TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 17
Previous part

Book: 3 
Chapter: 1 
Paragraph: 1 
Verse: 1    {BS 3.1.1.1}
Sentence: 1_(1a}    
agnír naḥ pātu kŕ̥ttikāḥ /
Sentence: 2    
nákṣatraṃ devám indriyám /
Sentence: 3    
idám āsāṃ vicakṣaṇám /
Sentence: 4    
havír āsáṃ juhotana /
Sentence: 5_(1b}    
yásya bʰā́nti raśmáyo yásya ketávaḥ /
Sentence: 6    
yásya_imā́ víśvā bʰúvanāni sárvā /
Sentence: 7    
kr̥ttikābʰir abʰí saṃvásānaḥ /
Sentence: 8    
agnír no deváḥ suvité dadʰātu /
Sentence: 9_(2a}    
prajā́pate rohiṇī́ vetu pátnī /
Sentence: 10    
viśvárūpā br̥hatī́ citrábʰānuḥ //

Verse: 2    
{BS 3.1.1.2}
Sentence: 1    
sā́ no yajñásya suvité dadʰātu /
Sentence: 2    
yátʰā jī́vema śarádaḥ sávīrāḥ /
Sentence: 3_(2b}    
rohiṇī́ devy údagāt purástāt /
Sentence: 4    
víśvā rūpā́ṇi pratimódamānā /
Sentence: 5    
prajā́patim̐ havíṣā vardʰáyantī /
Sentence: 6    
priyā́ devā́nām úpayātu yajñám /
Sentence: 7_(3a}    
sómo rā́jā mr̥gaśīrṣéṇa ā́gann /
Sentence: 8    
śiváṃ nákṣatraṃ priyám asya dʰā́ma /
Sentence: 9    
āpyā́yamāno bahudʰā́ jáneṣu /
Sentence: 10    
rétaḥ prajā́ṃ yájamāne dadʰātu //

Verse: 3    
{BS 3.1.1.3}
Sentence: 1_(3b}    
yát te nákṣatraṃ mr̥gaśīrṣám ásti /
Sentence: 2    
priyám̐ rājan priyátamaṃ priyā́ṇām /
Sentence: 3    
tásmai te soma havíṣā vidʰema /
Sentence: 4    
śáṃ na edʰi dvipáde śáṃ cátuṣpade /
Sentence: 5_(4a}    
ārdráyā rudráḥ prátʰamāna eti /
Sentence: 6    
śréṣṭho devā́nāṃ pátir agʰniyā́nām /
Sentence: 7    
nákṣatram asya havíṣā vidʰema /
Sentence: 8    
mā́ naḥ prajā́m̐ rīriṣan mā́_utá vīrā́n /
Sentence: 9_(4b}    
hetī́ rudrásya pári ṇo vr̥ṇaktu /
Sentence: 10    
ārdrā́ nákṣatraṃ juṣatām̐ havír naḥ //

Verse: 4    
{BS 3.1.1.4}
Sentence: 1    
pramuñcámānau duritā́ni víśvā /
Sentence: 2    
ápa_agʰáśam̐saṃ nudatām árātim /
Sentence: 3_(5a}    
púnar no devy áditiḥ spr̥ṇotu /
Sentence: 4    
púnarvasū naḥ púnar étāṃ yajñám /
Sentence: 5    
púnar no devā́ abʰíyantu sárve /
Sentence: 6    
púnaḥ_punar vo havíṣā yajāmaḥ /
Sentence: 7_(5b}    
evā́ {Dumont évā } devy áditir anarvā́ /
Sentence: 8    
víśvasya bʰartrī́ jágataḥ pratiṣṭhā́ /
Sentence: 9    
púnarvasū havíṣā vardʰáyantī /
Sentence: 10    
priyáṃ devā́nām ápyetu pā́tʰaḥ //

Verse: 5    
{BS 3.1.1.5}
Sentence: 1_(6a}    
bŕ̥haspátiḥ pratʰamáṃ jā́yamānaḥ /
Sentence: 2    
tiṣyàṃ nákṣatram abʰí sáṃbabʰūva /
Sentence: 3    
śréṣṭho devā́nāṃ pŕ̥tanāsu jiṣṇúḥ /
Sentence: 4    
díśó 'nu sárvā ábʰayaṃ no astu /
Sentence: 5_(6b}    
tiṣyàḥ purástād utá madʰyató naḥ /
Sentence: 6    
bŕ̥haspátir naḥ páripātu paścā́t /
Sentence: 7    
bā́dʰetāṃ dvéṣo ábʰayaṃ kr̥ṇutām /
Sentence: 8    
suvī́ryasya pátayaḥ syāma /
Sentence: 9_(7a}    
idám̐ sarpébʰyo havír astu júṣṭam /
Sentence: 10    
āśreṣā́ yéṣām anuyánti cétaḥ //

Verse: 6    
{BS 3.1.1.6}
Sentence: 1    
antárikṣaṃ pr̥tʰivī́ṃ kṣiyánti /
Sentence: 2    
naḥ sarpā́so hávam ā́gamiṣṭhāḥ /
Sentence: 3_(7b}    
rocané sū́ryasya_ápi sarpā́ḥ /
Sentence: 4    
dívaṃ devī́m ánu saṃcáranti /
Sentence: 5    
yéṣām āśreṣā́ anuyánti kā́mam /
Sentence: 6    
tébʰyaḥ sarpébʰyo mádʰumat_ juhomi /
Sentence: 7_(8a}    
úpahūtāḥ pitáro magʰā́su /
Sentence: 8    
mánojavasaḥ sukŕ̥taḥ sukr̥tyā́ḥ /
Sentence: 9    
no nákṣatre hávam ā́gamiṣṭhāḥ /
Sentence: 10    
svadʰā́bʰir yajñáṃ práyataṃ juṣantām //

Verse: 7    
{BS 3.1.1.7}
Sentence: 1_(8b}    
agnidagdʰā́ 'nāgnidagdʰāḥ /
Sentence: 2    
'múṃ lokáṃ pitáraḥ kṣiyánti /
Sentence: 3    
yā́m̐ś ca vidmá yā́m̐ u ca pravidmá /
Sentence: 4    
magʰā́su yajñám̐ súkr̥taṃ juṣantām /
Sentence: 5_(9a}    
gávāṃ pátiḥ pʰálgunīnām asi tvám /
Sentence: 6    
tád aryaman varuṇa mitra cā́ru /
Sentence: 7    
táṃ tvā vayám̐ sanitā́ram̐ sanīnā́m /
Sentence: 8    
jīvā́ jī́vantam úpa sáṃviśema /
Sentence: 9_(9b}    
yéna_imā́ víśvā bʰúvanāni sáṃjitā /
Sentence: 10    
yásya devā́ anusaṃyánti cétaḥ //

Verse: 8    
{BS 3.1.1.8}
Sentence: 1    
aryamā́ rā́jā_ajáras túviṣmān /
Sentence: 2    
pʰálgunīnām r̥ṣabʰó roravīti /
Sentence: 3 
{10a}   śréṣṭho devā́nāṃ bʰagavo bʰaga_asi /
Sentence: 4    
tát tvā viduḥ pʰálugunīs tásya vittāt /
Sentence: 5    
asmábʰyaṃ kṣatrám ajáram̐ suvī́ryam /
Sentence: 6    
gómad áśvavad úpa sáṃnuda_ihá /
Sentence: 7 
{10b}   bʰágo ha dātā́ bʰága ít pradātā́ /
Sentence: 8    
bʰágo devī́ḥ pʰálgunīr ā́viveśa /
Sentence: 9    
bʰágasya_ít táṃ prasaváṃ gamema /
Sentence: 10    
yátra deváiḥ sadʰamā́daṃ madema //

Verse: 9    
{BS 3.1.1.9}
Sentence: 1 
{11a}   ā́yātu deváḥ savitā_úpayātu /
Sentence: 2    
hiraṇyáyena suvŕ̥tā rátʰena /
Sentence: 3    
váhan hástam̐ subʰágaṃ vidmanā́pasam /
Sentence: 4    
prayáccʰantaṃ pápuriṃ púṇyam áccʰa /
Sentence: 5 
{11b}   hástaḥ práyaccʰatv amŕ̥taṃ vásīyaḥ /
Sentence: 6    
dákṣiṇena prátigr̥bʰṇīma enat /
Sentence: 7    
dātā́ram adyá savitā́ videya /
Sentence: 8    
no hástāya prasuvā́ti yajñám /
Sentence: 9 
{12a}   tváṣṭā nákṣatram abʰyèti citrā́m /
Sentence: 10    
subʰám̐sasaṃ yuvatím̐ rócamānām //

Verse: 10    
{BS 3.1.1.10}
Sentence: 1    
niveśáyann amŕ̥tān mártyām̐ś ca /
Sentence: 2    
rūpā́ṇi pim̐śán bʰúvanāni víśvā /
Sentence: 3 
{12b}   tán nas tváṣṭā tád u citrā́ vícaṣṭām /
Sentence: 4    
tán nákṣatraṃ bʰūridā́ astu máhyam /
Sentence: 5    
tán naḥ prajā́ṃ vīrávatīm̐ sanotu /
Sentence: 6    
góbʰir no áśvaiḥ sámanaktu yajñám /
Sentence: 7 
{13a}   vāyúr nákṣatram abʰyèti níṣṭyām /
Sentence: 8    
tigmáśr̥ṅgo vr̥ṣabʰó róruvāṇaḥ /
Sentence: 9    
samīráyan bʰúvanā mātaríśvā /
Sentence: 10    
ápa dvéṣām̐si nudatām árātīḥ //

Verse: 11    
{BS 3.1.1.11}
Sentence: 1 
{13b}   tán no vāyús tád u níṣṭyā śr̥ṇotu /
Sentence: 2    
tán nákṣattraṃ bʰūridā́ astu máhyam /
Sentence: 3    
tán no devā́so ánujānantu kā́mam /
Sentence: 4    
yátʰā tárema duritā́ni víśvā /
Sentence: 5 
{14a}   dūrám asmát_śátravo yantu bʰītā́ḥ /
Sentence: 6    
tád indrāgnī́ kr̥ṇutāṃ tád víśākʰe /
Sentence: 7    
tán no devā́ ánumadantu yajñám /
Sentence: 8    
paścā́t purástād ábʰayaṃ no astu /
Sentence: 9 
{14b}   nákṣatrāṇām ádʰipatnī víśākʰe /
Sentence: 10    
śréṣṭhāv indrāgnī́ bʰúvanasya gopáu //

Verse: 12    
{BS 3.1.1.12}
Sentence: 1    
víṣūcaḥ śátrūn apabā́dʰamānau /
Sentence: 2    
ápa kṣúdʰaṃ nudatām árātim /
Sentence: 3 
{15a}   pūrṇā́ paścā́d utá pūrṇā́ purástāt /
Sentence: 4    
út_madʰyatáḥ paurṇamāsī́ jigāya /
Sentence: 5    
tásyāṃ devā́ ádʰi saṃvásantaḥ /
Sentence: 6    
uttamé nā́ka ihá mādayantām /
Sentence: 7 
{15b}   pr̥tʰvī́ suvárcā yuvatíḥ sajóṣāḥ /
Sentence: 8    
paurṇamāsy údagāt_śóbʰamānā /
Sentence: 9    
āpyāyáyantī duritā́ni víśvā /
Sentence: 10    
urúṃ dúhāṃ {Dumont duhāṃ} yájamānāya yajñám //

Paragraph: 2 
Verse: 1    
{BS 3.1.2.13}
Sentence: 1_(1a}    
r̥dʰyā́sma havyáir námasā_upasádya /
Sentence: 2    
mitráṃ deváṃ mitradʰéyaṃ no astu /
Sentence: 3    
anūrādʰā́n havíṣā vardʰáyantaḥ /
Sentence: 4    
śatáṃ jīvema śarádaḥ sávīrāḥ /
Sentence: 5_(1b}    
citráṃ nákṣatram údagāt purástāt /
Sentence: 6    
anūrādʰā́sa íti yád vádanti /
Sentence: 7    
tán mitrá eti patʰíbʰir devayā́naiḥ /
Sentence: 8    
hiraṇyáyair vítatair antárikṣe /
Sentence: 9_(2a}    
índro jyeṣṭhā́m ánu nákṣatram eti /
Sentence: 10    
yásmin vr̥tráṃ vr̥tratū́rye tatā́ra //

Verse: 2    
{BS 3.1.2.14}
Sentence: 1    
tásmin vayám amŕ̥taṃ dúhānāḥ /
Sentence: 2    
kṣúdʰaṃ tarema dúritiṃ dúriṣṭim /
Sentence: 3_(2b}    
purandarā́ya vr̥ṣabʰā́ya dʰr̥ṣṇáve /
Sentence: 4    
áṣāḍhāya sáhamānāya mīḍhúṣe /
Sentence: 5    
índrāya jyeṣṭhā́ mádʰumad dúhānā /
Sentence: 6    
urúṃ kr̥ṇotu yájamānāya lokám /
Sentence: 7_(3a}    
mū́laṃ prajā́ṃ vīrávatīṃ videya /
Sentence: 8    
párācy etu nírr̥tiḥ parācā́ /
Sentence: 9    
góbʰir nákṣatraṃ paśúbʰiḥ sámaktam /
Sentence: 10    
áhar bʰūyād yájamānāya máhyam //

Verse: 3    
{BS 3.1.2.15}
Sentence: 1_(3b}    
áhar no adyá suvité dadʰātu /
Sentence: 2    
mū́laṃ nákṣatram íti yád vádanti /
Sentence: 3    
párācīṃ vācā́ nírr̥tiṃ nudāmi /
Sentence: 4    
śiváṃ prajā́yai śivám astu máhyam /
Sentence: 5_(4a}    
yā́ divyā́ ā́paḥ páyasā saṃbabʰūvúḥ /
Sentence: 6    
yā́ antárikṣa utá pā́rtʰivīr yā́ḥ /
Sentence: 7    
yā́sām aṣāḍhā́ anuyánti kā́mam /
Sentence: 8    
tā́ na ā́paḥ śám̐ syonā́ bʰavantu /
Sentence: 9_(4b}    
yā́ś ca kū́pyā yā́ś ca nādyā̀ḥ samudríyāḥ /
Sentence: 10    
yā́ś ca vaiśantī́r utá prāsacī́r yā́ḥ //

Verse: 4    
{BS 3.1.2.16}
Sentence: 1    
yā́sām aṣāḍhā́ mádʰu bʰakṣáyanti /
Sentence: 2    
tā́ na ā́paḥ śám̐ syonā́ bʰavantu /
Sentence: 3_(5a}    
tán no víśve úpaśr̥ṇvantu devā́ḥ /
Sentence: 4    
tád aṣāḍhā́ abʰí sáṃyantu yajñám /
Sentence: 5    
tán nákṣatraṃ pratʰatāṃ paśúbʰyaḥ /
Sentence: 6    
kr̥ṣír vr̥ṣṭír yájamānāya kalpatām /
Sentence: 7_(5b}    
śubʰrā́ḥ kanyā̀ yuvatáyaḥ supéśasaḥ /
Sentence: 8    
karmakŕ̥taḥ sukŕ̥to vīryā̀vatīḥ /
Sentence: 9    
víśvān devā́n havíṣā vardʰáyantīḥ /
Sentence: 10    
aṣāḍhā́ḥ kā́mam úpayāntu yajñám //

Verse: 5    
{BS 3.1.2.17}
Sentence: 1_(6a}    
yásmin bráhma_abʰyájayat sárvam etát /
Sentence: 2    
amúṃ ca lokám idám ū ca sárvam /
Sentence: 3    
tán no nákṣatram abʰijíd vijítya /
Sentence: 4    
śríyaṃ dadʰātv áhr̥ṇīyamānam /
Sentence: 5_(6b}    
ubʰáu lokáu bráhmaṇā sáṃjitā_imáu /
Sentence: 6    
tán no nákṣatram abʰijíd vícaṣṭām /
Sentence: 7    
tásmin vayáṃ pŕ̥tanāḥ sáṃjayema /
Sentence: 8    
táṃ no devā́so ánujānantu kā́mam /
Sentence: 9_(7a}    
śr̥ṇvánti śroṇām amŕ̥tasya gopā́m /
Sentence: 10    
púṇyām asyā úpaśr̥ṇomi vā́cam //

Verse: 6    
{BS 3.1.2.18}
Sentence: 1    
mahī́ṃ devī́ṃ víṣṇupatnīm ajūryā́m /
Sentence: 2    
pratī́cīm enām̐ havíṣā yajāmaḥ /
Sentence: 3_(7b}    
tredʰā́ víṣṇur urugāyó vícakrame /
Sentence: 4    
mahī́ṃ dívaṃ pr̥tʰivī́m antárikṣam /
Sentence: 5    
tát_śroṇā́_eti śráva iccʰámānā /
Sentence: 6    
púṇyam̐ ślókaṃ yájamānāya kr̥ṇvatī́ /
Sentence: 7_(8a}    
aṣṭáu devā́ vásavaḥ somyā́saḥ /
Sentence: 8    
cátasro devī́r ajárāḥ śráviṣṭhāḥ /
Sentence: 9    
yajñáṃ pāntu rájasaḥ parástāt /
Sentence: 10    
saṃvatsarī́ṇam amŕ̥tam̐ svastí //

Verse: 7    
{BS 3.1.2.19}
Sentence: 1_(8b}    
yajñáṃ naḥ pāntu vásavaḥ purástāt /
Sentence: 2    
dakṣiṇatò 'bʰíyantu śráviṣṭhāḥ /
Sentence: 3    
púṇyaṃ nákṣatram abʰí sáṃviśāma /
Sentence: 4    
mā́ no árātir agʰáśam̐sā_ā́gann /
Sentence: 5_(9a}    
kṣatrásya rā́jā váruṇo 'dʰirājáḥ /
Sentence: 6    
nákṣatrāṇām̐ śatábʰiṣag vásiṣṭhaḥ /
Sentence: 7    
táu devébʰyaḥ kr̥ṇuto dīrgʰám ā́yuḥ /
Sentence: 8    
śatám̐ sahásrā bʰeṣajā́ni dʰattaḥ /
Sentence: 9_(9b}    
yajñáṃ no rā́jā váruṇa úpayātu /
Sentence: 10    
tán no víśve abʰí sáṃyantu devā́ḥ //

Verse: 8    
{BS 3.1.2.20}
Sentence: 1    
tán no nákṣatram̐ śatábʰiṣag juṣāṇám {BS śatábʰigjuṣāṇám} /dīrgʰám ā́yuḥ prátirad bʰeṣajā́ni /
Sentence: 2 
{10a}   ajá ékapād údagāt purástāt /
Sentence: 3    
víśvā bʰūtā́ni pratimódamānaḥ /
Sentence: 4    
tásya devā́ḥ prasaváṃ yanti sárve /
Sentence: 5    
proṣṭhapadā́so amŕ̥tasya gopā́ḥ /
Sentence: 6 
{10b}   vibʰrā́jamānaḥ samidʰāná ugráḥ /
Sentence: 7    
ā́_antárikṣam aruhad ágaṃ dyā́m /
Sentence: 8    
tám̐ sū́ryaṃ devám ajám ékapādam /
Sentence: 9    
proṣṭhapadā́so ánuyanti sárve //

Verse: 9    
{BS 3.1.2.21}
Sentence: 1 
{11a}   áhir budʰníyaḥ prátʰamāna eti /
Sentence: 2    
śréṣṭho devā́nām utá mā́nuṣāṇām /
Sentence: 3    
táṃ brāhmaṇā́ḥ somapā́ḥ somyā́saḥ /
Sentence: 4    
proṣṭhapadā́so abʰírakṣanti sárve /
Sentence: 5 
{11b}   catvā́ra ékam abʰí kárma devā́ḥ /
Sentence: 6    
proṣṭhapadā́sa íti yā́n vádanti /
Sentence: 7    
budʰníyaṃ pariṣádyam̐ stuvántaḥ /
Sentence: 8    
áhim̐ rakṣanti námasā_apasádya /
Sentence: 9 
{12a}   pūṣā́ revaty ánveti pántʰām /
Sentence: 10    
puṣṭipátī paśupā́ vā́jabastyau //

Verse: 10    
{BS 3.1.2.22}
Sentence: 1    
imā́ni havyā́ práyatā juṣāṇā́ /
Sentence: 2    
sugáir no yā́nair úpayātāṃ yajñám /
Sentence: 3 
{12b}   kṣudrā́n paśū́n rakṣatu revátī naḥ /
Sentence: 4    
gā́vo no áśvām̐ ánvetu pūṣā́ /
Sentence: 5    
ánnam̐ rákṣantau bahudʰā́ vírūpam /
Sentence: 6    
vā́jam̐ sanutāṃ yájamānāya yajñám /
Sentence: 7 
{13a}   tád aśvínāv aśvayújā_úpayātām /
Sentence: 8    
śúbʰaṃ gámiṣṭhau suyámebʰir áśvaiḥ /
Sentence: 9    
sváṃ nákṣatram̐ havíṣā yájantau /
Sentence: 10    
mádʰvā sáṃpr̥ktau yájuṣā sámaktau //

Verse: 11    
{BS 3.1.2.23}
Sentence: 1 
{13b}   yáu devā́nāṃ bʰiṣájau havyavāháu /
Sentence: 2    
víśvasya dūtā́v amŕ̥tasya gopáu /
Sentence: 3    
táu nákṣatraṃ jujuṣāṇā_úpayātām /
Sentence: 4    
námo 'śvíbʰyāṃ kr̥ṇumo 'śvayúgbʰyām /
Sentence: 5 
{14a}   ápa pāpmā́naṃ bʰáraṇīr bʰarantu /
Sentence: 6    
tád yamó rā́jā bʰágavān vícaṣṭām /
Sentence: 7    
lokásya rā́jā maható mahā́n /
Sentence: 8    
sugáṃ naḥ pántʰām ábʰayaṃ kr̥ṇotu /
Sentence: 9 
{14b}   yásmin nákṣatre yamá éti rā́jā /
Sentence: 10    
yásminn enam abʰyáṣiñcanta devā́ḥ /
Sentence: 11    
tád asya citrám̐ havíṣā yajāma /
Sentence: 12    
ápa pāpmā́naṃ bʰáraṇīr bʰarantu /
Sentence: 13 
{15a}   nivéśanī {15b} yát te devā́ ádadʰuḥ //

Paragraph: 3 
Verse: 1    
{BS 3.1.3.24}
Sentence: 1    
návo_navo bʰavati jā́yamāno {TS.2.4.14.a:p} yám ādityā́ am̐śúm āpyāyáyanti {TS.2.4.14.b:part} /
Sentence: 2    
vírūpe sámanasā saṃvyáyantī /
Sentence: 3    
samānáṃ tántuṃ pari tātanā́te /
Sentence: 4    
vibʰū́ prabʰū́ anubʰū́ viśváto huve /
Sentence: 5    
no nákṣatre havam ā́gametam //
Sentence: 6    
vayáṃ devī́ bráhmaṇā saṃvidānā́ḥ /
Sentence: 7    
surátnāso devávītiṃ dádʰānāḥ /
Sentence: 8    
ahorātré havíṣā vardʰáyantaḥ /
Sentence: 9    
áti pāpmā́nam átimuktyā gamema //
Sentence: 10    
práty uv adr̥śy āyatī́ //

Verse: 2    
{BS 3.1.3.25}
Sentence: 1    
vyuccʰántī duhitā́ diváḥ /
Sentence: 2    
apó mahī́ vr̥ṇute cákṣuṣā //
Sentence: 3    
támo jyótiṣkr̥ṇoti sūnárī /
Sentence: 4    
úd usríyāḥ sacate sū́ryaḥ /
Sentence: 5    
sácā udyán nákṣatram arcimát /
Sentence: 6    
táva_íd uṣo vyúṣi sū́ryasya ca //
Sentence: 7    
sáṃ bʰakténa gamemahi /
Sentence: 8    
tán no nákṣatram arcimát /
Sentence: 9    
bʰānumát téja uccárat /
Sentence: 10    
úpa yajñám ihá_āgamat //

Verse: 3    
{BS 3.1.3.26}
Sentence: 1    
prá nákṣatrāya devā́ya /
Sentence: 2    
índrāya_índum̐ havāmahe /
Sentence: 3    
naḥ savitā́ suvat saním /
Sentence: 4    
puṣṭidā́ṃ vīrávattamam //
Sentence: 5    
úd u tyáṃ {TS.1.2.8.2:part} citrám {TS.1.4.43.1:part} //
Sentence: 6    
áditir na uruṣyatu {TS.1.5.11.r:part} mahī́m ū ṣú mātáram {TS.1.5.11.s p.} /
Sentence: 7    
idáṃ víṣṇuḥ {TS.1.2.13.1:part = RV} prá tád víṣṇuḥ {RV.1.154.2:part} /
Sentence: 8    
agnír mūrdʰā́ {TS.4.4.4.1.a = RV:part}, bʰúvaḥ {TS.4.4.4.1.d = RV:part} /
Sentence: 9    
ánu no 'dya_ánumatir {TS.3.3.11.3.l:part} ánv íd anumate tvám {TS.3.3.11.3.m:part} /
Sentence: 10    
havyavā́ham̐ {TB.2.4.1.4.a:part} svìṣṭam {TB.2.4.1.4.b:part} //

Paragraph: 4 
Verse: 1    
{BS 3.1.4.27}
Sentence: 1    
agnír vā́ akāmayata /
Sentence: 2    
annādó devā́nām̐ syām íti /
Sentence: 3    
etám agnáye kŕ̥ttikābʰyaḥ puroḍā́śam aṣṭā́kapālaṃ níravapat /
Sentence: 4    
táto vái 'nnādó devā́nām abʰavat /
Sentence: 5    
agnír vái devā́nām annādáḥ /
Sentence: 6    
yátʰā ha vā́ agnír devánām annādáḥ /
Sentence: 7    
evám̐ ha vā́ eṣá manuṣyā̀ṇāṃ bʰavati /
Sentence: 8    
eténa havíṣā yájate /
Sentence: 9    
u ca_enad eváṃ véda /
Sentence: 10    
'tra juhoti /
Sentence: 11    
agnáye svā́hā kŕ̥ttikābʰyaḥ svā́hā /
Sentence: 12    
ambā́yai svā́hā dulā́yai svā́hā /
Sentence: 13    
nitatnyái svā́hā_abʰráyantyai svā́hā /
Sentence: 14    
megʰáyantyai svā́hā varṣáyantyai svā́hā /
Sentence: 15    
cupuṇī́kāyai svā́hā_íti //

Verse: 2    
{BS 3.1.4.28}
Sentence: 1    
prajā́patiḥ prajā́ asr̥jata /
Sentence: 2    
tā́ asmāt sr̥ṣṭā́ḥ párācīr āyann /
Sentence: 3    
tā́sām̐ rohiṇīm abʰyàdʰyāyat /
Sentence: 4    
'kāmayata /
Sentence: 5    
úpa mā́_āvarteta {BS,AS mā́ varteta) /
Sentence: 6    
sám enayā gaccʰeya_íti /
Sentence: 7    
etáṃ prajā́pataye rohiṇyái carúṃ níravapat /
Sentence: 8    
táto vái sā́ tám upā́vartata /
Sentence: 9    
sám enayā_agaccʰata {BS enayā gaccʰata} /
Sentence: 10    
úpa ha vā́ enaṃ priyám ā́vartate /
Sentence: 11    
sáṃ priyéṇa gaccʰate /
Sentence: 12    
eténa havíṣā yájate /
Sentence: 13    
u ca_enad eváṃ véda /
Sentence: 14    
'tra juhoti /
Sentence: 15    
prajā́pataye svā́hā rohiṇyái svā́hā rócamānāyai svā́hā prajā́bʰyaḥ svā́hā_íti //

Verse: 3    
{BS 3.1.4.29}
Sentence: 1    
sómo vā́ akāmayata /
Sentence: 2    
óṣadʰīnām̐ rājyám abʰíjayeyam íti /
Sentence: 3    
etám̐ sómāya mr̥gaśīrṣā́ya śyāmākáṃ carúṃ páyasi níravapat /
Sentence: 4    
táto vái óṣadʰīnām̐ rājyám abʰyàjayat /
Sentence: 5    
samānā́nām̐ ha vái rājyám abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
sómāya svā́hā mr̥gaśīrṣā́ya svā́hā /
Sentence: 10    
invakā́bʰyaḥ svā́hā_óṣadʰībʰyaḥ svā́hā /
Sentence: 11    
rājyā́ya svā́hā_abʰíjityai svā́hā_íti //

Verse: 4    
{BS 3.1.4.30}
Sentence: 1    
rudró vā́ akāmayata /
Sentence: 2    
paśumā́nt syām íti /
Sentence: 3    
etám̐ rudrā́ya_ārdrā́yai práiyaṃgavaṃ {BS práiyyaṅgavaṃ} carúṃ páyasi níravapat /
Sentence: 4    
táto vái paśumā́n abʰavat /
Sentence: 5    
paśumā́n ha vái bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
rudrā́ya svā́hā_ārdrā́yai svā́hā /
Sentence: 10    
pínvamānāyai svā́hā paśúbʰyaḥ svā́hā_íti //

Verse: 5    
{BS 3.1.4.31}
Sentence: 1    
r̥kṣā́ vā́ iyám alomákā_āsīt /
Sentence: 2    
sā́_akāmayata /
Sentence: 3    
óṣadʰībʰir vánaspátibʰiḥ prájāyeya_íti /
Sentence: 4    
_etám ádityai púnarvasubʰyāṃ carúṃ níravapat /
Sentence: 5    
táto vā́ iyám óṣadʰībʰir vánaspátibʰiḥ prā́jāyata /
Sentence: 6    
prájāyate ha vái prajáyā paśúbʰiḥ /
Sentence: 7    
eténa havíṣā yájate /
Sentence: 8    
u ca_enad eváṃ véda /
Sentence: 9    
'tra juhoti ádityai svā́hā púnarvasubʰyām {BS,AS /} svā́hā_ā́bʰūtyai svā́hā prájātyai svā́hā_íti //

Verse: 6    
{BS 3.1.4.32}
Sentence: 1    
bŕ̥haspátir vā́ akāmayata /
Sentence: 2    
brahmavarcasī́ syām íti /
Sentence: 3    
etáṃ bŕ̥haspátaye tiṣyā̀ya naivāráṃ carúṃ páyasi níravapat /
Sentence: 4    
táto vái brahmavarcasy àbʰavat /
Sentence: 5    
brahmavarcasī́ ha vái bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
bŕ̥haspátaye svā́hā tiṣyā̀ya sváhā /
Sentence: 10    
brahmavarcasā́ya svā́hā_íti //

Verse: 7    
{BS 3.1.4.33}
Sentence: 1    
devāsurā́ḥ sáṃyattā āsann /
Sentence: 2    
devā́ḥ sarpébʰya āśreṣā́bʰya ā́jye karambʰáṃ níravapann /
Sentence: 3    
tán etā́bʰir evá devátābʰir úpānayan /
Sentence: 4    
etā́bʰir ha vái devátābʰir dviṣántaṃ bʰrā́tr̥vyam úpanayati /
Sentence: 5    
eténa havíṣā yájate /
Sentence: 6    
u ca_énad eváṃ véda /
Sentence: 7    
'tra juhoti /
Sentence: 8    
sarpébʰyaḥ svā́hā śreṣā́bʰyaḥ svā́hā /
Sentence: 9    
dandaśū́kebʰyaḥ svā́hā_íti //

Verse: 8    
{BS 3.1.4.34}
Sentence: 1    
pitáro vā́ akāmayanta /
Sentence: 2    
pitr̥loká r̥dʰnuyāma_íti /
Sentence: 3    
etáṃ pitŕ̥bʰyo magʰā́bʰyaḥ puroḍā́śam̐ ṣáṭkapālaṃ níravapann /
Sentence: 4    
táto vái pitr̥loká ārdʰnuvan /
Sentence: 5    
pitr̥loké ha vā́ r̥dʰnoti /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
pitŕ̥bʰyaḥ svā́hā magʰā́bʰyaḥ {BS,AS /} svā́hā_anagʰā́bʰyaḥ svā́hā_agadā́bʰyaḥ {BS,AS /} svā́hā_arundʰatī́bʰyaḥ svā́hā_íti //

Verse: 9    
{BS 3.1.4.35}
Sentence: 1    
aryamā́ vā́ akāmayata /
Sentence: 2    
paśumā́nt syām íti /
Sentence: 3    
etám aryamṇé pʰálgunībʰyāṃ carúṃ níravapat /
Sentence: 4    
táto vái paśumā́n abʰavat /
Sentence: 5    
paśumā́n ha vái bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
aryamṇé svā́hā pʰálgunībʰyām̐ svā́hā /
Sentence: 10    
paśúbʰyaḥ svā́hā_íti //

Verse: 10    
{BS 3.1.4.36}
Sentence: 1    
bʰágo vā́ akāmayata /
Sentence: 2    
bʰagī́ śreṣṭhī́ devā́nām̐ syām íti /
Sentence: 3    
etáṃ bʰágāya pʰálgunībʰyāṃ carúṃ níravapat /
Sentence: 4    
táto vái bʰagī́ śreṣṭhī́ devā́nām abʰavat /
Sentence: 5    
bʰagī́ ha vái śreṣṭhī́ samānā́nāṃ bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
bʰágāya svā́hā pʰálgunībʰyām̐ svā́hā /
Sentence: 10    
śráiṣṭhyāya svā́hā_íti //

Verse: 11    
{BS 3.1.4.37}
Sentence: 1    
savitā́ vā́ akāmayata śrán me devā́ dádʰīrann /
Sentence: 2    
savitā́ syām íti /
Sentence: 3    
etám̐ savitré hástāya puroḍā́śaṃ dvā́daśakapālaṃ níravapad āśūnā́ṃ vrīhīṇā́m /
Sentence: 4    
táto vái tásmai śrád devā́ ádadʰata /
Sentence: 5    
savitā́_abʰavat /
Sentence: 6    
śráddʰa vā́ asmai manuṣyā̀ dadʰate /
Sentence: 7    
savitā́ samānā́nāṃ bʰavati /
Sentence: 8    
eténa havíṣā yájate /
Sentence: 9    
u ca_enad eváṃ véda /
Sentence: 10    
'tra juhoti /
Sentence: 11    
savitré svā́hā hástāya {BS,AS /} svā́hā dadaté {Dumont dádate} svā́hā pr̥ṇaté {BS,AS /} svā́hā prayáccʰate svā́hā pratigr̥bʰṇaté svā́hā_íti //

Verse: 12    
{BS 3.1.4.38}
Sentence: 1    
tváṣṭā vā́ akāmayata /
Sentence: 2    
citráṃ prajā́ṃ vindeya_íti /
Sentence: 3    
etáṃ tváṣṭre citrā́yai puroḍā́śam aṣṭā́kapālaṃ níravapat /
Sentence: 4    
táto vái citráṃ prajā́m avindata /
Sentence: 5    
citrám̐ ha vái prajā́ṃ vindate /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
tváṣṭre svā́hā citrā́yai svā́hā /
Sentence: 10    
cáitrāya svā́hā prajā́yai svā́hā_íti //

Verse: 13    
{BS 3.1.4.39}
Sentence: 1    
vāyúr vā́ akāmayata /
Sentence: 2    
kāmacā́ram eṣú lokéṣv abʰíjayeyam íti /
Sentence: 3    
etád vāyáve níṣṭyāyai gr̥ṣṭyái dugdʰáṃ páyo níravapat /
Sentence: 4    
táto vái kāmacā́ram eṣú lokéṣv abʰyàjayat /
Sentence: 5    
kāmacā́ram̐ ha vā́ eṣú lokéṣv abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
vāyáve svā́hā níṣṭyāyai svā́hā /
Sentence: 10    
kāmacā́rāya svā́hā_abʰíjityai svā́hā_íti //

Verse: 14    
{BS 3.1.4.40}
Sentence: 1    
indrāgnī́ vā́ akāmayetām /
Sentence: 2    
śráiṣṭhyaṃ devā́nām abʰíjayeva_íti /
Sentence: 3    
tā́v etám indrāgníbʰyāṃ víśākʰābʰyāṃ puroḍā́śam ékādaśakapālaṃ níravapatām táto vái táu śráiṣṭhyaṃ devā́nām abʰyàjayatām /
Sentence: 4    
śráiṣṭhyam̐ ha vái samānā́nām abʰíjayati /
Sentence: 5    
eténa havíṣā yájate /
Sentence: 6    
u ca_enad eváṃ véda /
Sentence: 7    
'tra juhoti /
Sentence: 8    
indrāgníbʰyām̐ svā́hā víśākʰābʰyām̐ svā́hā /
Sentence: 9    
śráiṣṭhyāya svā́hā_abʰíjityai svā́hā_íti //

Verse: 15    
{BS 3.1.4.41}
Sentence: 1    
átʰa_etát paurṇamāsyā́ ā́jyaṃ nírvapati /
Sentence: 2    
kā́mo vái paurnamāsī́ /
Sentence: 3    
kā́ma ā́jyam /
Sentence: 4    
kā́mena_evá kā́mam̐ sámardʰayati /
Sentence: 5    
kṣiprám enam̐ kā́ma úpanamati /
Sentence: 6    
yéna kā́mena yájate /
Sentence: 7    
'tra juhoti /
Sentence: 8    
paurṇamāsyái svā́hā kā́māya svā́hā_āgatyai svā́hā_íti //

Paragraph: 5 
Verse: 1    
{BS 3.1.5.42}
Sentence: 1    
mitró vā́ akāmayata /
Sentence: 2    
mitradʰéyam eṣú lokéṣv abʰíjayeyam íti /
Sentence: 3    
etáṃ mitrā́ya_anūrādʰébʰyaś carúṃ níravapat /
Sentence: 4    
táto vái mitradʰéyam eṣú lokéṣv abʰyàjayat /
Sentence: 5    
mitradʰéyam̐ ha vā́ eṣú lokéṣv abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
mitrā́ya svā́hā_anūrādʰébʰyaḥ svā́hā /
Sentence: 10    
mitradʰéyāya svā́hā_abʰíjityai svā́hā_íti //

Verse: 2    
{BS 3.1.5.43}
Sentence: 1    
índro vā́ akāmayata /
Sentence: 2    
jyáiṣṭhyaṃ devā́nām abʰíjayeyam íti /
Sentence: 3    
etám índrāya jyeṣṭhā́yai puroḍā́śam ékādaśakapālaṃ níravapan mahā́vrīhīṇām /
Sentence: 4    
táto vái jyáiṣṭhyaṃ devā́nām abʰyàjayat /
Sentence: 5    
jyáiṣṭhyam̐ ha vái samānā́nām abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
índrāya svā́hā jyeṣṭhā́yai svā́hā jyáiṣṭhyāya svā́hā_abʰíjityai svā́hā_íti //

Verse: 3    
{BS 3.1.5.44}
Sentence: 1    
prajā́patir vā́ akāmayata /
Sentence: 2    
mū́laṃ prajā́ṃ vindeya_íti /
Sentence: 3    
etáṃ prajā́pataye mū́lāya carúṃ níravapat /
Sentence: 4    
táto vái mū́laṃ prajā́m avindata /
Sentence: 5    
mū́lam̐ ha vái prajā́ṃ vindate /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
prajā́pataye svā́hā mū́lāya svā́hā /
Sentence: 10    
prajā́yai svā́hā_íti //

Verse: 4    
{BS 3.1.5.45}
Sentence: 1    
ā́po vā́ akāmayanta /
Sentence: 2    
samudráṃ kā́mam abʰíjayema_íti /
Sentence: 3    
tā́ etám adbʰyò 'ṣāḍhā́bʰyaś carúṃ níravapann /
Sentence: 4    
táto vái tā́ḥ samudráṃ kā́mam abʰyàjayan /
Sentence: 5    
samudrám̐ ha vái kā́mam abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
adbʰyáḥ svā́hā_aṣāḍhā́bʰyaḥ svā́hā /
Sentence: 10    
samudrā́ya svā́hā kā́māya svā́hā /
Sentence: 11    
abʰíjityai svā́hā_íti //

Verse: 5    
{BS 3.1.5.46}
Sentence: 1    
víśve vái devā́ akāmayanta /
Sentence: 2    
anapajayyáṃ jayema_íti /
Sentence: 3    
etáṃ víśvebʰyo devébʰyo 'ṣāḍhā́bʰyaś carúṃ níravapan /
Sentence: 4    
táto vái 'napajayyám ajayann /
Sentence: 5    
anapajayyám̐ ha vái jayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
víśvebʰyo devébʰyaḥ svā́hā_aṣāḍhā́bʰyaḥ svā́hā /
Sentence: 10    
anapajayyā́ya svā́hā jítyai svā́hā_íti //

Verse: 6    
{BS 3.1.5.47}
Sentence: 1    
bráhma vā́ akāmayata {BS akāmaya} /
Sentence: 2    
brahmalokám abʰíjayeyam íti /
Sentence: 3    
tád etáṃ bráhmaṇe 'bʰijíte carúṃ níravapat /
Sentence: 4    
táto vái tád brahmalokám abʰyàjayat /
Sentence: 5    
brahmalokám̐ ha vā́ abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /bráhmaṇe svā́hā_abʰijíte svā́hā /
Sentence: 9    
brahmalokā́ya svā́hā_abʰíjityai svā́hā_íti //

Verse: 7    
{BS 3.1.5.48}
Sentence: 1    
víṣṇur vā́ akāmayata /
Sentence: 2    
púṇyam̐ ślókam̐ śr̥ṇvīya /
Sentence: 3    
pāpī́ kīrtír ā́gaccʰed íti /
Sentence: 4    
etáṃ víṣṇave śroṇā́yai puroḍā́śaṃ trikapāláṃ níravapat /
Sentence: 5    
táto vái púṇyam̐ ślókam aśr̥ṇuta /
Sentence: 6    
_enaṃ pāpī́ kīrtír ā́gaccʰat /
Sentence: 7    
púṇyam̐ ha vái ślókam̐ śr̥ṇute /
Sentence: 8    
_enaṃ pāpī́ kīrtir ā́gaccʰati /
Sentence: 9    
eténa havíṣā yájate /
Sentence: 10    
u ca_enad eváṃ véda /
Sentence: 11    
'tra juhoti /
Sentence: 12    
víṣṇave svā́hā śroṇā́yai svā́hā /
Sentence: 13    
ślókāya svā́hā śrutā́ya svā́hā_íti //

Verse: 8    
{BS 3.1.5.49}
Sentence: 1    
vásavo vā́ akāmayanta /
Sentence: 2    
ágraṃ devátānāṃ párīyāma_íti /
Sentence: 3    
etáṃ vásubʰyaḥ śráviṣṭhābʰyaḥ puroḍā́śam aṣṭā́kapālaṃ níravapan /
Sentence: 4    
táto vái 'graṃ devátānāṃ páryāyann /
Sentence: 5    
ágram̐ ha vái samānā́nāṃ páryeti /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
vásubʰyaḥ svā́hā śráviṣṭhābʰyaḥ svā́hā /
Sentence: 10    
ágrāya svā́hā párītyai svā́hā_íti //

Verse: 9    
{BS 3.1.5.50}
Sentence: 1    
índro vā́ akāmayata /
Sentence: 2    
dr̥ḍhó 'śitʰilaḥ syām íti /
Sentence: 3    
etáṃ váruṇāya śatábʰiṣaje bʰeṣajébʰyaḥ puroḍā́śaṃ dáśakapālaṃ níravapat kr̥ṣṇā́nāṃ vrīhīṇā́m /
Sentence: 4    
táto vái dr̥ḍhó 'śitʰilo 'bʰavat /
Sentence: 5    
dr̥ḍhó ha vā́ áśitʰilo bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
váruṇāya svā́hā śatábʰiṣaje svā́hā /
Sentence: 10    
bʰeṣajébʰyaḥ svā́hā_íti //

Verse: 10    
{BS 3.1.5.51}
Sentence: 1    
ajó vā́ ékapād akāmayata /
Sentence: 2    
tejasvī́ brahmavarcasī́ syām íti /
Sentence: 3    
etám ajā́ya_ékapade proṣṭhapadébʰyaś carúṃ níravapat /
Sentence: 4    
táto vái tejasvī́ brahmavarcasy àbʰavat /
Sentence: 5    
téjasvī́ ha vái brahmavarcasī́ bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
ajā́ya_ékapade svā́hā proṣṭhapadébʰyaḥ svā́hā /
Sentence: 10    
téjase svā́hā brahmavarcasā́ya svā́hā_íti //

Verse: 11    
{BS 3.1.5.52}
Sentence: 1    
áhir vái budʰníyo 'kāmayata /
Sentence: 2    
imā́ṃ pratiṣṭhā́ṃ vindeya_íti /
Sentence: 3    
etám áhaye budʰníyāya proṣṭhapadébʰyaḥ puroḍā́śaṃ bʰū́mikapālaṃ níravapat /
Sentence: 4    
táto vái imā́ṃ pratiṣṭhām avindata /
Sentence: 5    
imā́m̐ ha vái pratiṣṭhā́ṃ vindate /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
áhaye budʰníyāya svā́hā proṣṭhapadébʰyaḥ svā́hā /
Sentence: 10    
pratiṣṭhā́yai svā́hā_íti //

Verse: 12    
{BS 3.1.5.53}
Sentence: 1    
pūṣā́ vā́ akāmayata /
Sentence: 2    
paśumā́nt syām íti /
Sentence: 3    
etáṃ pūṣṇé revátyai carúṃ níravapat /
Sentence: 4    
táto vái paśumā́n abʰavat /
Sentence: 5    
paśumā́n ha vái bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
pūṣṇé svā́hā revátyai svā́hā /
Sentence: 10    
paśúbʰyaḥ svā́hā_íti //

Verse: 13    
{BS 3.1.5.54}
Sentence: 1    
aśvínau vā́ akāmayetām /
Sentence: 2    
śrotrasvínāv ábadʰirau syāva_íti /
Sentence: 3    
táv etám aśvíbʰyām aśvayúgbʰyāṃ puroḍā́śaṃ dvikapāláṃ níravapatām /
Sentence: 4    
táto vái táu śrotrasvínāv ábadʰirāv abʰavatām /
Sentence: 5    
śrotrasvī́ ha vā́ ábadʰiro bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
aśvíbʰyām̐ svā́hā_aśvayúgbʰyām̐ svā́hā /
Sentence: 10    
śrótrāya svā́hā śrútyai svā́hā_íti //

Verse: 14    
{BS 3.1.5.55}
Sentence: 1    
yamó vā́ akāmayata /
Sentence: 2    
pitr̥ṇā́m̐ rājyám abʰíjayeyam íti /
Sentence: 3    
etáṃ yamā́yā_apabʰáraṇībʰyaś carúṃ níravapat /
Sentence: 4    
táto vái pitr̥ṇā́m̐ rājyám abʰyàjayat /
Sentence: 5    
samānā́nām̐ ha vái rājyám abʰíjayati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
yamā́ya svā́hā_apabʰáraṇībʰyaḥ svā́hā /
Sentence: 10    
rājyā́ya svā́hā_abʰíjityai svā́hā_íti //

Verse: 15    
{BS 3.1.5.56}
Sentence: 1    
átʰaitád amāvāsyā̀yā ā́jyaṃ nírvapati /
Sentence: 2    
kā́mo vā́ amāvāsyā̀ /
Sentence: 3    
kā́ma ā́jyam /
Sentence: 4    
kā́mena_evá kā́mam̐ sámardʰayati /
Sentence: 5    
kṣiprám enam̐ kā́ma úpanamati /
Sentence: 6    
yéna kā́mena yájate /
Sentence: 7    
'tra juhoti /
Sentence: 8    
amāvāsyā̀yai svā́hā kā́māya svā́hā_ā́gatyai svā́hā_íti //

Paragraph: 6 
Verse: 1    
{BS 3.1.6.57}
Sentence: 1    
candrámā vā́ akāmayata /
Sentence: 2    
ahorātrā́n ardʰamāsā́n mā́sān r̥tū́nt saṃvatsarám āptvā́ /
Sentence: 3    
candrámasaḥ sā́yujyam̐ salokátām āpnuyām íti /
Sentence: 4    
etáṃ candrámase pratīdŕ̥śyāyai puroḍā́śaṃ páñcadaśakapālaṃ níravapat /
Sentence: 5    
táto vái 'horātrā́n ardʰamāsā́n mā́sān r̥tū́nt saṃvatsarám āptvā́ /
Sentence: 6    
candrámasaḥ sā́yujyam̐ salokátām āpnot /
Sentence: 7    
ahorātrā́n ha vā́ ardʰamāsā́n mā́sān r̥tū́nt saṃvatsarám āptvā́ /
Sentence: 8    
candrámasaḥ sā́yujyam̐ salokátām āpnoti /
Sentence: 9    
eténa havíṣā yájate /
Sentence: 10    
u ca_enad eváṃ véda /
Sentence: 11    
'tra juhoti /
Sentence: 12    
candrámase svā́hā pratīdŕ̥śyāyai svā́hā /
Sentence: 13    
ahorātrébʰyaḥ svā́hā_ardʰamāsébʰyaḥ svā́hā /
Sentence: 14    
mā́sebʰyaḥ svā́hā_r̥túbʰyaḥ svā́hā /
Sentence: 15    
saṃvatsarā́ya svā́hā_íti //

Verse: 2    
{BS 3.1.6.58}
Sentence: 1    
ahorātré vā́ akāmayetām /
Sentence: 2    
áty ahorātré mucyevahi /
Sentence: 3    
nāv ahorātré āpnuyātām íti /
Sentence: 4    
etám ahorātrā́bʰyāṃ carúṃ níravapatām /
Sentence: 5    
dvayā́nāṃ vrīhīṇā́m /
Sentence: 6    
śuklā́nāṃ ca kr̥ṣṇā́nāṃ ca /
Sentence: 7    
savātyór dugdʰé /
Sentence: 8    
śvetā́yai ca kr̥ṣṇā́yai ca /
Sentence: 9    
táto vái áty ahorātré amucyete /
Sentence: 10    
_ene ahorātré āpnutām /
Sentence: 11    
áti ha vā́ ahorātré mucyate /
Sentence: 12    
_enam ahorātré āpnutaḥ /
Sentence: 13    
eténa havíṣā yájate /
Sentence: 14    
u ca_enad eváṃ véda /
Sentence: 15    
'tra juhoti /
Sentence: 16    
áhne svā́hā rā́triyai svā́hā /
Sentence: 17    
átimuktyai svā́hā_íti //

Verse: 3    
{BS 3.1.6.59}
Sentence: 1    
uṣā́ vā́ akāmayata /
Sentence: 2    
priyā́_ādityásya subʰágā syām íti /
Sentence: 3    
_etám uṣáse carúṃ níravapat /
Sentence: 4    
táto vái sā́ priyā́_ādityásya subʰágā_abʰavat /
Sentence: 5    
priyó ha vái samānā́nām̐ subʰágo bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
uṣáse svā́hā vyùṣṭyai svā́hā /
Sentence: 10    
vyūṣúṣyai svā́hā vyùccʰantyai svā́hā /
Sentence: 11    
vyùṣṭāyai svā́hā_íti //

Verse: 4    
{BS 3.1.6.60}
Sentence: 1    
átʰa_etásmai nákṣatrāya carúṃ nírvapati /
Sentence: 2    
yátʰā tváṃ devā́nām ási /
Sentence: 3    
evám aháṃ manuṣyā̀ṇāṃ bʰūyāsam íti /
Sentence: 4    
yátʰā ha vā́ etád devā́nām /
Sentence: 5    
evám̐ ha vā́ eṣá manuṣyā̀ṇāṃ bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
nákṣatrāya svā́hā_udeṣyaté svā́hā /
Sentence: 10    
udyaté svā́hā_úditāya svā́hā /
Sentence: 11    
hárase svā́hā bʰárase svā́hā /
Sentence: 12    
bʰrā́jase svā́hā téjase svā́hā /
Sentence: 13    
tápase svā́hā brahmavarcasā́ya svā́hā_íti //

Verse: 5    
{BS 3.1.6.61}
Sentence: 1    
sū́ryo vā́ akāmayata /
Sentence: 2    
nákṣatrāṇāṃ pratiṣṭhā́ syām íti /
Sentence: 3    
etám̐ sū́ryāya nákṣatrebʰyaś carúṃ níravapat /
Sentence: 4    
táto vái nákṣatrāṇāṃ pratiṣṭhā́_abʰavat /
Sentence: 5    
pratiṣṭhā́ ha vái samānā́nāṃ bʰavati /
Sentence: 6    
eténa havíṣā yájate /
Sentence: 7    
u ca_enad eváṃ véda /
Sentence: 8    
'tra juhoti /
Sentence: 9    
sū́ryāya svā́hā nákṣatrebʰyaḥ svā́hā /
Sentence: 10    
pratiṣṭhā́yai svā́hā_íti //

Verse: 6    
{BS 3.1.6.62}
Sentence: 1    
átʰa_etam ádityai carúṃ nírvapati /
Sentence: 2    
iyáṃ vā́ áditiḥ /
Sentence: 3    
asyā́m evá prátitiṣṭhati /
Sentence: 4    
'tra juhoti /
Sentence: 5    
ádityai svā́hā pratiṣṭhā́yai svā́hā_íti //

Verse: 7    
{BS 3.1.6.63}
Sentence: 1    
átʰa_etáṃ víṣṇave carúṃ nírvapati /
Sentence: 2    
yajñó vái víṣṇuḥ /
Sentence: 3    
yajñá evá_antatáḥ prátitiṣṭhati /
Sentence: 4    
'tra juhoti /
Sentence: 5    
víṣṇave svā́hā yajñā́ya svā́hā /
Sentence: 6    
pratiṣṭhā́yai svā́hā_íti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.