TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 16
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1    {BS 2.8.1.1}
Sentence: 1 
{a}   pī́vonnām̐ {Dumont pī́voannām̐} rayivŕ̥dʰaḥ sumedʰā́ḥ /
Sentence: 2    
śvetáḥ siṣakti niyútām abʰiśrī́ḥ /
Sentence: 3    
vāyáve sámanaso vítastʰuḥ /
Sentence: 4    
víśvā_ít_ náraḥ svapatyā́ni cakruḥ /
Sentence: 5 
{b}   rāyé 'nú yáṃ jajñátū ródasī ubʰé /
Sentence: 6    
rāyé devī́ dʰiṣáṇā dʰāti devám /
Sentence: 7    
ádʰā vāyúṃ niyútaḥ saścata svā́ḥ /
Sentence: 8    
utá śvetáṃ vásudʰitiṃ nireké /
Sentence: 9 
{c}   ā́ vāyo, {d} prá yā́bʰiḥ /
Sentence: 10 
{d}   prá vāyúm áccʰā br̥hatī́ manīṣā́ //

Verse: 2    
{BS 2.8.1.2}
Sentence: 1    
br̥hádrayiṃ viśvávārām̐ {Dumont viśvávāram̐} ratʰaprā́m /
Sentence: 2    
dyutádyāmā niyútaḥ pátyamānaḥ /
Sentence: 3    
kavíḥ kavím iyakṣasi prayajyo /
Sentence: 4 
{f}   ā́ no niyúdbʰiḥ śatínībʰir adʰvarám /
Sentence: 5    
sahasríṇībʰir úpa yāhi yajñám /
Sentence: 6    
vā́yo asmín havíṣi mādayasva /
Sentence: 7    
yūyáṃ pāta svastíbʰiḥ sádā naḥ /
Sentence: 8 
{g}   prájāpate tvád etā́ny anyáḥ /
Sentence: 9    
víśvā jātā́ni pári tā́ babʰūva /
Sentence: 10    
yátkāmās te juhumás tán no astu //

Verse: 3    
{BS 2.8.1.3}
Sentence: 1    
vayám̐ syāma pátayo rayīṇā́m /
Sentence: 2 
{h}   rayīṇā́ṃ pátiṃ yajatáṃ br̥hántam /
Sentence: 3    
asmín bʰáre nŕ̥tamaṃ vā́jasātau /
Sentence: 4    
prajā́patiṃ pratʰamajā́m r̥tásya /
Sentence: 5    
yájāma devám ádʰi no bravītu /
Sentence: 6 
{i}   prájāpate tváṃ nidʰipā́ḥ purāṇáḥ /
Sentence: 7    
devā́nāṃ pitā́ janitā́ prajā́nām /
Sentence: 8    
pátir víśvasya jágataḥ paraspā́ḥ /
Sentence: 9    
havír no deva vihavé juṣasva /
Sentence: 10 
{j}   táva_imé lokā́ḥ pradíśo díśaś ca //

Verse: 4    
{BS 2.8.1.4}
Sentence: 1    
parāváto niváta udvátaś ca /
Sentence: 2    
prájāpate viśvasŕ̥j jīvádʰanya idáṃ no deva /
Sentence: 3    
prátiharya havyám /
Sentence: 4 
{k}   prajā́patiṃ pratʰamáṃ yajñíyānām /
Sentence: 5    
devā́nām ágre yajatáṃ yajadʰvam /
Sentence: 6    
no dadātu dráviṇam̐ {AS draviṇám̐} suvī́ryam /
Sentence: 7    
rāyás póṣaṃ víṣyatu nā́bʰim asme /
Sentence: 8 
{l}    rāyá ī́śe śatadāyá uktʰyàḥ /
Sentence: 9    
yáḥ paśūnā́m̐ rakṣitā́ víṣṭhitānām /
Sentence: 10    
prajā́patiḥ pratʰamajā́ r̥tásya //

Verse: 5    
{BS 2.8.1.5}
Sentence: 1    
sahásradʰāmā juṣatām̐ havír naḥ /
Sentence: 2 
{m}   sómāpūṣaṇā_ {n} imáu deváu /
Sentence: 3 
{o}   sómāpūṣaṇā rájaso vimā́nam /
Sentence: 4    
saptácakram̐ rátʰam áviśvaminvam /
Sentence: 5    
viṣūvŕ̥taṃ mánasā yujyámānam /
Sentence: 6    
táṃ jinvatʰo vr̥ṣaṇā páñcaraśmim /
Sentence: 7 
{p}   divy ànyáḥ sádanaṃ cakrá uccā́ /
Sentence: 8    
pr̥tʰivyā́m anyó ádʰy antárikṣe /
Sentence: 9    
tā́v asmábʰyaṃ puruvā́raṃ purukṣúm /
Sentence: 10    
rāyás póṣaṃ víṣyatāṃ nā́bʰim asmé //

Verse: 6    
{BS 2.8.1.6}
Sentence: 1    
dʰíyaṃ pūṣā́ jinvatu viśvaminváḥ /
Sentence: 2    
rayím̐ sómo rayipátir dadʰātu /
Sentence: 3    
ávatu devy áditir anarvā́ /
Sentence: 4    
br̥hád vadema vidátʰe suvī́rāḥ /
Sentence: 5 
{r}   víśvāny anyó bʰúvanā jajā́na /
Sentence: 6    
víśvam anyó abʰicákṣāṇa eti /
Sentence: 7    
sómāpūṣaṇāv ávataṃ dʰíyaṃ me /
Sentence: 8    
yuvábʰyāṃ víśvāḥ pŕ̥tanā jayema /
Sentence: 9 
{s}   úd uttamáṃ varuṇa_ {t} ástabʰnād dyā́m {so TS.1.8.2.2; BS,AS: yā́m} /
Sentence: 10 
{u}   yát kíṃ ca_idáṃ {v} kitavā́saḥ /
Sentence: 11 
{w}   áva te héḍas {x} tát tvā yāmi /
Sentence: 12 
{y}   ādityā́nām ávasā {z} dakṣiṇā́ /
Sentence: 13 
{aa}   dʰāráyanta ādityā́sas {bb} tisró bʰū́mīr dʰārayan /
Sentence: 14 
{cc}   yajñó devā́nām̐ {dd} śúcir apáḥ //

Paragraph: 2 
Verse: 1    
{BS 2.8.2.7}
Sentence: 1 
{a}    śukrā́saḥ śúcayo raśmivántaḥ /
Sentence: 2    
sī́dann ādityā́ ádʰi barhíṣi priyé /
Sentence: 3    
kā́mena devā́ḥ sarátʰaṃ divó naḥ /
Sentence: 4    
ā́yāntu yajñám úpa no juṣāṇā́ḥ /
Sentence: 5 
{b}    sūnávo áditeḥ pīvasā́m íṣam /
Sentence: 6    
gʰr̥táṃ pínvat prátiharyann r̥tejā́ḥ /
Sentence: 7    
prá yajñíyā yájamānāya yemure /
Sentence: 8    
ādityā́ḥ kā́maṃ pitumántam asme /
Sentence: 9 
{c}   ā́ naḥ putrā́ aditer yāntu yajñám /
Sentence: 10    
ādityā́saḥ patʰíbʰir devayā́naiḥ //

Verse: 2    
{BS 2.8.2.8}
Sentence: 1    
asmé kā́maṃ dāśúṣe sannámantaḥ /
Sentence: 2    
puroḍā́śaṃ gʰr̥távantaṃ juṣantām /
Sentence: 3 
{d}   skabʰāyáta nírr̥tim̐ sédʰata_ā́matim /
Sentence: 4    
prá raśmíbʰir yátamānā amr̥dʰrāḥ /
Sentence: 5    
ā́dityāḥ kā́ma práyatāṃ váṣaṭkr̥tim /
Sentence: 6    
juṣádʰvaṃ no havyádātiṃ yajatrāḥ /
Sentence: 7 
{e}   ādityā́n kā́mam ávase huvema /
Sentence: 8    
bʰūtā́ni janáyanto vicikʰyuḥ /
Sentence: 9    
sī́dantu putrā́ áditer upástʰam /
Sentence: 10    
stīrṇáṃ barhír havirádyāya devā́ḥ //

Verse: 3    
{BS 2.8.2.9}
Sentence: 1 
{f}   stīrṇáṃ barhíḥ sīdatā yajñé asmín /
Sentence: 2    
dʰrājā́ḥ sédʰanto ámatiṃ durévām /
Sentence: 3    
asmábʰyaṃ putrā aditeḥ práyam̐sata /
Sentence: 4    
ā́dityāḥ kā́ma havíṣo juṣāṇā́ḥ /
Sentence: 5 
{g}   ágne náya supátʰā rāyé asmā́n /
Sentence: 6    
víśvāni deva vayúnāni vidvā́n /
Sentence: 7    
yuyodʰy àsmaj juhurāṇám énaḥ /
Sentence: 8    
bʰū́yiṣṭhāṃ te námauktiṃ vidʰema /
Sentence: 9 
{h}   prá vaḥ śukrā́ya bʰānáve bʰaradʰvam /
Sentence: 10    
havyáṃ matíṃ ca_agnáye súpūtam //

Verse: 4    
{BS 2.8.2.10}
Sentence: 1    
dáivyāni mā́nuṣā janū́m̐ṣi /
Sentence: 2    
antár víśvāni vidmánā jígāti /
Sentence: 3 
{i}   áccʰā gíro matáyo devayántīḥ /
Sentence: 4    
agníṃ yanti dráviṇaṃ bʰíkṣamāṇāḥ /
Sentence: 5    
susaṃdŕ̥śam̐ suprátīkam̐ sváñcam /
Sentence: 6    
havyavā́ham aratíṃ mā́nuṣāṇām /
Sentence: 7 
{j}   ágne tvám asmád yuyodʰy ámīvāḥ /
Sentence: 8    
ánagnitrā abʰyàmanta kr̥ṣṭī́ḥ /
Sentence: 9    
púnar asmábʰyam̐ suvitā́ya deva /
Sentence: 10    
kṣā́ṃ víśvebʰir ajárebʰir yajatra //

Verse: 5    
{BS 2.8.2.11}
Sentence: 1 
{k}   ágne tváṃ pā́rayā návyo asmā́n /
Sentence: 2    
svastíbʰir áti durgā́ṇi víśvā /
Sentence: 3    
pū́ś ca pr̥tʰvī́ bahulā́ na urvī́ /
Sentence: 4    
bʰávā tokā́ya tánayāya śáṃ yóḥ /
Sentence: 5 
{l}   prá kāravo mananā́ vacyámānāḥ /
Sentence: 6    
devadrī́cīṃ nayatʰa devayántaḥ /
Sentence: 7    
dakṣiṇāvā́ḍ vājínī prā́cy eti /
Sentence: 8    
havír bʰaranty agnáye gʰr̥tā́cī /
Sentence: 9 
{m}   índraṃ náro, {n} yujé rátʰam, /
Sentence: 10 
{o}   jagr̥bʰṇā́ {Dumont jagr̥bʰmā́} te dakṣiṇām indra hástam //

Verse: 6    
{BS 2.8.2.12}
Sentence: 1    
vasūyávo vasupate vásūnām /
Sentence: 2    
vidmā́ tvā gópatim̐ śūra gónām /
Sentence: 3    
asmábʰyaṃ citráṃ vŕ̥ṣaṇam̐ rayíṃ dāḥ /
Sentence: 4 
{p}   táva_idáṃ víśvam abʰítaḥ paśavyàm /
Sentence: 5    
yát páśyasi cákṣasā sū́ryasya /
Sentence: 6    
gávām asi gópatir éka indra /
Sentence: 7    
bʰakṣīmáhi te práyatasya vásvaḥ /
Sentence: 8 
{q}   sám indra ṇo mánasā neṣi góbʰiḥ /
Sentence: 9    
sám̐ sūríbʰir magʰavant sám̐ svastyā́ /
Sentence: 10    
sáṃ bráhmaṇā devákr̥taṃ yád ásti //

Verse: 7    
{BS 2.8.2.13}
Sentence: 1    
sáṃ devā́nām̐ sumatyā́ yajñíyānām /
Sentence: 2 
{r}   ārāt_śátrum ápa bādʰasva dūrám /
Sentence: 3    
ugró yáḥ śambaḥ puruhūta téna /
Sentence: 4    
asmé dʰehi yávamad gómad indra /
Sentence: 5    
kr̥dʰī́ dʰíyaṃ jaritré vā́jaratnām /
Sentence: 6 
{s}   ā́ vedʰásam̐, {t} śúciḥ, /
Sentence: 7 
{u}   bŕ̥haspátiḥ pratʰamáṃ jā́yamānaḥ /
Sentence: 8    
mahó jyótiṣaḥ paramé vyòman /
Sentence: 9    
saptā́syas tuvijātó ráveṇa /
Sentence: 10    
saptáraśmir adʰamat támām̐si //

Verse: 8    
{BS 2.8.2.14}
Sentence: 1 
{v}   bŕ̥haspátiḥ sámajayad vásūni /
Sentence: 2    
mahó vrajā́n gómato devá eṣáḥ /
Sentence: 3    
apáḥ síṣāsant súvar ápratīttaḥ /
Sentence: 4    
bŕ̥haspátir hánty amítram arkáiḥ /
Sentence: 5 
{w}   bŕ̥haspate páry, {x} evā́ pitré, /
Sentence: 6 
{y}   ā́ no diváḥ, {z} pā́vīravī, /
Sentence: 7_(aa}    
imā́ júhvānā, {bb} yás te stánaḥ, /
Sentence: 8_(cc}    
sárasvaty abʰí no neṣi, /
Sentence: 9_(dd}    
iyám̐ śúṣmebʰir bisakʰā́ iva_arujat /
Sentence: 10    
sā́nu girīṇā́ṃ taviṣébʰir ūrmíbʰiḥ /
Sentence: 11    
pārāvadagʰnī́m {Dumont pārāvatagʰī́m} ávase suvr̥ktíbʰiḥ /
Sentence: 12    
sárasvatīm ā́vivāsema dʰītíbʰiḥ //

Paragraph: 3 
Verse: 1    
{BS 2.8.3.15}
Sentence: 1 
{a}   sómo dʰenúm̐ sómo árvantam āśúm /
Sentence: 2    
sómo vīráṃ karmaṇyàṃ dadātu /
Sentence: 3    
sādanyàṃ vidatʰyàm̐ sabʰéyam /
Sentence: 4    
pituḥśrávaṇaṃ dádāśad asmai /
Sentence: 5 
{b}   áṣāḍhaṃ yutsú, {c} tvám̐ soma krátubʰiḥ, /
Sentence: 6 
{d}   yā́ te dʰā́māni havíṣā yájanti, /
Sentence: 7 
{e}   tvám imā́ óṣadʰīḥ soma víśvāḥ /
Sentence: 8    
tvám apó ajanayas tváṃ gā́ḥ /
Sentence: 9    
tvámā́tatantʰa_urv àntárikṣam /
Sentence: 10    
tváṃ jyótiṣā támo vavartʰa //

Verse: 2    
{BS 2.8.3.16}
Sentence: 1 
{f}   yā́ te dʰā́māni diví yā́ pr̥tʰivyā́m /
Sentence: 2    
yā́ párvateṣv óṣadʰīṣv apsú /
Sentence: 3    
tébʰir no víśvaiḥ sumánā áheḍan /
Sentence: 4    
rā́jant soma práti havyā́ gr̥bʰāya /
Sentence: 5 
{g}   víṣṇor kaṃ, {h} tád asya priyám, /
Sentence: 6 
{i}   prá tád víṇuḥ, /
Sentence: 7 
{j}   paró mā́trayā tanúvā vr̥dʰāna /
Sentence: 8    
te mahitvám ánvaśnuvanti /
Sentence: 9    
ubʰé te vidma rájasī pr̥tʰivyā́ víṣṇo deva tvám /
Sentence: 10    
paramásya vitse //

Verse: 3    
{BS 2.8.3.17}
Sentence: 1 
{k}   vícakrame, {l} trír deváḥ, /
Sentence: 2 
{m}   ā́ te mahó, {n} jātá evá. /
Sentence: 3 
{o}   abʰí gotrā́ṇi. /
Sentence: 4 
{p}   ā́bʰiḥ spŕ̥dʰo mitʰatī́r áriṣaṇyan /
Sentence: 5    
amítrasya vyatʰayā manyúm indra ā́bʰir víśvā abʰiyújo víṣūcīḥ /
Sentence: 6    
ā́ryāya víśo 'vatarīr dā́sīḥ /
Sentence: 7 
{q}   ayám̐ śr̥ṇve ádʰa jáyann uta gʰnán /
Sentence: 8    
ayám utá prákr̥ṇute yudʰā́ gā́ḥ /
Sentence: 9    
yadā́ satyáṃ kr̥ṇuté manyúm índraḥ //

Verse: 4    
{BS 2.8.3.18}
Sentence: 1    
víśvaṃ dr̥ḍháṃ bʰayata éjad asmāt /
Sentence: 2 
{r}   ánu svadʰā́m akṣarann ā́po asya /
Sentence: 3    
ávardʰata mádʰya ā́ nāvyā̀nām /
Sentence: 4    
sadʰrīcī́nena mánasā tám indra ójiṣṭhena /
Sentence: 5    
hánmanā_ahann abʰí dyū́n /
Sentence: 6 
{s}   marútvantaṃ vr̥ṣabʰáṃ vāvr̥dʰānám /
Sentence: 7    
ákavāriṃ divyám̐ śāsám índram /
Sentence: 8    
viśvāsā́ham áváse nū́tanāya /
Sentence: 9    
ugrám̐ sahodā́m ihá tám̐ huvema /
Sentence: 10 
{t}   jániṣṭhā ugráḥ sáhase turā́ya //

Verse: 5    
{BS 2.8.3.19}
Sentence: 1    
mandrá ójiṣṭho bahulā́bʰimānaḥ /
Sentence: 2    
ávardʰann índraṃ marútaś cid átra /
Sentence: 3    
mātā́ yád vīráṃ dadʰánad dʰániṣṭhā /
Sentence: 4 
{u}   kvà syā vo marutaḥ svadʰā́_āsīt /
Sentence: 5    
yán mā́m ékam̐ samádʰattā_ahihátye /
Sentence: 6    
ahám̐ hy ùgrás taviṣás túviṣmān /
Sentence: 7    
víśvasya śátror ánamaṃ vadʰasnáiḥ /
Sentence: 8 
{v}   vr̥trásya tvā śvasátʰād ī́ṣamāṇāḥ /
Sentence: 9    
víśve devā́ ajahur sákʰāyaḥ /
Sentence: 10    
marúdbʰir indra sakʰyáṃ te astu //

Verse: 6    
{BS 2.8.3.20}
Sentence: 1    
átʰa_imā́ víśvāḥ pŕ̥tanā jayāsi /
Sentence: 2 
{w}   vádʰīṃ {BS várdʰīṃ ?} vr̥tráṃ maruta indriyéṇa /
Sentence: 3    
svéna bʰā́mena taviṣó babʰūvā́n /
Sentence: 4    
ahám etā́ mánave viśváścandrāḥ /
Sentence: 5    
sugā́ apáś cakara vájrabāhuḥ /
Sentence: 6 
{x}    vŕ̥ṣā vŕ̥ṣṇiyebʰiḥ sámokāḥ /
Sentence: 7    
mahó diváḥ pr̥tʰivyā́ś ca samrā́ṭ /
Sentence: 8    
satīnásattvā {Dumont satīnásatvā} hávyo bʰáreṣu /
Sentence: 9    
marútvān no bʰavatv índra ūtī́ /
Sentence: 10 
{y}   índro vr̥trám atarad vr̥tratū́rye //

Verse: 7    
{BS 2.8.3.21}
Sentence: 1    
anādʰr̥ṣyó magʰávā śū́ra índraḥ /
Sentence: 2    
ánv enaṃ víśo amadanta pūrvíḥ /
Sentence: 3    
ayám̐ rā́jā jágataś carṣaṇīnā́m /
Sentence: 4 
{z}    evá vīráḥ u vīryā̀vān /
Sentence: 5    
ekarājó jágataḥ paraspā́ḥ /
Sentence: 6    
yadā́ vr̥trám átarat_śū́ra índraḥ /
Sentence: 7    
átʰa_abʰavad damitā́_abʰíkratūnām /
Sentence: 8_(aa}    
índro yajñáṃ vardʰáyan viśvávedāḥ /
Sentence: 9    
puroḍā́śasya juṣatām̐ havír naḥ /
Sentence: 10    
vr̥tráṃ tīrtvā́ dānaváṃ vájrabāhuḥ //

Verse: 8    
{BS 2.8.3.22}
Sentence: 1    
díśo 'dr̥m̐had dr̥m̐hitā́ dŕ̥m̐haṇena /
Sentence: 2_(bb}    
imáṃ yajñáṃ vardʰáyan viśvávedāḥ /
Sentence: 3    
puroḍā́śaṃ prátigr̥bʰṇātv índraḥ /
Sentence: 4    
yadā́ vr̥trám átart_śū́ra índraḥ /
Sentence: 5    
átʰa_ekarājó abʰavaj jánānām /
Sentence: 6_(cc}    
índro devā́n_śambarahátya āvat /
Sentence: 7    
índro devā́nām abʰavat purogā́ḥ /
Sentence: 8    
índro yajñé havíṣā vāvr̥dʰānáḥ /
Sentence: 9    
vr̥tratū́r ṇo ábʰayam̐ śárma yam̐sat /
Sentence: 10{dd 
} yáḥ saptá síndʰūm̐r ádadʰāt pr̥tʰivyā́m /
Sentence: 11    
yáḥ saptá lokā́n ákr̥ṇod díśaś ca /
Sentence: 12    
índro havíṣmānt ságaṇo marúdbʰiḥ /
Sentence: 13    
vr̥tratū́r ṇo yajñám ihá_upayāsat //

Paragraph: 4 
Verse: 1    
{BS 2.8.4.23}
Sentence: 1 
{a}   índras tárasvān abʰimātihā́_ugráḥ /
Sentence: 2    
híraṇyavāśīr iṣiráḥ suvarṣā́ḥ /tásya vayám̐ sumatáu yajñíyasya /
Sentence: 3    
ápi bʰadré saumanasé syāma /
Sentence: 4 
{b}   híraṇyavarṇo ábʰayaṃ kr̥ṇotu /
Sentence: 5    
abʰimātihā́_índraḥ pŕ̥tanāsu jiṣṇúḥ /
Sentence: 6    
naḥ śárma trivárūtʰaṃ víyam̐sat /
Sentence: 7    
yūyáṃ pāta svastíbʰiḥ sádā naḥ /
Sentence: 8 
{c}   índram̐ stuhi vajríṇam̐ stómapr̥ṣṭham {Dumont sómapr̥ṣṭham} /
Sentence: 9    
puroḍā́śasya juṣatām̐ havír naḥ //

Verse: 2    
{BS 2.8.4.24}
Sentence: 1    
hatvā́_abʰímātīḥ pŕ̥tanāḥ sáhasvān /
Sentence: 2    
átʰa_ábʰayaṃ kr̥ṇuhi {BS átʰā́bʰáyáṃ kŕ̥ṇúhí} viśváto naḥ /
Sentence: 3 
{d}   stuhí śū́raṃ vajríṇam ápratītam /
Sentence: 4    
abʰimātihánaṃ puruhūtam índram /
Sentence: 5    
éka ít_śatápatir jáneṣu /
Sentence: 6    
tásmā índrāya havír ā́juhota /
Sentence: 7 
{e}   índro devā́nām adʰipā́ḥ puróhitaḥ /
Sentence: 8    
diśā́ṃ pátir abʰavad vājínīvān /
Sentence: 9    
abʰimātihā́ taviṣás túviṣmān /
Sentence: 10    
asmábʰyaṃ citráṃ vŕ̥ṣaṇam̐ rayíṃ dāt //

Verse: 3    
{BS 2.8.4.25}
Sentence: 1 
{f}    imé dyā́vāpr̥tʰivī́ mahitvā́ /
Sentence: 2    
bálena_ádr̥m̐had abʰimātihā́_índraḥ /
Sentence: 3    
no havíḥ prátigr̥bʰṇātu rātáye /
Sentence: 4    
devā́nāṃ devó nidʰipā́ no avyāt /
Sentence: 5 
{g}   ánavas te rátʰaṃ, {h} vr̥ṣṇe yát te. /
Sentence: 6 
{i}   índrasya vīryā̀ṇy, {j} ahann áhim, /
Sentence: 7 
{k}   índro yātó 'vasitasya rā́jā /
Sentence: 8    
śámasya ca śr̥ṅgíṇo vájrabāhuḥ /
Sentence: 9    
sa_íd u rā́jā kṣeti carṣaṇīnā́m /
Sentence: 10    
arā́n nemíḥ pári tā́ babʰūva //

Verse: 4    
{BS 2.8.4.26}
Sentence: 1 
{l}   abʰí sidʰmó ajigād asya śátrūn /
Sentence: 2    
tigména vr̥ṣabʰéṇā púro 'bʰet /
Sentence: 3    
sáṃ vájreṇa_asr̥jad vr̥trám índraḥ /
Sentence: 4    
prá svā́ṃ matím atirat_śā́śadānaḥ /
Sentence: 5 
{m}   víṣṇuṃ deváṃ váruṇam ūtáye bʰágam /
Sentence: 6    
médasā devā́ vapáyā yajadʰvam /
Sentence: 7    
tā́ no yajñám ā́gataṃ viśvádʰenā /
Sentence: 8    
prajā́vad asmé dráviṇā_ihá dʰattam /
Sentence: 9 
{n}   médasā devā́ vapáyā yajadʰvam /
Sentence: 10    
víṣṇuṃ ca deváṃ váruṇaṃ ca rātím //

Verse: 5    
{BS 2.8.4.27}
Sentence: 1    
tā́ no ámīvā apabā́dʰamānau /
Sentence: 2    
imáṃ yajñáṃ juṣámāṇāv úpétam /
Sentence: 3 
{o}   víṣṇūvaruṇā yuvám adʰvarā́ya naḥ /
Sentence: 4    
viśé jánāya máhi śárma yaccʰatam /
Sentence: 5    
dīrgʰáprayajyū havíṣā vr̥dʰānā́ /
Sentence: 6    
jyotiṣā́_árātīr dahataṃ támām̐si /
Sentence: 7 
{p}   yáyor ójasā skabʰitā́ rájām̐si /
Sentence: 8    
vīryèbʰir vīrátamā śáviṣṭhā /
Sentence: 9    
yā́ pátyete ápratītā śahobʰiḥ /
Sentence: 10    
víṣṇū agán váruṇā pūrváhūtau //

Verse: 6    
{BS 2.8.4.28}
Sentence: 1 
{q}   víṣṇūvaruṇāv abʰiśastipā́ vām /
Sentence: 2    
devā́ yajanta havíṣā gʰr̥téna /
Sentence: 3    
ápa_ámīvām̐ sedʰatam̐ rakṣásaś ca /
Sentence: 4    
átʰā dʰattaṃ yájamānāya śáṃ yóḥ /
Sentence: 5 
{r}   am̐homúcā vr̥ṣabʰā́ suprátūrtī /
Sentence: 6    
devā́nāṃ devátamā śáviṣṭhā /
Sentence: 7    
víṣṇūvaruṇā prátiharyataṃ naḥ /
Sentence: 8    
idáṃ nárā {Dumont narā} práyatam ūtáye havíḥ /
Sentence: 9 
{s}   mahī́ dyā́vāpr̥tʰivī́ ihá jyéṣṭhe /
Sentence: 10    
rucā́ bʰavatām̐ śucáyadbʰir arkáiḥ //

Verse: 7    
{BS 2.8.4.29}
Sentence: 1    
yát sīṃ váriṣṭhe br̥hatī́ viminván /
Sentence: 2    
nr̥vádbʰyó {Dumont ruvád dʰo} 'kṣā́ papratʰānébʰir évaiḥ /
Sentence: 3 
{t}   prá pūrvajé pitárā návyasībʰiḥ /
Sentence: 4    
gīrbʰíḥ kr̥ṇudʰvam̐ sádane r̥tásya /
Sentence: 5    
ā́ no dyāvāpr̥tʰivī dáivyena /
Sentence: 6    
jánena yātaṃ máhi vāṃ várūtʰam /
Sentence: 7 
{u}    ít svápā bʰúvaneṣv āsa /
Sentence: 8    
imé dyā́vāpr̥tʰivī́ jajā́na /
Sentence: 9    
urvī́ gabʰīré rájasī suméke /
Sentence: 10    
avam̐śé dʰī́raḥ śácyā sámairat //

Verse: 8    
{BS 2.8.4.30}
Sentence: 1 
{v}   bʰū́riṃ dvé ácarantī cárantam /
Sentence: 2    
padvántaṃ gárbʰam apádī dadʰāte /
Sentence: 3    
nítyaṃ sūnúṃ pitrór upástʰe /
Sentence: 4    
táṃ pipr̥tam̐ rodasī satyavā́cam /
Sentence: 5 
{w}   idáṃ dyāvāpr̥tʰivī satyám astu /
Sentence: 6    
pítar mā́tar yád ihá_upabruvé vām /
Sentence: 7    
bʰūtáṃ devā́nām avamé ávobʰiḥ /
Sentence: 8    
vídyā́ma_iṣáṃ vr̥jánaṃ jīrádānum /
Sentence: 9 
{x}   urvī́ pr̥tʰvī́ bahulé dūré_ante /
Sentence: 10    
úpabruve námasā yajñé asmín /
Sentence: 11    
dádʰāte subʰáge suprátūrtī /
Sentence: 12    
dyā́vā rákṣataṃ pr̥tʰivī́ no ábʰvāt /
Sentence: 13 
{y}   yā́ jātā́ óṣadʰayó, {z} 'ti víśvāḥ pariṣṭhā́ḥ, /
Sentence: 14{aa 
} yā́ óṣadʰayaḥ sómarājñīr, {bb} aśvāvatī́m̐ somavatī́m, /
Sentence: 15{cc 
} óṣadʰīr íti mātaro, {dd} 'nyā́ vo anyā́m avatu, //

Paragraph: 5 
Verse: 1    
{BS 2.8.5.31}
Sentence: 1 
{a}   śúciṃ stómam̐, {b} śnátʰad vr̥trám, /
Sentence: 2 
{c}   ubʰā́ vām indrāgnī, {d} prá carṣaṇíbʰyaḥ, /
Sentence: 3 
{c}   ā́ vr̥trahaṇā, {d} gīrbʰír vípraḥ, /
Sentence: 4 
{e}   bráhmaṇaspate tvám asyá yantā́ /
Sentence: 5    
sūktásya bodʰi tánayaṃ ca jinva /
Sentence: 6    
víśvaṃ tád bʰadráṃ yád avánti devā́ḥ /
Sentence: 7    
br̥hád vadema vidátʰe suvī́rāḥ /
Sentence: 8 
{h}    īm̐ satyébʰiḥ sákʰibʰiḥ śucádbʰiḥ /
Sentence: 9    
gódʰāyasaṃ dʰanasáir atardat /
Sentence: 10    
bráhmaṇaspátir vŕ̥ṣabʰir varā́haiḥ //

Verse: 2    
{BS 2.8.5.32}
Sentence: 1    
gʰarmásvedobʰir dráviṇaṃ vyā̀naṭ /
Sentence: 2 
{i}   bráhmaṇaspáter abʰavad yatʰāvaśám /
Sentence: 3    
satyó manyúr máhi kármā kariṣyatáḥ /
Sentence: 4    
gā́ udā́jat divé ca_abʰajat /
Sentence: 5    
mahí_iva rītíḥ śávasā sarat {Dumont śávasā_'sarat} pŕ̥tʰak /
Sentence: 6 
{j}   índʰāno agníṃ vanavad vanuṣyatáḥ /
Sentence: 7    
kr̥tábrahmā śūśuvad rātáhavya ít /
Sentence: 8    
jāténa jātám áti sŕ̥t prásr̥m̐sate {Dumont áti prásarsr̥te, probably based upon RV.2.25.1} /
Sentence: 9    
yáṃ_yaṃ yújaṃ kr̥ṇuté bráhmaṇaspátiḥ /
Sentence: 10 
{k}   bráhmaṇaspate suyámasya viśváhā //

Verse: 3    
{BS 2.8.5.33}
Sentence: 1    
rāyáḥ syāma ratʰyò vívasvataḥ /
Sentence: 2    
vīréṣu vīrā́m̐ úpapr̥ṅgdʰi nas tvám /
Sentence: 3    
yád ī́śāno bráhmaṇā véṣi me hávam /
Sentence: 4 
{l}    íj jánena viśā́ jánmanā /
Sentence: 5    
putráir vā́jaṃ bʰarate dʰánā nŕ̥bʰiḥ /
Sentence: 6    
devā́nāṃ yáḥ pitáram āvívāsati /
Sentence: 7    
śraddʰā́manā havíṣā bráhmaṇaspátim /
Sentence: 8 
{m}   yás te pūṣan nā́vo antáḥ, /
Sentence: 9 
{n}   śukráṃ te anyát, {o} pūṣā́_imā́ ā́śāḥ, /
Sentence: 10 
{p}   prápatʰe patʰā́m ajaniṣṭa pūṣā́ //

Verse: 4    
{BS 2.8.5.34}
Sentence: 1    
prápatʰe diváḥ prápatʰe pr̥tʰivyā́ḥ /
Sentence: 2    
ubʰé abʰí priyátame sadʰástʰe /
Sentence: 3    
ā́ ca párā ca carati prajānán /
Sentence: 4 
{q}   pūṣā́ subándʰur divá ā́ pr̥tʰivyā́ḥ /
Sentence: 5    
iḍas pátir magʰávā dasmávarcāḥ /
Sentence: 6    
táṃ devā́so ádaduḥ sūryā́yai /
Sentence: 7    
kā́mena kr̥táṃ tavásam̐ sváñcam /
Sentence: 8 
{r}   ajā́śvaḥ paśupā́ vā́javastyaḥ /
Sentence: 9    
dʰiyaṃjinvó víśve bʰúvane árpitaḥ /
Sentence: 10    
áṣṭrāṃ pūṣā́ śitʰirā́m udvárīvr̥jat //

Verse: 5    
{BS 2.8.5.35}
Sentence: 1    
saṃcákṣāṇo bʰúvanā devá īyate /
Sentence: 2 
{s}   śúcī vo havyā́ marutaḥ śúcīnām /
Sentence: 3    
śúcim̐ hinomy adʰvarám̐ śúcibʰyaḥ /
Sentence: 4    
r̥téna {BS r̥téná} satyám ŕ̥tasā́pa āyan /
Sentence: 5    
śúcijanmānaḥ śúcayaḥ pāvakā́ḥ /
Sentence: 6 
{t}   prá citrám arkáṃ gr̥ṇate turā́ya /
Sentence: 7    
mā́rutāya svátavase bʰaradʰvam /
Sentence: 8    
sáhām̐si sáhasā sáhante /
Sentence: 9    
réjate agne pr̥tʰivī́ makʰébʰyaḥ /
Sentence: 10 
{u}   ám̐seṣv ā́ marutaḥ kʰādáyo vaḥ //

Verse: 6    
{BS 2.8.5.36}
Sentence: 1    
vákṣaḥsu rukmā́ úpaśiśriyāṇā́ḥ /
Sentence: 2    
vidyúto vyr̥ṣṭíbʰī rucānā́ḥ /
Sentence: 3    
ánu svadʰā́m ā́yudʰair yát_śamānāḥ /
Sentence: 4 
{v}   yā́ vaḥ śárma śaśamānā́ya sánti /
Sentence: 5    
tridʰā́tūni dāśúṣe yaccʰata_ádʰi /
Sentence: 6    
asmábʰyaṃ tā́ni maruto víyanta /
Sentence: 7    
rayíṃ no dʰatta vr̥ṣaṇaḥ suvī́ram /
Sentence: 8 
{w}   imé turáṃ marúto rāmayanti /
Sentence: 9    
imé saháḥ sáhasa ā́namanti /
Sentence: 10    
imé śám̐saṃ vanuṣyató nípānti //

Verse: 7    
{BS 2.8.5.37}
Sentence: 1    
gurú dvéṣo áraruṣe dadʰanti /
Sentence: 2 
{x}   arā́ iva_íd ácaramā áha_iva /
Sentence: 3    
prá prajāyante ákavā máhobʰiḥ /
Sentence: 4    
pŕ̥śneḥ putrā́ upamā́so rábʰiṣṭhāḥ /
Sentence: 5    
sváyā matyā́ marútaḥ sáṃmimikṣuḥ /
Sentence: 6 
{y}   ánu te dāyi mahá indriyā́ya /
Sentence: 7    
satrā́ te víśvam ánu vr̥trahátye /
Sentence: 8    
ánu kṣattrám ánu sáho yajatra /
Sentence: 9    
índra devébʰir ánu te nr̥ṣáhye /
Sentence: 10 
{z}    índra śúṣmo magʰavan te ásti //

Verse: 8    
{BS 2.8.5.38}
Sentence: 1    
śíkṣā sákʰibʰyaḥ puruhūta nŕ̥bʰyaḥ /
Sentence: 2    
tvám̐ dr̥ḍhā́ magʰavan vícetāḥ /
Sentence: 3    
ápāvr̥dʰi párivr̥tiṃ rā́dʰaḥ /
Sentence: 4_(aa}    
índro rā́jā jágataś carṣaṇīnā́m /
Sentence: 5    
ádʰi kṣámi víṣurūpaṃ yád ásti /
Sentence: 6    
táto dadātu dāśúṣe vásūni /
Sentence: 7    
códad rā́dʰa úpastutaś cid arvā́k /
Sentence: 8_(bb}    
tám u ṣṭuhi abʰíbʰūtyojāḥ /
Sentence: 9    
vanvánn ávātaḥ puruhūtá índraḥ /
Sentence: 10    
áṣāḍham ugrám̐ sáhamānam ābʰíḥ //
{BS 2.8.5.39}
Sentence: 11    
gīrbʰír vardʰa vr̥ṣabʰáṃ carṣaṇīnā́m /
Sentence: 12{cc 
} stʰūrásya rāyó br̥ható ī́śe /
Sentence: 13    
tám u ṣṭavāma vidátʰeṣv índram /
Sentence: 14    
vāyúnā jáyati gómatīṣu /
Sentence: 15    
prá dʰr̥ṣṇuyā́ nayati vásyo áccʰa /
Sentence: 16{dd 
} ā́ te śúṣmo vr̥ṣabʰá étu paścā́t /
Sentence: 17    
ā́_uttarā́d adʰarā́g ā́ purástāt /
Sentence: 18    
ā́ viśváto abʰí sámetv arvā́ṅ /
Sentence: 19    
índra dyumnám̐ súvarvad dʰehy asmé //

Paragraph: 6 
Verse: 1    
{BS 2.8.6.40}
Sentence: 1 
{a}   ā́ devó yātu savitā́ surátnaḥ /
Sentence: 2    
antarikṣaprā́ váhamāno áśvaiḥ /
Sentence: 3    
háste dádʰāno náryā purū́ṇi /
Sentence: 4    
niveśáyan ca prasuván ca bʰū́ma /
Sentence: 5 
{b}   abʰī́vr̥taṃ kŕ̥śanair viśvárūpam /
Sentence: 6    
híraṇyaśamyaṃ yajató br̥hántam /
Sentence: 7    
ā́stʰād rátʰam̐ savitā́ citrábʰānuḥ /
Sentence: 8    
kr̥ṣṇā́ rájām̐si táviṣīṃ dádʰānaḥ /
Sentence: 9 
{c}    gʰā no deváḥ savitā́ savā́ya /
Sentence: 10    
ā́sāviṣad vásupatir vásūni //

Verse: 2    
{BS 2.8.6.41}
Sentence: 1    
viśráyamāṇo ámatim {Dumont ámatim} urūcī́m /
Sentence: 2    
martabʰójanam ádʰa rāsate na {Dumont naḥ} /
Sentence: 3 
{d}    jánān_śyāvā́ḥ śitipā́do akʰyan /
Sentence: 4    
rátʰam̐ híraṇyapraugaṃ váhantaḥ /
Sentence: 5    
śáśvad díśaḥ savitúr dáivyasya /
Sentence: 6    
upástʰe víśvā bʰúvanāni tastʰuḥ /
Sentence: 7 
{e}    suparṇó antárikṣāṇy akʰyat /
Sentence: 8    
gabʰīrávepā ásuraḥ sunītʰáḥ /
Sentence: 9    
kva_ìdānīm̐ sū́ryaḥ káś ciketa /
Sentence: 10    
katamā́ṃ dyā́m̐ raśmír asya_ā́tatāna //

Verse: 3    
{BS 2.8.6.42}
Sentence: 1 
{f}   bʰágaṃ dʰíyaṃ vājáyantaḥ púrandʰim /
Sentence: 2    
nárāśám̐so gnā́spátir no avyāt /
Sentence: 3    
ā́ 'yé {Dumont āyé} vāmásya saṃgatʰé rayīṇā́m /
Sentence: 4    
priyā́ devásya savitúḥ syāma /
Sentence: 5 
{g}   ā́ no víśve áskrā gamantu devā́ḥ /
Sentence: 6    
mitró aryamā́ váruṇaḥ sajóṣāḥ /
Sentence: 7    
bʰúvan yátʰā no víśve vr̥dʰā́saḥ /
Sentence: 8    
kárant suṣáhā vitʰuráṃ śávaḥ /
Sentence: 9 
{h}   śáṃ no devā́ viśvádevā bʰavantu /
Sentence: 10    
śám̐ sárasvatī sahá dʰībʰír astu //

Verse: 4    
{BS 2.8.6.43}
Sentence: 1    
śám abʰiṣācaḥ śám u rātiṣā́caḥ /
Sentence: 2    
śáṃ no divyā́ḥ pā́rtʰivāḥ śáṃ no ápyāḥ /
Sentence: 3 
{i}    savitúḥ satyásavasya víśve /
Sentence: 4    
mitrásya vraté váruṇasya devā́ḥ /
Sentence: 5    
sáubʰagaṃ vīrávad gómad ápnaḥ /
Sentence: 6    
dádʰātana dráviṇaṃ citrám asmé /
Sentence: 7 
{j}   ágne yāhí dūtyàṃ vā́riṣeṇyaḥ {Dumont mā́ viṣaṇyaḥ} /
Sentence: 8    
devā́m̐ áccʰā brahmakŕ̥tā gaṇéna /
Sentence: 9    
sárasvatīṃ marúto aśvínā_apáḥ /
Sentence: 10    
yakṣi devā́n ratnadʰéyāya víśvān //

Verse: 5    
{BS 2.8.6.44}
Sentence: 1 
{k}   dyáuḥ pitaḥ pŕ̥tʰivi mā́tar ádʰruka /
Sentence: 2    
ágne bʰrātarvasavo mr̥ḍátā naḥ /
Sentence: 3    
víśva ādityā ādite sajóṣāḥ /
Sentence: 4    
asmábʰyam̐ śárma bahuláṃ víyanta /
Sentence: 5 
{l}   víśve devāḥ śr̥ṇuta_ímám̐ hávaṃ me /
Sentence: 6    
antárikṣe úpa dyávi ṣṭhá /
Sentence: 7    
agnijihvā́ utá yájatrāḥ /
Sentence: 8    
āsádya_asmín barhíṣi mādayadʰvam /
Sentence: 9 
{m}   ā́ vāṃ mitrāvaruṇā havyájuṣṭim /
Sentence: 10    
námasā devāváv avasā vavr̥tyām //

Verse: 6    
{BS 2.8.6.45}
Sentence: 1    
asmā́kaṃ bráhma pŕ̥tanāsu sahyā asmā́kam /
Sentence: 2    
{Dumont suggests not to put /} vr̥ṣṭír divyā́ supārā́ /
Sentence: 3 
{m}   yuváṃ vástrāṇi pīvasā́ vasātʰe /
Sentence: 4    
yuvór áccʰidrā mántavo ha sárgāḥ /
Sentence: 5    
ávātiratam ánr̥tāni víśvā /
Sentence: 6    
r̥téna mitrāvaruṇā sacetʰe /
Sentence: 7 
{o}   tát vāṃ mitrāvaruṇā mahitvám /
Sentence: 8    
īrmā́ tastʰúṣīr áhabʰir duduhre /
Sentence: 9    
víśvāḥ pinvatʰa svásarasya dʰénāḥ ánu vām ékaḥ pavír ā́vavarti //

Verse: 7    
{BS 2.8.6.46}
Sentence: 1 
{p}   yád bám̐hiṣṭhaṃ _ativíde {Dumont nā́tivídʰe} sudānū /
Sentence: 2    
áccʰidram̐ śárma bʰúvanasya gopā /
Sentence: 3    
táto {Dumont téna} no mitrāvaruṇāv avīṣṭam /
Sentence: 4    
síṣāsanto jīgivā́m̐saḥ syāma /
Sentence: 5 
{q}   ā́ no mitrāvaruṇā havyádātim /
Sentence: 6    
gʰr̥táir gávyūtim ukṣatam íḍābʰiḥ /
Sentence: 7    
práti vām átra váram ā́ jánāya /
Sentence: 8    
pr̥ṇītám udgó divyásyaṃ cā́roḥ /
Sentence: 9 
{r}   prá bāhávā sisr̥taṃ jīváse naḥ /
Sentence: 10    
ā́ no gávyūtim ukṣataṃ gʰr̥téna //

Verse: 8    
{BS 2.8.6.47}
Sentence: 1    
ā́ no jáne śravayataṃ yuvānā /
Sentence: 2    
śrutáṃ me mitrāvaruṇā háva_imā́ /
Sentence: 3 
{s}   imā́ rudrā́ya stʰirádʰanvane gíraḥ /
Sentence: 4    
kṣipréṣave devā́ya svadʰā́mne /
Sentence: 5    
áṣāḍhāya sáhamānāya mīḍhúṣe /
Sentence: 6    
tigmā́yudʰāya bʰaratā śr̥ṇótana {Dumont śr̥ṇótu noḥ} /
Sentence: 7    
tvā́ dattebʰī rudra śáṃtamebʰiḥ /
Sentence: 8    
śatám̐ hímā aśīya bʰeṣajébʰiḥ /
Sentence: 9    
vy àsmád dvéṣo vitaráṃ vy ám̐haḥ /
Sentence: 10    
vy ámīvām̐ś cātayasvā víṣūcīḥ //

Verse: 9    
{BS 2.8.6.48}
Sentence: 1 
{u}   árhan bibʰarṣi, {v} mā́ nás toké, /
Sentence: 2 
{w}   ā́ te pitar marutām̐ sumnám etu /
Sentence: 3    
mā́ naḥ sū́ryasya saṃdŕ̥śo yuyotʰāḥ /
Sentence: 4    
abʰí no vīró árvati kṣameta /
Sentence: 5    
prájāyemahi rudra prajā́bʰiḥ /
Sentence: 6 
{x}   evā́ babʰro vr̥ṣabʰa cekitāna /
Sentence: 7    
yátʰā deva hr̥ṇīṣé hám̐si /
Sentence: 8    
hāvanaśrū́r no rudra_ihá bodʰi /
Sentence: 9    
br̥hád vadema vidátʰe suvī́rāḥ /
Sentence: 10 
{y}   pári ṇo rudrásya hetíḥ, {z} stuhí śrutám, /
Sentence: 11{aa 
} mī́ḍhuṣṭama_, {bb} árhan bibʰarṣi, /
Sentence: 12{cc 
} tvám agne rudrá, {dd} ā́ vo rā́jānam, //

Paragraph: 7 
Verse: 1    
{BS 2.8.7.49}
Sentence: 1 
{a}   sū́ryo devī́m uṣásam̐ rócamānā {Dumont rócamānām} máryaḥ {Dumont máryo} / {Dumont takes out /}
Sentence: 2    
yóṣām abʰyèti paścā́t /
Sentence: 3    
yátrā náro devayánto yugā́ni /
Sentence: 4    
vitanváte práti bʰadrā́ya bʰadrám /
Sentence: 5 
{b}   bʰadrā́ áśvā harítaḥ sū́ryasya /
Sentence: 6    
citrā́ édagvā {Dumont étagvā} anumā́dyāsaḥ /
Sentence: 7    
namasyánto divá ā́ pr̥ṣṭhám astʰuḥ /
Sentence: 8    
pári dyā́vāpr̥tʰivī́ yanti sadyáḥ /
Sentence: 9 
{c}   tát sū́ryasya devatváṃ tán mahitvám /
Sentence: 10    
madʰyā́ kártor vítatam̐ sáṃjabʰāra //

Verse: 2    
{BS 2.8.7.50}
Sentence: 1    
yadā́_id áyukta harítaḥ sadʰástʰāt /
Sentence: 2    
ā́d rā́trī vā́sas tanute simásmai /
Sentence: 3 
{d}   tán mitrásya váruṇasya_abʰicákṣe /
Sentence: 4    
sū́ryo rūpáṃ kr̥ṇute dyór upástʰe /
Sentence: 5    
anantám anyád drúśad asya pā́jaḥ /
Sentence: 6    
kr̥ṣṇám anyád dʰarítaḥ sáṃbʰaranti /
Sentence: 7 
{e}   adyā́ devā úditā sū́ryasya /
Sentence: 8    
nír ám̐hasaḥ pipr̥tā́n níravadyā́t /
Sentence: 9    
tán no mitró váruṇo māmahantām /
Sentence: 10    
áditiḥ síndʰuḥ pr̥tʰivī́ utá dyáuḥ //

Verse: 3    
{BS 2.8.7.51}
Sentence: 1 
{f}   divó rukmá urucákṣā údeti /
Sentence: 2    
dūré_artʰas taráṇir bʰrā́jamānaḥ /
Sentence: 3    
nūnáṃ jánāḥ sū́ryeṇa prásūtāḥ /
Sentence: 4    
ā́yánn ártʰāni kr̥ṇávann ápām̐si /
Sentence: 5 
{g}   śáṃ no bʰava cákṣasā śáṃ no áhnā /
Sentence: 6    
śáṃ bʰānúnā śám̐ himā́ śáṃ gʰr̥ṇéna /
Sentence: 7    
yátʰā śám asmái {Dumont ádʰvān_} śám ásad duroṇé /
Sentence: 8    
tát sūrya dráviṇaṃ dʰehí citrám /
Sentence: 9 
{h}   citráṃ devā́nām údagād ánīkam /
Sentence: 10    
cákṣur mitrásya váruṇasya_agnéḥ //

Verse: 4    
{BS 2.8.7.52}
Sentence: 1    
ā́prā dyā́vāpr̥tʰivī́ antárikṣam /
Sentence: 2    
sū́rya ātmā́ jágatas tastʰúṣaś ca /
Sentence: 3 
{i}   tváṣṭā dádʰat, {j} tán nas turī́pam, /
Sentence: 4 
{k}   tváṣṭā vīráṃ, {l} piśáṅgarūpaḥ, /
Sentence: 5 
{m}   dáśa_imáṃ tváṣṭur janayanta gárbʰam /
Sentence: 6    
átandrāso yuvatáyo bíbʰartram {Dumont víbʰr̥tram} /
Sentence: 7    
tigmā́nīkam̐ sváyaśasaṃ jáneṣu /
Sentence: 8    
virócamānaṃ pári ṣīṃ nayanti /
Sentence: 9 
{n}   ā́víṣṭyo vardʰate cā́rur āsu /
Sentence: 10    
jihmā́nām ūrdʰváḥ sváyaśā upástʰe //

Verse: 5    
{BS 2.8.7.53}
Sentence: 1    
ubʰé tváṣṭur bibʰyatur jā́yamānāt /
Sentence: 2    
pratī́cī sim̐háṃ prátijoṣayete /
Sentence: 3 
{o}   mitró jánān, {p} prá mitra, /
Sentence: 4 
{q}   ayáṃ mitró namasyàḥ suśévaḥ /
Sentence: 5    
rā́jā sukṣatró ajaniṣṭa vedʰā́ḥ /
Sentence: 6    
tásya vayám̐ sumatáu yajñíyasya ápi bʰadré saumanasé syāma /
Sentence: 7 
{r}   anamīvā́saṃ íḍayā mádantaḥ /
Sentence: 8    
mitájmavo {Dumont mitájñavo} várimann ā́ pr̥tʰivyā́ḥ /
Sentence: 9    
ādityásya vratám upakṣyántaḥ {Dumont upakṣiyantaḥ} //

Verse: 6    
{BS 2.8.7.54}
Sentence: 1    
vayáṃ mitrásya sumatáu syāma /
Sentence: 2 
{s}   mitráṃ ī́m̐ śímyā góṣu gavyávat {Dumont gavyávaḥ} /
Sentence: 3    
svādʰíyo vidátʰe apsv ájījanan /
Sentence: 4    
árejayatām̐ {ám̐} ródasī pā́jasā girā́ /
Sentence: 5    
práti priyáṃ yajatáṃ janúṣām ávaḥ /
Sentence: 6 
{t}   mahā́m̐ ādityó námasā_upasádyah /
Sentence: 7    
yātayájjano gr̥ṇaté suśévaḥ /
Sentence: 8    
tásmā etát pányatamāya júṣṭam /
Sentence: 9    
agnáu mitrā́ya havír ā́juhota /
Sentence: 10 
{u}   ā́ vām̐ rátʰo ródasī badbadʰānáḥ //

Verse: 7    
{BS 2.8.7.55}
Sentence: 1    
hiraṇyáyo vŕ̥ṣabʰir yātv áśvaiḥ /
Sentence: 2    
gʰr̥távartaniḥ pavíbʰī rucānáḥ /
Sentence: 3    
iṣā́ṃ voḍhā́ nr̥pátir vājínīvān /
Sentence: 4 
{v}    papratʰānó abʰí páñca bʰū́ma /
Sentence: 5    
trivandʰuró mánasā_ā́yātu yuktáḥ /
Sentence: 6    
víśo yéna gáccʰatʰo devayántīḥ /
Sentence: 7    
kútrācid yā́mam aśvinā dádʰānā /
Sentence: 8 
{w}   sváśvā yaśásā_ā́yātam arvā́k /
Sentence: 9    
dásrā nidʰíṃ mádʰumantaṃ pibātʰaḥ /
Sentence: 10    
vām̐ rátʰo vadʰvā̀ yā́damānaḥ //

Verse: 8    
{BS 2.8.7.56}
Sentence: 1    
ántān divó bādʰate vartaníbʰyām /
Sentence: 2 
{x}   yuvóḥ śríyaṃ pári yóṣā vr̥ṇīta /
Sentence: 3    
sū́ro duhitā́ páritakmiyāyām {Dumont páritakmyāyām} /
Sentence: 4    
yád devayántam ávatʰaḥ śácībʰiḥ /
Sentence: 5    
párígʰram̐sá vāṃ mánā vāṃ váyo gām {Dumont pári gʰram̐sam ománā vāṃ váyo gāt} /
Sentence: 6 
{y}    ha syá vām̐ ratʰirā vásta usrā́ḥ /
Sentence: 7    
rátʰo yujānáḥ pariyā́ti vartíḥ /
Sentence: 8    
téna naḥ śáṃ yór uṣáso vyùṣṭau /
Sentence: 9    
ny àśvínā vahataṃ yajñé asmín /
Sentence: 10 
{z}   yuváṃ bʰujyúm ávaviddʰam̐ samudré //

Verse: 9    
{BS 2.8.7.57}
Sentence: 1    
údūhatʰur árṇasó ásridʰānaiḥ /
Sentence: 2    
patatríbʰir aśramáir avyatʰíbʰiḥ /
Sentence: 3    
dam̐sánābʰir aśvinā pāráyantām /
Sentence: 4_(aa}    
ágnīṣomā adyá vām /
Sentence: 5    
idáṃ vácaḥ saparyáti /
Sentence: 6    
tásmai dʰattam̐ suvī́ryam /
Sentence: 7    
gávāṃ póṣam̐ sváśviyaṃ /
Sentence: 8_(bb}    
agnī́ṣómā havíṣā saparyā́t /
Sentence: 9    
devadrī́cā mánasā gʰr̥téna /
Sentence: 10    
tásya vratám̐ rakṣataṃ pātám ám̐hasaḥ //

Verse: 10    
{BS 2.8.7.58}
Sentence: 1    
viśé jánāya mahi śárma yaccʰatam /
Sentence: 2_(cc}    
ágnīṣomā ā́hutim /
Sentence: 3    
vāṃ dā́śād dʰavíṣkr̥tim /
Sentence: 4    
prajáyā suvī́ryam /
Sentence: 5    
víśvam ā́yur vyàśnavat /
Sentence: 6_(dd}    
ágnīṣomā céti tád vīryàṃ vām /
Sentence: 7    
yád ámuṣṇītam avasáṃ paṇíṃ góḥ /
Sentence: 8    
ávātirataṃ prátʰayasya śéṣaḥ ávindataṃ jyótir ékaṃ bahúbʰyaḥ /
Sentence: 9_(ee}    
ágnīṣomāv imám̐ , {ff} 'gnīṣomā havíṣaḥ prástʰitasya, //

Paragraph: 8 
Verse: 1    
{BS 2.8.8.59}
Sentence: 1 
{a}   ahám asmi pratʰamajā́ r̥tásya /
Sentence: 2    
pū́rvaṃ devébʰyo amŕ̥tasya nā́bʰiḥ /
Sentence: 3    
dádāti íd evá mā́_āvāḥ /
Sentence: 4    
ahám ánnam ánnam adántam admi /
Sentence: 5 
{b}   pū́rvam agnér ápi dahaty ánnam /
Sentence: 6    
yattáu ha_āsāte {Dumont hā́sāte} ahamuttaréṣu /
Sentence: 7    
vyā́ttam asya paśávaḥ sujámbʰam /
Sentence: 8    
páśyanti dʰī́rāḥ prácaranti pā́kāḥ /
Sentence: 9 
{c}   jáhāmy anyáṃ jahāmy anyám /
Sentence: 10    
ahám ánnaṃ váśam ít_carāmi //

Verse: 2    
{BS 2.8.8.60}
Sentence: 1    
samānám ártʰaṃ páryemi bʰuñját /
Sentence: 2    
mā́m ánnaṃ manuṣyò dayeta /
Sentence: 3 
{d}   párāke ánnaṃ níhitaṃ loká etát /
Sentence: 4    
víśvair deváiḥ pitŕ̥bʰir guptám ánnam /
Sentence: 5    
yád adyáte lupyáte yát paropyáte /
Sentence: 6    
śatatamī́ sā́ tanū́r me babʰūva /
Sentence: 7 
{e}   mahā́ntau carū́ sakr̥ddugdʰéna paprau /
Sentence: 8    
dívaṃ ca pŕ̥śni pr̥tʰivī́ṃ ca sākám /
Sentence: 9    
tát saṃpíbanto minanti vedʰásaḥ /
Sentence: 10    
_etád bʰū́yo bʰávati kánīyaḥ //

Verse: 3    
{BS 2.8.8.61}
Sentence: 1 
{f}   ánnaṃ prāṇám ánnam apānám āhuḥ /
Sentence: 2    
ánnaṃ mr̥tyúṃ tám u jīvā́tum āhuḥ /
Sentence: 3    
ánnaṃ brahmā́ṇo jarásaṃ vadanti /
Sentence: 4    
ánnam āhuḥ prajánanaṃ prajā́nām /
Sentence: 5 
{g}   mógʰam ánnaṃ vindate ápracetāḥ /
Sentence: 6    
satyáṃ bravīmi vadʰá ít tásya /
Sentence: 7    
_aryamáṇaṃ púṣyati sákʰāyam /
Sentence: 8    
kévalāgʰo bʰavati kevalādī́ /
Sentence: 9 
{h}   aháṃ megʰáḥ stanáyan várṣann asmi /
Sentence: 10    
mā́m adanty ahám admy anyā́n //

Verse: 4    
{BS 2.8.8.62}
Sentence: 1    
áham̐ sád amŕ̥to bʰavāmi /
Sentence: 2    
mád ādityā́ ádʰi sárve tapanti /
Sentence: 3 
{i}   devī́ṃ vā́cam ajanayanta, {j} yád vā́g vádanti, /
Sentence: 4 
{k}   anantā́m ántād ádʰi nírmitāṃ mahī́m /
Sentence: 5    
yásyāṃ devā́ adadʰur bʰójanāni /
Sentence: 6    
ékākṣarāṃ dvipádām̐ ṣáṭpadāṃ ca /
Sentence: 7    
vā́caṃ devā́ úpajīvanti víśve /
Sentence: 8 
{l}   vā́caṃ devā́ úpajīvanti víśve /
Sentence: 9    
vā́caṃ gandʰarvā́ḥ paśávo manuṣyā̀ḥ /
Sentence: 10    
vācí_ímā́ víśvā bʰúvanāny árpitā //

Verse: 5    
{BS 2.8.8.63}
Sentence: 1    
sā́ no hávaṃ juṣatām índrapatnī /
Sentence: 2 
{m}   vā́g akṣáraṃ pratʰamajā́ r̥tásya /
Sentence: 3    
védānāṃ mātā́_amŕ̥tasya nā́bʰiḥ /
Sentence: 4    
sā́ no juṣāṇó 'payajñám ā́gāt /
Sentence: 5    
ávantī devī́ suhávā me astu /
Sentence: 6 
{n}   yā́m ŕ̥ṣayo mantrakŕ̥to manīṣíṇaḥ /
Sentence: 7    
anváiccʰan devā́s tápasā śrámeṇa /
Sentence: 8    
tā́ṃ devī́ṃ vā́cam̐ havíṣā yajāmahe /
Sentence: 9    
sā́ no dadʰātu sukr̥tásya loké /
Sentence: 10 
{o}   catvā́ri vā́k párimitā padā́ni //

Verse: 6    
{BS 2.8.8.64}
Sentence: 1    
tā́ni vidur brāhmaṇā́ manīṣíṇaḥ /
Sentence: 2    
gúhā trī́ṇi níhitā _iṅgayanti /
Sentence: 3    
turī́yaṃ vācó manuṣyā̀ vadanti /
Sentence: 4 
{p}   śraddʰáyā_agníḥ sámidʰyate /
Sentence: 5    
śraddʰáyā vindate {Dumont hūyate} havíḥ /
Sentence: 6    
śraddʰā́ṃ bʰágasya mūrdʰáni /
Sentence: 7    
vácasā_ā́vedayāmasi /
Sentence: 8 
{q}   priyám̐ śraddʰe dádataḥ /
Sentence: 9    
priyám̐ śraddʰe dídāsataḥ /
Sentence: 10    
priyáṃ bʰojéṣu yájvasu //

Verse: 7    
{BS 2.8.8.65}
Sentence: 1    
idáṃ ma uditáṃ kr̥dʰi /
Sentence: 2 
{r}   yátʰā devā́ ásureṣu /
Sentence: 3    
śraddʰā́m ugréṣu cakriré /
Sentence: 4    
eváṃ bʰojéṣu yájvasu /
Sentence: 5    
asmā́kam uditáṃ kr̥dʰi /
Sentence: 6 
{s}   śraddʰā́ṃ devā {Dumont devā́} yájamānāḥ /
Sentence: 7    
vāyúgopā úpāsate /
Sentence: 8    
śraddʰā́m̐ hr̥dayyàyā_ā́kūtyā /
Sentence: 9    
śraddʰáyā hūyate havíḥ {Dumont vindate vasu ?} /
Sentence: 10    
śraddʰā́ṃ prātár havāmahe //

Verse: 8    
{BS 2.8.8.66}
Sentence: 1    
śraddʰā́ṃ madʰyáṃdinaṃ pári /
Sentence: 2    
śraddʰā́m̐ sū́ryasya nimrúci /
Sentence: 3    
śráddʰe śráddʰāpaya_ihá /
Sentence: 4 
{u}   śraddʰā́ devā́n ádʰivaste /
Sentence: 5    
śraddʰā́ víśvam idáṃ jágat /
Sentence: 6    
śraddʰā́ṃ {BS śraddʰā́} kā́masya mātáram /
Sentence: 7    
havíṣā vardʰayāmasi /
Sentence: 8 
{v}   bráhma jajñānáṃ pratʰamáṃ purástāt /
Sentence: 9    
sīmatáḥ surúco vená āvaḥ /
Sentence: 10    
budʰníyā upamā́ asya viṣṭhā́ḥ //

Verse: 9    
{BS 2.8.8.67}
Sentence: 1    
satáś ca yónim ásataś ca vívaḥ /
Sentence: 2 
{w}   pitā́ virā́jām r̥ṣabʰó rayīṇā́m /
Sentence: 3    
antárikṣaṃ viśvárūpa ā́viveśa /
Sentence: 4    
tám arkáir abʰyàrcanti vahsám /
Sentence: 5    
bráhma sántaṃ bráhmaṇā vardʰáyantaḥ /
Sentence: 6 
{x}   bráhma devā́n ajanayat /
Sentence: 7    
bráhma víśvam idáṃ jágat /
Sentence: 8    
bráhmaṇaḥ kṣatráṃ nírmitam /
Sentence: 9    
bráhma brāhmaṇá ātmánā /
Sentence: 10 
{y}   antár asminn imé lokā́ḥ //

Verse: 10    
{BS 2.8.8.68}
Sentence: 1    
antár víśvam idáṃ jágat /
Sentence: 2    
bráhma_evá bʰūtā́nāṃ jyéṣṭham /
Sentence: 3    
téna 'rhati spárdʰitum /
Sentence: 4 
{z}   bráhman devā́s tráyastrim̐śat /
Sentence: 5    
bráhmann indraprajāpatī́ /
Sentence: 6    
bráhman ha víśvā bʰūtā́ni /
Sentence: 7    
nāví_iva_antáḥ samā́hitā /
Sentence: 8_(aa}    
cátasra ā́śāḥ prácarantv agnáyaḥ /
Sentence: 9    
imáṃ no yajñáṃ nayatu prajānán /
Sentence: 10    
gʰr̥táṃ pínvann ajáráṃ suvī́ram //

Verse: 11    
{BS 2.8.8.69}
Sentence: 1    
bráhma samíd bʰávaty ā́hutīnām /
Sentence: 2_(bb}    
ā́ gā́vo agmann utá bʰadrám akran /
Sentence: 3    
sī́dantu goṣṭhé raṇáyantv asmé /
Sentence: 4    
prajā́vatīḥ pururū́pā ihá syuḥ /
Sentence: 5    
índrāya pūrvī́r uṣáso dúhānāḥ /
Sentence: 6_(cc}    
índro yájvane pr̥ṇaté ca śikṣati /
Sentence: 7    
úpa_íd dadāti sváṃ muṣāyati /
Sentence: 8    
bʰū́yo_bʰūyo rayím íd asya vardʰáyan /
Sentence: 9    
ábʰinne kʰillé nídadʰāti devayúm /
Sentence: 10{dd 
} tā́ naśanti, {ee} tā́ árvā, //

Verse: 12    
{BS 2.8.8.70}
Sentence: 1_(ff}    
gā́vo bʰágo gā́va índro me accʰāt {Dumont accʰān}, /
Sentence: 2    
gā́vaḥ sómasya pratʰamásya bʰakṣáḥ /
Sentence: 3    
imā́ yā́ gā́vaḥ janāsa índraḥ /
Sentence: 4    
iccʰā́mi_íd dʰr̥dā́ mánasā cid índram /
Sentence: 5_(gg}    
yūyáṃ gāvo medayatʰā kr̥śáṃ cit /
Sentence: 6    
aślīláṃ {Dumont aśrīráṃ} cit kr̥ṇutʰā suprátīkam /
Sentence: 7    
bʰadráṃ gr̥háṃ kr̥ṇutʰa bʰadravācaḥ /
Sentence: 8    
br̥hád vo váya ucyate sabʰā́su /
Sentence: 9_(hh}    
prajā́vatīḥ sūyávasam̐ riśántīḥ {AS ruśántīḥ} /
Sentence: 10    
śuddʰā́ apá suprapāṇé píbantīḥ /
Sentence: 11    
mā́ vaḥ stená īśata mā́_agʰáśam̐saḥ /
Sentence: 12    
pári vo hetī́ rudrásya vr̥ñjyāt {Dumont vr̥jyāḥ} /
Sentence: 13 
{ii}   úpa_idám úpapárcanam /
Sentence: 14    
āsú góṣu_úpapr̥cyatām /
Sentence: 15    
úpa_ r̥ṣabʰásya rétasi /
Sentence: 16    
úpa_indra táva vīryé //

Paragraph: 9 
Verse: 1    
{BS 2.8.9.71}
Sentence: 1 
{a}   tā́ sūryācandramásā viśvabʰŕ̥ttamā {Dumont /} mahát / {Dumont takes out /}
Sentence: 2    
téjo vásumad rājato diví /
Sentence: 3    
sā́mātmānā carataḥ sāmacāríṇā /
Sentence: 4    
yáyor vratáṃ mamé jā́tu deváyoḥ /
Sentence: 5 
{b}   ubʰā́v antau páriyāta ármyā {Dumont ūrmyā?[sic.]} /
Sentence: 6    
divó raśmī́m̐s tanutó vy arṇavé /
Sentence: 7    
ubʰā́ bʰuvantī́ bʰúvanā kavíkratū /
Sentence: 8    
sū́ryā candrā́ carato hatā́matī /
Sentence: 9 
{c}   pátī dyumád viśvavídā ubʰā́ diváḥ /
Sentence: 10    
sū́ryā ubʰā́ candrámasā vicakṣaṇā́ //

Verse: 2    
{BS 2.8.9.72}
Sentence: 1    
viśvávārā virivo_bʰā́ váreṇyā {Dumont váreṇyau} /
Sentence: 2    
tā́ no 'vataṃ matimántā máhivratā /
Sentence: 3 
{d}   viśvaváparī pratáraṇā tarantā́ /
Sentence: 4    
suvarvídā dr̥śáye bʰū́riraśmī /
Sentence: 5    
sū́ryā candrā́ vásu tveṣá darśatā /
Sentence: 6    
manasvínā_ubʰā́_anucarató nu sáṃ dívam /
Sentence: 7 
{e}   asyá śrávo nadyàḥ saptá bibʰrati /
Sentence: 8    
dyā́vākṣā́mā pr̥tʰivī́ darśatáṃ vápuḥ /
Sentence: 9    
asmé sūryācandramásā_abʰicákṣe /
Sentence: 10    
śraddʰé kám indra carato vicarturám //

Verse: 3    
{BS 2.8.9.73}
Sentence: 1 
{f}   pūrvāparáṃ carato māyáyā_etáu /
Sentence: 2    
śíśū krī́ḍantau páriyāto adʰvarám /
Sentence: 3    
víśvāny anyó bʰúvanā_abʰicáṣṭe /
Sentence: 4    
r̥tū́n anyó vidádʰaj jāyate púnaḥ /
Sentence: 5 
{g}   híraṇyavarṇāḥ śúcayaḥ pāvakā́, {h} yā́sām̐ rā́jā, /
Sentence: 6 
{i}   yā́sāṃ devā́ḥ, {j} śivéna cákṣuṣā paśyata, /
Sentence: 7 
{k}   ā́po bʰadrā́, {l} ā́d ít paśyāmi, /
Sentence: 8 
{m}   _asad āsīn sád āsīt tadā́nīm /
Sentence: 9    
_āsīd rájo vyòma_aparó yát /
Sentence: 10    
kím ā́varīvaḥ kúha kásya śárman //

Verse: 4    
{BS 2.8.9.74}
Sentence: 1    
ámbʰaḥ kím āsīd gáhanaṃ gabʰīrám /
Sentence: 2 
{n}    mr̥tyúr amŕ̥taṃ tárhi {Dumont mr̥tyúr āsīd amŕ̥tam tárhi,} {BS has /
Sentence: 3    
here} rā́triyā áhna āsīt praketáḥ /
Sentence: 4    
ā́nīd avātám̐ svadʰáyā tád ékam /
Sentence: 5    
tásmād dʰa_anyáṃ paráḥ kíṃ cana_ā́sa /
Sentence: 6 
{o}   táma āsīt támasā gūḍhám ágre {Dumont puts "," here} praketám {Dumont apraketáṃ} / {Dumont takes out /}
Sentence: 7    
salilám̐ sárvam ā idám /
Sentence: 8    
tuccʰénābʰv {Dumont tuccʰéna bʰv} ápihitaṃ yád ā́sīt /
Sentence: 9    
támasas {Dumont tápasas} tán mahinā́_ajāyata_ékam /
Sentence: 10 
{p}   kā́mas tád ágre sám avartata_ádʰi //

Verse: 5    
{BS 2.8.9.75}
Sentence: 1    
mánaso rétaḥ pratʰamáṃ yád ā́sīt /
Sentence: 2    
sató bándʰum ásati níravindan /
Sentence: 3    
hr̥dí pratī́ṣyā kaváyo manīṣā́ /
Sentence: 4 
{q}   tiraścī́no vítato raśmír eṣām /
Sentence: 5    
adʰáḥ svid {AS adʰásvid} āsī3d upári svid āsī3t /
Sentence: 6    
retodʰā́ āsan mahimā́na āsan /
Sentence: 7    
svadʰā́ avástāt práyatiḥ parástāt /
Sentence: 8 
{r}    addʰā́ veda ihá právocat /
Sentence: 9    
kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ /
Sentence: 10    
arvā́g devā́ asyá visárjanāya {Dumont visárjanena} //

Verse: 6    
{BS 2.8.9.76}
Sentence: 1    
átʰā veda yáta ābabʰū́va /
Sentence: 2 
{s}   iyáṃ vísr̥ṣṭir yáta ābabʰū́va /
Sentence: 3    
yádi dadʰé yádi /
Sentence: 4    
asyā́_adʰyakṣaḥ paramé vyòman /
Sentence: 5    
aṅgá véda yádi véda /
Sentence: 6 
{t}   kím̐ svid vánaṃ u vr̥kṣá āsīt /
Sentence: 7    
yáto dyā́vāpr̥tʰivī́ niṣṭatakṣúḥ /
Sentence: 8    
mánīṣiṇo mánasā pr̥ccʰáta_íd u tát /
Sentence: 9    
yád adʰyátiṣṭhad bʰúvanāni dʰāráyan /
Sentence: 10 
{u}   bráhma vánaṃ bráhma vr̥kṣá āsīt //

Verse: 7    
{BS 2.8.9.77}
Sentence: 1    
yáto dyā́vāpr̥tʰivī́ niṣṭatakṣúḥ /
Sentence: 2    
mánīṣiṇo mánasā víbravīmi vaḥ /
Sentence: 3    
bráhmā_adʰyátiṣṭhad bʰúvanāni dʰāráyan /
Sentence: 4 
{v}   prātár agníṃ prātár índram̐ havāmahe /
Sentence: 5    
prātár mitrā́váruṇā prātár aśvínā /
Sentence: 6    
prātár bʰágaṃ pūṣáṇaṃ bráhmaṇaspátim /
Sentence: 7    
prātáḥ sómam utá rudrám̐ huvema /
Sentence: 8 
{w}   prātár jítaṃ bʰágam ugrám̐ huvema /
Sentence: 9    
vayáṃ putrám áditer vidʰartā́ /
Sentence: 10    
ādʰráś cid yáṃ mányamānas turáś cit //

Verse: 8    
{BS 2.8.9.78}
Sentence: 1    
rā́jā cid yáṃ bʰágaṃ bʰakṣi_íty ā́ha /
Sentence: 2 
{x}   bʰága práṇetar bʰága sátyarādʰaḥ /
Sentence: 3    
bʰága_imā́ṃ dʰíyam údava dádan naḥ /
Sentence: 4    
bʰága prá ṇo janaya góbʰir áśvaiḥ /
Sentence: 5    
bʰága prá nŕ̥bʰir nr̥vántaḥ syāma /
Sentence: 6 
{y}   utá_idā́nīṃ bʰágavantaḥ syāma /
Sentence: 7    
utá prápitvá utá mádʰye áhnām /
Sentence: 8    
uta_úditā magʰavant sū́ryasya /
Sentence: 9    
vayáṃ devā́nām̐ sumatáu syāma /
Sentence: 10 
{z}   bʰága evá bʰágavām̐ astu devāḥ //

Verse: 9    
{BS 2.8.9.79}
Sentence: 1    
téna vayáṃ bʰágavantaḥ syāma /
Sentence: 2    
táṃ tvā bʰaga sárva ít_ johavīmi {Dumont johavīti} /
Sentence: 3    
no bʰaga pura etā́ bʰava_ihá /
Sentence: 4_(aa}    
sám adʰvarā́ya_uṣáso namanta /
Sentence: 5    
dadʰikrā́vā_iva śúcaye padā́ya /
Sentence: 6    
arvācīnáṃ vasuvídaṃ bʰágaṃ naḥ /
Sentence: 7    
rátʰam iva_áśvā vājína ā́vahantu /
Sentence: 8_(bb}    
áśvāvatīr gómatīr na uṣā́saḥ /
Sentence: 9    
vīrávatīḥ sádam uccʰantu bʰadrā́ḥ /
Sentence: 10    
gʰr̥táṃ dúhānā viśvátaḥ prápīnāḥ /
Sentence: 11    
yūyáṃ pāta svastíbʰiḥ sádā naḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.