TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 17
Book: 3
Chapter: 1
Paragraph: 1
Verse: 1
{BS
3.1.1.1}
Sentence: 1_(1a}
agnír
naḥ
pātu
kŕ̥ttikāḥ
/
Sentence: 2
nákṣatraṃ
devám
indriyám
/
Sentence: 3
idám
āsāṃ
vicakṣaṇám
/
Sentence: 4
havír
āsáṃ
juhotana
/
Sentence: 5_(1b}
yásya
bʰā́nti
raśmáyo
yásya
ketávaḥ
/
Sentence: 6
yásya
_imā́
víśvā
bʰúvanāni
sárvā
/
Sentence: 7
sá
kr̥ttikābʰir
abʰí
saṃvásānaḥ
/
Sentence: 8
agnír
no
deváḥ
suvité
dadʰātu
/
Sentence: 9_(2a}
prajā́pate
rohiṇī́
vetu
pátnī
/
Sentence: 10
viśvárūpā
br̥hatī́
citrábʰānuḥ
//
Verse: 2
{BS
3.1.1.2}
Sentence: 1
sā́
no
yajñásya
suvité
dadʰātu
/
Sentence: 2
yátʰā
jī́vema
śarádaḥ
sávīrāḥ
/
Sentence: 3_(2b}
rohiṇī́
devy
údagāt
purástāt
/
Sentence: 4
víśvā
rūpā́ṇi
pratimódamānā
/
Sentence: 5
prajā́patim̐
havíṣā
vardʰáyantī
/
Sentence: 6
priyā́
devā́nām
úpayātu
yajñám
/
Sentence: 7_(3a}
sómo
rā́jā
mr̥gaśīrṣéṇa
ā́gann
/
Sentence: 8
śiváṃ
nákṣatraṃ
priyám
asya
dʰā́ma
/
Sentence: 9
āpyā́yamāno
bahudʰā́
jáneṣu
/
Sentence: 10
rétaḥ
prajā́ṃ
yájamāne
dadʰātu
//
Verse: 3
{BS
3.1.1.3}
Sentence: 1_(3b}
yát
te
nákṣatraṃ
mr̥gaśīrṣám
ásti
/
Sentence: 2
priyám̐
rājan
priyátamaṃ
priyā́ṇām
/
Sentence: 3
tásmai
te
soma
havíṣā
vidʰema
/
Sentence: 4
śáṃ
na
edʰi
dvipáde
śáṃ
cátuṣpade
/
Sentence: 5_(4a}
ārdráyā
rudráḥ
prátʰamāna
eti
/
Sentence: 6
śréṣṭho
devā́nāṃ
pátir
agʰniyā́nām
/
Sentence: 7
nákṣatram
asya
havíṣā
vidʰema
/
Sentence: 8
mā́
naḥ
prajā́m̐
rīriṣan
mā́
_utá
vīrā́n
/
Sentence: 9_(4b}
hetī́
rudrásya
pári
ṇo
vr̥ṇaktu
/
Sentence: 10
ārdrā́
nákṣatraṃ
juṣatām̐
havír
naḥ
//
Verse: 4
{BS
3.1.1.4}
Sentence: 1
pramuñcámānau
duritā́ni
víśvā
/
Sentence: 2
ápa
_agʰáśam̐saṃ
nudatām
árātim
/
Sentence: 3_(5a}
púnar
no
devy
áditiḥ
spr̥ṇotu
/
Sentence: 4
púnarvasū
naḥ
púnar
étāṃ
yajñám
/
Sentence: 5
púnar
no
devā́
abʰíyantu
sárve
/
Sentence: 6
púnaḥ
_punar
vo
havíṣā
yajāmaḥ
/
Sentence: 7_(5b}
evā́
ná
{Dumont
évā
ná
}
devy
áditir
anarvā́
/
Sentence: 8
víśvasya
bʰartrī́
jágataḥ
pratiṣṭhā́
/
Sentence: 9
púnarvasū
havíṣā
vardʰáyantī
/
Sentence: 10
priyáṃ
devā́nām
ápyetu
pā́tʰaḥ
//
Verse: 5
{BS
3.1.1.5}
Sentence: 1_(6a}
bŕ̥haspátiḥ
pratʰamáṃ
jā́yamānaḥ
/
Sentence: 2
tiṣyàṃ
nákṣatram
abʰí
sáṃbabʰūva
/
Sentence: 3
śréṣṭho
devā́nāṃ
pŕ̥tanāsu
jiṣṇúḥ
/
Sentence: 4
díśó
'nu
sárvā
ábʰayaṃ
no
astu
/
Sentence: 5_(6b}
tiṣyàḥ
purástād
utá
madʰyató
naḥ
/
Sentence: 6
bŕ̥haspátir
naḥ
páripātu
paścā́t
/
Sentence: 7
bā́dʰetāṃ
dvéṣo
ábʰayaṃ
kr̥ṇutām
/
Sentence: 8
suvī́ryasya
pátayaḥ
syāma
/
Sentence: 9_(7a}
idám̐
sarpébʰyo
havír
astu
júṣṭam
/
Sentence: 10
āśreṣā́
yéṣām
anuyánti
cétaḥ
//
Verse: 6
{BS
3.1.1.6}
Sentence: 1
yé
antárikṣaṃ
pr̥tʰivī́ṃ
kṣiyánti
/
Sentence: 2
té
naḥ
sarpā́so
hávam
ā́gamiṣṭhāḥ
/
Sentence: 3_(7b}
yé
rocané
sū́ryasya
_ápi
sarpā́ḥ
/
Sentence: 4
yé
dívaṃ
devī́m
ánu
saṃcáranti
/
Sentence: 5
yéṣām
āśreṣā́
anuyánti
kā́mam
/
Sentence: 6
tébʰyaḥ
sarpébʰyo
mádʰumat
_
juhomi
/
Sentence: 7_(8a}
úpahūtāḥ
pitáro
yé
magʰā́su
/
Sentence: 8
mánojavasaḥ
sukŕ̥taḥ
sukr̥tyā́ḥ
/
Sentence: 9
té
no
nákṣatre
hávam
ā́gamiṣṭhāḥ
/
Sentence: 10
svadʰā́bʰir
yajñáṃ
práyataṃ
juṣantām
//
Verse: 7
{BS
3.1.1.7}
Sentence: 1_(8b}
yé
agnidagdʰā́
yé
'nāgnidagdʰāḥ
/
Sentence: 2
yè
'múṃ
lokáṃ
pitáraḥ
kṣiyánti
/
Sentence: 3
yā́m̐ś
ca
vidmá
yā́m̐
u
ca
ná
pravidmá
/
Sentence: 4
magʰā́su
yajñám̐
súkr̥taṃ
juṣantām
/
Sentence: 5_(9a}
gávāṃ
pátiḥ
pʰálgunīnām
asi
tvám
/
Sentence: 6
tád
aryaman
varuṇa
mitra
cā́ru
/
Sentence: 7
táṃ
tvā
vayám̐
sanitā́ram̐
sanīnā́m
/
Sentence: 8
jīvā́
jī́vantam
úpa
sáṃviśema
/
Sentence: 9_(9b}
yéna
_imā́
víśvā
bʰúvanāni
sáṃjitā
/
Sentence: 10
yásya
devā́
anusaṃyánti
cétaḥ
//
Verse: 8
{BS
3.1.1.8}
Sentence: 1
aryamā́
rā́jā
_ajáras
túviṣmān
/
Sentence: 2
pʰálgunīnām
r̥ṣabʰó
roravīti
/
Sentence: 3
{10a}
śréṣṭho
devā́nāṃ
bʰagavo
bʰaga
_asi
/
Sentence: 4
tát
tvā
viduḥ
pʰálugunīs
tásya
vittāt
/
Sentence: 5
asmábʰyaṃ
kṣatrám
ajáram̐
suvī́ryam
/
Sentence: 6
gómad
áśvavad
úpa
sáṃnuda
_ihá
/
Sentence: 7
{10b}
bʰágo
ha
dātā́
bʰága
ít
pradātā́
/
Sentence: 8
bʰágo
devī́ḥ
pʰálgunīr
ā́viveśa
/
Sentence: 9
bʰágasya
_ít
táṃ
prasaváṃ
gamema
/
Sentence: 10
yátra
deváiḥ
sadʰamā́daṃ
madema
//
Verse: 9
{BS
3.1.1.9}
Sentence: 1
{11a}
ā́yātu
deváḥ
savitā
_úpayātu
/
Sentence: 2
hiraṇyáyena
suvŕ̥tā
rátʰena
/
Sentence: 3
váhan
hástam̐
subʰágaṃ
vidmanā́pasam
/
Sentence: 4
prayáccʰantaṃ
pápuriṃ
púṇyam
áccʰa
/
Sentence: 5
{11b}
hástaḥ
práyaccʰatv
amŕ̥taṃ
vásīyaḥ
/
Sentence: 6
dákṣiṇena
prátigr̥bʰṇīma
enat
/
Sentence: 7
dātā́ram
adyá
savitā́
videya
/
Sentence: 8
yó
no
hástāya
prasuvā́ti
yajñám
/
Sentence: 9
{12a}
tváṣṭā
nákṣatram
abʰyèti
citrā́m
/
Sentence: 10
subʰám̐sasaṃ
yuvatím̐
rócamānām
//
Verse: 10
{BS
3.1.1.10}
Sentence: 1
niveśáyann
amŕ̥tān
mártyām̐ś
ca
/
Sentence: 2
rūpā́ṇi
pim̐śán
bʰúvanāni
víśvā
/
Sentence: 3
{12b}
tán
nas
tváṣṭā
tád
u
citrā́
vícaṣṭām
/
Sentence: 4
tán
nákṣatraṃ
bʰūridā́
astu
máhyam
/
Sentence: 5
tán
naḥ
prajā́ṃ
vīrávatīm̐
sanotu
/
Sentence: 6
góbʰir
no
áśvaiḥ
sámanaktu
yajñám
/
Sentence: 7
{13a}
vāyúr
nákṣatram
abʰyèti
níṣṭyām
/
Sentence: 8
tigmáśr̥ṅgo
vr̥ṣabʰó
róruvāṇaḥ
/
Sentence: 9
samīráyan
bʰúvanā
mātaríśvā
/
Sentence: 10
ápa
dvéṣām̐si
nudatām
árātīḥ
//
Verse: 11
{BS
3.1.1.11}
Sentence: 1
{13b}
tán
no
vāyús
tád
u
níṣṭyā
śr̥ṇotu
/
Sentence: 2
tán
nákṣattraṃ
bʰūridā́
astu
máhyam
/
Sentence: 3
tán
no
devā́so
ánujānantu
kā́mam
/
Sentence: 4
yátʰā
tárema
duritā́ni
víśvā
/
Sentence: 5
{14a}
dūrám
asmát
_śátravo
yantu
bʰītā́ḥ
/
Sentence: 6
tád
indrāgnī́
kr̥ṇutāṃ
tád
víśākʰe
/
Sentence: 7
tán
no
devā́
ánumadantu
yajñám
/
Sentence: 8
paścā́t
purástād
ábʰayaṃ
no
astu
/
Sentence: 9
{14b}
nákṣatrāṇām
ádʰipatnī
víśākʰe
/
Sentence: 10
śréṣṭhāv
indrāgnī́
bʰúvanasya
gopáu
//
Verse: 12
{BS
3.1.1.12}
Sentence: 1
víṣūcaḥ
śátrūn
apabā́dʰamānau
/
Sentence: 2
ápa
kṣúdʰaṃ
nudatām
árātim
/
Sentence: 3
{15a}
pūrṇā́
paścā́d
utá
pūrṇā́
purástāt
/
Sentence: 4
út
_madʰyatáḥ
paurṇamāsī́
jigāya
/
Sentence: 5
tásyāṃ
devā́
ádʰi
saṃvásantaḥ
/
Sentence: 6
uttamé
nā́ka
ihá
mādayantām
/
Sentence: 7
{15b}
pr̥tʰvī́
suvárcā
yuvatíḥ
sajóṣāḥ
/
Sentence: 8
paurṇamāsy
údagāt
_śóbʰamānā
/
Sentence: 9
āpyāyáyantī
duritā́ni
víśvā
/
Sentence: 10
urúṃ
dúhāṃ
{Dumont
duhāṃ
}
yájamānāya
yajñám
//
Paragraph: 2
Verse: 1
{BS
3.1.2.13}
Sentence: 1_(1a}
r̥dʰyā́sma
havyáir
námasā
_upasádya
/
Sentence: 2
mitráṃ
deváṃ
mitradʰéyaṃ
no
astu
/
Sentence: 3
anūrādʰā́n
havíṣā
vardʰáyantaḥ
/
Sentence: 4
śatáṃ
jīvema
śarádaḥ
sávīrāḥ
/
Sentence: 5_(1b}
citráṃ
nákṣatram
údagāt
purástāt
/
Sentence: 6
anūrādʰā́sa
íti
yád
vádanti
/
Sentence: 7
tán
mitrá
eti
patʰíbʰir
devayā́naiḥ
/
Sentence: 8
hiraṇyáyair
vítatair
antárikṣe
/
Sentence: 9_(2a}
índro
jyeṣṭhā́m
ánu
nákṣatram
eti
/
Sentence: 10
yásmin
vr̥tráṃ
vr̥tratū́rye
tatā́ra
//
Verse: 2
{BS
3.1.2.14}
Sentence: 1
tásmin
vayám
amŕ̥taṃ
dúhānāḥ
/
Sentence: 2
kṣúdʰaṃ
tarema
dúritiṃ
dúriṣṭim
/
Sentence: 3_(2b}
purandarā́ya
vr̥ṣabʰā́ya
dʰr̥ṣṇáve
/
Sentence: 4
áṣāḍhāya
sáhamānāya
mīḍhúṣe
/
Sentence: 5
índrāya
jyeṣṭhā́
mádʰumad
dúhānā
/
Sentence: 6
urúṃ
kr̥ṇotu
yájamānāya
lokám
/
Sentence: 7_(3a}
mū́laṃ
prajā́ṃ
vīrávatīṃ
videya
/
Sentence: 8
párācy
etu
nírr̥tiḥ
parācā́
/
Sentence: 9
góbʰir
nákṣatraṃ
paśúbʰiḥ
sámaktam
/
Sentence: 10
áhar
bʰūyād
yájamānāya
máhyam
//
Verse: 3
{BS
3.1.2.15}
Sentence: 1_(3b}
áhar
no
adyá
suvité
dadʰātu
/
Sentence: 2
mū́laṃ
nákṣatram
íti
yád
vádanti
/
Sentence: 3
párācīṃ
vācā́
nírr̥tiṃ
nudāmi
/
Sentence: 4
śiváṃ
prajā́yai
śivám
astu
máhyam
/
Sentence: 5_(4a}
yā́
divyā́
ā́paḥ
páyasā
saṃbabʰūvúḥ
/
Sentence: 6
yā́
antárikṣa
utá
pā́rtʰivīr
yā́ḥ
/
Sentence: 7
yā́sām
aṣāḍhā́
anuyánti
kā́mam
/
Sentence: 8
tā́
na
ā́paḥ
śám̐
syonā́
bʰavantu
/
Sentence: 9_(4b}
yā́ś
ca
kū́pyā
yā́ś
ca
nādyā̀ḥ
samudríyāḥ
/
Sentence: 10
yā́ś
ca
vaiśantī́r
utá
prāsacī́r
yā́ḥ
//
Verse: 4
{BS
3.1.2.16}
Sentence: 1
yā́sām
aṣāḍhā́
mádʰu
bʰakṣáyanti
/
Sentence: 2
tā́
na
ā́paḥ
śám̐
syonā́
bʰavantu
/
Sentence: 3_(5a}
tán
no
víśve
úpaśr̥ṇvantu
devā́ḥ
/
Sentence: 4
tád
aṣāḍhā́
abʰí
sáṃyantu
yajñám
/
Sentence: 5
tán
nákṣatraṃ
pratʰatāṃ
paśúbʰyaḥ
/
Sentence: 6
kr̥ṣír
vr̥ṣṭír
yájamānāya
kalpatām
/
Sentence: 7_(5b}
śubʰrā́ḥ
kanyā̀
yuvatáyaḥ
supéśasaḥ
/
Sentence: 8
karmakŕ̥taḥ
sukŕ̥to
vīryā̀vatīḥ
/
Sentence: 9
víśvān
devā́n
havíṣā
vardʰáyantīḥ
/
Sentence: 10
aṣāḍhā́ḥ
kā́mam
úpayāntu
yajñám
//
Verse: 5
{BS
3.1.2.17}
Sentence: 1_(6a}
yásmin
bráhma
_abʰyájayat
sárvam
etát
/
Sentence: 2
amúṃ
ca
lokám
idám
ū
ca
sárvam
/
Sentence: 3
tán
no
nákṣatram
abʰijíd
vijítya
/
Sentence: 4
śríyaṃ
dadʰātv
áhr̥ṇīyamānam
/
Sentence: 5_(6b}
ubʰáu
lokáu
bráhmaṇā
sáṃjitā
_imáu
/
Sentence: 6
tán
no
nákṣatram
abʰijíd
vícaṣṭām
/
Sentence: 7
tásmin
vayáṃ
pŕ̥tanāḥ
sáṃjayema
/
Sentence: 8
táṃ
no
devā́so
ánujānantu
kā́mam
/
Sentence: 9_(7a}
śr̥ṇvánti
śroṇām
amŕ̥tasya
gopā́m
/
Sentence: 10
púṇyām
asyā
úpaśr̥ṇomi
vā́cam
//
Verse: 6
{BS
3.1.2.18}
Sentence: 1
mahī́ṃ
devī́ṃ
víṣṇupatnīm
ajūryā́m
/
Sentence: 2
pratī́cīm
enām̐
havíṣā
yajāmaḥ
/
Sentence: 3_(7b}
tredʰā́
víṣṇur
urugāyó
vícakrame
/
Sentence: 4
mahī́ṃ
dívaṃ
pr̥tʰivī́m
antárikṣam
/
Sentence: 5
tát
_śroṇā́
_eti
śráva
iccʰámānā
/
Sentence: 6
púṇyam̐
ślókaṃ
yájamānāya
kr̥ṇvatī́
/
Sentence: 7_(8a}
aṣṭáu
devā́
vásavaḥ
somyā́saḥ
/
Sentence: 8
cátasro
devī́r
ajárāḥ
śráviṣṭhāḥ
/
Sentence: 9
té
yajñáṃ
pāntu
rájasaḥ
parástāt
/
Sentence: 10
saṃvatsarī́ṇam
amŕ̥tam̐
svastí
//
Verse: 7
{BS
3.1.2.19}
Sentence: 1_(8b}
yajñáṃ
naḥ
pāntu
vásavaḥ
purástāt
/
Sentence: 2
dakṣiṇatò
'bʰíyantu
śráviṣṭhāḥ
/
Sentence: 3
púṇyaṃ
nákṣatram
abʰí
sáṃviśāma
/
Sentence: 4
mā́
no
árātir
agʰáśam̐sā
_ā́gann
/
Sentence: 5_(9a}
kṣatrásya
rā́jā
váruṇo
'dʰirājáḥ
/
Sentence: 6
nákṣatrāṇām̐
śatábʰiṣag
vásiṣṭhaḥ
/
Sentence: 7
táu
devébʰyaḥ
kr̥ṇuto
dīrgʰám
ā́yuḥ
/
Sentence: 8
śatám̐
sahásrā
bʰeṣajā́ni
dʰattaḥ
/
Sentence: 9_(9b}
yajñáṃ
no
rā́jā
váruṇa
úpayātu
/
Sentence: 10
tán
no
víśve
abʰí
sáṃyantu
devā́ḥ
//
Verse: 8
{BS
3.1.2.20}
Sentence: 1
tán
no
nákṣatram̐
śatábʰiṣag
juṣāṇám
{BS
śatábʰigjuṣāṇám
}
/dīrgʰám
ā́yuḥ
prátirad
bʰeṣajā́ni
/
Sentence: 2
{10a}
ajá
ékapād
údagāt
purástāt
/
Sentence: 3
víśvā
bʰūtā́ni
pratimódamānaḥ
/
Sentence: 4
tásya
devā́ḥ
prasaváṃ
yanti
sárve
/
Sentence: 5
proṣṭhapadā́so
amŕ̥tasya
gopā́ḥ
/
Sentence: 6
{10b}
vibʰrā́jamānaḥ
samidʰāná
ugráḥ
/
Sentence: 7
ā́
_antárikṣam
aruhad
ágaṃ
dyā́m
/
Sentence: 8
tám̐
sū́ryaṃ
devám
ajám
ékapādam
/
Sentence: 9
proṣṭhapadā́so
ánuyanti
sárve
//
Verse: 9
{BS
3.1.2.21}
Sentence: 1
{11a}
áhir
budʰníyaḥ
prátʰamāna
eti
/
Sentence: 2
śréṣṭho
devā́nām
utá
mā́nuṣāṇām
/
Sentence: 3
táṃ
brāhmaṇā́ḥ
somapā́ḥ
somyā́saḥ
/
Sentence: 4
proṣṭhapadā́so
abʰírakṣanti
sárve
/
Sentence: 5
{11b}
catvā́ra
ékam
abʰí
kárma
devā́ḥ
/
Sentence: 6
proṣṭhapadā́sa
íti
yā́n
vádanti
/
Sentence: 7
té
budʰníyaṃ
pariṣádyam̐
stuvántaḥ
/
Sentence: 8
áhim̐
rakṣanti
námasā
_apasádya
/
Sentence: 9
{12a}
pūṣā́
revaty
ánveti
pántʰām
/
Sentence: 10
puṣṭipátī
paśupā́
vā́jabastyau
//
Verse: 10
{BS
3.1.2.22}
Sentence: 1
imā́ni
havyā́
práyatā
juṣāṇā́
/
Sentence: 2
sugáir
no
yā́nair
úpayātāṃ
yajñám
/
Sentence: 3
{12b}
kṣudrā́n
paśū́n
rakṣatu
revátī
naḥ
/
Sentence: 4
gā́vo
no
áśvām̐
ánvetu
pūṣā́
/
Sentence: 5
ánnam̐
rákṣantau
bahudʰā́
vírūpam
/
Sentence: 6
vā́jam̐
sanutāṃ
yájamānāya
yajñám
/
Sentence: 7
{13a}
tád
aśvínāv
aśvayújā
_úpayātām
/
Sentence: 8
śúbʰaṃ
gámiṣṭhau
suyámebʰir
áśvaiḥ
/
Sentence: 9
sváṃ
nákṣatram̐
havíṣā
yájantau
/
Sentence: 10
mádʰvā
sáṃpr̥ktau
yájuṣā
sámaktau
//
Verse: 11
{BS
3.1.2.23}
Sentence: 1
{13b}
yáu
devā́nāṃ
bʰiṣájau
havyavāháu
/
Sentence: 2
víśvasya
dūtā́v
amŕ̥tasya
gopáu
/
Sentence: 3
táu
nákṣatraṃ
jujuṣāṇā
_úpayātām
/
Sentence: 4
námo
'śvíbʰyāṃ
kr̥ṇumo
'śvayúgbʰyām
/
Sentence: 5
{14a}
ápa
pāpmā́naṃ
bʰáraṇīr
bʰarantu
/
Sentence: 6
tád
yamó
rā́jā
bʰágavān
vícaṣṭām
/
Sentence: 7
lokásya
rā́jā
maható
mahā́n
hí
/
Sentence: 8
sugáṃ
naḥ
pántʰām
ábʰayaṃ
kr̥ṇotu
/
Sentence: 9
{14b}
yásmin
nákṣatre
yamá
éti
rā́jā
/
Sentence: 10
yásminn
enam
abʰyáṣiñcanta
devā́ḥ
/
Sentence: 11
tád
asya
citrám̐
havíṣā
yajāma
/
Sentence: 12
ápa
pāpmā́naṃ
bʰáraṇīr
bʰarantu
/
Sentence: 13
{15a}
nivéśanī
{15b}
yát
te
devā́
ádadʰuḥ
//
Paragraph: 3
Verse: 1
{BS
3.1.3.24}
Sentence: 1
návo
_navo
bʰavati
jā́yamāno
{TS.2.4.14.a
:p}
yám
ādityā́
am̐śúm
āpyāyáyanti
{TS.2.4.14.b
:part}
/
Sentence: 2
yé
vírūpe
sámanasā
saṃvyáyantī
/
Sentence: 3
samānáṃ
tántuṃ
pari
tātanā́te
/
Sentence: 4
vibʰū́
prabʰū́
anubʰū́
viśváto
huve
/
Sentence: 5
té
no
nákṣatre
havam
ā́gametam
//
Sentence: 6
vayáṃ
devī́
bráhmaṇā
saṃvidānā́ḥ
/
Sentence: 7
surátnāso
devávītiṃ
dádʰānāḥ
/
Sentence: 8
ahorātré
havíṣā
vardʰáyantaḥ
/
Sentence: 9
áti
pāpmā́nam
átimuktyā
gamema
//
Sentence: 10
práty
uv
adr̥śy
āyatī́
//
Verse: 2
{BS
3.1.3.25}
Sentence: 1
vyuccʰántī
duhitā́
diváḥ
/
Sentence: 2
apó
mahī́
vr̥ṇute
cákṣuṣā
//
Sentence: 3
támo
jyótiṣkr̥ṇoti
sūnárī
/
Sentence: 4
úd
usríyāḥ
sacate
sū́ryaḥ
/
Sentence: 5
sácā
udyán
nákṣatram
arcimát
/
Sentence: 6
táva
_íd
uṣo
vyúṣi
sū́ryasya
ca
//
Sentence: 7
sáṃ
bʰakténa
gamemahi
/
Sentence: 8
tán
no
nákṣatram
arcimát
/
Sentence: 9
bʰānumát
téja
uccárat
/
Sentence: 10
úpa
yajñám
ihá
_āgamat
//
Verse: 3
{BS
3.1.3.26}
Sentence: 1
prá
nákṣatrāya
devā́ya
/
Sentence: 2
índrāya
_índum̐
havāmahe
/
Sentence: 3
sá
naḥ
savitā́
suvat
saním
/
Sentence: 4
puṣṭidā́ṃ
vīrávattamam
//
Sentence: 5
úd
u
tyáṃ
{TS.1.2
.8.2
:part}
citrám
{TS.1.4.
43.1
:part}
//
Sentence: 6
áditir
na
uruṣyatu
{TS.1.5.11.r
:part}
mahī́m
ū
ṣú
mātáram
{TS.1.5.11.s
p.
}
/
Sentence: 7
idáṃ
víṣṇuḥ
{TS.1.2.
13.1
:part
=
RV}
prá
tád
víṣṇuḥ
{RV.1.15
4.2
:part}
/
Sentence: 8
agnír
mūrdʰā́
{TS.4.4.4.1.a
=
RV
:part}
,
bʰúvaḥ
{TS.4.4.4.1.d
=
RV
:part}
/
Sentence: 9
ánu
no
'dya
_ánumatir
{TS.3.3.11.3.l
:part}
ánv
íd
anumate
tvám
{TS.3.3.11.3.m
:part}
/
Sentence: 10
havyavā́ham̐
{TB.2.4.1.4.a
:part}
svìṣṭam
{TB.2.4.1.4.b
:part}
//
Paragraph: 4
Verse: 1
{BS
3.1.4.27}
Sentence: 1
agnír
vā́
akāmayata
/
Sentence: 2
annādó
devā́nām̐
syām
íti
/
Sentence: 3
sá
etám
agnáye
kŕ̥ttikābʰyaḥ
puroḍā́śam
aṣṭā́kapālaṃ
níravapat
/
Sentence: 4
táto
vái
sò
'nnādó
devā́nām
abʰavat
/
Sentence: 5
agnír
vái
devā́nām
annādáḥ
/
Sentence: 6
yátʰā
ha
vā́
agnír
devánām
annādáḥ
/
Sentence: 7
evám̐
ha
vā́
eṣá
manuṣyā̀ṇāṃ
bʰavati
/
Sentence: 8
yá
eténa
havíṣā
yájate
/
Sentence: 9
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 10
só
'tra
juhoti
/
Sentence: 11
agnáye
svā́hā
kŕ̥ttikābʰyaḥ
svā́hā
/
Sentence: 12
ambā́yai
svā́hā
dulā́yai
svā́hā
/
Sentence: 13
nitatnyái
svā́hā
_abʰráyantyai
svā́hā
/
Sentence: 14
megʰáyantyai
svā́hā
varṣáyantyai
svā́hā
/
Sentence: 15
cupuṇī́kāyai
svā́hā
_íti
//
Verse: 2
{BS
3.1.4.28}
Sentence: 1
prajā́patiḥ
prajā́
asr̥jata
/
Sentence: 2
tā́
asmāt
sr̥ṣṭā́ḥ
párācīr
āyann
/
Sentence: 3
tā́sām̐
rohiṇīm
abʰyàdʰyāyat
/
Sentence: 4
sò
'kāmayata
/
Sentence: 5
úpa
mā́
_āvarteta
{BS
,AS
mā́
varteta)
/
Sentence: 6
sám
enayā
gaccʰeya
_íti
/
Sentence: 7
sá
etáṃ
prajā́pataye
rohiṇyái
carúṃ
níravapat
/
Sentence: 8
táto
vái
sā́
tám
upā́vartata
/
Sentence: 9
sám
enayā
_agaccʰata
{BS
enayā
gaccʰata
}
/
Sentence: 10
úpa
ha
vā́
enaṃ
priyám
ā́vartate
/
Sentence: 11
sáṃ
priyéṇa
gaccʰate
/
Sentence: 12
yá
eténa
havíṣā
yájate
/
Sentence: 13
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 14
só
'tra
juhoti
/
Sentence: 15
prajā́pataye
svā́hā
rohiṇyái
svā́hā
rócamānāyai
svā́hā
prajā́bʰyaḥ
svā́hā
_íti
//
Verse: 3
{BS
3.1.4.29}
Sentence: 1
sómo
vā́
akāmayata
/
Sentence: 2
óṣadʰīnām̐
rājyám
abʰíjayeyam
íti
/
Sentence: 3
sá
etám̐
sómāya
mr̥gaśīrṣā́ya
śyāmākáṃ
carúṃ
páyasi
níravapat
/
Sentence: 4
táto
vái
sá
óṣadʰīnām̐
rājyám
abʰyàjayat
/
Sentence: 5
samānā́nām̐
ha
vái
rājyám
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
sómāya
svā́hā
mr̥gaśīrṣā́ya
svā́hā
/
Sentence: 10
invakā́bʰyaḥ
svā́hā
_óṣadʰībʰyaḥ
svā́hā
/
Sentence: 11
rājyā́ya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 4
{BS
3.1.4.30}
Sentence: 1
rudró
vā́
akāmayata
/
Sentence: 2
paśumā́nt
syām
íti
/
Sentence: 3
sá
etám̐
rudrā́ya
_ārdrā́yai
práiyaṃgavaṃ
{BS
práiyyaṅgavaṃ
}
carúṃ
páyasi
níravapat
/
Sentence: 4
táto
vái
sá
paśumā́n
abʰavat
/
Sentence: 5
paśumā́n
ha
vái
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
rudrā́ya
svā́hā
_ārdrā́yai
svā́hā
/
Sentence: 10
pínvamānāyai
svā́hā
paśúbʰyaḥ
svā́hā
_íti
//
Verse: 5
{BS
3.1.4.31}
Sentence: 1
r̥kṣā́
vā́
iyám
alomákā
_āsīt
/
Sentence: 2
sā́
_akāmayata
/
Sentence: 3
óṣadʰībʰir
vánaspátibʰiḥ
prájāyeya
_íti
/
Sentence: 4
sá
_etám
ádityai
púnarvasubʰyāṃ
carúṃ
níravapat
/
Sentence: 5
táto
vā́
iyám
óṣadʰībʰir
vánaspátibʰiḥ
prā́jāyata
/
Sentence: 6
prájāyate
ha
vái
prajáyā
paśúbʰiḥ
/
Sentence: 7
yá
eténa
havíṣā
yájate
/
Sentence: 8
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 9
só
'tra
juhoti
ádityai
svā́hā
púnarvasubʰyām
{BS
,AS
/
}
svā́hā
_ā́bʰūtyai
svā́hā
prájātyai
svā́hā
_íti
//
Verse: 6
{BS
3.1.4.32}
Sentence: 1
bŕ̥haspátir
vā́
akāmayata
/
Sentence: 2
brahmavarcasī́
syām
íti
/
Sentence: 3
sá
etáṃ
bŕ̥haspátaye
tiṣyā̀ya
naivāráṃ
carúṃ
páyasi
níravapat
/
Sentence: 4
táto
vái
sá
brahmavarcasy
àbʰavat
/
Sentence: 5
brahmavarcasī́
ha
vái
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
bŕ̥haspátaye
svā́hā
tiṣyā̀ya
sváhā
/
Sentence: 10
brahmavarcasā́ya
svā́hā
_íti
//
Verse: 7
{BS
3.1.4.33}
Sentence: 1
devāsurā́ḥ
sáṃyattā
āsann
/
Sentence: 2
té
devā́ḥ
sarpébʰya
āśreṣā́bʰya
ā́jye
karambʰáṃ
níravapann
/
Sentence: 3
tán
etā́bʰir
evá
devátābʰir
úpānayan
/
Sentence: 4
etā́bʰir
ha
vái
devátābʰir
dviṣántaṃ
bʰrā́tr̥vyam
úpanayati
/
Sentence: 5
yá
eténa
havíṣā
yájate
/
Sentence: 6
yá
u
ca
_énad
eváṃ
véda
/
Sentence: 7
só
'tra
juhoti
/
Sentence: 8
sarpébʰyaḥ
svā́hā
śreṣā́bʰyaḥ
svā́hā
/
Sentence: 9
dandaśū́kebʰyaḥ
svā́hā
_íti
//
Verse: 8
{BS
3.1.4.34}
Sentence: 1
pitáro
vā́
akāmayanta
/
Sentence: 2
pitr̥loká
r̥dʰnuyāma
_íti
/
Sentence: 3
tá
etáṃ
pitŕ̥bʰyo
magʰā́bʰyaḥ
puroḍā́śam̐
ṣáṭkapālaṃ
níravapann
/
Sentence: 4
táto
vái
té
pitr̥loká
ārdʰnuvan
/
Sentence: 5
pitr̥loké
ha
vā́
r̥dʰnoti
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
pitŕ̥bʰyaḥ
svā́hā
magʰā́bʰyaḥ
{BS
,AS
/
}
svā́hā
_anagʰā́bʰyaḥ
svā́hā
_agadā́bʰyaḥ
{BS
,AS
/
}
svā́hā
_arundʰatī́bʰyaḥ
svā́hā
_íti
//
Verse: 9
{BS
3.1.4.35}
Sentence: 1
aryamā́
vā́
akāmayata
/
Sentence: 2
paśumā́nt
syām
íti
/
Sentence: 3
sá
etám
aryamṇé
pʰálgunībʰyāṃ
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
paśumā́n
abʰavat
/
Sentence: 5
paśumā́n
ha
vái
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
aryamṇé
svā́hā
pʰálgunībʰyām̐
svā́hā
/
Sentence: 10
paśúbʰyaḥ
svā́hā
_íti
//
Verse: 10
{BS
3.1.4.36}
Sentence: 1
bʰágo
vā́
akāmayata
/
Sentence: 2
bʰagī́
śreṣṭhī́
devā́nām̐
syām
íti
/
Sentence: 3
sá
etáṃ
bʰágāya
pʰálgunībʰyāṃ
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
bʰagī́
śreṣṭhī́
devā́nām
abʰavat
/
Sentence: 5
bʰagī́
ha
vái
śreṣṭhī́
samānā́nāṃ
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
bʰágāya
svā́hā
pʰálgunībʰyām̐
svā́hā
/
Sentence: 10
śráiṣṭhyāya
svā́hā
_íti
//
Verse: 11
{BS
3.1.4.37}
Sentence: 1
savitā́
vā́
akāmayata
śrán
me
devā́
dádʰīrann
/
Sentence: 2
savitā́
syām
íti
/
Sentence: 3
sá
etám̐
savitré
hástāya
puroḍā́śaṃ
dvā́daśakapālaṃ
níravapad
āśūnā́ṃ
vrīhīṇā́m
/
Sentence: 4
táto
vái
tásmai
śrád
devā́
ádadʰata
/
Sentence: 5
savitā́
_abʰavat
/
Sentence: 6
śráddʰa
vā́
asmai
manuṣyā̀
dadʰate
/
Sentence: 7
savitā́
samānā́nāṃ
bʰavati
/
Sentence: 8
yá
eténa
havíṣā
yájate
/
Sentence: 9
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 10
só
'tra
juhoti
/
Sentence: 11
savitré
svā́hā
hástāya
{BS
,AS
/
}
svā́hā
dadaté
{Dumont
dádate
}
svā́hā
pr̥ṇaté
{BS
,AS
/
}
svā́hā
prayáccʰate
svā́hā
pratigr̥bʰṇaté
svā́hā
_íti
//
Verse: 12
{BS
3.1.4.38}
Sentence: 1
tváṣṭā
vā́
akāmayata
/
Sentence: 2
citráṃ
prajā́ṃ
vindeya
_íti
/
Sentence: 3
sá
etáṃ
tváṣṭre
citrā́yai
puroḍā́śam
aṣṭā́kapālaṃ
níravapat
/
Sentence: 4
táto
vái
sá
citráṃ
prajā́m
avindata
/
Sentence: 5
citrám̐
ha
vái
prajā́ṃ
vindate
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
tváṣṭre
svā́hā
citrā́yai
svā́hā
/
Sentence: 10
cáitrāya
svā́hā
prajā́yai
svā́hā
_íti
//
Verse: 13
{BS
3.1.4.39}
Sentence: 1
vāyúr
vā́
akāmayata
/
Sentence: 2
kāmacā́ram
eṣú
lokéṣv
abʰíjayeyam
íti
/
Sentence: 3
sá
etád
vāyáve
níṣṭyāyai
gr̥ṣṭyái
dugdʰáṃ
páyo
níravapat
/
Sentence: 4
táto
vái
sá
kāmacā́ram
eṣú
lokéṣv
abʰyàjayat
/
Sentence: 5
kāmacā́ram̐
ha
vā́
eṣú
lokéṣv
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
vāyáve
svā́hā
níṣṭyāyai
svā́hā
/
Sentence: 10
kāmacā́rāya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 14
{BS
3.1.4.40}
Sentence: 1
indrāgnī́
vā́
akāmayetām
/
Sentence: 2
śráiṣṭhyaṃ
devā́nām
abʰíjayeva
_íti
/
Sentence: 3
tā́v
etám
indrāgníbʰyāṃ
víśākʰābʰyāṃ
puroḍā́śam
ékādaśakapālaṃ
níravapatām
táto
vái
táu
śráiṣṭhyaṃ
devā́nām
abʰyàjayatām
/
Sentence: 4
śráiṣṭhyam̐
ha
vái
samānā́nām
abʰíjayati
/
Sentence: 5
yá
eténa
havíṣā
yájate
/
Sentence: 6
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 7
só
'tra
juhoti
/
Sentence: 8
indrāgníbʰyām̐
svā́hā
víśākʰābʰyām̐
svā́hā
/
Sentence: 9
śráiṣṭhyāya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 15
{BS
3.1.4.41}
Sentence: 1
átʰa
_etát
paurṇamāsyā́
ā́jyaṃ
nírvapati
/
Sentence: 2
kā́mo
vái
paurnamāsī́
/
Sentence: 3
kā́ma
ā́jyam
/
Sentence: 4
kā́mena
_evá
kā́mam̐
sámardʰayati
/
Sentence: 5
kṣiprám
enam̐
sá
kā́ma
úpanamati
/
Sentence: 6
yéna
kā́mena
yájate
/
Sentence: 7
só
'tra
juhoti
/
Sentence: 8
paurṇamāsyái
svā́hā
kā́māya
svā́hā
_āgatyai
svā́hā
_íti
//
Paragraph: 5
Verse: 1
{BS
3.1.5.42}
Sentence: 1
mitró
vā́
akāmayata
/
Sentence: 2
mitradʰéyam
eṣú
lokéṣv
abʰíjayeyam
íti
/
Sentence: 3
sá
etáṃ
mitrā́ya
_anūrādʰébʰyaś
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
mitradʰéyam
eṣú
lokéṣv
abʰyàjayat
/
Sentence: 5
mitradʰéyam̐
ha
vā́
eṣú
lokéṣv
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
mitrā́ya
svā́hā
_anūrādʰébʰyaḥ
svā́hā
/
Sentence: 10
mitradʰéyāya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 2
{BS
3.1.5.43}
Sentence: 1
índro
vā́
akāmayata
/
Sentence: 2
jyáiṣṭhyaṃ
devā́nām
abʰíjayeyam
íti
/
Sentence: 3
sá
etám
índrāya
jyeṣṭhā́yai
puroḍā́śam
ékādaśakapālaṃ
níravapan
mahā́vrīhīṇām
/
Sentence: 4
táto
vái
sá
jyáiṣṭhyaṃ
devā́nām
abʰyàjayat
/
Sentence: 5
jyáiṣṭhyam̐
ha
vái
samānā́nām
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
índrāya
svā́hā
jyeṣṭhā́yai
svā́hā
jyáiṣṭhyāya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 3
{BS
3.1.5.44}
Sentence: 1
prajā́patir
vā́
akāmayata
/
Sentence: 2
mū́laṃ
prajā́ṃ
vindeya
_íti
/
Sentence: 3
sá
etáṃ
prajā́pataye
mū́lāya
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
mū́laṃ
prajā́m
avindata
/
Sentence: 5
mū́lam̐
ha
vái
prajā́ṃ
vindate
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
prajā́pataye
svā́hā
mū́lāya
svā́hā
/
Sentence: 10
prajā́yai
svā́hā
_íti
//
Verse: 4
{BS
3.1.5.45}
Sentence: 1
ā́po
vā́
akāmayanta
/
Sentence: 2
samudráṃ
kā́mam
abʰíjayema
_íti
/
Sentence: 3
tā́
etám
adbʰyò
'ṣāḍhā́bʰyaś
carúṃ
níravapann
/
Sentence: 4
táto
vái
tā́ḥ
samudráṃ
kā́mam
abʰyàjayan
/
Sentence: 5
samudrám̐
ha
vái
kā́mam
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
adbʰyáḥ
svā́hā
_aṣāḍhā́bʰyaḥ
svā́hā
/
Sentence: 10
samudrā́ya
svā́hā
kā́māya
svā́hā
/
Sentence: 11
abʰíjityai
svā́hā
_íti
//
Verse: 5
{BS
3.1.5.46}
Sentence: 1
víśve
vái
devā́
akāmayanta
/
Sentence: 2
anapajayyáṃ
jayema
_íti
/
Sentence: 3
tá
etáṃ
víśvebʰyo
devébʰyo
'ṣāḍhā́bʰyaś
carúṃ
níravapan
/
Sentence: 4
táto
vái
tè
'napajayyám
ajayann
/
Sentence: 5
anapajayyám̐
ha
vái
jayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
víśvebʰyo
devébʰyaḥ
svā́hā
_aṣāḍhā́bʰyaḥ
svā́hā
/
Sentence: 10
anapajayyā́ya
svā́hā
jítyai
svā́hā
_íti
//
Verse: 6
{BS
3.1.5.47}
Sentence: 1
bráhma
vā́
akāmayata
{BS
akāmaya
}
/
Sentence: 2
brahmalokám
abʰíjayeyam
íti
/
Sentence: 3
tád
etáṃ
bráhmaṇe
'bʰijíte
carúṃ
níravapat
/
Sentence: 4
táto
vái
tád
brahmalokám
abʰyàjayat
/
Sentence: 5
brahmalokám̐
ha
vā́
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/bráhmaṇe
svā́hā
_abʰijíte
svā́hā
/
Sentence: 9
brahmalokā́ya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 7
{BS
3.1.5.48}
Sentence: 1
víṣṇur
vā́
akāmayata
/
Sentence: 2
púṇyam̐
ślókam̐
śr̥ṇvīya
/
Sentence: 3
ná
mā
pāpī́
kīrtír
ā́gaccʰed
íti
/
Sentence: 4
sá
etáṃ
víṣṇave
śroṇā́yai
puroḍā́śaṃ
trikapāláṃ
níravapat
/
Sentence: 5
táto
vái
sá
púṇyam̐
ślókam
aśr̥ṇuta
/
Sentence: 6
ná
_enaṃ
pāpī́
kīrtír
ā́gaccʰat
/
Sentence: 7
púṇyam̐
ha
vái
ślókam̐
śr̥ṇute
/
Sentence: 8
ná
_enaṃ
pāpī́
kīrtir
ā́gaccʰati
/
Sentence: 9
yá
eténa
havíṣā
yájate
/
Sentence: 10
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 11
só
'tra
juhoti
/
Sentence: 12
víṣṇave
svā́hā
śroṇā́yai
svā́hā
/
Sentence: 13
ślókāya
svā́hā
śrutā́ya
svā́hā
_íti
//
Verse: 8
{BS
3.1.5.49}
Sentence: 1
vásavo
vā́
akāmayanta
/
Sentence: 2
ágraṃ
devátānāṃ
párīyāma
_íti
/
Sentence: 3
tá
etáṃ
vásubʰyaḥ
śráviṣṭhābʰyaḥ
puroḍā́śam
aṣṭā́kapālaṃ
níravapan
/
Sentence: 4
táto
vái
té
'graṃ
devátānāṃ
páryāyann
/
Sentence: 5
ágram̐
ha
vái
samānā́nāṃ
páryeti
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
vásubʰyaḥ
svā́hā
śráviṣṭhābʰyaḥ
svā́hā
/
Sentence: 10
ágrāya
svā́hā
párītyai
svā́hā
_íti
//
Verse: 9
{BS
3.1.5.50}
Sentence: 1
índro
vā́
akāmayata
/
Sentence: 2
dr̥ḍhó
'śitʰilaḥ
syām
íti
/
Sentence: 3
sá
etáṃ
váruṇāya
śatábʰiṣaje
bʰeṣajébʰyaḥ
puroḍā́śaṃ
dáśakapālaṃ
níravapat
kr̥ṣṇā́nāṃ
vrīhīṇā́m
/
Sentence: 4
táto
vái
sá
dr̥ḍhó
'śitʰilo
'bʰavat
/
Sentence: 5
dr̥ḍhó
ha
vā́
áśitʰilo
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
váruṇāya
svā́hā
śatábʰiṣaje
svā́hā
/
Sentence: 10
bʰeṣajébʰyaḥ
svā́hā
_íti
//
Verse: 10
{BS
3.1.5.51}
Sentence: 1
ajó
vā́
ékapād
akāmayata
/
Sentence: 2
tejasvī́
brahmavarcasī́
syām
íti
/
Sentence: 3
sá
etám
ajā́ya
_ékapade
proṣṭhapadébʰyaś
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
tejasvī́
brahmavarcasy
àbʰavat
/
Sentence: 5
téjasvī́
ha
vái
brahmavarcasī́
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
ajā́ya
_ékapade
svā́hā
proṣṭhapadébʰyaḥ
svā́hā
/
Sentence: 10
téjase
svā́hā
brahmavarcasā́ya
svā́hā
_íti
//
Verse: 11
{BS
3.1.5.52}
Sentence: 1
áhir
vái
budʰníyo
'kāmayata
/
Sentence: 2
imā́ṃ
pratiṣṭhā́ṃ
vindeya
_íti
/
Sentence: 3
sá
etám
áhaye
budʰníyāya
proṣṭhapadébʰyaḥ
puroḍā́śaṃ
bʰū́mikapālaṃ
níravapat
/
Sentence: 4
táto
vái
sá
imā́ṃ
pratiṣṭhām
avindata
/
Sentence: 5
imā́m̐
ha
vái
pratiṣṭhā́ṃ
vindate
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
áhaye
budʰníyāya
svā́hā
proṣṭhapadébʰyaḥ
svā́hā
/
Sentence: 10
pratiṣṭhā́yai
svā́hā
_íti
//
Verse: 12
{BS
3.1.5.53}
Sentence: 1
pūṣā́
vā́
akāmayata
/
Sentence: 2
paśumā́nt
syām
íti
/
Sentence: 3
sá
etáṃ
pūṣṇé
revátyai
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
paśumā́n
abʰavat
/
Sentence: 5
paśumā́n
ha
vái
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
pūṣṇé
svā́hā
revátyai
svā́hā
/
Sentence: 10
paśúbʰyaḥ
svā́hā
_íti
//
Verse: 13
{BS
3.1.5.54}
Sentence: 1
aśvínau
vā́
akāmayetām
/
Sentence: 2
śrotrasvínāv
ábadʰirau
syāva
_íti
/
Sentence: 3
táv
etám
aśvíbʰyām
aśvayúgbʰyāṃ
puroḍā́śaṃ
dvikapāláṃ
níravapatām
/
Sentence: 4
táto
vái
táu
śrotrasvínāv
ábadʰirāv
abʰavatām
/
Sentence: 5
śrotrasvī́
ha
vā́
ábadʰiro
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
aśvíbʰyām̐
svā́hā
_aśvayúgbʰyām̐
svā́hā
/
Sentence: 10
śrótrāya
svā́hā
śrútyai
svā́hā
_íti
//
Verse: 14
{BS
3.1.5.55}
Sentence: 1
yamó
vā́
akāmayata
/
Sentence: 2
pitr̥ṇā́m̐
rājyám
abʰíjayeyam
íti
/
Sentence: 3
sá
etáṃ
yamā́yā
_apabʰáraṇībʰyaś
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
pitr̥ṇā́m̐
rājyám
abʰyàjayat
/
Sentence: 5
samānā́nām̐
ha
vái
rājyám
abʰíjayati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
yamā́ya
svā́hā
_apabʰáraṇībʰyaḥ
svā́hā
/
Sentence: 10
rājyā́ya
svā́hā
_abʰíjityai
svā́hā
_íti
//
Verse: 15
{BS
3.1.5.56}
Sentence: 1
átʰaitád
amāvāsyā̀yā
ā́jyaṃ
nírvapati
/
Sentence: 2
kā́mo
vā́
amāvāsyā̀
/
Sentence: 3
kā́ma
ā́jyam
/
Sentence: 4
kā́mena
_evá
kā́mam̐
sámardʰayati
/
Sentence: 5
kṣiprám
enam̐
sá
kā́ma
úpanamati
/
Sentence: 6
yéna
kā́mena
yájate
/
Sentence: 7
só
'tra
juhoti
/
Sentence: 8
amāvāsyā̀yai
svā́hā
kā́māya
svā́hā
_ā́gatyai
svā́hā
_íti
//
Paragraph: 6
Verse: 1
{BS
3.1.6.57}
Sentence: 1
candrámā
vā́
akāmayata
/
Sentence: 2
ahorātrā́n
ardʰamāsā́n
mā́sān
r̥tū́nt
saṃvatsarám
āptvā́
/
Sentence: 3
candrámasaḥ
sā́yujyam̐
salokátām
āpnuyām
íti
/
Sentence: 4
sá
etáṃ
candrámase
pratīdŕ̥śyāyai
puroḍā́śaṃ
páñcadaśakapālaṃ
níravapat
/
Sentence: 5
táto
vái
sò
'horātrā́n
ardʰamāsā́n
mā́sān
r̥tū́nt
saṃvatsarám
āptvā́
/
Sentence: 6
candrámasaḥ
sā́yujyam̐
salokátām
āpnot
/
Sentence: 7
ahorātrā́n
ha
vā́
ardʰamāsā́n
mā́sān
r̥tū́nt
saṃvatsarám
āptvā́
/
Sentence: 8
candrámasaḥ
sā́yujyam̐
salokátām
āpnoti
/
Sentence: 9
yá
eténa
havíṣā
yájate
/
Sentence: 10
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 11
só
'tra
juhoti
/
Sentence: 12
candrámase
svā́hā
pratīdŕ̥śyāyai
svā́hā
/
Sentence: 13
ahorātrébʰyaḥ
svā́hā
_ardʰamāsébʰyaḥ
svā́hā
/
Sentence: 14
mā́sebʰyaḥ
svā́hā
_r̥túbʰyaḥ
svā́hā
/
Sentence: 15
saṃvatsarā́ya
svā́hā
_íti
//
Verse: 2
{BS
3.1.6.58}
Sentence: 1
ahorātré
vā́
akāmayetām
/
Sentence: 2
áty
ahorātré
mucyevahi
/
Sentence: 3
ná
nāv
ahorātré
āpnuyātām
íti
/
Sentence: 4
té
etám
ahorātrā́bʰyāṃ
carúṃ
níravapatām
/
Sentence: 5
dvayā́nāṃ
vrīhīṇā́m
/
Sentence: 6
śuklā́nāṃ
ca
kr̥ṣṇā́nāṃ
ca
/
Sentence: 7
savātyór
dugdʰé
/
Sentence: 8
śvetā́yai
ca
kr̥ṣṇā́yai
ca
/
Sentence: 9
táto
vái
té
áty
ahorātré
amucyete
/
Sentence: 10
ná
_ene
ahorātré
āpnutām
/
Sentence: 11
áti
ha
vā́
ahorātré
mucyate
/
Sentence: 12
ná
_enam
ahorātré
āpnutaḥ
/
Sentence: 13
yá
eténa
havíṣā
yájate
/
Sentence: 14
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 15
só
'tra
juhoti
/
Sentence: 16
áhne
svā́hā
rā́triyai
svā́hā
/
Sentence: 17
átimuktyai
svā́hā
_íti
//
Verse: 3
{BS
3.1.6.59}
Sentence: 1
uṣā́
vā́
akāmayata
/
Sentence: 2
priyā́
_ādityásya
subʰágā
syām
íti
/
Sentence: 3
sá
_etám
uṣáse
carúṃ
níravapat
/
Sentence: 4
táto
vái
sā́
priyā́
_ādityásya
subʰágā
_abʰavat
/
Sentence: 5
priyó
ha
vái
samānā́nām̐
subʰágo
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
uṣáse
svā́hā
vyùṣṭyai
svā́hā
/
Sentence: 10
vyūṣúṣyai
svā́hā
vyùccʰantyai
svā́hā
/
Sentence: 11
vyùṣṭāyai
svā́hā
_íti
//
Verse: 4
{BS
3.1.6.60}
Sentence: 1
átʰa
_etásmai
nákṣatrāya
carúṃ
nírvapati
/
Sentence: 2
yátʰā
tváṃ
devā́nām
ási
/
Sentence: 3
evám
aháṃ
manuṣyā̀ṇāṃ
bʰūyāsam
íti
/
Sentence: 4
yátʰā
ha
vā́
etád
devā́nām
/
Sentence: 5
evám̐
ha
vā́
eṣá
manuṣyā̀ṇāṃ
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
nákṣatrāya
svā́hā
_udeṣyaté
svā́hā
/
Sentence: 10
udyaté
svā́hā
_úditāya
svā́hā
/
Sentence: 11
hárase
svā́hā
bʰárase
svā́hā
/
Sentence: 12
bʰrā́jase
svā́hā
téjase
svā́hā
/
Sentence: 13
tápase
svā́hā
brahmavarcasā́ya
svā́hā
_íti
//
Verse: 5
{BS
3.1.6.61}
Sentence: 1
sū́ryo
vā́
akāmayata
/
Sentence: 2
nákṣatrāṇāṃ
pratiṣṭhā́
syām
íti
/
Sentence: 3
sá
etám̐
sū́ryāya
nákṣatrebʰyaś
carúṃ
níravapat
/
Sentence: 4
táto
vái
sá
nákṣatrāṇāṃ
pratiṣṭhā́
_abʰavat
/
Sentence: 5
pratiṣṭhā́
ha
vái
samānā́nāṃ
bʰavati
/
Sentence: 6
yá
eténa
havíṣā
yájate
/
Sentence: 7
yá
u
ca
_enad
eváṃ
véda
/
Sentence: 8
só
'tra
juhoti
/
Sentence: 9
sū́ryāya
svā́hā
nákṣatrebʰyaḥ
svā́hā
/
Sentence: 10
pratiṣṭhā́yai
svā́hā
_íti
//
Verse: 6
{BS
3.1.6.62}
Sentence: 1
átʰa
_etam
ádityai
carúṃ
nírvapati
/
Sentence: 2
iyáṃ
vā́
áditiḥ
/
Sentence: 3
asyā́m
evá
prátitiṣṭhati
/
Sentence: 4
só
'tra
juhoti
/
Sentence: 5
ádityai
svā́hā
pratiṣṭhā́yai
svā́hā
_íti
//
Verse: 7
{BS
3.1.6.63}
Sentence: 1
átʰa
_etáṃ
víṣṇave
carúṃ
nírvapati
/
Sentence: 2
yajñó
vái
víṣṇuḥ
/
Sentence: 3
yajñá
evá
_antatáḥ
prátitiṣṭhati
/
Sentence: 4
só
'tra
juhoti
/
Sentence: 5
víṣṇave
svā́hā
yajñā́ya
svā́hā
/
Sentence: 6
pratiṣṭhā́yai
svā́hā
_íti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.