TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 16
Chapter: 8
Paragraph: 1
Verse: 1
{BS
2.8.1.1}
Sentence: 1
{a}
pī́vonnām̐
{Dumont
pī́voannām̐
}
rayivŕ̥dʰaḥ
sumedʰā́ḥ
/
Sentence: 2
śvetáḥ
siṣakti
niyútām
abʰiśrī́ḥ
/
Sentence: 3
té
vāyáve
sámanaso
vítastʰuḥ
/
Sentence: 4
víśvā
_ít
_
náraḥ
svapatyā́ni
cakruḥ
/
Sentence: 5
{b}
rāyé
'nú
yáṃ
jajñátū
ródasī
ubʰé
/
Sentence: 6
rāyé
devī́
dʰiṣáṇā
dʰāti
devám
/
Sentence: 7
ádʰā
vāyúṃ
niyútaḥ
saścata
svā́ḥ
/
Sentence: 8
utá
śvetáṃ
vásudʰitiṃ
nireké
/
Sentence: 9
{c}
ā́
vāyo
,
{d}
prá
yā́bʰiḥ
/
Sentence: 10
{d}
prá
vāyúm
áccʰā
br̥hatī́
manīṣā́
//
Verse: 2
{BS
2.8.1.2}
Sentence: 1
br̥hádrayiṃ
viśvávārām̐
{Dumont
viśvávāram̐
}
ratʰaprā́m
/
Sentence: 2
dyutádyāmā
niyútaḥ
pátyamānaḥ
/
Sentence: 3
kavíḥ
kavím
iyakṣasi
prayajyo
/
Sentence: 4
{f}
ā́
no
niyúdbʰiḥ
śatínībʰir
adʰvarám
/
Sentence: 5
sahasríṇībʰir
úpa
yāhi
yajñám
/
Sentence: 6
vā́yo
asmín
havíṣi
mādayasva
/
Sentence: 7
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
/
Sentence: 8
{g}
prájāpate
ná
tvád
etā́ny
anyáḥ
/
Sentence: 9
víśvā
jātā́ni
pári
tā́
babʰūva
/
Sentence: 10
yátkāmās
te
juhumás
tán
no
astu
//
Verse: 3
{BS
2.8.1.3}
Sentence: 1
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 2
{h}
rayīṇā́ṃ
pátiṃ
yajatáṃ
br̥hántam
/
Sentence: 3
asmín
bʰáre
nŕ̥tamaṃ
vā́jasātau
/
Sentence: 4
prajā́patiṃ
pratʰamajā́m
r̥tásya
/
Sentence: 5
yájāma
devám
ádʰi
no
bravītu
/
Sentence: 6
{i}
prájāpate
tváṃ
nidʰipā́ḥ
purāṇáḥ
/
Sentence: 7
devā́nāṃ
pitā́
janitā́
prajā́nām
/
Sentence: 8
pátir
víśvasya
jágataḥ
paraspā́ḥ
/
Sentence: 9
havír
no
deva
vihavé
juṣasva
/
Sentence: 10
{j}
táva
_imé
lokā́ḥ
pradíśo
díśaś
ca
//
Verse: 4
{BS
2.8.1.4}
Sentence: 1
parāváto
niváta
udvátaś
ca
/
Sentence: 2
prájāpate
viśvasŕ̥j
jīvádʰanya
idáṃ
no
deva
/
Sentence: 3
prátiharya
havyám
/
Sentence: 4
{k}
prajā́patiṃ
pratʰamáṃ
yajñíyānām
/
Sentence: 5
devā́nām
ágre
yajatáṃ
yajadʰvam
/
Sentence: 6
sá
no
dadātu
dráviṇam̐
{AS
draviṇám̐
}
suvī́ryam
/
Sentence: 7
rāyás
póṣaṃ
víṣyatu
nā́bʰim
asme
/
Sentence: 8
{l}
yó
rāyá
ī́śe
śatadāyá
uktʰyàḥ
/
Sentence: 9
yáḥ
paśūnā́m̐
rakṣitā́
víṣṭhitānām
/
Sentence: 10
prajā́patiḥ
pratʰamajā́
r̥tásya
//
Verse: 5
{BS
2.8.1.5}
Sentence: 1
sahásradʰāmā
juṣatām̐
havír
naḥ
/
Sentence: 2
{m}
sómāpūṣaṇā
_
{n}
imáu
deváu
/
Sentence: 3
{o}
sómāpūṣaṇā
rájaso
vimā́nam
/
Sentence: 4
saptácakram̐
rátʰam
áviśvaminvam
/
Sentence: 5
viṣūvŕ̥taṃ
mánasā
yujyámānam
/
Sentence: 6
táṃ
jinvatʰo
vr̥ṣaṇā
páñcaraśmim
/
Sentence: 7
{p}
divy
ànyáḥ
sádanaṃ
cakrá
uccā́
/
Sentence: 8
pr̥tʰivyā́m
anyó
ádʰy
antárikṣe
/
Sentence: 9
tā́v
asmábʰyaṃ
puruvā́raṃ
purukṣúm
/
Sentence: 10
rāyás
póṣaṃ
víṣyatāṃ
nā́bʰim
asmé
//
Verse: 6
{BS
2.8.1.6}
Sentence: 1
dʰíyaṃ
pūṣā́
jinvatu
viśvaminváḥ
/
Sentence: 2
rayím̐
sómo
rayipátir
dadʰātu
/
Sentence: 3
ávatu
devy
áditir
anarvā́
/
Sentence: 4
br̥hád
vadema
vidátʰe
suvī́rāḥ
/
Sentence: 5
{r}
víśvāny
anyó
bʰúvanā
jajā́na
/
Sentence: 6
víśvam
anyó
abʰicákṣāṇa
eti
/
Sentence: 7
sómāpūṣaṇāv
ávataṃ
dʰíyaṃ
me
/
Sentence: 8
yuvábʰyāṃ
víśvāḥ
pŕ̥tanā
jayema
/
Sentence: 9
{s}
úd
uttamáṃ
varuṇa
_
{t}
ástabʰnād
dyā́m
{so
TS.1.8
.2.2;
BS
,AS
:
yā́m
}
/
Sentence: 10
{u}
yát
kíṃ
ca
_idáṃ
{v}
kitavā́saḥ
/
Sentence: 11
{w}
áva
te
héḍas
{x}
tát
tvā
yāmi
/
Sentence: 12
{y}
ādityā́nām
ávasā
{z}
ná
dakṣiṇā́
/
Sentence: 13
{aa}
dʰāráyanta
ādityā́sas
{bb}
tisró
bʰū́mīr
dʰārayan
/
Sentence: 14
{cc}
yajñó
devā́nām̐
{dd}
śúcir
apáḥ
//
Paragraph: 2
Verse: 1
{BS
2.8.2.7}
Sentence: 1
{a}
té
śukrā́saḥ
śúcayo
raśmivántaḥ
/
Sentence: 2
sī́dann
ādityā́
ádʰi
barhíṣi
priyé
/
Sentence: 3
kā́mena
devā́ḥ
sarátʰaṃ
divó
naḥ
/
Sentence: 4
ā́yāntu
yajñám
úpa
no
juṣāṇā́ḥ
/
Sentence: 5
{b}
té
sūnávo
áditeḥ
pīvasā́m
íṣam
/
Sentence: 6
gʰr̥táṃ
pínvat
prátiharyann
r̥tejā́ḥ
/
Sentence: 7
prá
yajñíyā
yájamānāya
yemure
/
Sentence: 8
ādityā́ḥ
kā́maṃ
pitumántam
asme
/
Sentence: 9
{c}
ā́
naḥ
putrā́
aditer
yāntu
yajñám
/
Sentence: 10
ādityā́saḥ
patʰíbʰir
devayā́naiḥ
//
Verse: 2
{BS
2.8.2.8}
Sentence: 1
asmé
kā́maṃ
dāśúṣe
sannámantaḥ
/
Sentence: 2
puroḍā́śaṃ
gʰr̥távantaṃ
juṣantām
/
Sentence: 3
{d}
skabʰāyáta
nírr̥tim̐
sédʰata
_ā́matim
/
Sentence: 4
prá
raśmíbʰir
yátamānā
amr̥dʰrāḥ
/
Sentence: 5
ā́dityāḥ
kā́ma
práyatāṃ
váṣaṭkr̥tim
/
Sentence: 6
juṣádʰvaṃ
no
havyádātiṃ
yajatrāḥ
/
Sentence: 7
{e}
ādityā́n
kā́mam
ávase
huvema
/
Sentence: 8
yé
bʰūtā́ni
janáyanto
vicikʰyuḥ
/
Sentence: 9
sī́dantu
putrā́
áditer
upástʰam
/
Sentence: 10
stīrṇáṃ
barhír
havirádyāya
devā́ḥ
//
Verse: 3
{BS
2.8.2.9}
Sentence: 1
{f}
stīrṇáṃ
barhíḥ
sīdatā
yajñé
asmín
/
Sentence: 2
dʰrājā́ḥ
sédʰanto
ámatiṃ
durévām
/
Sentence: 3
asmábʰyaṃ
putrā
aditeḥ
práyam̐sata
/
Sentence: 4
ā́dityāḥ
kā́ma
havíṣo
juṣāṇā́ḥ
/
Sentence: 5
{g}
ágne
náya
supátʰā
rāyé
asmā́n
/
Sentence: 6
víśvāni
deva
vayúnāni
vidvā́n
/
Sentence: 7
yuyodʰy
àsmaj
juhurāṇám
énaḥ
/
Sentence: 8
bʰū́yiṣṭhāṃ
te
námauktiṃ
vidʰema
/
Sentence: 9
{h}
prá
vaḥ
śukrā́ya
bʰānáve
bʰaradʰvam
/
Sentence: 10
havyáṃ
matíṃ
ca
_agnáye
súpūtam
//
Verse: 4
{BS
2.8.2.10}
Sentence: 1
yó
dáivyāni
mā́nuṣā
janū́m̐ṣi
/
Sentence: 2
antár
víśvāni
vidmánā
jígāti
/
Sentence: 3
{i}
áccʰā
gíro
matáyo
devayántīḥ
/
Sentence: 4
agníṃ
yanti
dráviṇaṃ
bʰíkṣamāṇāḥ
/
Sentence: 5
susaṃdŕ̥śam̐
suprátīkam̐
sváñcam
/
Sentence: 6
havyavā́ham
aratíṃ
mā́nuṣāṇām
/
Sentence: 7
{j}
ágne
tvám
asmád
yuyodʰy
ámīvāḥ
/
Sentence: 8
ánagnitrā
abʰyàmanta
kr̥ṣṭī́ḥ
/
Sentence: 9
púnar
asmábʰyam̐
suvitā́ya
deva
/
Sentence: 10
kṣā́ṃ
víśvebʰir
ajárebʰir
yajatra
//
Verse: 5
{BS
2.8.2.11}
Sentence: 1
{k}
ágne
tváṃ
pā́rayā
návyo
asmā́n
/
Sentence: 2
svastíbʰir
áti
durgā́ṇi
víśvā
/
Sentence: 3
pū́ś
ca
pr̥tʰvī́
bahulā́
na
urvī́
/
Sentence: 4
bʰávā
tokā́ya
tánayāya
śáṃ
yóḥ
/
Sentence: 5
{l}
prá
kāravo
mananā́
vacyámānāḥ
/
Sentence: 6
devadrī́cīṃ
nayatʰa
devayántaḥ
/
Sentence: 7
dakṣiṇāvā́ḍ
vājínī
prā́cy
eti
/
Sentence: 8
havír
bʰaranty
agnáye
gʰr̥tā́cī
/
Sentence: 9
{m}
índraṃ
náro
,
{n}
yujé
rátʰam
, /
Sentence: 10
{o}
jagr̥bʰṇā́
{Dumont
jagr̥bʰmā́
}
te
dakṣiṇām
indra
hástam
//
Verse: 6
{BS
2.8.2.12}
Sentence: 1
vasūyávo
vasupate
vásūnām
/
Sentence: 2
vidmā́
hí
tvā
gópatim̐
śūra
gónām
/
Sentence: 3
asmábʰyaṃ
citráṃ
vŕ̥ṣaṇam̐
rayíṃ
dāḥ
/
Sentence: 4
{p}
táva
_idáṃ
víśvam
abʰítaḥ
paśavyàm
/
Sentence: 5
yát
páśyasi
cákṣasā
sū́ryasya
/
Sentence: 6
gávām
asi
gópatir
éka
indra
/
Sentence: 7
bʰakṣīmáhi
te
práyatasya
vásvaḥ
/
Sentence: 8
{q}
sám
indra
ṇo
mánasā
neṣi
góbʰiḥ
/
Sentence: 9
sám̐
sūríbʰir
magʰavant
sám̐
svastyā́
/
Sentence: 10
sáṃ
bráhmaṇā
devákr̥taṃ
yád
ásti
//
Verse: 7
{BS
2.8.2.13}
Sentence: 1
sáṃ
devā́nām̐
sumatyā́
yajñíyānām
/
Sentence: 2
{r}
ārāt
_śátrum
ápa
bādʰasva
dūrám
/
Sentence: 3
ugró
yáḥ
śambaḥ
puruhūta
téna
/
Sentence: 4
asmé
dʰehi
yávamad
gómad
indra
/
Sentence: 5
kr̥dʰī́
dʰíyaṃ
jaritré
vā́jaratnām
/
Sentence: 6
{s}
ā́
vedʰásam̐
,
{t}
sá
hí
śúciḥ
, /
Sentence: 7
{u}
bŕ̥haspátiḥ
pratʰamáṃ
jā́yamānaḥ
/
Sentence: 8
mahó
jyótiṣaḥ
paramé
vyòman
/
Sentence: 9
saptā́syas
tuvijātó
ráveṇa
/
Sentence: 10
ví
saptáraśmir
adʰamat
támām̐si
//
Verse: 8
{BS
2.8.2.14}
Sentence: 1
{v}
bŕ̥haspátiḥ
sámajayad
vásūni
/
Sentence: 2
mahó
vrajā́n
gómato
devá
eṣáḥ
/
Sentence: 3
apáḥ
síṣāsant
súvar
ápratīttaḥ
/
Sentence: 4
bŕ̥haspátir
hánty
amítram
arkáiḥ
/
Sentence: 5
{w}
bŕ̥haspate
páry
,
{x}
evā́
pitré
, /
Sentence: 6
{y}
ā́
no
diváḥ
,
{z}
pā́vīravī
, /
Sentence: 7_(aa}
imā́
júhvānā
,
{bb}
yás
te
stánaḥ
, /
Sentence: 8_(cc}
sárasvaty
abʰí
no
neṣi
, /
Sentence: 9_(dd}
iyám̐
śúṣmebʰir
bisakʰā́
iva
_arujat
/
Sentence: 10
sā́nu
girīṇā́ṃ
taviṣébʰir
ūrmíbʰiḥ
/
Sentence: 11
pārāvadagʰnī́m
{Dumont
pārāvatagʰī́m
}
ávase
suvr̥ktíbʰiḥ
/
Sentence: 12
sárasvatīm
ā́vivāsema
dʰītíbʰiḥ
//
Paragraph: 3
Verse: 1
{BS
2.8.3.15}
Sentence: 1
{a}
sómo
dʰenúm̐
sómo
árvantam
āśúm
/
Sentence: 2
sómo
vīráṃ
karmaṇyàṃ
dadātu
/
Sentence: 3
sādanyàṃ
vidatʰyàm̐
sabʰéyam
/
Sentence: 4
pituḥśrávaṇaṃ
yó
dádāśad
asmai
/
Sentence: 5
{b}
áṣāḍhaṃ
yutsú
,
{c}
tvám̐
soma
krátubʰiḥ
, /
Sentence: 6
{d}
yā́
te
dʰā́māni
havíṣā
yájanti
, /
Sentence: 7
{e}
tvám
imā́
óṣadʰīḥ
soma
víśvāḥ
/
Sentence: 8
tvám
apó
ajanayas
tváṃ
gā́ḥ
/
Sentence: 9
tvámā́tatantʰa
_urv
àntárikṣam
/
Sentence: 10
tváṃ
jyótiṣā
ví
támo
vavartʰa
//
Verse: 2
{BS
2.8.3.16}
Sentence: 1
{f}
yā́
te
dʰā́māni
diví
yā́
pr̥tʰivyā́m
/
Sentence: 2
yā́
párvateṣv
óṣadʰīṣv
apsú
/
Sentence: 3
tébʰir
no
víśvaiḥ
sumánā
áheḍan
/
Sentence: 4
rā́jant
soma
práti
havyā́
gr̥bʰāya
/
Sentence: 5
{g}
víṣṇor
nú
kaṃ
,
{h}
tád
asya
priyám
, /
Sentence: 6
{i}
prá
tád
víṇuḥ
, /
Sentence: 7
{j}
paró
mā́trayā
tanúvā
vr̥dʰāna
/
Sentence: 8
ná
te
mahitvám
ánvaśnuvanti
/
Sentence: 9
ubʰé
te
vidma
rájasī
pr̥tʰivyā́
víṣṇo
deva
tvám
/
Sentence: 10
paramásya
vitse
//
Verse: 3
{BS
2.8.3.17}
Sentence: 1
{k}
vícakrame
,
{l}
trír
deváḥ
, /
Sentence: 2
{m}
ā́
te
mahó
,
{n}
yó
jātá
evá
. /
Sentence: 3
{o}
abʰí
gotrā́ṇi
. /
Sentence: 4
{p}
ā́bʰiḥ
spŕ̥dʰo
mitʰatī́r
áriṣaṇyan
/
Sentence: 5
amítrasya
vyatʰayā
manyúm
indra
ā́bʰir
víśvā
abʰiyújo
víṣūcīḥ
/
Sentence: 6
ā́ryāya
víśo
'vatarīr
dā́sīḥ
/
Sentence: 7
{q}
ayám̐
śr̥ṇve
ádʰa
jáyann
uta
gʰnán
/
Sentence: 8
ayám
utá
prákr̥ṇute
yudʰā́
gā́ḥ
/
Sentence: 9
yadā́
satyáṃ
kr̥ṇuté
manyúm
índraḥ
//
Verse: 4
{BS
2.8.3.18}
Sentence: 1
víśvaṃ
dr̥ḍháṃ
bʰayata
éjad
asmāt
/
Sentence: 2
{r}
ánu
svadʰā́m
akṣarann
ā́po
asya
/
Sentence: 3
ávardʰata
mádʰya
ā́
nāvyā̀nām
/
Sentence: 4
sadʰrīcī́nena
mánasā
tám
indra
ójiṣṭhena
/
Sentence: 5
hánmanā
_ahann
abʰí
dyū́n
/
Sentence: 6
{s}
marútvantaṃ
vr̥ṣabʰáṃ
vāvr̥dʰānám
/
Sentence: 7
ákavāriṃ
divyám̐
śāsám
índram
/
Sentence: 8
viśvāsā́ham
áváse
nū́tanāya
/
Sentence: 9
ugrám̐
sahodā́m
ihá
tám̐
huvema
/
Sentence: 10
{t}
jániṣṭhā
ugráḥ
sáhase
turā́ya
//
Verse: 5
{BS
2.8.3.19}
Sentence: 1
mandrá
ójiṣṭho
bahulā́bʰimānaḥ
/
Sentence: 2
ávardʰann
índraṃ
marútaś
cid
átra
/
Sentence: 3
mātā́
yád
vīráṃ
dadʰánad
dʰániṣṭhā
/
Sentence: 4
{u}
kvà
syā
vo
marutaḥ
svadʰā́
_āsīt
/
Sentence: 5
yán
mā́m
ékam̐
samádʰattā
_ahihátye
/
Sentence: 6
ahám̐
hy
ùgrás
taviṣás
túviṣmān
/
Sentence: 7
víśvasya
śátror
ánamaṃ
vadʰasnáiḥ
/
Sentence: 8
{v}
vr̥trásya
tvā
śvasátʰād
ī́ṣamāṇāḥ
/
Sentence: 9
víśve
devā́
ajahur
yé
sákʰāyaḥ
/
Sentence: 10
marúdbʰir
indra
sakʰyáṃ
te
astu
//
Verse: 6
{BS
2.8.3.20}
Sentence: 1
átʰa
_imā́
víśvāḥ
pŕ̥tanā
jayāsi
/
Sentence: 2
{w}
vádʰīṃ
{BS
várdʰīṃ
?
}
vr̥tráṃ
maruta
indriyéṇa
/
Sentence: 3
svéna
bʰā́mena
taviṣó
babʰūvā́n
/
Sentence: 4
ahám
etā́
mánave
viśváścandrāḥ
/
Sentence: 5
sugā́
apáś
cakara
vájrabāhuḥ
/
Sentence: 6
{x}
sá
yó
vŕ̥ṣā
vŕ̥ṣṇiyebʰiḥ
sámokāḥ
/
Sentence: 7
mahó
diváḥ
pr̥tʰivyā́ś
ca
samrā́ṭ
/
Sentence: 8
satīnásattvā
{Dumont
satīnásatvā
}
hávyo
bʰáreṣu
/
Sentence: 9
marútvān
no
bʰavatv
índra
ūtī́
/
Sentence: 10
{y}
índro
vr̥trám
atarad
vr̥tratū́rye
//
Verse: 7
{BS
2.8.3.21}
Sentence: 1
anādʰr̥ṣyó
magʰávā
śū́ra
índraḥ
/
Sentence: 2
ánv
enaṃ
víśo
amadanta
pūrvíḥ
/
Sentence: 3
ayám̐
rā́jā
jágataś
carṣaṇīnā́m
/
Sentence: 4
{z}
sá
evá
vīráḥ
sá
u
vīryā̀vān
/
Sentence: 5
sá
ekarājó
jágataḥ
paraspā́ḥ
/
Sentence: 6
yadā́
vr̥trám
átarat
_śū́ra
índraḥ
/
Sentence: 7
átʰa
_abʰavad
damitā́
_abʰíkratūnām
/
Sentence: 8_(aa}
índro
yajñáṃ
vardʰáyan
viśvávedāḥ
/
Sentence: 9
puroḍā́śasya
juṣatām̐
havír
naḥ
/
Sentence: 10
vr̥tráṃ
tīrtvā́
dānaváṃ
vájrabāhuḥ
//
Verse: 8
{BS
2.8.3.22}
Sentence: 1
díśo
'dr̥m̐had
dr̥m̐hitā́
dŕ̥m̐haṇena
/
Sentence: 2_(bb}
imáṃ
yajñáṃ
vardʰáyan
viśvávedāḥ
/
Sentence: 3
puroḍā́śaṃ
prátigr̥bʰṇātv
índraḥ
/
Sentence: 4
yadā́
vr̥trám
átart
_śū́ra
índraḥ
/
Sentence: 5
átʰa
_ekarājó
abʰavaj
jánānām
/
Sentence: 6_(cc}
índro
devā́n
_śambarahátya
āvat
/
Sentence: 7
índro
devā́nām
abʰavat
purogā́ḥ
/
Sentence: 8
índro
yajñé
havíṣā
vāvr̥dʰānáḥ
/
Sentence: 9
vr̥tratū́r
ṇo
ábʰayam̐
śárma
yam̐sat
/
Sentence: 10{dd
}
yáḥ
saptá
síndʰūm̐r
ádadʰāt
pr̥tʰivyā́m
/
Sentence: 11
yáḥ
saptá
lokā́n
ákr̥ṇod
díśaś
ca
/
Sentence: 12
índro
havíṣmānt
ságaṇo
marúdbʰiḥ
/
Sentence: 13
vr̥tratū́r
ṇo
yajñám
ihá
_upayāsat
//
Paragraph: 4
Verse: 1
{BS
2.8.4.23}
Sentence: 1
{a}
índras
tárasvān
abʰimātihā́
_ugráḥ
/
Sentence: 2
híraṇyavāśīr
iṣiráḥ
suvarṣā́ḥ
/tásya
vayám̐
sumatáu
yajñíyasya
/
Sentence: 3
ápi
bʰadré
saumanasé
syāma
/
Sentence: 4
{b}
híraṇyavarṇo
ábʰayaṃ
kr̥ṇotu
/
Sentence: 5
abʰimātihā́
_índraḥ
pŕ̥tanāsu
jiṣṇúḥ
/
Sentence: 6
sá
naḥ
śárma
trivárūtʰaṃ
víyam̐sat
/
Sentence: 7
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
/
Sentence: 8
{c}
índram̐
stuhi
vajríṇam̐
stómapr̥ṣṭham
{Dumont
sómapr̥ṣṭham
}
/
Sentence: 9
puroḍā́śasya
juṣatām̐
havír
naḥ
//
Verse: 2
{BS
2.8.4.24}
Sentence: 1
hatvā́
_abʰímātīḥ
pŕ̥tanāḥ
sáhasvān
/
Sentence: 2
átʰa
_ábʰayaṃ
kr̥ṇuhi
{BS
átʰā́bʰáyáṃ
kŕ̥ṇúhí
}
viśváto
naḥ
/
Sentence: 3
{d}
stuhí
śū́raṃ
vajríṇam
ápratītam
/
Sentence: 4
abʰimātihánaṃ
puruhūtam
índram
/
Sentence: 5
yá
éka
ít
_śatápatir
jáneṣu
/
Sentence: 6
tásmā
índrāya
havír
ā́juhota
/
Sentence: 7
{e}
índro
devā́nām
adʰipā́ḥ
puróhitaḥ
/
Sentence: 8
diśā́ṃ
pátir
abʰavad
vājínīvān
/
Sentence: 9
abʰimātihā́
taviṣás
túviṣmān
/
Sentence: 10
asmábʰyaṃ
citráṃ
vŕ̥ṣaṇam̐
rayíṃ
dāt
//
Verse: 3
{BS
2.8.4.25}
Sentence: 1
{f}
yá
imé
dyā́vāpr̥tʰivī́
mahitvā́
/
Sentence: 2
bálena
_ádr̥m̐had
abʰimātihā́
_índraḥ
/
Sentence: 3
sá
no
havíḥ
prátigr̥bʰṇātu
rātáye
/
Sentence: 4
devā́nāṃ
devó
nidʰipā́
no
avyāt
/
Sentence: 5
{g}
ánavas
te
rátʰaṃ
,
{h}
vr̥ṣṇe
yát
te
. /
Sentence: 6
{i}
índrasya
nú
vīryā̀ṇy
,
{j}
ahann
áhim
, /
Sentence: 7
{k}
índro
yātó
'vasitasya
rā́jā
/
Sentence: 8
śámasya
ca
śr̥ṅgíṇo
vájrabāhuḥ
/
Sentence: 9
sa
_íd
u
rā́jā
kṣeti
carṣaṇīnā́m
/
Sentence: 10
arā́n
ná
nemíḥ
pári
tā́
babʰūva
//
Verse: 4
{BS
2.8.4.26}
Sentence: 1
{l}
abʰí
sidʰmó
ajigād
asya
śátrūn
/
Sentence: 2
ví
tigména
vr̥ṣabʰéṇā
púro
'bʰet
/
Sentence: 3
sáṃ
vájreṇa
_asr̥jad
vr̥trám
índraḥ
/
Sentence: 4
prá
svā́ṃ
matím
atirat
_śā́śadānaḥ
/
Sentence: 5
{m}
víṣṇuṃ
deváṃ
váruṇam
ūtáye
bʰágam
/
Sentence: 6
médasā
devā́
vapáyā
yajadʰvam
/
Sentence: 7
tā́
no
yajñám
ā́gataṃ
viśvádʰenā
/
Sentence: 8
prajā́vad
asmé
dráviṇā
_ihá
dʰattam
/
Sentence: 9
{n}
médasā
devā́
vapáyā
yajadʰvam
/
Sentence: 10
víṣṇuṃ
ca
deváṃ
váruṇaṃ
ca
rātím
//
Verse: 5
{BS
2.8.4.27}
Sentence: 1
tā́
no
ámīvā
apabā́dʰamānau
/
Sentence: 2
imáṃ
yajñáṃ
juṣámāṇāv
úpétam
/
Sentence: 3
{o}
víṣṇūvaruṇā
yuvám
adʰvarā́ya
naḥ
/
Sentence: 4
viśé
jánāya
máhi
śárma
yaccʰatam
/
Sentence: 5
dīrgʰáprayajyū
havíṣā
vr̥dʰānā́
/
Sentence: 6
jyotiṣā́
_árātīr
dahataṃ
támām̐si
/
Sentence: 7
{p}
yáyor
ójasā
skabʰitā́
rájām̐si
/
Sentence: 8
vīryèbʰir
vīrátamā
śáviṣṭhā
/
Sentence: 9
yā́
pátyete
ápratītā
śahobʰiḥ
/
Sentence: 10
víṣṇū
agán
váruṇā
pūrváhūtau
//
Verse: 6
{BS
2.8.4.28}
Sentence: 1
{q}
víṣṇūvaruṇāv
abʰiśastipā́
vām
/
Sentence: 2
devā́
yajanta
havíṣā
gʰr̥téna
/
Sentence: 3
ápa
_ámīvām̐
sedʰatam̐
rakṣásaś
ca
/
Sentence: 4
átʰā
dʰattaṃ
yájamānāya
śáṃ
yóḥ
/
Sentence: 5
{r}
am̐homúcā
vr̥ṣabʰā́
suprátūrtī
/
Sentence: 6
devā́nāṃ
devátamā
śáviṣṭhā
/
Sentence: 7
víṣṇūvaruṇā
prátiharyataṃ
naḥ
/
Sentence: 8
idáṃ
nárā
{Dumont
narā
}
práyatam
ūtáye
havíḥ
/
Sentence: 9
{s}
mahī́
nú
dyā́vāpr̥tʰivī́
ihá
jyéṣṭhe
/
Sentence: 10
rucā́
bʰavatām̐
śucáyadbʰir
arkáiḥ
//
Verse: 7
{BS
2.8.4.29}
Sentence: 1
yát
sīṃ
váriṣṭhe
br̥hatī́
viminván
/
Sentence: 2
nr̥vádbʰyó
{Dumont
ruvád
dʰo
}
'kṣā́
papratʰānébʰir
évaiḥ
/
Sentence: 3
{t}
prá
pūrvajé
pitárā
návyasībʰiḥ
/
Sentence: 4
gīrbʰíḥ
kr̥ṇudʰvam̐
sádane
r̥tásya
/
Sentence: 5
ā́
no
dyāvāpr̥tʰivī
dáivyena
/
Sentence: 6
jánena
yātaṃ
máhi
vāṃ
várūtʰam
/
Sentence: 7
{u}
sá
ít
svápā
bʰúvaneṣv
āsa
/
Sentence: 8
yá
imé
dyā́vāpr̥tʰivī́
jajā́na
/
Sentence: 9
urvī́
gabʰīré
rájasī
suméke
/
Sentence: 10
avam̐śé
dʰī́raḥ
śácyā
sámairat
//
Verse: 8
{BS
2.8.4.30}
Sentence: 1
{v}
bʰū́riṃ
dvé
ácarantī
cárantam
/
Sentence: 2
padvántaṃ
gárbʰam
apádī
dadʰāte
/
Sentence: 3
nítyaṃ
ná
sūnúṃ
pitrór
upástʰe
/
Sentence: 4
táṃ
pipr̥tam̐
rodasī
satyavā́cam
/
Sentence: 5
{w}
idáṃ
dyāvāpr̥tʰivī
satyám
astu
/
Sentence: 6
pítar
mā́tar
yád
ihá
_upabruvé
vām
/
Sentence: 7
bʰūtáṃ
devā́nām
avamé
ávobʰiḥ
/
Sentence: 8
vídyā́ma
_iṣáṃ
vr̥jánaṃ
jīrádānum
/
Sentence: 9
{x}
urvī́
pr̥tʰvī́
bahulé
dūré
_ante
/
Sentence: 10
úpabruve
námasā
yajñé
asmín
/
Sentence: 11
dádʰāte
yé
subʰáge
suprátūrtī
/
Sentence: 12
dyā́vā
rákṣataṃ
pr̥tʰivī́
no
ábʰvāt
/
Sentence: 13
{y}
yā́
jātā́
óṣadʰayó
,
{z}
'ti
víśvāḥ
pariṣṭhā́ḥ
, /
Sentence: 14{aa
}
yā́
óṣadʰayaḥ
sómarājñīr
,
{bb}
aśvāvatī́m̐
somavatī́m
, /
Sentence: 15{cc
}
óṣadʰīr
íti
mātaro
,
{dd}
'nyā́
vo
anyā́m
avatu
, //
Paragraph: 5
Verse: 1
{BS
2.8.5.31}
Sentence: 1
{a}
śúciṃ
nú
stómam̐
,
{b}
śnátʰad
vr̥trám
, /
Sentence: 2
{c}
ubʰā́
vām
indrāgnī
,
{d}
prá
carṣaṇíbʰyaḥ
, /
Sentence: 3
{c}
ā́
vr̥trahaṇā
,
{d}
gīrbʰír
vípraḥ
, /
Sentence: 4
{e}
bráhmaṇaspate
tvám
asyá
yantā́
/
Sentence: 5
sūktásya
bodʰi
tánayaṃ
ca
jinva
/
Sentence: 6
víśvaṃ
tád
bʰadráṃ
yád
avánti
devā́ḥ
/
Sentence: 7
br̥hád
vadema
vidátʰe
suvī́rāḥ
/
Sentence: 8
{h}
sá
īm̐
satyébʰiḥ
sákʰibʰiḥ
śucádbʰiḥ
/
Sentence: 9
gódʰāyasaṃ
ví
dʰanasáir
atardat
/
Sentence: 10
bráhmaṇaspátir
vŕ̥ṣabʰir
varā́haiḥ
//
Verse: 2
{BS
2.8.5.32}
Sentence: 1
gʰarmásvedobʰir
dráviṇaṃ
vyā̀naṭ
/
Sentence: 2
{i}
bráhmaṇaspáter
abʰavad
yatʰāvaśám
/
Sentence: 3
satyó
manyúr
máhi
kármā
kariṣyatáḥ
/
Sentence: 4
yó
gā́
udā́jat
sá
divé
ví
ca
_abʰajat
/
Sentence: 5
mahí
_iva
rītíḥ
śávasā
sarat
{Dumont
śávasā
_'sarat
}
pŕ̥tʰak
/
Sentence: 6
{j}
índʰāno
agníṃ
vanavad
vanuṣyatáḥ
/
Sentence: 7
kr̥tábrahmā
śūśuvad
rātáhavya
ít
/
Sentence: 8
jāténa
jātám
áti
sŕ̥t
prásr̥m̐sate
{Dumont
áti
sá
prásarsr̥te
,
probably
based
upon
RV.2.25
.1}
/
Sentence: 9
yáṃ
_yaṃ
yújaṃ
kr̥ṇuté
bráhmaṇaspátiḥ
/
Sentence: 10
{k}
bráhmaṇaspate
suyámasya
viśváhā
//
Verse: 3
{BS
2.8.5.33}
Sentence: 1
rāyáḥ
syāma
ratʰyò
vívasvataḥ
/
Sentence: 2
vīréṣu
vīrā́m̐
úpapr̥ṅgdʰi
nas
tvám
/
Sentence: 3
yád
ī́śāno
bráhmaṇā
véṣi
me
hávam
/
Sentence: 4
{l}
sá
íj
jánena
sá
viśā́
sá
jánmanā
/
Sentence: 5
sá
putráir
vā́jaṃ
bʰarate
dʰánā
nŕ̥bʰiḥ
/
Sentence: 6
devā́nāṃ
yáḥ
pitáram
āvívāsati
/
Sentence: 7
śraddʰā́manā
havíṣā
bráhmaṇaspátim
/
Sentence: 8
{m}
yás
te
pūṣan
nā́vo
antáḥ
, /
Sentence: 9
{n}
śukráṃ
te
anyát
,
{o}
pūṣā́
_imā́
ā́śāḥ
, /
Sentence: 10
{p}
prápatʰe
patʰā́m
ajaniṣṭa
pūṣā́
//
Verse: 4
{BS
2.8.5.34}
Sentence: 1
prápatʰe
diváḥ
prápatʰe
pr̥tʰivyā́ḥ
/
Sentence: 2
ubʰé
abʰí
priyátame
sadʰástʰe
/
Sentence: 3
ā́
ca
párā
ca
carati
prajānán
/
Sentence: 4
{q}
pūṣā́
subándʰur
divá
ā́
pr̥tʰivyā́ḥ
/
Sentence: 5
iḍas
pátir
magʰávā
dasmávarcāḥ
/
Sentence: 6
táṃ
devā́so
ádaduḥ
sūryā́yai
/
Sentence: 7
kā́mena
kr̥táṃ
tavásam̐
sváñcam
/
Sentence: 8
{r}
ajā́śvaḥ
paśupā́
vā́javastyaḥ
/
Sentence: 9
dʰiyaṃjinvó
víśve
bʰúvane
árpitaḥ
/
Sentence: 10
áṣṭrāṃ
pūṣā́
śitʰirā́m
udvárīvr̥jat
//
Verse: 5
{BS
2.8.5.35}
Sentence: 1
saṃcákṣāṇo
bʰúvanā
devá
īyate
/
Sentence: 2
{s}
śúcī
vo
havyā́
marutaḥ
śúcīnām
/
Sentence: 3
śúcim̐
hinomy
adʰvarám̐
śúcibʰyaḥ
/
Sentence: 4
r̥téna
{BS
r̥téná
}
satyám
ŕ̥tasā́pa
āyan
/
Sentence: 5
śúcijanmānaḥ
śúcayaḥ
pāvakā́ḥ
/
Sentence: 6
{t}
prá
citrám
arkáṃ
gr̥ṇate
turā́ya
/
Sentence: 7
mā́rutāya
svátavase
bʰaradʰvam
/
Sentence: 8
yé
sáhām̐si
sáhasā
sáhante
/
Sentence: 9
réjate
agne
pr̥tʰivī́
makʰébʰyaḥ
/
Sentence: 10
{u}
ám̐seṣv
ā́
marutaḥ
kʰādáyo
vaḥ
//
Verse: 6
{BS
2.8.5.36}
Sentence: 1
vákṣaḥsu
rukmā́
úpaśiśriyāṇā́ḥ
/
Sentence: 2
ví
vidyúto
ná
vyr̥ṣṭíbʰī
rucānā́ḥ
/
Sentence: 3
ánu
svadʰā́m
ā́yudʰair
yát
_śamānāḥ
/
Sentence: 4
{v}
yā́
vaḥ
śárma
śaśamānā́ya
sánti
/
Sentence: 5
tridʰā́tūni
dāśúṣe
yaccʰata
_ádʰi
/
Sentence: 6
asmábʰyaṃ
tā́ni
maruto
víyanta
/
Sentence: 7
rayíṃ
no
dʰatta
vr̥ṣaṇaḥ
suvī́ram
/
Sentence: 8
{w}
imé
turáṃ
marúto
rāmayanti
/
Sentence: 9
imé
saháḥ
sáhasa
ā́namanti
/
Sentence: 10
imé
śám̐saṃ
vanuṣyató
nípānti
//
Verse: 7
{BS
2.8.5.37}
Sentence: 1
gurú
dvéṣo
áraruṣe
dadʰanti
/
Sentence: 2
{x}
arā́
iva
_íd
ácaramā
áha
_iva
/
Sentence: 3
prá
prajāyante
ákavā
máhobʰiḥ
/
Sentence: 4
pŕ̥śneḥ
putrā́
upamā́so
rábʰiṣṭhāḥ
/
Sentence: 5
sváyā
matyā́
marútaḥ
sáṃmimikṣuḥ
/
Sentence: 6
{y}
ánu
te
dāyi
mahá
indriyā́ya
/
Sentence: 7
satrā́
te
víśvam
ánu
vr̥trahátye
/
Sentence: 8
ánu
kṣattrám
ánu
sáho
yajatra
/
Sentence: 9
índra
devébʰir
ánu
te
nr̥ṣáhye
/
Sentence: 10
{z}
yá
índra
śúṣmo
magʰavan
te
ásti
//
Verse: 8
{BS
2.8.5.38}
Sentence: 1
śíkṣā
sákʰibʰyaḥ
puruhūta
nŕ̥bʰyaḥ
/
Sentence: 2
tvám̐
hí
dr̥ḍhā́
magʰavan
vícetāḥ
/
Sentence: 3
ápāvr̥dʰi
párivr̥tiṃ
ná
rā́dʰaḥ
/
Sentence: 4_(aa}
índro
rā́jā
jágataś
carṣaṇīnā́m
/
Sentence: 5
ádʰi
kṣámi
víṣurūpaṃ
yád
ásti
/
Sentence: 6
táto
dadātu
dāśúṣe
vásūni
/
Sentence: 7
códad
rā́dʰa
úpastutaś
cid
arvā́k
/
Sentence: 8_(bb}
tám
u
ṣṭuhi
yó
abʰíbʰūtyojāḥ
/
Sentence: 9
vanvánn
ávātaḥ
puruhūtá
índraḥ
/
Sentence: 10
áṣāḍham
ugrám̐
sáhamānam
ābʰíḥ
//
{BS
2.8.5.39}
Sentence: 11
gīrbʰír
vardʰa
vr̥ṣabʰáṃ
carṣaṇīnā́m
/
Sentence: 12{cc
}
stʰūrásya
rāyó
br̥ható
yá
ī́śe
/
Sentence: 13
tám
u
ṣṭavāma
vidátʰeṣv
índram
/
Sentence: 14
yó
vāyúnā
jáyati
gómatīṣu
/
Sentence: 15
prá
dʰr̥ṣṇuyā́
nayati
vásyo
áccʰa
/
Sentence: 16{dd
}
ā́
te
śúṣmo
vr̥ṣabʰá
étu
paścā́t
/
Sentence: 17
ā́
_uttarā́d
adʰarā́g
ā́
purástāt
/
Sentence: 18
ā́
viśváto
abʰí
sámetv
arvā́ṅ
/
Sentence: 19
índra
dyumnám̐
súvarvad
dʰehy
asmé
//
Paragraph: 6
Verse: 1
{BS
2.8.6.40}
Sentence: 1
{a}
ā́
devó
yātu
savitā́
surátnaḥ
/
Sentence: 2
antarikṣaprā́
váhamāno
áśvaiḥ
/
Sentence: 3
háste
dádʰāno
náryā
purū́ṇi
/
Sentence: 4
niveśáyan
ca
prasuván
ca
bʰū́ma
/
Sentence: 5
{b}
abʰī́vr̥taṃ
kŕ̥śanair
viśvárūpam
/
Sentence: 6
híraṇyaśamyaṃ
yajató
br̥hántam
/
Sentence: 7
ā́stʰād
rátʰam̐
savitā́
citrábʰānuḥ
/
Sentence: 8
kr̥ṣṇā́
rájām̐si
táviṣīṃ
dádʰānaḥ
/
Sentence: 9
{c}
sá
gʰā
no
deváḥ
savitā́
savā́ya
/
Sentence: 10
ā́sāviṣad
vásupatir
vásūni
//
Verse: 2
{BS
2.8.6.41}
Sentence: 1
viśráyamāṇo
ámatim
{Dumont
ámatim
}
urūcī́m
/
Sentence: 2
martabʰójanam
ádʰa
rāsate
na
{Dumont
naḥ
}
/
Sentence: 3
{d}
ví
jánān
_śyāvā́ḥ
śitipā́do
akʰyan
/
Sentence: 4
rátʰam̐
híraṇyapraugaṃ
váhantaḥ
/
Sentence: 5
śáśvad
díśaḥ
savitúr
dáivyasya
/
Sentence: 6
upástʰe
víśvā
bʰúvanāni
tastʰuḥ
/
Sentence: 7
{e}
ví
suparṇó
antárikṣāṇy
akʰyat
/
Sentence: 8
gabʰīrávepā
ásuraḥ
sunītʰáḥ
/
Sentence: 9
kva
_ìdānīm̐
sū́ryaḥ
káś
ciketa
/
Sentence: 10
katamā́ṃ
dyā́m̐
raśmír
asya
_ā́tatāna
//
Verse: 3
{BS
2.8.6.42}
Sentence: 1
{f}
bʰágaṃ
dʰíyaṃ
vājáyantaḥ
púrandʰim
/
Sentence: 2
nárāśám̐so
gnā́spátir
no
avyāt
/
Sentence: 3
ā́
'yé
{Dumont
āyé
}
vāmásya
saṃgatʰé
rayīṇā́m
/
Sentence: 4
priyā́
devásya
savitúḥ
syāma
/
Sentence: 5
{g}
ā́
no
víśve
áskrā
gamantu
devā́ḥ
/
Sentence: 6
mitró
aryamā́
váruṇaḥ
sajóṣāḥ
/
Sentence: 7
bʰúvan
yátʰā
no
víśve
vr̥dʰā́saḥ
/
Sentence: 8
kárant
suṣáhā
vitʰuráṃ
ná
śávaḥ
/
Sentence: 9
{h}
śáṃ
no
devā́
viśvádevā
bʰavantu
/
Sentence: 10
śám̐
sárasvatī
sahá
dʰībʰír
astu
//
Verse: 4
{BS
2.8.6.43}
Sentence: 1
śám
abʰiṣācaḥ
śám
u
rātiṣā́caḥ
/
Sentence: 2
śáṃ
no
divyā́ḥ
pā́rtʰivāḥ
śáṃ
no
ápyāḥ
/
Sentence: 3
{i}
yé
savitúḥ
satyásavasya
víśve
/
Sentence: 4
mitrásya
vraté
váruṇasya
devā́ḥ
/
Sentence: 5
té
sáubʰagaṃ
vīrávad
gómad
ápnaḥ
/
Sentence: 6
dádʰātana
dráviṇaṃ
citrám
asmé
/
Sentence: 7
{j}
ágne
yāhí
dūtyàṃ
vā́riṣeṇyaḥ
{Dumont
mā́
viṣaṇyaḥ
}
/
Sentence: 8
devā́m̐
áccʰā
brahmakŕ̥tā
gaṇéna
/
Sentence: 9
sárasvatīṃ
marúto
aśvínā
_apáḥ
/
Sentence: 10
yakṣi
devā́n
ratnadʰéyāya
víśvān
//
Verse: 5
{BS
2.8.6.44}
Sentence: 1
{k}
dyáuḥ
pitaḥ
pŕ̥tʰivi
mā́tar
ádʰruka
/
Sentence: 2
ágne
bʰrātarvasavo
mr̥ḍátā
naḥ
/
Sentence: 3
víśva
ādityā
ādite
sajóṣāḥ
/
Sentence: 4
asmábʰyam̐
śárma
bahuláṃ
víyanta
/
Sentence: 5
{l}
víśve
devāḥ
śr̥ṇuta
_ímám̐
hávaṃ
me
/
Sentence: 6
yé
antárikṣe
yá
úpa
dyávi
ṣṭhá
/
Sentence: 7
yé
agnijihvā́
utá
vā
yájatrāḥ
/
Sentence: 8
āsádya
_asmín
barhíṣi
mādayadʰvam
/
Sentence: 9
{m}
ā́
vāṃ
mitrāvaruṇā
havyájuṣṭim
/
Sentence: 10
námasā
devāváv
avasā
vavr̥tyām
//
Verse: 6
{BS
2.8.6.45}
Sentence: 1
asmā́kaṃ
bráhma
pŕ̥tanāsu
sahyā
asmā́kam
/
Sentence: 2
{Dumont
suggests
not
to
put
/}
vr̥ṣṭír
divyā́
supārā́
/
Sentence: 3
{m}
yuváṃ
vástrāṇi
pīvasā́
vasātʰe
/
Sentence: 4
yuvór
áccʰidrā
mántavo
ha
sárgāḥ
/
Sentence: 5
ávātiratam
ánr̥tāni
víśvā
/
Sentence: 6
r̥téna
mitrāvaruṇā
sacetʰe
/
Sentence: 7
{o}
tát
sú
vāṃ
mitrāvaruṇā
mahitvám
/
Sentence: 8
īrmā́
tastʰúṣīr
áhabʰir
duduhre
/
Sentence: 9
víśvāḥ
pinvatʰa
svásarasya
dʰénāḥ
ánu
vām
ékaḥ
pavír
ā́vavarti
//
Verse: 7
{BS
2.8.6.46}
Sentence: 1
{p}
yád
bám̐hiṣṭhaṃ
ná
_ativíde
{Dumont
nā́tivídʰe
}
sudānū
/
Sentence: 2
áccʰidram̐
śárma
bʰúvanasya
gopā
/
Sentence: 3
táto
{Dumont
téna
}
no
mitrāvaruṇāv
avīṣṭam
/
Sentence: 4
síṣāsanto
jīgivā́m̐saḥ
syāma
/
Sentence: 5
{q}
ā́
no
mitrāvaruṇā
havyádātim
/
Sentence: 6
gʰr̥táir
gávyūtim
ukṣatam
íḍābʰiḥ
/
Sentence: 7
práti
vām
átra
váram
ā́
jánāya
/
Sentence: 8
pr̥ṇītám
udgó
divyásyaṃ
cā́roḥ
/
Sentence: 9
{r}
prá
bāhávā
sisr̥taṃ
jīváse
naḥ
/
Sentence: 10
ā́
no
gávyūtim
ukṣataṃ
gʰr̥téna
//
Verse: 8
{BS
2.8.6.47}
Sentence: 1
ā́
no
jáne
śravayataṃ
yuvānā
/
Sentence: 2
śrutáṃ
me
mitrāvaruṇā
háva
_imā́
/
Sentence: 3
{s}
imā́
rudrā́ya
stʰirádʰanvane
gíraḥ
/
Sentence: 4
kṣipréṣave
devā́ya
svadʰā́mne
/
Sentence: 5
áṣāḍhāya
sáhamānāya
mīḍhúṣe
/
Sentence: 6
tigmā́yudʰāya
bʰaratā
śr̥ṇótana
{Dumont
śr̥ṇótu
noḥ
}
/
Sentence: 7
tvā́
dattebʰī
rudra
śáṃtamebʰiḥ
/
Sentence: 8
śatám̐
hímā
aśīya
bʰeṣajébʰiḥ
/
Sentence: 9
vy
àsmád
dvéṣo
vitaráṃ
vy
ám̐haḥ
/
Sentence: 10
vy
ámīvām̐ś
cātayasvā
víṣūcīḥ
//
Verse: 9
{BS
2.8.6.48}
Sentence: 1
{u}
árhan
bibʰarṣi
,
{v}
mā́
nás
toké
, /
Sentence: 2
{w}
ā́
te
pitar
marutām̐
sumnám
etu
/
Sentence: 3
mā́
naḥ
sū́ryasya
saṃdŕ̥śo
yuyotʰāḥ
/
Sentence: 4
abʰí
no
vīró
árvati
kṣameta
/
Sentence: 5
prájāyemahi
rudra
prajā́bʰiḥ
/
Sentence: 6
{x}
evā́
babʰro
vr̥ṣabʰa
cekitāna
/
Sentence: 7
yátʰā
deva
ná
hr̥ṇīṣé
ná
hám̐si
/
Sentence: 8
hāvanaśrū́r
no
rudra
_ihá
bodʰi
/
Sentence: 9
br̥hád
vadema
vidátʰe
suvī́rāḥ
/
Sentence: 10
{y}
pári
ṇo
rudrásya
hetíḥ
,
{z}
stuhí
śrutám
, /
Sentence: 11{aa
}
mī́ḍhuṣṭama
_,
{bb}
árhan
bibʰarṣi
, /
Sentence: 12{cc
}
tvám
agne
rudrá
,
{dd}
ā́
vo
rā́jānam
, //
Paragraph: 7
Verse: 1
{BS
2.8.7.49}
Sentence: 1
{a}
sū́ryo
devī́m
uṣásam̐
rócamānā
{Dumont
rócamānām
}
máryaḥ
{Dumont
máryo
}
/
{Dumont
takes
out
/
}
Sentence: 2
ná
yóṣām
abʰyèti
paścā́t
/
Sentence: 3
yátrā
náro
devayánto
yugā́ni
/
Sentence: 4
vitanváte
práti
bʰadrā́ya
bʰadrám
/
Sentence: 5
{b}
bʰadrā́
áśvā
harítaḥ
sū́ryasya
/
Sentence: 6
citrā́
édagvā
{Dumont
étagvā
}
anumā́dyāsaḥ
/
Sentence: 7
namasyánto
divá
ā́
pr̥ṣṭhám
astʰuḥ
/
Sentence: 8
pári
dyā́vāpr̥tʰivī́
yanti
sadyáḥ
/
Sentence: 9
{c}
tát
sū́ryasya
devatváṃ
tán
mahitvám
/
Sentence: 10
madʰyā́
kártor
vítatam̐
sáṃjabʰāra
//
Verse: 2
{BS
2.8.7.50}
Sentence: 1
yadā́
_id
áyukta
harítaḥ
sadʰástʰāt
/
Sentence: 2
ā́d
rā́trī
vā́sas
tanute
simásmai
/
Sentence: 3
{d}
tán
mitrásya
váruṇasya
_abʰicákṣe
/
Sentence: 4
sū́ryo
rūpáṃ
kr̥ṇute
dyór
upástʰe
/
Sentence: 5
anantám
anyád
drúśad
asya
pā́jaḥ
/
Sentence: 6
kr̥ṣṇám
anyád
dʰarítaḥ
sáṃbʰaranti
/
Sentence: 7
{e}
adyā́
devā
úditā
sū́ryasya
/
Sentence: 8
nír
ám̐hasaḥ
pipr̥tā́n
níravadyā́t
/
Sentence: 9
tán
no
mitró
váruṇo
māmahantām
/
Sentence: 10
áditiḥ
síndʰuḥ
pr̥tʰivī́
utá
dyáuḥ
//
Verse: 3
{BS
2.8.7.51}
Sentence: 1
{f}
divó
rukmá
urucákṣā
údeti
/
Sentence: 2
dūré
_artʰas
taráṇir
bʰrā́jamānaḥ
/
Sentence: 3
nūnáṃ
jánāḥ
sū́ryeṇa
prásūtāḥ
/
Sentence: 4
ā́yánn
ártʰāni
kr̥ṇávann
ápām̐si
/
Sentence: 5
{g}
śáṃ
no
bʰava
cákṣasā
śáṃ
no
áhnā
/
Sentence: 6
śáṃ
bʰānúnā
śám̐
himā́
śáṃ
gʰr̥ṇéna
/
Sentence: 7
yátʰā
śám
asmái
{Dumont
ádʰvān
_
}
śám
ásad
duroṇé
/
Sentence: 8
tát
sūrya
dráviṇaṃ
dʰehí
citrám
/
Sentence: 9
{h}
citráṃ
devā́nām
údagād
ánīkam
/
Sentence: 10
cákṣur
mitrásya
váruṇasya
_agnéḥ
//
Verse: 4
{BS
2.8.7.52}
Sentence: 1
ā́prā
dyā́vāpr̥tʰivī́
antárikṣam
/
Sentence: 2
sū́rya
ātmā́
jágatas
tastʰúṣaś
ca
/
Sentence: 3
{i}
tváṣṭā
dádʰat
,
{j}
tán
nas
turī́pam
, /
Sentence: 4
{k}
tváṣṭā
vīráṃ
,
{l}
piśáṅgarūpaḥ
, /
Sentence: 5
{m}
dáśa
_imáṃ
tváṣṭur
janayanta
gárbʰam
/
Sentence: 6
átandrāso
yuvatáyo
bíbʰartram
{Dumont
víbʰr̥tram
}
/
Sentence: 7
tigmā́nīkam̐
sváyaśasaṃ
jáneṣu
/
Sentence: 8
virócamānaṃ
pári
ṣīṃ
nayanti
/
Sentence: 9
{n}
ā́víṣṭyo
vardʰate
cā́rur
āsu
/
Sentence: 10
jihmā́nām
ūrdʰváḥ
sváyaśā
upástʰe
//
Verse: 5
{BS
2.8.7.53}
Sentence: 1
ubʰé
tváṣṭur
bibʰyatur
jā́yamānāt
/
Sentence: 2
pratī́cī
sim̐háṃ
prátijoṣayete
/
Sentence: 3
{o}
mitró
jánān
,
{p}
prá
sá
mitra
, /
Sentence: 4
{q}
ayáṃ
mitró
namasyàḥ
suśévaḥ
/
Sentence: 5
rā́jā
sukṣatró
ajaniṣṭa
vedʰā́ḥ
/
Sentence: 6
tásya
vayám̐
sumatáu
yajñíyasya
ápi
bʰadré
saumanasé
syāma
/
Sentence: 7
{r}
anamīvā́saṃ
íḍayā
mádantaḥ
/
Sentence: 8
mitájmavo
{Dumont
mitájñavo
}
várimann
ā́
pr̥tʰivyā́ḥ
/
Sentence: 9
ādityásya
vratám
upakṣyántaḥ
{Dumont
upakṣiyantaḥ
}
//
Verse: 6
{BS
2.8.7.54}
Sentence: 1
vayáṃ
mitrásya
sumatáu
syāma
/
Sentence: 2
{s}
mitráṃ
ná
ī́m̐
śímyā
góṣu
gavyávat
{Dumont
gavyávaḥ
}
/
Sentence: 3
svādʰíyo
vidátʰe
apsv
ájījanan
/
Sentence: 4
árejayatām̐
{
ám̐
}
ródasī
pā́jasā
girā́
/
Sentence: 5
práti
priyáṃ
yajatáṃ
janúṣām
ávaḥ
/
Sentence: 6
{t}
mahā́m̐
ādityó
námasā
_upasádyah
/
Sentence: 7
yātayájjano
gr̥ṇaté
suśévaḥ
/
Sentence: 8
tásmā
etát
pányatamāya
júṣṭam
/
Sentence: 9
agnáu
mitrā́ya
havír
ā́juhota
/
Sentence: 10
{u}
ā́
vām̐
rátʰo
ródasī
badbadʰānáḥ
//
Verse: 7
{BS
2.8.7.55}
Sentence: 1
hiraṇyáyo
vŕ̥ṣabʰir
yātv
áśvaiḥ
/
Sentence: 2
gʰr̥távartaniḥ
pavíbʰī
rucānáḥ
/
Sentence: 3
iṣā́ṃ
voḍhā́
nr̥pátir
vājínīvān
/
Sentence: 4
{v}
sá
papratʰānó
abʰí
páñca
bʰū́ma
/
Sentence: 5
trivandʰuró
mánasā
_ā́yātu
yuktáḥ
/
Sentence: 6
víśo
yéna
gáccʰatʰo
devayántīḥ
/
Sentence: 7
kútrācid
yā́mam
aśvinā
dádʰānā
/
Sentence: 8
{w}
sváśvā
yaśásā
_ā́yātam
arvā́k
/
Sentence: 9
dásrā
nidʰíṃ
mádʰumantaṃ
pibātʰaḥ
/
Sentence: 10
ví
vām̐
rátʰo
vadʰvā̀
yā́damānaḥ
//
Verse: 8
{BS
2.8.7.56}
Sentence: 1
ántān
divó
bādʰate
vartaníbʰyām
/
Sentence: 2
{x}
yuvóḥ
śríyaṃ
pári
yóṣā
vr̥ṇīta
/
Sentence: 3
sū́ro
duhitā́
páritakmiyāyām
{Dumont
páritakmyāyām
}
/
Sentence: 4
yád
devayántam
ávatʰaḥ
śácībʰiḥ
/
Sentence: 5
párígʰram̐sá
vāṃ
mánā
vāṃ
váyo
gām
{Dumont
pári
gʰram̐sam
ománā
vāṃ
váyo
gāt
}
/
Sentence: 6
{y}
yó
ha
syá
vām̐
ratʰirā
vásta
usrā́ḥ
/
Sentence: 7
rátʰo
yujānáḥ
pariyā́ti
vartíḥ
/
Sentence: 8
téna
naḥ
śáṃ
yór
uṣáso
vyùṣṭau
/
Sentence: 9
ny
àśvínā
vahataṃ
yajñé
asmín
/
Sentence: 10
{z}
yuváṃ
bʰujyúm
ávaviddʰam̐
samudré
//
Verse: 9
{BS
2.8.7.57}
Sentence: 1
údūhatʰur
árṇasó
ásridʰānaiḥ
/
Sentence: 2
patatríbʰir
aśramáir
avyatʰíbʰiḥ
/
Sentence: 3
dam̐sánābʰir
aśvinā
pāráyantām
/
Sentence: 4_(aa}
ágnīṣomā
yó
adyá
vām
/
Sentence: 5
idáṃ
vácaḥ
saparyáti
/
Sentence: 6
tásmai
dʰattam̐
suvī́ryam
/
Sentence: 7
gávāṃ
póṣam̐
sváśviyaṃ
/
Sentence: 8_(bb}
yó
agnī́ṣómā
havíṣā
saparyā́t
/
Sentence: 9
devadrī́cā
mánasā
yó
gʰr̥téna
/
Sentence: 10
tásya
vratám̐
rakṣataṃ
pātám
ám̐hasaḥ
//
Verse: 10
{BS
2.8.7.58}
Sentence: 1
viśé
jánāya
mahi
śárma
yaccʰatam
/
Sentence: 2_(cc}
ágnīṣomā
yá
ā́hutim
/
Sentence: 3
yó
vāṃ
dā́śād
dʰavíṣkr̥tim
/
Sentence: 4
sá
prajáyā
suvī́ryam
/
Sentence: 5
víśvam
ā́yur
vyàśnavat
/
Sentence: 6_(dd}
ágnīṣomā
céti
tád
vīryàṃ
vām
/
Sentence: 7
yád
ámuṣṇītam
avasáṃ
paṇíṃ
góḥ
/
Sentence: 8
ávātirataṃ
prátʰayasya
śéṣaḥ
ávindataṃ
jyótir
ékaṃ
bahúbʰyaḥ
/
Sentence: 9_(ee}
ágnīṣomāv
imám̐
sú
mé
,
{ff}
'gnīṣomā
havíṣaḥ
prástʰitasya
, //
Paragraph: 8
Verse: 1
{BS
2.8.8.59}
Sentence: 1
{a}
ahám
asmi
pratʰamajā́
r̥tásya
/
Sentence: 2
pū́rvaṃ
devébʰyo
amŕ̥tasya
nā́bʰiḥ
/
Sentence: 3
yó
mā
dádāti
sá
íd
evá
mā́
_āvāḥ
/
Sentence: 4
ahám
ánnam
ánnam
adántam
admi
/
Sentence: 5
{b}
pū́rvam
agnér
ápi
dahaty
ánnam
/
Sentence: 6
yattáu
ha
_āsāte
{Dumont
hā́sāte
}
ahamuttaréṣu
/
Sentence: 7
vyā́ttam
asya
paśávaḥ
sujámbʰam
/
Sentence: 8
páśyanti
dʰī́rāḥ
prácaranti
pā́kāḥ
/
Sentence: 9
{c}
jáhāmy
anyáṃ
ná
jahāmy
anyám
/
Sentence: 10
ahám
ánnaṃ
váśam
ít
_carāmi
//
Verse: 2
{BS
2.8.8.60}
Sentence: 1
samānám
ártʰaṃ
páryemi
bʰuñját
/
Sentence: 2
kó
mā́m
ánnaṃ
manuṣyò
dayeta
/
Sentence: 3
{d}
párāke
ánnaṃ
níhitaṃ
loká
etát
/
Sentence: 4
víśvair
deváiḥ
pitŕ̥bʰir
guptám
ánnam
/
Sentence: 5
yád
adyáte
lupyáte
yát
paropyáte
/
Sentence: 6
śatatamī́
sā́
tanū́r
me
babʰūva
/
Sentence: 7
{e}
mahā́ntau
carū́
sakr̥ddugdʰéna
paprau
/
Sentence: 8
dívaṃ
ca
pŕ̥śni
pr̥tʰivī́ṃ
ca
sākám
/
Sentence: 9
tát
saṃpíbanto
ná
minanti
vedʰásaḥ
/
Sentence: 10
ná
_etád
bʰū́yo
bʰávati
nó
kánīyaḥ
//
Verse: 3
{BS
2.8.8.61}
Sentence: 1
{f}
ánnaṃ
prāṇám
ánnam
apānám
āhuḥ
/
Sentence: 2
ánnaṃ
mr̥tyúṃ
tám
u
jīvā́tum
āhuḥ
/
Sentence: 3
ánnaṃ
brahmā́ṇo
jarásaṃ
vadanti
/
Sentence: 4
ánnam
āhuḥ
prajánanaṃ
prajā́nām
/
Sentence: 5
{g}
mógʰam
ánnaṃ
vindate
ápracetāḥ
/
Sentence: 6
satyáṃ
bravīmi
vadʰá
ít
sá
tásya
/
Sentence: 7
ná
_aryamáṇaṃ
púṣyati
nó
sákʰāyam
/
Sentence: 8
kévalāgʰo
bʰavati
kevalādī́
/
Sentence: 9
{h}
aháṃ
megʰáḥ
stanáyan
várṣann
asmi
/
Sentence: 10
mā́m
adanty
ahám
admy
anyā́n
//
Verse: 4
{BS
2.8.8.62}
Sentence: 1
áham̐
sád
amŕ̥to
bʰavāmi
/
Sentence: 2
mád
ādityā́
ádʰi
sárve
tapanti
/
Sentence: 3
{i}
devī́ṃ
vā́cam
ajanayanta
,
{j}
yád
vā́g
vádanti
, /
Sentence: 4
{k}
anantā́m
ántād
ádʰi
nírmitāṃ
mahī́m
/
Sentence: 5
yásyāṃ
devā́
adadʰur
bʰójanāni
/
Sentence: 6
ékākṣarāṃ
dvipádām̐
ṣáṭpadāṃ
ca
/
Sentence: 7
vā́caṃ
devā́
úpajīvanti
víśve
/
Sentence: 8
{l}
vā́caṃ
devā́
úpajīvanti
víśve
/
Sentence: 9
vā́caṃ
gandʰarvā́ḥ
paśávo
manuṣyā̀ḥ
/
Sentence: 10
vācí
_ímā́
víśvā
bʰúvanāny
árpitā
//
Verse: 5
{BS
2.8.8.63}
Sentence: 1
sā́
no
hávaṃ
juṣatām
índrapatnī
/
Sentence: 2
{m}
vā́g
akṣáraṃ
pratʰamajā́
r̥tásya
/
Sentence: 3
védānāṃ
mātā́
_amŕ̥tasya
nā́bʰiḥ
/
Sentence: 4
sā́
no
juṣāṇó
'payajñám
ā́gāt
/
Sentence: 5
ávantī
devī́
suhávā
me
astu
/
Sentence: 6
{n}
yā́m
ŕ̥ṣayo
mantrakŕ̥to
manīṣíṇaḥ
/
Sentence: 7
anváiccʰan
devā́s
tápasā
śrámeṇa
/
Sentence: 8
tā́ṃ
devī́ṃ
vā́cam̐
havíṣā
yajāmahe
/
Sentence: 9
sā́
no
dadʰātu
sukr̥tásya
loké
/
Sentence: 10
{o}
catvā́ri
vā́k
párimitā
padā́ni
//
Verse: 6
{BS
2.8.8.64}
Sentence: 1
tā́ni
vidur
brāhmaṇā́
yé
manīṣíṇaḥ
/
Sentence: 2
gúhā
trī́ṇi
níhitā
ná
_iṅgayanti
/
Sentence: 3
turī́yaṃ
vācó
manuṣyā̀
vadanti
/
Sentence: 4
{p}
śraddʰáyā
_agníḥ
sámidʰyate
/
Sentence: 5
śraddʰáyā
vindate
{Dumont
hūyate
}
havíḥ
/
Sentence: 6
śraddʰā́ṃ
bʰágasya
mūrdʰáni
/
Sentence: 7
vácasā
_ā́vedayāmasi
/
Sentence: 8
{q}
priyám̐
śraddʰe
dádataḥ
/
Sentence: 9
priyám̐
śraddʰe
dídāsataḥ
/
Sentence: 10
priyáṃ
bʰojéṣu
yájvasu
//
Verse: 7
{BS
2.8.8.65}
Sentence: 1
idáṃ
ma
uditáṃ
kr̥dʰi
/
Sentence: 2
{r}
yátʰā
devā́
ásureṣu
/
Sentence: 3
śraddʰā́m
ugréṣu
cakriré
/
Sentence: 4
eváṃ
bʰojéṣu
yájvasu
/
Sentence: 5
asmā́kam
uditáṃ
kr̥dʰi
/
Sentence: 6
{s}
śraddʰā́ṃ
devā
{Dumont
devā́
}
yájamānāḥ
/
Sentence: 7
vāyúgopā
úpāsate
/
Sentence: 8
śraddʰā́m̐
hr̥dayyàyā
_ā́kūtyā
/
Sentence: 9
śraddʰáyā
hūyate
havíḥ
{Dumont
vindate
vasu
?
}
/
Sentence: 10
śraddʰā́ṃ
prātár
havāmahe
//
Verse: 8
{BS
2.8.8.66}
Sentence: 1
śraddʰā́ṃ
madʰyáṃdinaṃ
pári
/
Sentence: 2
śraddʰā́m̐
sū́ryasya
nimrúci
/
Sentence: 3
śráddʰe
śráddʰāpaya
_ihá
mā
/
Sentence: 4
{u}
śraddʰā́
devā́n
ádʰivaste
/
Sentence: 5
śraddʰā́
víśvam
idáṃ
jágat
/
Sentence: 6
śraddʰā́ṃ
{BS
śraddʰā́
}
kā́masya
mātáram
/
Sentence: 7
havíṣā
vardʰayāmasi
/
Sentence: 8
{v}
bráhma
jajñānáṃ
pratʰamáṃ
purástāt
/
Sentence: 9
ví
sīmatáḥ
surúco
vená
āvaḥ
/
Sentence: 10
sá
budʰníyā
upamā́
asya
viṣṭhā́ḥ
//
Verse: 9
{BS
2.8.8.67}
Sentence: 1
satáś
ca
yónim
ásataś
ca
vívaḥ
/
Sentence: 2
{w}
pitā́
virā́jām
r̥ṣabʰó
rayīṇā́m
/
Sentence: 3
antárikṣaṃ
viśvárūpa
ā́viveśa
/
Sentence: 4
tám
arkáir
abʰyàrcanti
vahsám
/
Sentence: 5
bráhma
sántaṃ
bráhmaṇā
vardʰáyantaḥ
/
Sentence: 6
{x}
bráhma
devā́n
ajanayat
/
Sentence: 7
bráhma
víśvam
idáṃ
jágat
/
Sentence: 8
bráhmaṇaḥ
kṣatráṃ
nírmitam
/
Sentence: 9
bráhma
brāhmaṇá
ātmánā
/
Sentence: 10
{y}
antár
asminn
imé
lokā́ḥ
//
Verse: 10
{BS
2.8.8.68}
Sentence: 1
antár
víśvam
idáṃ
jágat
/
Sentence: 2
bráhma
_evá
bʰūtā́nāṃ
jyéṣṭham
/
Sentence: 3
téna
kò
'rhati
spárdʰitum
/
Sentence: 4
{z}
bráhman
devā́s
tráyastrim̐śat
/
Sentence: 5
bráhmann
indraprajāpatī́
/
Sentence: 6
bráhman
ha
víśvā
bʰūtā́ni
/
Sentence: 7
nāví
_iva
_antáḥ
samā́hitā
/
Sentence: 8_(aa}
cátasra
ā́śāḥ
prácarantv
agnáyaḥ
/
Sentence: 9
imáṃ
no
yajñáṃ
nayatu
prajānán
/
Sentence: 10
gʰr̥táṃ
pínvann
ajáráṃ
suvī́ram
//
Verse: 11
{BS
2.8.8.69}
Sentence: 1
bráhma
samíd
bʰávaty
ā́hutīnām
/
Sentence: 2_(bb}
ā́
gā́vo
agmann
utá
bʰadrám
akran
/
Sentence: 3
sī́dantu
goṣṭhé
raṇáyantv
asmé
/
Sentence: 4
prajā́vatīḥ
pururū́pā
ihá
syuḥ
/
Sentence: 5
índrāya
pūrvī́r
uṣáso
dúhānāḥ
/
Sentence: 6_(cc}
índro
yájvane
pr̥ṇaté
ca
śikṣati
/
Sentence: 7
úpa
_íd
dadāti
ná
sváṃ
muṣāyati
/
Sentence: 8
bʰū́yo
_bʰūyo
rayím
íd
asya
vardʰáyan
/
Sentence: 9
ábʰinne
kʰillé
nídadʰāti
devayúm
/
Sentence: 10{dd
}
ná
tā́
naśanti
,
{ee}
ná
tā́
árvā
, //
Verse: 12
{BS
2.8.8.70}
Sentence: 1_(ff}
gā́vo
bʰágo
gā́va
índro
me
accʰāt
{Dumont
accʰān
}
, /
Sentence: 2
gā́vaḥ
sómasya
pratʰamásya
bʰakṣáḥ
/
Sentence: 3
imā́
yā́
gā́vaḥ
sá
janāsa
índraḥ
/
Sentence: 4
iccʰā́mi
_íd
dʰr̥dā́
mánasā
cid
índram
/
Sentence: 5_(gg}
yūyáṃ
gāvo
medayatʰā
kr̥śáṃ
cit
/
Sentence: 6
aślīláṃ
{Dumont
aśrīráṃ
}
cit
kr̥ṇutʰā
suprátīkam
/
Sentence: 7
bʰadráṃ
gr̥háṃ
kr̥ṇutʰa
bʰadravācaḥ
/
Sentence: 8
br̥hád
vo
váya
ucyate
sabʰā́su
/
Sentence: 9_(hh}
prajā́vatīḥ
sūyávasam̐
riśántīḥ
{AS
ruśántīḥ
}
/
Sentence: 10
śuddʰā́
apá
suprapāṇé
píbantīḥ
/
Sentence: 11
mā́
vaḥ
stená
īśata
mā́
_agʰáśam̐saḥ
/
Sentence: 12
pári
vo
hetī́
rudrásya
vr̥ñjyāt
{Dumont
vr̥jyāḥ
}
/
Sentence: 13
{ii}
úpa
_idám
úpapárcanam
/
Sentence: 14
āsú
góṣu
_úpapr̥cyatām
/
Sentence: 15
úpa
_
r̥ṣabʰásya
rétasi
/
Sentence: 16
úpa
_indra
táva
vīryé
//
Paragraph: 9
Verse: 1
{BS
2.8.9.71}
Sentence: 1
{a}
tā́
sūryācandramásā
viśvabʰŕ̥ttamā
{Dumont
/
}
mahát
/
{Dumont
takes
out
/
}
Sentence: 2
téjo
vásumad
rājato
diví
/
Sentence: 3
sā́mātmānā
carataḥ
sāmacāríṇā
/
Sentence: 4
yáyor
vratáṃ
ná
mamé
jā́tu
deváyoḥ
/
Sentence: 5
{b}
ubʰā́v
antau
páriyāta
ármyā
{Dumont
ūrmyā
?[sic.
]
}
/
Sentence: 6
divó
ná
raśmī́m̐s
tanutó
vy
arṇavé
/
Sentence: 7
ubʰā́
bʰuvantī́
bʰúvanā
kavíkratū
/
Sentence: 8
sū́ryā
ná
candrā́
carato
hatā́matī
/
Sentence: 9
{c}
pátī
dyumád
viśvavídā
ubʰā́
diváḥ
/
Sentence: 10
sū́ryā
ubʰā́
candrámasā
vicakṣaṇā́
//
Verse: 2
{BS
2.8.9.72}
Sentence: 1
viśvávārā
virivo
_bʰā́
váreṇyā
{Dumont
váreṇyau
}
/
Sentence: 2
tā́
no
'vataṃ
matimántā
máhivratā
/
Sentence: 3
{d}
viśvaváparī
pratáraṇā
tarantā́
/
Sentence: 4
suvarvídā
dr̥śáye
bʰū́riraśmī
/
Sentence: 5
sū́ryā
hí
candrā́
vásu
tveṣá
darśatā
/
Sentence: 6
manasvínā
_ubʰā́
_anucarató
nu
sáṃ
dívam
/
Sentence: 7
{e}
asyá
śrávo
nadyàḥ
saptá
bibʰrati
/
Sentence: 8
dyā́vākṣā́mā
pr̥tʰivī́
darśatáṃ
vápuḥ
/
Sentence: 9
asmé
sūryācandramásā
_abʰicákṣe
/
Sentence: 10
śraddʰé
kám
indra
carato
vicarturám
//
Verse: 3
{BS
2.8.9.73}
Sentence: 1
{f}
pūrvāparáṃ
carato
māyáyā
_etáu
/
Sentence: 2
śíśū
krī́ḍantau
páriyāto
adʰvarám
/
Sentence: 3
víśvāny
anyó
bʰúvanā
_abʰicáṣṭe
/
Sentence: 4
r̥tū́n
anyó
vidádʰaj
jāyate
púnaḥ
/
Sentence: 5
{g}
híraṇyavarṇāḥ
śúcayaḥ
pāvakā́
,
{h}
yā́sām̐
rā́jā
, /
Sentence: 6
{i}
yā́sāṃ
devā́ḥ
,
{j}
śivéna
mā
cákṣuṣā
paśyata
, /
Sentence: 7
{k}
ā́po
bʰadrā́
,
{l}
ā́d
ít
paśyāmi
, /
Sentence: 8
{m}
ná
_asad
āsīn
nó
sád
āsīt
tadā́nīm
/
Sentence: 9
ná
_āsīd
rájo
nó
vyòma
_aparó
yát
/
Sentence: 10
kím
ā́varīvaḥ
kúha
kásya
śárman
//
Verse: 4
{BS
2.8.9.74}
Sentence: 1
ámbʰaḥ
kím
āsīd
gáhanaṃ
gabʰīrám
/
Sentence: 2
{n}
ná
mr̥tyúr
amŕ̥taṃ
tárhi
{Dumont
ná
mr̥tyúr
āsīd
amŕ̥tam
ná
tárhi
,
}
ná
{BS
has
/
Sentence: 3
here
}
rā́triyā
áhna
āsīt
praketáḥ
/
Sentence: 4
ā́nīd
avātám̐
svadʰáyā
tád
ékam
/
Sentence: 5
tásmād
dʰa
_anyáṃ
ná
paráḥ
kíṃ
cana
_ā́sa
/
Sentence: 6
{o}
táma
āsīt
támasā
gūḍhám
ágre
{Dumont
puts
","
here
}
praketám
{Dumont
apraketáṃ
}
/
{Dumont
takes
out
/
}
Sentence: 7
salilám̐
sárvam
ā
idám
/
Sentence: 8
tuccʰénābʰv
{Dumont
tuccʰéna
bʰv
}
ápihitaṃ
yád
ā́sīt
/
Sentence: 9
támasas
{Dumont
tápasas
}
tán
mahinā́
_ajāyata
_ékam
/
Sentence: 10
{p}
kā́mas
tád
ágre
sám
avartata
_ádʰi
//
Verse: 5
{BS
2.8.9.75}
Sentence: 1
mánaso
rétaḥ
pratʰamáṃ
yád
ā́sīt
/
Sentence: 2
sató
bándʰum
ásati
níravindan
/
Sentence: 3
hr̥dí
pratī́ṣyā
kaváyo
manīṣā́
/
Sentence: 4
{q}
tiraścī́no
vítato
raśmír
eṣām
/
Sentence: 5
adʰáḥ
svid
{AS
adʰásvid
}
āsī3d
upári
svid
āsī3t
/
Sentence: 6
retodʰā́
āsan
mahimā́na
āsan
/
Sentence: 7
svadʰā́
avástāt
práyatiḥ
parástāt
/
Sentence: 8
{r}
kó
addʰā́
veda
ká
ihá
právocat
/
Sentence: 9
kúta
ā́jātā
kúta
iyáṃ
vísr̥ṣṭiḥ
/
Sentence: 10
arvā́g
devā́
asyá
visárjanāya
{Dumont
visárjanena
}
//
Verse: 6
{BS
2.8.9.76}
Sentence: 1
átʰā
kó
veda
yáta
ābabʰū́va
/
Sentence: 2
{s}
iyáṃ
vísr̥ṣṭir
yáta
ābabʰū́va
/
Sentence: 3
yádi
vā
dadʰé
yádi
vā
ná
/
Sentence: 4
yó
asyā́
_adʰyakṣaḥ
paramé
vyòman
/
Sentence: 5
só
aṅgá
véda
yádi
vā
ná
véda
/
Sentence: 6
{t}
kím̐
svid
vánaṃ
ká
u
sá
vr̥kṣá
āsīt
/
Sentence: 7
yáto
dyā́vāpr̥tʰivī́
niṣṭatakṣúḥ
/
Sentence: 8
mánīṣiṇo
mánasā
pr̥ccʰáta
_íd
u
tát
/
Sentence: 9
yád
adʰyátiṣṭhad
bʰúvanāni
dʰāráyan
/
Sentence: 10
{u}
bráhma
vánaṃ
bráhma
sá
vr̥kṣá
āsīt
//
Verse: 7
{BS
2.8.9.77}
Sentence: 1
yáto
dyā́vāpr̥tʰivī́
niṣṭatakṣúḥ
/
Sentence: 2
mánīṣiṇo
mánasā
víbravīmi
vaḥ
/
Sentence: 3
bráhmā
_adʰyátiṣṭhad
bʰúvanāni
dʰāráyan
/
Sentence: 4
{v}
prātár
agníṃ
prātár
índram̐
havāmahe
/
Sentence: 5
prātár
mitrā́váruṇā
prātár
aśvínā
/
Sentence: 6
prātár
bʰágaṃ
pūṣáṇaṃ
bráhmaṇaspátim
/
Sentence: 7
prātáḥ
sómam
utá
rudrám̐
huvema
/
Sentence: 8
{w}
prātár
jítaṃ
bʰágam
ugrám̐
huvema
/
Sentence: 9
vayáṃ
putrám
áditer
yó
vidʰartā́
/
Sentence: 10
ādʰráś
cid
yáṃ
mányamānas
turáś
cit
//
Verse: 8
{BS
2.8.9.78}
Sentence: 1
rā́jā
cid
yáṃ
bʰágaṃ
bʰakṣi
_íty
ā́ha
/
Sentence: 2
{x}
bʰága
práṇetar
bʰága
sátyarādʰaḥ
/
Sentence: 3
bʰága
_imā́ṃ
dʰíyam
údava
dádan
naḥ
/
Sentence: 4
bʰága
prá
ṇo
janaya
góbʰir
áśvaiḥ
/
Sentence: 5
bʰága
prá
nŕ̥bʰir
nr̥vántaḥ
syāma
/
Sentence: 6
{y}
utá
_idā́nīṃ
bʰágavantaḥ
syāma
/
Sentence: 7
utá
prápitvá
utá
mádʰye
áhnām
/
Sentence: 8
uta
_úditā
magʰavant
sū́ryasya
/
Sentence: 9
vayáṃ
devā́nām̐
sumatáu
syāma
/
Sentence: 10
{z}
bʰága
evá
bʰágavām̐
astu
devāḥ
//
Verse: 9
{BS
2.8.9.79}
Sentence: 1
téna
vayáṃ
bʰágavantaḥ
syāma
/
Sentence: 2
táṃ
tvā
bʰaga
sárva
ít
_
johavīmi
{Dumont
johavīti
}
/
Sentence: 3
sá
no
bʰaga
pura
etā́
bʰava
_ihá
/
Sentence: 4_(aa}
sám
adʰvarā́ya
_uṣáso
namanta
/
Sentence: 5
dadʰikrā́vā
_iva
śúcaye
padā́ya
/
Sentence: 6
arvācīnáṃ
vasuvídaṃ
bʰágaṃ
naḥ
/
Sentence: 7
rátʰam
iva
_áśvā
vājína
ā́vahantu
/
Sentence: 8_(bb}
áśvāvatīr
gómatīr
na
uṣā́saḥ
/
Sentence: 9
vīrávatīḥ
sádam
uccʰantu
bʰadrā́ḥ
/
Sentence: 10
gʰr̥táṃ
dúhānā
viśvátaḥ
prápīnāḥ
/
Sentence: 11
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.