
_útpipate
/
Sentence: 4
yád
dʰástena
cʰindyā́t
/
Sentence: 5
kunakʰínīḥ
prajā́ḥ
syuḥ
/
Sentence: 6
spʰyéna
cʰinatti
/
Sentence: 7
vájro
vái
spʰyáḥ
/
Sentence: 8
vájreṇaivá
yajñā́d
rákṣām̐sy
ápahanti
/
Sentence: 9
pitr̥devatyā́
_atikʰātā
/
Sentence: 10
íyatīṃ
kʰanati
//
Verse: 11
{BS
3.2.9.78}
Sentence: 1
prajā́patinā
yajñamukʰéna
sáṃmitām
/
Sentence: 2
védir
devébʰyo
nílāyata
/
Sentence: 3
tā́ṃ
caturaṅgulé
'nvavindann
/
Sentence: 4
tásmāc
caturaṅguláṃ
kʰéyā
/
Sentence: 5
caturaṅguláṃ
kʰanati
/
Sentence: 6
caturaṅgulé
hy
óṣadʰayaḥ
pratitíṣṭhanti
/
Sentence: 7
ā́
pratiṣṭhā́yai
kʰanati
/
Sentence: 8
yájamānam
evá
pratiṣṭhā́ṃ
gamayati
/
Sentence: 9
dakṣiṇató
várṣīyasīṃ
karoti
/
Sentence: 10
devayájanasyaivá
rūpám
akaḥ
//
Verse: 12
{BS
3.2.9.79}
Sentence: 1
{h}
púrīṣavatīṃ
karoti
/
Sentence: 2
prajā́
vái
paśávaḥ
púrīṣam
/
Sentence: 3
prjáyā
_eváinaṃ
paśúbʰiḥ
púrīṣavantaṃ
karoti
/
Sentence: 4
úttaraṃ
parigrāháṃ
párigr̥hṇāti
/
Sentence: 5
etā́vatī
vái
pr̥tʰivī́
/
Sentence: 6
yā́vatī
védiḥ
/
Sentence: 7
tásyā
etā́vata
evá
bʰrā́tr̥vyaṃ
nirbʰájya
/
Sentence: 8
ātmána
úttaraṃ
parigrāháṃ
párigr̥hṇāti
/
Sentence: 9
{i}
r̥tám
asy
r̥tasádanam
asy
r̥taśrī́r
asī́ty
āha
/
Sentence: 10
yatʰāyajúr
eváitát
//
Verse: 13
{BS
3.2.9.80}
Sentence: 1
krūrám
iva
vā́
etát
karoti
/
Sentence: 2
yad
védiṃ
karóti
/
Sentence: 3
dʰā́
asi
svadʰā́
asī́ti
yoyupyate
śā́ntyai
/
Sentence: 4
urvī́
cā́si
vásvī
cāsī́ty
āha
/
Sentence: 5
urvī́m
eváināṃ
vásvīṃ
karoti
/
Sentence: 6
purā́
krūrásya
visŕ̥po
virapśinn
íty
āha
medʰyatvā́ya
/
Sentence: 7
udādā́ya
pr̥tʰivī́ṃ
jīrádānur
yā́m
áirayan
candrámasi
svadʰā́bʰir
íty
āha
/
Sentence: 8
yád
evā́syā
amedʰyám
/
Sentence: 9
tád
apahátya
/
Sentence: 10
médʰyāṃ
devayájanīṃ
kr̥tvā́
//
Verse: 14
{BS
3.2.9.81}
Sentence: 1
yád
adáś
candrámasi
médʰyam
/
Sentence: 2
tád
asyā́m
érayati
/
Sentence: 3
tā́ṃ
dʰī́rāso
anudŕ̥śya
yajanta
íty
āhā́nukʰyātyai
/
Sentence: 4
{j}
prókṣaṇīr
ā́sādaya
/
Sentence: 5
idʰmā́barhír
úpasādaya
/
Sentence: 6
sruváṃ
ca
srúcaś
ca
sáṃmr̥ḍḍhi
/
Sentence: 7
pátnīm̐
sáṃnahya
/
Sentence: 8
ā́jyena
_udéhī́ty
āhānupūrvátāyai
/
Sentence: 9
prókṣaṇīr
ā́sādayati
/
Sentence: 10
ā́po
vái
rakṣogʰnī́ḥ
//
Verse: 15
{BS
3.2.9.82}
Sentence: 1
rákṣasām
ápahatyai
/
Sentence: 2
spʰyásya
vártmant
sādayati
/
Sentence: 3
yajñásya
sáṃtatyai
/
Sentence: 4
uvā́ca
hā́sito
daivaláḥ
/
Sentence: 5
etā́vatīr
vā́
amúṣmin
_loká
ā́pa
āsann
/
Sentence: 6
yā́vatīḥ
prókṣaṇīr
íti
/
Sentence: 7
tásmād
bahvī́r
āsā́dyāḥ
/
Sentence: 8
spʰyám
udásyan
/
Sentence: 9
yáṃ
dviṣyāt
táṃ
dʰyāyet
/
Sentence: 10
śucā́
_eváinam
arpayati
//
Paragraph: 10
Verse: 1
{BS
3.2.10.83}
Sentence: 1
{a}
vájro
vái
spʰyáḥ
/
Sentence: 2
yád
anváñcaṃ
dʰāráyet
/
Sentence: 3
vájre
'dʰvaryúḥ
kṣaṇvīta
/
Sentence: 4
purástāt
tiryáñcaṃ
dʰārayati
/
Sentence: 5
várjo
vái
spʰyáḥ
/
Sentence: 6
vájreṇaivá
yajñásya
dakṣiṇató
rákṣām̐sy
ápahanti
/
Sentence: 7
agníbʰyāṃ
prā́caś
ca
pratī́caś
ca
/
Sentence: 8
spʰyéna
_údīcaś
ca
_adʰrā́caś
ca
/
Sentence: 9
spʰyéna
vā́
eṣá
vájreṇāsyái
pāpmā́naṃ
bʰrā́tr̥vyam
apahátya
/
Sentence: 10
utkaré
'dʰi
právr̥ścati
//
Verse: 2
{BS
3.2.10.84}
Sentence: 1
yátʰā
_upadʰā́ya
vr̥ścánty
evám
/
Sentence: 2
{b}
hástāv
ávanenikte
/
Sentence: 3
ātmā́nam
evá
pavayate
/
Sentence: 4
spʰyáṃ
prákṣālayati
medʰyatvā́ya
/
Sentence: 5
átʰo
pāpmána
evá
bʰrā́tr̥vyasya
nyaṅgáṃ
cʰinatti
/
Sentence: 6
idʰmā́barhír
úpasādayati
yúktyai
/
Sentence: 7
yajñásya
mitʰunatvā́ya
/
Sentence: 8
átʰo
purorúcam
eváitā́ṃ
dadʰāti
/
Sentence: 9
úttarasya
kármaṇó
'nukʰyātyai
/
Sentence: 10
{c}
ná
purástāt
pratyág
úpasādayet
//
Verse: 3
{BS
3.2.10.85}
Sentence: 1
yát
purástāt
pratyág
upasādáyet
/
Sentence: 2
anyátra
_āhutipatʰā́d
idʰmáṃ
prátipādayet
/
Sentence: 3
prajā́
vái
barhíḥ
/
Sentence: 4
áparādʰnuyād
barhíṣā
prajā́nāṃ
prajánanam
/
Sentence: 5
paścā́t
prā́g
úpasādayati
/
Sentence: 6
āhutipatʰéna
_idʰmáṃ
prátipādayati
/
Sentence: 7
saṃpraty
èvá
barhíṣā
prajā́nāṃ
prajánanam
úpaiti
/
Sentence: 8
dákṣiṇam
idʰmám
/
Sentence: 9
úttaraṃ
barhíḥ
/
Sentence: 10
ātmā́
vā́
idʰmáḥ
/
Sentence: 11
prajā́
barhíḥ
/
Sentence: 12
prajā́
hy
ātmana
úttaratarā
tīrtʰé
/
Sentence: 13
táto
médʰam
upanī́ya
/
Sentence: 14
yatʰādevatám
eváinat
prátiṣṭhāpayati
/
Sentence: 15
prátitiṣṭhati
prajáyā
paśúbʰir
yájamānaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.