TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 15
Chapter: 7
Paragraph: 1
Verse: 1
{BS
2.7.1.1}
Sentence: 1
trivŕ̥t
stómo
bʰavati
/
Sentence: 2
brahmavarcasáṃ
vái
trívr̥t
/
Sentence: 3
brahmavarcasám
evá
_avarundʰe
//
Sentence: 4
agniṣṭomáḥ
sómo
bʰavati
/
Sentence: 5
brahmavarcasáṃ
vā́
agniṣṭomáḥ
/
Sentence: 6
brahmavarcasám
evá
_avarundʰe
//
Sentence: 7
ratʰaṃtáram̐
sā́ma
bʰavati
/
Sentence: 8
brahmavarcasáṃ
vái
ratʰaṃtarám
/
Sentence: 9
brahmavarcasám
evá
_avarundʰe
//
Sentence: 10
parisrajī́
hótā
bʰavati
//
Verse: 2
{BS
2.7.1.2}
Sentence: 1
aruṇó
mirmirás
tríśukraḥ
/
Sentence: 2
etád
vái
brahmavarcasásya
rūpám
/
Sentence: 3
rūpéṇa
_evá
brahmavarcasám
ávarundʰe
//
Sentence: 4
bŕ̥haspátir
akāmayata
devā́nāṃ
purodʰā́ṃ
gaccʰeyam
íti
/
Sentence: 5
sá
etáṃ
br̥haspatisavám
apaśyat
/
Sentence: 6
tám
ā́harat
/
Sentence: 7
téna
_ayajata
/
Sentence: 8
táto
vái
sá
devā́nāṃ
purodʰā́m
agaccʰat
/
Sentence: 9
yáḥ
purodʰā́kāmaḥ
syā́t
/
Sentence: 10
sá
br̥haspatisavéna
yajeta
//
Verse: 3
{BS
2.7.1.3}
Sentence: 1
purodʰā́m
evá
gaccʰati
//
Sentence: 2
tásya
prātaḥsavané
sannéṣu
nārāśam̐séṣu
/
Sentence: 3
ekā́daśa
dákṣiṇā
nīyante
/
Sentence: 4
ékādaśa
mā́dʰyaṃdine
sávane
sannéṣu
nārāśam̐séṣu
/
Sentence: 5
ékādaśa
tŕ̥tīyasavané
sannéṣu
nārāśam̐séṣu
/
Sentence: 6
tráyastrim̐śat
sáṃpadyante
/
Sentence: 7
tráyastrim̐śad
vái
devátāḥ
/
Sentence: 8
devátā
evá
_avarundʰe
//
Sentence: 9
áśvaś
catustrim̐śáḥ
/
Sentence: 10
prājāpatyó
vā́
áśvaḥ
//
Verse: 4
{BS
2.7.1.4}
Sentence: 1
prajā́patiś
catustrim̐śó
devátānāṃ
/
Sentence: 2
yā́vatīr
evá
devátāḥ
/
Sentence: 3
tā́
evá
_avarundʰe
//
Sentence: 4
kr̥ṣṇājinè
'bʰíṣiñcati
/
Sentence: 5
bráhmaṇo
vā́
etád
rūpám
/
Sentence: 6
yát
kr̥ṣṇājinám
/
Sentence: 7
brahmavarcaséna
_eváinam̐
sámardʰayati
//
Sentence: 8
ā́jyena
_abʰíṣiñcati
/
Sentence: 9
téjo
vā́
ā́jyam
/
Sentence: 10
téja
evá
_asmin
dadʰāti
//
Paragraph: 2
Verse: 1
{BS
2.7.2.5}
Sentence: 1
yád
āgneyó
bʰávati
/
Sentence: 2
agnímukʰā
hy
{BI
agnímukʰād
dʰy
}
ŕ̥ddʰiḥ
//
Sentence: 3
átʰa
yát
pauṣṇáḥ
/
Sentence: 4
púṣṭir
vái
pūṣā́
/
Sentence: 5
púṣṭir
váiśyasya
/
Sentence: 6
púṣṭim
evá
_avarundʰe
//
Sentence: 7
prasavā́ya
sāvitráḥ
//
Sentence: 8
átʰa
yát
tvāṣṭráḥ
/
Sentence: 9
tváṣṭā
hí
rūpā́ṇi
vikaróti
//
Sentence: 10
nirvaruṇatvā́ya
vāruṇáḥ
//
Verse: 2
{BS
2.7.2.6}
Sentence: 1
átʰo
yà
evá
káś
ca
sántsūyáte
/
Sentence: 2
sá
hí
vāruṇáḥ
//
Sentence: 3
átʰa
yád
vaiśvadeváḥ
/
Sentence: 4
váiśvadevó
hí
váiśyaḥ
//
Sentence: 5
átʰa
yán
mārutáḥ
/
Sentence: 6
mārutó
hí
váiśyaḥ
//
Sentence: 7
saptá
_etā́ni
havī́m̐ṣi
bʰavanti
/
Sentence: 8
saptágaṇā
vái
marútaḥ
/
Sentence: 9
pŕ̥śniḥ
paṣṭhauhī́
mārutyā́
_ālabʰyate
/
Sentence: 10
víḍ
vái
marútaḥ
/
Sentence: 11
víśa
eváitán
madʰyatò
'bʰíṣicyate
/
Sentence: 12
tásmād
vā́
eṣá
viśáḥ
priyáḥ
/
Sentence: 13
viśó
hí
madʰyatò
'bʰiṣicyáte
//
Sentence: 14
r̥ṣabʰacarmé
'dʰyabʰíṣiñcati
/
Sentence: 15
sá
hí
prajanayitā́
//
Sentence: 16
dadʰnā́
_abʰíṣiñcati
/
Sentence: 17
ū́rg
vā́
annā́dyaṃ
dádʰi
/
Sentence: 18
ūrjā́
_eváinam
annā́dyena
sámardʰayati
//
Paragraph: 3
Verse: 1
{BS
2.7.3.7}
Sentence: 1
yád
āgneyó
bʰávati
/
Sentence: 2
āgneyó
vái
brāhmaṇáḥ
//
Sentence: 3
átʰa
yát
saumyáḥ
/
Sentence: 4
saumyó
hí
brāhmaṇáḥ
//
Sentence: 5
prasavā́ya
_evá
sāvitráḥ
//
Sentence: 6
átʰa
yád
bārhaspatyáḥ
/
Sentence: 7
etád
vái
brāhmaṇásya
vākpatī́yam
//
Sentence: 8
átʰa
yád
agnīṣomī́yaḥ
/
Sentence: 9
āgneyó
vái
brāhmaṇáḥ
/
Sentence: 10
táu
yadā́
saṃgáccʰete
//
Verse: 2
{BS
2.7.3.8}
Sentence: 1
átʰa
vīryā̀vattaro
bʰavati
//
Sentence: 2
átʰa
yát
sārasvatáḥ
/
Sentence: 3
etád
dʰí
pratyákṣaṃ
brāhmaṇásya
vākpatī́yam
//
Sentence: 4
nirvaruṇatvā́ya
_evá
vāruṇáḥ
/
Sentence: 5
átʰo
yá
evá
káś
ca
sántsūyáte
/
Sentence: 6
sá
hí
vāruṇáḥ
//
Sentence: 7
átʰa
yád
dyāvāpr̥tʰivyàḥ
/
Sentence: 8
índro
vr̥trā́ya
vájram
údayaccʰat
/
Sentence: 9
táṃ
dyā́vāpr̥tʰivī́
ná
_ánvamanyetām
/
Sentence: 10
tám
eténaivá
bʰāgadʰéyena
_ánvamanyetām
//
Verse: 3
{BS
2.7.3.9}
Sentence: 1
vájrasya
{BS
vájrásya
}
vā́
eṣò
'numānā́ya
/
Sentence: 2
ánumatavajraḥ
sūyātā
íti
//
Sentence: 3
aṣṭā́v
etā́ni
havī́m̐ṣi
bʰavanti
/
Sentence: 4
aṣṭa
_ákṣarā
gāyatrī́
/
Sentence: 5
gāyatrī́
brahmavarcasám
/
Sentence: 6
gāyatriyā́
_evá
brahmavarcasám
ávarundʰe
//
Sentence: 7
híraṇyena
gʰr̥tám
útpunāti
/
Sentence: 8
téjasa
evá
rucé
//
Sentence: 9
kr̥ṣṇājinè
'bʰíṣiñcati
/
Sentence: 10
bráhmaṇo
vā́
etád
r̥ksāmáyo
rūpám
/
Sentence: 11
yát
kr̥ṣṇājinám
/
Sentence: 12
bráhmann
eváinam
r̥ksāmáyor
ádʰy
abʰíṣiñcati
//
Sentence: 13
gʰr̥téna
_abʰíṣiñcati
/
Sentence: 14
tátʰā
vīryā́vattaro
{BS
vīryàvattaro
}
bʰavati
//
Paragraph: 4
Verse: 1
{BS
2.7.4.10}
Sentence: 1
ná
vái
sómena
somasya
savò
'sti
/
Sentence: 2
ható
hy
èṣáḥ
/
Sentence: 3
abʰíṣuto
hy
èṣáḥ
/
Sentence: 4
ná
hí
hatáḥ
sūyáte
/
Sentence: 5
saumī́m̐
sūtávaśām
ā́labʰate
/
Sentence: 6
sómo
vái
retodʰā́ḥ
/
Sentence: 7
réta
evá
tád
dadʰāti
//
Sentence: 8
saumyā́
_r̥cā́
_abʰíṣiñcati
/
Sentence: 9
retodʰā́
hy
èṣā́
/
Sentence: 10
rétaḥ
sómaḥ
/
Sentence: 11
réta
evā́smin
dadʰāti
//
Sentence: 12
yát
kíṃ
ca
rājasū́yam
r̥té
sómam
/
Sentence: 13
tát
sárvaṃ
bʰavati
//
Sentence: 14
áṣāḍhaṃ
yutsú
pŕ̥tanāsu
páprim
/
Sentence: 15
suvarṣā́m
apsvā́ṃ
vr̥jánasya
gopā́m
/
Sentence: 16
bʰareṣujā́m̐
súkṣitíṃ
suśrávasam
/
Sentence: 17
jáyantaṃ
tvā́m
ánu
madema
soma
//
Paragraph: 5
Verse: 1
{BS
2.7.5.11}
Sentence: 1
yó
vái
sómena
sūyáte
/
Sentence: 2
sá
devasaváḥ
/
Sentence: 3
yáḥ
paśúnā
sūyáte
/
Sentence: 4
sá
devasaváḥ
/
Sentence: 5
yá
íṣṭyā
sūyáte
/
Sentence: 6
sá
manuṣyasaváḥ
/
Sentence: 7
etáṃ
vái
pŕ̥tʰaye
devā́ḥ
prā́yaccʰan
/
Sentence: 8
táto
vái
só
'py
āraṇyā́nāṃ
paśūnā́m
asūyata
/
Sentence: 9
yā́vatīḥ
kíyatīś
ca
prajā́
vā́caṃ
vádanti
/
Sentence: 10
tā́sām̐
sárvāsām̐
sūyate
//
Verse: 2
{BS
2.7.5.12}
Sentence: 1
yá
eténa
yájate
/
Sentence: 2
yá
u
cainam
eváṃ
véda
//
Sentence: 3
nārāśam̐syā́
_r̥cā́
_abʰíṣiñcati
/
Sentence: 4
manuṣyā̀
vái
nárāśám̐saḥ
/
Sentence: 5
nihnútya
vā́vá
_etát
/
Sentence: 6
átʰa
_abʰíṣiñcati
//
Sentence: 7
yát
kíṃ
ca
rājasū́yam
anuttaravedī́kam
/
Sentence: 8
tát
sárvaṃ
bʰavati
//
Sentence: 9
yé
me
pañcāśátaṃ
dadúḥ
/
Sentence: 10
áśvānām̐
sadʰástutiḥ
/
Sentence: 11
dyumád
agne
máhi
śrávaḥ
/
Sentence: 12
br̥hát
kr̥dʰi
magʰónām
/
Sentence: 13
nr̥vád
amr̥ta
nr̥ṇā́m
//
Paragraph: 6
Verse: 1
{BS
2.7.6.13}
Sentence: 1
eṣá
gosaváḥ
/
Sentence: 2
ṣaṭtrim̐śá
uktʰyò
br̥hátsāmā
/
Sentence: 3
pávamāne
kaṇvaratʰaṃtaráṃ
bʰavati
//
Sentence: 4
yó
vái
vājapéyaḥ
/
Sentence: 5
sá
samrāṭtsaváḥ
/
Sentence: 6
yó
rājasū́yaḥ
/
Sentence: 7
sá
varuṇasaváḥ
/
Sentence: 8
prajā́patiḥ
svā́rājyaṃ
parameṣṭhī́
/
Sentence: 9
svā́rājyaṃ
gáur
evá
//
Sentence: 10
gáur
iva
bʰavati
//
Verse: 2
{BS
2.7.6.14}
Sentence: 1
yá
eténa
yájate
/
Sentence: 2
yá
u
cainam
eváṃ
véda
//
Sentence: 3
ubʰé
br̥hadratʰaṃtaré
bʰavataḥ
/
Sentence: 4
tád
dʰí
svā́rājyam
//
Sentence: 5
ayútaṃ
dákṣiṇāḥ
/
Sentence: 6
tád
dʰí
svā́rājyam
//
Sentence: 7
pratidʰúṣā
_abʰíṣiñcati
/
Sentence: 8
tád
dʰí
svā́rājyam
//
Sentence: 9
ánuddʰate
védyai
dakṣiṇatá
āhavanī́yasya
br̥hatástotráṃ
praty
abʰíṣiñcati
/
Sentence: 10
iyáṃ
vā́vá
ratʰaṃtarám
//
Verse: 3
{BS
2.7.6.15}
Sentence: 1
asáu
br̥hát
/
Sentence: 2
anáyor
eváinam
ánantarhitam
abʰíṣiñcati
//
Sentence: 3
paśustomó
vā́
eṣáḥ
/
Sentence: 4
téna
gosaváḥ
/
Sentence: 5
ṣaṭtrim̐śáḥ
sarváḥ
//
Sentence: 6
reváj
jātáḥ
sáhasā
vr̥ddʰáḥ
/
Sentence: 7
kṣatrā́ṇāṃ
kṣatrabʰŕ̥ttamo
vayodʰā́ḥ
/
Sentence: 8
mahā́n
mahitvé
tastabʰānáḥ
/
Sentence: 9
kṣatré
rāṣṭré
ca
jāgr̥hi
/
Sentence: 10
prajā́pates
tvā
parameṣṭhínaḥ
svā́rājyenā
_abʰíṣiñcāmi
_íty
āha
/
Sentence: 11
svā́rājyam
eváinaṃ
gamayati
//
Paragraph: 7
Verse: 1
{BS
2.7.7.16}
Sentence: 1
sim̐hé
vyāgʰrá
utá
yā́
pŕ̥dākau
/
Sentence: 2
tvíṣir
agnáu
brāhmaṇé
sū́rye
yā́
/
Sentence: 3
índraṃ
yā́
devī́
subʰágā
jajā́na
/
Sentence: 4
sā́
na
ā́gan
várcasā
saṃvidānā́
//
Sentence: 5
yā́
rājanyè
dundubʰā́v
ā́yatāyām
/
Sentence: 6
áśvasya
krandye
púruṣasya
māyáu
/
Sentence: 7
índraṃ
yā́
devī́
subʰágā
jajā́na
/
Sentence: 8
sā́
na
ā́gan
várcasā
saṃvidānā́
//
Sentence: 9
yā́
hastíni
dvipíni
yā́
híraṇye
/
Sentence: 10
tvíṣir
áśveṣu
púruṣeṣu
góṣu
//
Verse: 2
{BS
2.7.7.17}
Sentence: 1
índraṃ
yā́
devī́
subʰágā
jajā́na
/
Sentence: 2
sā́
na
ā́gan
várcasā
saṃvidānā́
//
Sentence: 3
rátʰe
akṣéṣu
vr̥ṣabʰásya
vā́je
/
Sentence: 4
vā́te
parjánye
váruṇasya
śuṣme
/
Sentence: 5
índraṃ
yā́
devī́
subʰágā
jajā́na
/
Sentence: 6
sā́
na
ā́gan
várcasā
saṃvidānā́
//
Sentence: 7
rā́ḍ
asi
virā́ḍ
asi
/
Sentence: 8
samrā́ḍ
asi
svarā́ḍ
asi
//
Sentence: 9
índrāya
tvā
téjasvate
téjasvantam̐
śrīṇāmi
/
Sentence: 10
índrāya
tvā
_ójasvata
ójasavantam̐
śrīṇāmi
//
Verse: 3
{BS
2.7.7.18}
Sentence: 1
índrāya
tvā
páyasvate
páyasvantam̐
śrīṇāmi
/
Sentence: 2
índrāya
tvā
_ā́yuṣmata
ā́yuṣmantam̐
śrīṇāmi
//
Sentence: 3
téjo
'si
/
Sentence: 4
tát
te
práyaccʰāmi
/
Sentence: 5
téjasvad
astu
me
múkʰam
/
Sentence: 6
téjasvat
_śíro
astu
me
/
Sentence: 7
téjasvān
viśvátaḥ
pratyáṅ
/
Sentence: 8
téjasā
sáṃpipr̥gdʰi
mā
//
Sentence: 9
ójo
'si
/
Sentence: 10
tát
te
práyaccʰāmi
//
Verse: 4
{BS
2.7.7.19}
Sentence: 1
ójasvad
astu
me
múkʰam
/
Sentence: 2
ójasvat
_śíro
astu
me
/
Sentence: 3
ójasvān
viśvátaḥ
pratyáṅ
/
Sentence: 4
ójasā
sáṃpipr̥gdʰi
mā
//
Sentence: 5
páyo
'si
/
Sentence: 6
tát
te
práyaccʰāmi
/
Sentence: 7
páyasvad
astu
me
múkʰam
/
Sentence: 8
páyasvat
_śíro
astu
me
/
Sentence: 9
páyasvān
viśvátaḥ
pratyáṅ
/
Sentence: 10
páyasā
sáṃpipr̥gdʰi
mā
//
Verse: 5
{BS
2.7.7.20}
Sentence: 1
ā́yur
asi
/
Sentence: 2
tát
te
práyaccʰāmi
/
Sentence: 3
ā́yuṣmad
astu
me
múkʰam
/
Sentence: 4
ā́yuṣmat
_śíro
astu
me
ā́yuṣmān
viśvátaḥ
pratyáṅ
/
Sentence: 5
ā́yuṣā
sáṃpipr̥gdʰi
mā
//
Sentence: 6
imám
agna
ā́yuṣe
várcase
kr̥dʰi
/
Sentence: 7
priyám̐
réto
varuṇa
soma
rājan
/
Sentence: 8
mātā́
_iva
_asmā
adite
śárma
yaccʰa
/
Sentence: 9
víśve
devā
járadaṣṭir
yátʰā́
sat
//
Verse: 6
{BS
2.7.7.21}
Sentence: 1
ā́yur
asi
viśvā́yur
asi
/
Sentence: 2
sarvā́yur
asi
sárvam
ā́yur
asi
//
Sentence: 3
yáto
vā́to
mánojavāḥ
/
Sentence: 4
yátaḥ
kṣáranti
síndʰavaḥ
/
Sentence: 5
tā́sāṃ
tvā
sárvāsām̐
rucā
/
Sentence: 6
abʰíṣiñcāmi
várcasā
//
Sentence: 7
samudrá
iva
_asi
gahmánā
/
Sentence: 8
sóma
iva
_asy
ádābʰyaḥ
/
Sentence: 9
agnír
iva
viśvátaḥ
pratyáṅ
/
Sentence: 10
sū́rya
iva
jyótiṣā
vibʰū́ḥ
//
Verse: 7
{BS
2.7.7.22}
Sentence: 1
apā́ṃ
yó
drávaṇe
rásaḥ
/
Sentence: 2
tám
ahám
asmā́
āmuṣyāyaṇā́ya
/
Sentence: 3
téjase
brahmavarcasā́ya
gr̥hṇāmi
/
Sentence: 4
apā́ṃ
yá
ūrmáu
rásaḥ
/
Sentence: 5
tám
ahám
asmā́
āmuṣyāyaṇā́ya
/
Sentence: 6
ójase
vīryā̀ya
gr̥hṇāmi
/
Sentence: 7
apā́ṃ
yó
madʰyató
rásaḥ
/
Sentence: 8
tám
ahám
asmā́
āmuṣyāyaṇā́ya
/
Sentence: 9
púṣṭyai
prajánanāya
gr̥hṇāmi
/
Sentence: 10
apā́ṃ
yó
yajñíyo
rásaḥ
/
Sentence: 11
tám
ahám
asmā́
āmuṣyāyaṇā́ya
/
Sentence: 12
ā́yuṣe
dīrgʰāyutvā́ya
gr̥hṇāmi
//
Paragraph: 8
Verse: 1
{BS
2.7.8.23}
Sentence: 1
abʰípréhi
vīráyasva
/
Sentence: 2
ugráś
céttā
sapatnahā́
/
Sentence: 3
ā́tiṣṭha
mitravárdʰanaḥ
/
Sentence: 4
túbʰyaṃ
devā́
ádʰibruvan
//
Sentence: 5
aṅkáu
nyaṅkā́v
abʰíta
ā́tiṣṭha
vr̥trahan
rátʰam
/
Sentence: 6
ātíṣṭhantaṃ
pári
víśve
abʰūṣan
/
Sentence: 7
śríyaṃ
vásānaś
carati
svárocāḥ
/
Sentence: 8
mahát
tád
asyá
_asurasya
nā́ma
/
Sentence: 9
ā́
viśvárūpo
amŕ̥tāni
tastʰau
//
Sentence: 10
ánu
tvā
_índro
madatv
ánu
bŕ̥haspátiḥ
/
Verse: 2
{BS
2.7.8.24}
Sentence: 1
ánu
sómo
ánv
agnír
āvīt
/
Sentence: 2
ánu
tvā
víśve
devā́
avantu
/
Sentence: 3
ánu
saptá
rā́jāno
yá
uta
_abʰíṣiktāḥ
//
Sentence: 4
ánu
tvā
mitrā́varuṇāv
ihá
_avatam
/
Sentence: 5
ánu
dyā́vāpr̥tʰivī́
viśváśaṃbʰū
/
Sentence: 6
sū́ryo
áhobʰir
ánu
tvā
_avatu
/
Sentence: 7
candrámā
nákṣatrair
ánu
tvā
_avatu
//
Sentence: 8
dyáuś
ca
tvā
pr̥tʰivī́
ca
prácetasā
/
Sentence: 9
śukró
br̥hád
dákṣinā
tvā
pipartu
/
Sentence: 10
ánu
svadʰā́
cikitām̐
sómo
agníḥ
/
Sentence: 11
ā́
_ayáṃ
pr̥ṇaktu
rájasī
{AS
rájasi
}
upástʰam
//
Paragraph: 9
Verse: 1
{BS
2.7.9.25}
Sentence: 1
prajā́patiḥ
prajā́
asr̥jata
/
Sentence: 2
tā́
asmāt
sr̥ṣṭā́ḥ
párācīr
āyan
/
Sentence: 3
sá
etáṃ
prajā́patir
odanám
apaśyat
/
Sentence: 4
só
'nnaṃ
bʰūtò
'tiṣṭhat
/
Sentence: 5
tā́
anyátra
_annā́dyam
ávittvā
/
Sentence: 6
prajā́patiṃ
prajā́
upā́vartanta
/
Sentence: 7
ánnam
eváinaṃ
bʰūtáṃ
paśyantīḥ
prajā́
upā́vartante
/
Sentence: 8
yá
eténa
yájate
/
Sentence: 9
yá
u
cainam
eváṃ
véda
/
Sentence: 10
sárvāṇy
ánnāni
bʰavanti
//
Verse: 2
{BS
2.7.9.26}
Sentence: 1
sárve
púruṣāḥ
/
Sentence: 2
sárvāṇy
evá
_annāny
ávarundʰe
/
Sentence: 3
sárvān
púruṣān
//
Sentence: 4
rā́ḍ
asi
virā́ḍ
asi
_íty
āha
/
Sentence: 5
svā́rājyam
eváinaṃ
gamayati
//
Sentence: 6
yád
dʰíraṇyaṃ
dádāti
/
Sentence: 7
téjas
téna
_ávarundʰe
/
Sentence: 8
yát
tisr̥dʰanvám
/
Sentence: 9
vīryàṃ
téna
/
Sentence: 10
yád
áṣṭrām
//
Verse: 3
{BS
2.7.9.27}
Sentence: 1
púṣṭiṃ
téna
/
Sentence: 2
yát
kamaṇḍálum
/
Sentence: 3
ā́yuṣṭéna
//
Sentence: 4
yád
dʰíraṇyam
ābadʰnā́ti
/
Sentence: 5
jyótir
vái
híraṇyam
/
Sentence: 6
jyótir
evā́smin
dadʰāti
/
Sentence: 7
átʰo
téjo
vái
híraṇyam
/
Sentence: 8
téja
evá
_ātmán
dʰatte
//
Sentence: 9
yád
odanáṃ
prāśnā́ti
/
Sentence: 10
etád
evá
sárvam
avarúdʰya
//
Verse: 4
{BS
2.7.9.28}
Sentence: 1
tád
asminn
ekadʰā́
_adʰāt
//
Sentence: 2
rohiṇyā́ṃ
kāryàḥ
/
Sentence: 3
yád
brāhmaṇá
evá
rohiṇī́
/
Sentence: 4
tásmād
evá
/
Sentence: 5
átʰo
várṣma
_eváinam̐
samānā́nāṃ
karoti
//
Sentence: 6
udyatā́
sū́ryeṇa
kāryàḥ
/
Sentence: 7
udyántaṃ
vā́
etám̐
sárvāḥ
prajā́ḥ
prátinandanti
//
Sentence: 8
didr̥kṣéṇyo
darśanī́yo
bʰavati
/
Sentence: 9
{not
in
BS}
yá
eváṃ
véda
//
Sentence: 10
brahmavādíno
vadanti
//
Verse: 5
{BS
2.7.9.29}
Sentence: 1
avétyo
'vabʰr̥tʰā́3
nā́3
íti
/
Sentence: 2
yád
darbʰapuñjīláiḥ
paváyati
/
Sentence: 3
tát
svid
evá
_avaiti
/
Sentence: 4
tán
ná
_avaiti
//
Sentence: 5
tribʰíḥ
pavayati
/
Sentence: 6
tráya
imé
lokā́ḥ
/
Sentence: 7
ebʰír
eváinaṃ
lokáiḥ
pavayati
/
Sentence: 8
átʰo
apā́ṃ
vā́
etát
téjo
várcaḥ
/
Sentence: 9
yád
darbʰā́ḥ
/
Sentence: 10
yád
darbʰapuñjīláiḥ
paváyati
/
Sentence: 11
apā́m
eváinaṃ
téjasā
várcasā
_abʰíṣiñcati
//
Paragraph: 10
Verse: 1
{BS
2.7.10.30}
Sentence: 1
prajā́patir
akāmayata
bahór
bʰū́yānt
syām
íti
/
Sentence: 2
sá
etáṃ
pañcaśāradī́yam
apaśyat
/
Sentence: 3
tám
ā́harat
/
Sentence: 4
téna
_ayajata
/
Sentence: 5
táto
vái
sá
bahór
bʰū́yān
abʰavat
/
Sentence: 6
yáḥ
kāmáyeta
bahór
bʰū́yānt
syām
íti
/
Sentence: 7
sá
pañcaśāradī́yena
yajeta
/
Sentence: 8
bahór
evá
bʰū́yān
bʰavati
//
Sentence: 9
marutstomó
vā́
eṣáḥ
/
Sentence: 10
marúto
hí
devā́nāṃ
bʰū́yiṣṭhāḥ
//
Verse: 2
{BS
2.7.10.31}
Sentence: 1
bahúr
bʰavati
/
Sentence: 2
yá
eténa
yájate
/
Sentence: 3
yá
u
ca
_enameváṃ
véda
//
Sentence: 4
pañcaśāradī́yo
bʰavati
/
Sentence: 5
páñca
vā́
r̥távaḥ
saṃvatsaráḥ
/
Sentence: 6
r̥túṣv
evá
saṃvatsaré
prátitiṣṭhati
/
Sentence: 7
átʰo
páñca.akṣarā
paṅktíḥ
/
Sentence: 8
pā́ṅkto
yajñáḥ
/
Sentence: 9
yajñam
evá
_avarundʰe
//
Sentence: 10
saptadaśám̐
stómā
ná
_atiyanti
/
Sentence: 11
saptadaśáḥ
prajā́patiḥ
/
Sentence: 12
prajā́pater
ā́ptyai
//
Paragraph: 11
Verse: 1
{BS
2.7.11.32}
Sentence: 1
agástyo
marúdbʰya
ukṣṇáḥ
práukṣat
/
Sentence: 2
tā́n
índra
ā́datta
/
Sentence: 3
tá
enaṃ
vájram
udyátya
_abʰyā̀yanta
/
Sentence: 4
tā́n
agástyaś
caivá
_índraśca
kayāśubʰī́yena
_aśamayatām
/
Sentence: 5
tā́ṇ
_śāntā́n
úpāhvayata
/
Sentence: 6
yát
kayāśubʰī́yaṃ
bʰávati
śā́ntyai
/
Sentence: 7
tásmād
etá
aindrā
mārutā́
ukṣā́ṇaḥ
savanī́yā
bʰavanti
/
Sentence: 8
tráyaḥ
pratʰamé
'hann
ā́labʰyante
/
Sentence: 9
eváṃ
dvitī́ye
/
Sentence: 10
eváṃ
tr̥tī́ye
//
Verse: 2
{BS
2.7.11.33}
Sentence: 1
eváṃ
caturtʰé
/
Sentence: 2
páñca
_uttamé
'hann
ā́labʰyante
/
Sentence: 3
várṣiṣṭham
iva
hy
ètád
áhaḥ
/
Sentence: 4
várṣiṣṭhaḥ
samānā́nāṃ
bʰavati
/
Sentence: 5
yá
eténa
yájate
/
Sentence: 6
yá
u
cainam
eváṃ
véda
//
Sentence: 7
svā́rājyaṃ
vā́
eṣá
yajñáḥ
/
Sentence: 8
eténa
vā́
ékayā́vā
kāndamáḥ
svā́rājyam
agaccʰat
/
Sentence: 9
svā́rājyaṃ
gaccʰati
/
Sentence: 10
yá
eténa
yájate
//
Verse: 3
{BS
2.7.11.34}
Sentence: 1
yá
u
cainam
eváṃ
véda
//
Sentence: 2
mārutó
vā́
eṣá
stómaḥ
/
Sentence: 3
eténa
vái
marúto
devā́nāṃ
bʰū́yiṣṭhā
abʰavan
/
Sentence: 4
bʰū́yiṣṭhaḥ
samānā́nāṃ
bʰavati
/
Sentence: 5
yá
eténa
yájate
/
Sentence: 6
yá
u
cainam
eváṃ
véda
//
Sentence: 7
pañcaśāradī́yo
vā́
eṣá
yajñáḥ
/
Sentence: 8
ā́
pañcamā́t
púruṣād
ánnam
atti
/
Sentence: 9
yá
eténa
yájate
/
Sentence: 10
yá
u
cainam
eváṃ
véda
//
Sentence: 11
saptadaśám̐
stómā
ná
_atiyanti
/
Sentence: 12
saptadaśáḥ
prajā́patiḥ
/
Sentence: 13
prajā́pater
evá
ná
_eti
//
Paragraph: 12
Verse: 1
{BS
2.7.12.35}
Sentence: 1
asya
_ájarāso
damā́
marítrāḥ
/
Sentence: 2
arcáddʰūmāso
agnáyaḥ
pāvakā́ḥ
/
Sentence: 3
śvicīcáyaḥ
śvātrā́so
bʰuraṇyávaḥ
/
Sentence: 4
vanarṣádo
vāyávo
ná
sómāḥ
//
Sentence: 5
yájā
no
mitrā́váruṇā
/
Sentence: 6
yájā
devā́m̐
r̥táṃ
br̥hát
/
Sentence: 7
ágne
yákṣi
sváṃ
dámam
//
Sentence: 8
áśvinā
píbatam̐
sutám
/
Sentence: 9
dī́dyagnī
śucivratā
/
Sentence: 10
r̥túnā
yajñavāhasā
//
Verse: 2
{BS
2.7.12.36}
Sentence: 1
dvé
vírūpe
carataḥ
{BS
vírū́pé
cárátas
}
svártʰe
/
Sentence: 2
anyá
_anyā
vatsám
úpadʰāpayete
/
Sentence: 3
hárir
anyásyāṃ
bʰávati
svadʰā́vān
/
Sentence: 4
śukró
anyásyāṃ
dadr̥śe
suvárcāḥ
//
Sentence: 5
pūrvāparáṃ
carato
māyáyā
_etáu
/
Sentence: 6
śíśū
krī́ḍantau
páriyāto
adʰvarám
/
Sentence: 7
víśvāny
anyó
bʰúvanā
_abʰicáṣṭe
/
Sentence: 8
r̥tū́n
anyó
vidádʰaj
jāyate
púnaḥ
//
Sentence: 9
trī́ṇi
śatā́
trī́
_
sahásrāṇy
agním
/
Sentence: 10
trim̐śát
_
ca
devā́
náva
ca
_asaparyan
//
Verse: 3
{BS
2.7.12.37}
Sentence: 1
áukṣan
gʰr̥táir
ā́str̥ṇan
barhír
asmai
/
Sentence: 2
ā́d
íd
dʰótāraṃ
nyàṣādayanta
//
Sentence: 3
agnínā
_agníḥ
sámidʰyate
/
Sentence: 4
kavír
gr̥hápatir
yúvā
/
Sentence: 5
havyavā́ḍ
juhvā̀syaḥ
//
Sentence: 6
agnír
devā́nāṃ
jaṭháram
/
Sentence: 7
pūtádakṣaḥ
kavíkratuḥ
/
Sentence: 8
devó
devébʰir
ā́gamat
//
Sentence: 9
agniśríyo
marúto
viśvákr̥ṣṭayaḥ
/
Sentence: 10
ā́
tveṣám
ugrám
áva
īmahe
vayám
//
Verse: 4
{BS
2.7.12.38}
Sentence: 1
té
svāmíno
rudríyā
varṣánirṇijaḥ
/
Sentence: 2
sim̐hā́
ná
heṣákratavaḥ
sudā́navaḥ
//
Sentence: 3
yád
uttamé
maruto
madʰyamé
vā
/
Sentence: 4
yád
vā
_avamé
subʰagāso
divíṣṭha
{BS
divíṣṭhá
}
{?}
/
Sentence: 5
táto
no
rudrā
utá
vā
_anvásya
/
Sentence: 6
ágne
vittā́d
dʰavíṣo
yád
yájāmaḥ
//
Sentence: 7
ī́ḍe
agním̐
svávasaṃ
námobʰiḥ
/
Sentence: 8
ihá
prasaptó
vícayat
kr̥táṃ
naḥ
/
Sentence: 9
rátʰair
iva
prábʰare
vājapádbʰiḥ
{BS
vājapádbʰiḥ
}
/
Sentence: 10
pradakṣiṇín
marútām̐
stómam
r̥dʰyām
//
Verse: 5
{BS
2.7.12.39}
Sentence: 1
śrudʰí
{BS
śrúdʰí
{?}}
śrutkarṇa
váhnibʰiḥ
/
Sentence: 2
deváir
agne
sayā́vabʰiḥ
/
Sentence: 3
ā́sīdantu
barhíṣi
/
Sentence: 4
mitró
váruṇo
aryamā́
/
Sentence: 5
prātaryā́vāṇo
adʰvarám
//
Sentence: 6
víśveṣām
áditir
yajñíyānām
/
Sentence: 7
víśveṣām
{BS
víśvéṣām
}
átitʰir
mā́nuṣāṇām
/
Sentence: 8
agnír
devā́nām
áva
āvr̥ṇānáḥ
/
Sentence: 9
sumr̥ḍīkó
bʰavatu
viśvávedāḥ
//
Sentence: 10
tvé
agne
sumatíṃ
bʰíkṣamānāḥ
//
Verse: 6
{BS
2.7.12.40}
Sentence: 1
diví
śrávo
dadʰire
yajñíyāsaḥ
/
Sentence: 2
náktā
ca
cakrúr
uṣásā
vírūpe
/
Sentence: 3
kr̥ṣṇáṃ
{BS
kr̥ṣṇàṃ
}
ca
várṇam
aruṇáṃ
ca
sáṃdʰuḥ
//
Sentence: 4
tvā́m
agna
ādityā́sa
āsyàm
/
Sentence: 5
tvā́ṃ
jihvā́m̐
śúcayaś
cakrire
kave
/
Sentence: 6
tvā́m̐
rātiṣā́co
adʰvaréṣu
saścire
/
Sentence: 7
tvé
devā́
havír
adanty
ā́hutam
//
Sentence: 8
ní
tvā
yajñásya
sā́dʰanam
/
Sentence: 9
ágne
hótāram
r̥tvíjam
/
Sentence: 10
vanuṣvád
deva
dʰīmahi
prácetasam
/
Sentence: 11
jīráṃ
dūtám
ámartyam
//
Paragraph: 13
Verse: 1
{BS
2.7.13.41}
Sentence: 1
tíṣṭhā
hárī
rátʰa
ā́
yujyámānā
yāhí
/
Sentence: 2
vāyúr
ná
niyúto
no
áccʰa
/
Sentence: 3
píbāsy
ándʰo
abʰísr̥ṣṭo
asme
/
Sentence: 4
índra
svā́hā
rarimā́
te
mádāya
//
Sentence: 5
kásya
vŕ̥ṣā
suté
sácā
/
Sentence: 6
niyútvān
vr̥ṣabʰó
raṇat
/
Sentence: 7
vr̥trahā́
sómapītaye
//
Sentence: 8
índraṃ
vayáṃ
mahādʰané
/
Sentence: 9
índram
árbʰe
havāmahe
/
Sentence: 10
yújaṃ
vr̥tréṣu
vajríṇam
//
Verse: 2
{BS
2.7.13.42}
Sentence: 1
dvitā́
yó
vr̥trahántamaḥ
/
Sentence: 2
vidá
índraḥ
śatákratuḥ
/
Sentence: 3
úpa
no
háribʰiḥ
sutám
//
Sentence: 4
sá
sū́ra
ā́
janáyañ
jyótir
índram
/
Sentence: 5
ayā́
dʰiyā́
taráṇir
ádribarhāḥ
/
Sentence: 6
r̥téna
śuṣmī́n
ávamāno
arkáiḥ
/
Sentence: 7
vyùsrídʰo
asró
ádrir
bibʰeda
//
Sentence: 8
utá
tyád
āśváśviyam
/
Sentence: 9
yád
indra
nā́huṣīṣv
ā́
/
Sentence: 10
ágre
vikṣú
prátīdayat
//
Verse: 3
{BS
2.7.13.43}
Sentence: 1
bʰáreṣv
índram̐
suhávam̐
havāmahe
/
Sentence: 2
am̐homúcam̐
sukŕ̥taṃ
dáivyaṃ
jánam
/
Sentence: 3
agníṃ
mitráṃ
váruṇam̐
sātáye
bʰágam
/
Sentence: 4
dyā́vāpr̥tʰivī́
marútaḥ
svastaye
//
Sentence: 5
mahí
kṣétraṃ
purúś
candráṃ
vívidvā́n
/
Sentence: 6
ā́dít
sákʰibʰyaś
ca
rátʰam̐
sámairat
/
Sentence: 7
índro
nŕ̥bʰir
ajanad
dī́dyānaḥ
sākám
/
Sentence: 8
sū́ryam
uṣásaṃ
gātúm
agním
//
Sentence: 9
urúṃ
no
lokám
ánuneṣi
vidvā́n
/
Sentence: 10
súvarvaj
jyótir
ábʰayam̐
svastí
//
Verse: 4
{BS
2.7.13.44}
Sentence: 1
r̥ṣvā́
ta
indra
stʰávirasya
bāhū́
/
Sentence: 2
úpastʰeyāma
śaraṇā́
br̥hántā
//
Sentence: 3
ā́
no
víśvābʰir
ūtíbʰiḥ
sajóṣāḥ
/
Sentence: 4
bráhma
juṣāṇó
haryaśva
yāhi
/
Sentence: 5
várīvr̥jat
stʰávirebʰiḥ
suśipra
/
Sentence: 6
asmé
dádʰad
vŕ̥ṣaṇam̐
śúṣmam
indra
//
Sentence: 7
índrāya
gā́va
āśíram
/
Sentence: 8
duduhré
vajríṇe
mádʰu
/
Sentence: 9
yát
sīm
upahvaré
'vidát
//
Sentence: 10
tā́s
te
vajrin
dʰenávo
jojayur
naḥ
//
Verse: 5
{BS
2.7.13.45}
Sentence: 1
gábʰastayo
niyúto
viśvávārāḥ
/
Sentence: 2
áhar
_ahar
bʰū́ya
íj
jóguvānāḥ
/
Sentence: 3
pūrṇā́
indra
kṣumáto
bʰójanasya
//
Sentence: 4
imā́ṃ
te
dʰíyaṃ
prábʰare
mahó
mahī́m
/
Sentence: 5
asyá
stotré
dʰiṣáṇā
yát
ta
ānajé
/
Sentence: 6
tám
utsavé
ca
prasavé
ca
sāsahím
/
Sentence: 7
índraṃ
devā́saḥ
śávasā
madann
ánu
//
Paragraph: 14
Verse: 1
{BS
2.7.14.46}
Sentence: 1
prajā́patiḥ
paśū́n
asr̥jata
/
Sentence: 2
tè
'smāt
sr̥ṣṭā́ḥ
párāñca
āyan
/
Sentence: 3
tā́n
agniṣṭoména
ná
_āpnot
/
Sentence: 4
tā́n
uktʰyèna
ná
_āpnot
/
Sentence: 5
tā́n
ṣoḍaśínā
ná
_āpnot
/
Sentence: 6
tā́n
rā́triyā
ná
_āpnot
/
Sentence: 7
tā́nt
saṃdʰínā
ná
_āpnot
/
Sentence: 8
sò
'gním
abravīt
/
Sentence: 9
imā́n
ma
īpsa
_íti
/
Sentence: 10
tā́n
agnís
trivŕ̥tā
stómena
ná
_āpnot
//
Verse: 2
{BS
2.7.14.47}
Sentence: 1
sá
índram
abravīt
/
Sentence: 2
imā́n
ma
īpsa
_íti
{AS
īpsatéti
}
/
Sentence: 3
tā́n
índraḥ
pañcadaśéna
stómena
ná
_āpnot
/
Sentence: 4
sá
víśvān
devā́n
abravīt
/
Sentence: 5
imā́n
ma
īpsata
_íti
/
Sentence: 6
tā́n
víśve
devā́ḥ
saptadaśéna
stómena
ná
_āpnuvan
/
Sentence: 7
sá
víṣṇum
abravīt
/
Sentence: 8
imā́n
ma
īpsa
_íti
/
Sentence: 9
tā́n
víṣṇur
ekavim̐śéna
stómena
_āpnot
/
Sentence: 10
vāravantī́yena
_avārayata
//
Verse: 3
{BS
2.7.14.48}
Sentence: 1
idáṃ
víṣṇur
vícakrama
íti
vyàkramata
//
Sentence: 2
yásmāt
paśávaḥ
prá
prá
_iva
bʰrám̐śeran
/
Sentence: 3
sá
eténa
yajeta
//
Sentence: 4
yád
ā́pnot
/
Sentence: 5
tád
aptóryā́masya
_āptoryāmatvám
/
Sentence: 6
eténa
vái
devā́
jáitvāni
jitvā́
/
Sentence: 7
yáṃ
kā́mam
ákāmayanta
tám
āpnuvan
/
Sentence: 8
yáṃ
kā́maṃ
kāmáyate
/
Sentence: 9
tám
eténa
_āpnoti
//
Paragraph: 15
Verse: 1
{BS
2.7.15.49}
Sentence: 1
vyāgʰrò
'yám
agnáu
carati
práviṣṭaḥ
/
Sentence: 2
ŕ̥ṣīṇāṃ
putró
abʰiśastipā́
ayám
/
Sentence: 3
namaskāréṇa
/
Sentence: 4
námasā
te
juhomi
/
Sentence: 5
mā́
devā́nāṃ
mitʰuyā́
karma
{?}
bʰāgám
//
Sentence: 6
sā́vīrhí
deva
prasavā́ya
pitre
/
Sentence: 7
varṣmā́ṇam
asmai
varimā́ṇam
asmai
/
Sentence: 8
átʰa
_asmábʰyam̐
savitaḥ
sarvátātā
/
Sentence: 9
divé
díva
ā́suvā
bʰū́ripaśváḥ
//
Sentence: 10
bʰūtó
bʰutéṣu
carati
práviṣṭaḥ
/
Sentence: 11
sá
bʰūtā́nām
ádʰipatir
babʰūva
//
Verse: 2
{BS
2.7.15.50}
Sentence: 1
tásya
mr̥tyáu
carati
rājasū́yam
/
Sentence: 2
sá
rā́jā
rājyám
anumanyatām
idám
//
Sentence: 3
yébʰiś
śílpaiḥ
papratʰānā́m
ádr̥m̐hat
/
Sentence: 4
yébʰir
dyā́m
abʰyápim̐śat
prajā́patiḥ
/
Sentence: 5
yébʰir
vā́caṃ
viśvárūpām̐
samávyayat
/
Sentence: 6
téna
_imám
agna
ihá
várcasā
sámaṅgdʰi
//
Sentence: 7
yébʰir
ādityás
tápati
práketúbʰiḥ
/
Sentence: 8
yébʰiḥ
sū́ryo
dadr̥śé
citrábʰānuḥ
/
Sentence: 9
yébʰir
vā́caṃ
puṣkalébʰir
ávyayat
/
Sentence: 10
téna
_imám
agna
ihá
várcasā
sámaṅgdʰi
//
Verse: 3
{BS
2.7.15.51}
Sentence: 1
ā́
_ayáṃ
bʰātu
śávasā
páñca
kr̥ṣṭī́ḥ
/
Sentence: 2
índra
iva
jyeṣṭhó
bʰavatu
prajā́vān
/
Sentence: 3
asmā́
astu
puṣkaláṃ
citrábʰānu
/
Sentence: 4
ā́
_ayáṃ
pr̥ṇaktu
rájasī
upástʰam
//
Sentence: 5
yát
te
śílpaṃ
kaśyapa
rocanā́vat
/
Sentence: 6
indriyā́vat
puṣkaláṃ
citrábʰānu
/
Sentence: 7
yásmint
sū́ryā
árpitāḥ
saptá
sākám
/
Sentence: 8
tásmin
rā́jānam
ádʰivíśraya
_imám
//
Sentence: 9
dyáur
asi
pr̥tʰivy
àsi
//
Sentence: 10
vyāgʰró
váiyāgʰré
'dʰi
//
Verse: 4
{BS
2.7.15.52}
Sentence: 1
víśrayasva
díśo
mahī́ḥ
/
Sentence: 2
víśas
tvā
sárvā
vāñcʰantu
/
Sentence: 3
mā́
tvád
rāṣṭrám
ádʰibʰraśat
//
Sentence: 4
yā́
divyā́
ā́paḥ
páyasā
saṃbabʰūvúḥ
/
Sentence: 5
yā́
antárikṣa
utá
pā́rtʰivīr
yā́ḥ
/
Sentence: 6
tā́sāṃ
tvā
sárvāsām̐
rucā́
/
Sentence: 7
abʰíṣiñcāmi
várcasā
/
Sentence: 8
abʰí
tvā
várcasā
sicaṃ
divyéna
/
Sentence: 9
páyasā
sahá
/
Sentence: 10
yátʰā
_āsā
rāṣṭravárdʰanaḥ
//
Verse: 5
{BS
2.7.15.53}
Sentence: 1
tátʰā
tvā
savitā́
karat
/
Sentence: 2
índraṃ
víśvā
avīvr̥dʰan
/
Sentence: 3
samudrávyacasaṃ
gíraḥ
/
Sentence: 4
ratʰī́tamam̐
ratʰīnā́m
/
Sentence: 5
vā́jānām̐
sátpatiṃ
pátim
/
Sentence: 6
vásavas
tvā
purástād
abʰíṣiñcantu
gāyatréṇa
cʰándasā
/
Sentence: 7
rudrā́s
tvā
dakṣiṇatò
'bʰíṣiñcantu
tráiṣṭubʰena
cʰándasā
/
Sentence: 8
ādityā́s
tvā
paścā́d
abʰíṣiñcantu
jā́gatena
cʰándasā
/
Sentence: 9
víśve
tvā
devā́
uttaratò
'bʰíṣiñcantv
ā́nuṣṭubʰena
cʰándasā
/
Sentence: 10
bŕ̥haspátis
tvā
_upáriṣṭād
abʰíṣiñcatu
pā́ṅktena
cʰándasā
//
Verse: 6
{BS
2.7.15.54}
Sentence: 1
aruṇáṃ
tvā
vŕ̥kam
ugráṃ
kʰajaṃkarám
/
Sentence: 2
rócamānaṃ
marútām
ágre
arcíṣaḥ
/
Sentence: 3
sū́ryavantaṃ
magʰávānaṃ
viṣāsahím
/
Sentence: 4
índram
uktʰyéṣu
nāmahū́tamam̐
huvema
//
Sentence: 5
prá
bāhávā
sisr̥taṃ
jīváse
naḥ
/
Sentence: 6
ā́
no
gávyūtim
ukṣataṃ
gʰr̥téna
/
Sentence: 7
ā́
no
jáne
śravayataṃ
yuvānā
/
Sentence: 8
śrutáṃ
me
mitrāvaruṇā
havemā́
//
Sentence: 9
índrasya
te
vīryakŕ̥taḥ
/
Sentence: 10
bāhū́
upā́vaharāmi
//
Paragraph: 16
Verse: 1
{BS
2.7.16.55}
Sentence: 1
abʰí
préhi
vīráyasva
/
Sentence: 2
ugráś
céttā
sapatnahā́
//
Sentence: 3
ā́tiṣṭha
vr̥trahántamaḥ
/
Sentence: 4
túbʰyaṃ
devā́
ádʰibruvan
/
Sentence: 5
aṅkáu
nyaṅkā́v
abʰíto
rátʰaṃ
yáu
/
Sentence: 6
dʰvāntáṃ
vātāgrám
ánusaṃcárantau
/
Sentence: 7
dūréhetir
indriyā́vān
patatrī́
/
Sentence: 8
té
no
'gnáyaḥ
páprayaḥ
pārayantu
//
Sentence: 9
námas
ta
r̥ṣe
gada
/
Sentence: 10
ávyatʰāyai
{AS
ávyadʰāyai
}
tvā
svadʰā́yai
tvā
//
Verse: 2
{BS
2.7.16.56}
Sentence: 1
mā́
na
indra
_abʰítas
tvád
r̥ṣva
_áriṣṭāsaḥ
/
Sentence: 2
evā́
brahman
táva
_íd
astu
//
Sentence: 3
tíṣṭhā
rátʰe
ádʰi
yád
vájrahastaḥ
//
Sentence: 4
ā́
raśmī́n
deva
yuvase
sváśvaḥ
//
Sentence: 5
ā́tiṣṭha
vr̥trahann
ātíṣṭhantaṃ
pári
/
Sentence: 6
ánu
tvā
_índro
madatv
ánu
tvā
mitrā́váruṇau
//
Sentence: 7
dyáuś
ca
tvā
pr̥tʰivī́
ca
prácetasā
/
Sentence: 8
śukró
br̥hád
dákṣiṇā
tvā
pipartu
/
Sentence: 9
ánu
svadʰā́
cikítām̐
sómo
agníḥ
/
Sentence: 10
ánu
tvā
_avatu
savitā́
savéna
//
Verse: 3
{BS
2.7.16.57}
Sentence: 1
índraṃ
víśvā
avīvr̥dʰan
/
Sentence: 2
samudrávyācasaṃ
gíraḥ
/
Sentence: 3
ratʰī́tamam̐
{AS
ratʰī́tatam̐
}
ratʰīnā́m
/
Sentence: 4
vā́jānām̐
sátpatiṃ
pátim
//
Sentence: 5
pári
mā
senyā́
gʰóṣāḥ
/
Sentence: 6
jyā́nāṃ
vr̥ñjantu
gr̥dʰnávaḥ
{AS
gr̥vadʰnaḥ
?
}
metʰiṣṭhā́ḥ
pínvamānā
ihá
/
Sentence: 7
mā́ṃ
gópatim
abʰísáṃviśantu
//
Sentence: 8
tán
mé
'numatir
ánumanyatām
/
Sentence: 9
tán
mātā́
pr̥tʰivī́
tát
pitā́
dyáuḥ
//
Verse: 4
{BS
2.7.16.58}
Sentence: 1
tád
grā́vāṇaḥ
somasúto
mayobʰúvaḥ
/
Sentence: 2
tád
aśvinā
śr̥ṇutam̐
saubʰagā
yuvám
//
Sentence: 3
ávate
héḍa
úd
uttamám
//
Sentence: 4
enā́
vyāgʰráṃ
pariṣasvajānā́ḥ
/
Sentence: 5
sim̐hám̐
hinvanti
{AS
hinvati
}
mahaté
sáubʰagāya
/
Sentence: 6
samudráṃ
ná
suhávaṃ
tastʰivā́m̐sam
/
Sentence: 7
marmr̥jyánte
dvīpínam
apsv
àntáḥ
//
Sentence: 8
úd
asā́v
etu
sū́ryaḥ
/
Sentence: 9
úd
idáṃ
māmakáṃ
vácaḥ
/
Sentence: 10
údihi
deva
sūrya
/
Sentence: 11
sahá
vagnúnā
máma
/
Sentence: 12
aháṃ
vācó
vivā́canam
/
Sentence: 13
máyi
vā́g
astu
dʰarṇasíḥ
/
Sentence: 14
yántu
nadáyo
várṣantu
parjányāḥ
/
Sentence: 15
supippalā́
óṣadʰayo
bʰavantu
//
Sentence: 16
ánnavatām
odanávatām
āmíkṣavatām
/
Sentence: 17
eṣā́m̐
rā́jā
bʰūyāsam
//
Paragraph: 17
Verse: 1
{BS
2.7.17.59}
Sentence: 1
yé
keśínaḥ
pratʰamā́ḥ
sattrám
ā́sata
/
Sentence: 2
yébʰir
ā́bʰr̥taṃ
yád
idáṃ
virócate
/
Sentence: 3
tébʰyo
juhomi
bahudʰā́
gʰr̥téna
/
Sentence: 4
rāyás
póṣeṇa
_imáṃ
várcasā
sám̐sr̥jātʰa
//
Sentence: 5
ná
_r̥té
bráhmaṇas
tápaso
vimokáḥ
/
Sentence: 6
dvinā́mnī
dīkṣā́
vaśínī
hy
ùgrā́
/
Sentence: 7
prá
kéśāḥ
suváte
kāṇḍíno
bʰavanti
/
Sentence: 8
téṣāṃ
brahma
_íd
ī́śe
vápanasya
ná
_anyáḥ
//
Sentence: 9
ā́roha
próṣṭhaṃ
víṣahasva
śátrūn
/
Sentence: 10
ávāsrāg
dīkṣā́
vaśínī
hy
ùgrā́
//
Verse: 2
{BS
2.7.17.60}
Sentence: 1
dehí
dákṣiṇāṃ
prátirasva
_ā́yuḥ
/
Sentence: 2
átʰā
mucyasva
váruṇasya
pā́śāt
//
Sentence: 3
yéna
_ávapat
savitā́
kṣuréṇa
/
Sentence: 4
sómasya
rā́jño
váruṇasya
vidvā́n
/
Sentence: 5
téna
brahmāṇo
vapata
_idám
asya
_ū́rjā
_imám
/
Sentence: 6
rayyā́
várcasā
sám̐sr̥jātʰa
//
Sentence: 7
mā́
te
kéśān
ánu
gād
várca
etát
/
Sentence: 8
tátʰā
dʰātā́
karotu
te
/
Sentence: 9
túbʰyam
índro
bŕ̥haspátiḥ
/
Sentence: 10
savitā́
várca
ā́dadʰāt
//
Verse: 3
{BS
2.7.17.61}
Sentence: 1
tébʰyo
nidʰā́naṃ
bahudʰā́
vyáiccʰan
/
Sentence: 2
antarā́
dyā́vāpr̥tʰivī́
apáḥ
súvaḥ
/
Sentence: 3
darbʰastambé
vīryàkr̥te
nidʰā́ya
/
Sentence: 4
páum̐syena
_imáṃ
várcasā
sám̐sr̥jātʰa
//
Sentence: 5
bálaṃ
te
bāhuvóḥ
savitā́
dadʰātu
/
Sentence: 6
sómas
tvā
_anaktu
páyasā
gʰr̥téna
/
Sentence: 7
strīṣú
rūpám
aśvinā
_etán
nídʰattam
/
Sentence: 8
páum̐syena
_imáṃ
{BS
póṃsyenemáṃ
}
várcasā
sám̐sr̥jātʰa
//
Sentence: 9
yát
sīmántaṃ
káṅkatas
te
lilékʰa
/
Sentence: 10
yád
vā
kṣuráḥ
parivavárja
vápam̐s
te
/
Sentence: 11
strīṣú
rūpám
aśvínā
_etán
nídʰattam
/
Sentence: 12
páum̐syena
_imám̐
sám̐sr̥jātʰo
vīryèṇa
//
Paragraph: 18
Verse: 1
{BS
2.7.18.62}
Sentence: 1
índraṃ
vái
svā́
víśo
marúto
ná
_apācāyan
/
Sentence: 2
só
'napacāyyamāna
etáṃ
vigʰanám
apaśyat
/
Sentence: 3
tám
āharat
/
Sentence: 4
téna
_ayajata
/
Sentence: 5
téna
_evá
_āsāṃ
tám̐
sám̐stambʰáṃ
vyàhan
/
Sentence: 6
yád
vyáhan
/
Sentence: 7
tád
vigʰanásya
vigʰanatvám
//
Sentence: 8
ví
pāpmā́naṃ
bʰrā́tr̥vyam̐
hate
/
Sentence: 9
yá
eténa
yájate
/
Sentence: 10
yá
u
cainam
eváṃ
véda
//
Verse: 2
{BS
2.7.18.63}
Sentence: 1
yám̐
rā́jānaṃ
víśo
ná
_apacā́yeyuḥ
/
Sentence: 2
yó
vā
brāhmaṇás
támasā
pāpmánā
prā́vr̥taḥ
syā́t
/
Sentence: 3
sá
eténa
yajeta
/
Sentence: 4
vigʰanéna
_eváinad
vihátya
/
Sentence: 5
viśā́m
ā́dʰipatyaṃ
gaccʰati
//
Sentence: 6
tásya
dvé
dvādaśe
stotré
bʰávataḥ
/
Sentence: 7
dvé
caturvim̐śé
/
Sentence: 8
áudbʰidyam
evá
tát
/
Sentence: 9
etád
vái
kṣatrásya
_áudbʰidyam
/
Sentence: 10
yád
asmai
svā́
víśo
balím̐
háranti
//
Verse: 3
{BS
2.7.18.64}
Sentence: 1
háranty
asmai
víśo
balím
/
Sentence: 2
ā́
_énam
ápratikʰyātaṃ
gaccʰati
/
Sentence: 3
yá
eváṃ
véda
//
Sentence: 4
prabā́hug
vā́
ágre
kṣatrā́ṇy
ā́tepuḥ
/
Sentence: 5
téṣām
índraḥ
kṣatrā́ṇy
ā́datta
/
Sentence: 6
ná
vā́
imā́ni
kṣatrā́ṇy
abʰūvann
íti
/
Sentence: 7
tán
nákṣatrāṇāṃ
nakṣatratvám
/
Sentence: 8
ā́
śréyaso
bʰrā́tr̥vyasya
téja
indriyáṃ
datte
/
Sentence: 9
yá
eténa
yájate
/
Sentence: 10
yá
u
cainam
eváṃ
véda
//
Verse: 4
{BS
2.7.18.65}
Sentence: 1
tád
yátʰā
ha
vái
sacākríṇau
káplakāv
upā́vahitau
syā́tām
/
Sentence: 2
evám
etáu
yugmántau
stómau
/
Sentence: 3
ayúkṣu
stómeṣu
kriyete
/
Sentence: 4
pāpmánó
'pahatyai
//
Sentence: 5
ápa
pāpmā́naṃ
bʰrā́tr̥vyam̐
hate
/
Sentence: 6
yá
eténa
yájate
/
Sentence: 7
yá
u
cainam
eváṃ
véda
//
Sentence: 8
tád
yátʰā
ha
vái
sūtagrāmaṇyàḥ
/
Sentence: 9
eváṃ
cʰándām̐si
/
Sentence: 10
téṣv
asā́v
ādityó
br̥hatī́r
abʰyū̀ḍhaḥ
{AS
abʰyū̀ḍaḥ
}
//
Verse: 5
{BS
2.7.18.66}
Sentence: 1
satóbr̥hatīṣu
stuvate
sató
br̥han
/
Sentence: 2
prajáyā
paśúbʰir
asāni
_íty
evá
//
Sentence: 3
vyátiṣaktābʰiḥ
stuvate
/
Sentence: 4
vyátiṣaktaṃ
vái
kṣatráṃ
viśā́
/
Sentence: 5
viśā́
_eváinaṃ
kṣatréṇa
vyátiṣajati
//
Sentence: 6
vyátiṣaktābʰiḥ
stuvate
/
Sentence: 7
vyátiṣakto
vái
grāmaṇīḥ
sajātáiḥ
/
Sentence: 8
sajātáir
eváinaṃ
vyátiṣajati
//
Sentence: 9
vyátiṣaktābʰiḥ
stuvate
/
Sentence: 10
vyátiṣakto
vái
púruṣaḥ
pāpmábʰiḥ
/
Sentence: 11
vyátiṣaktābʰir
evā́sya
pāpmáno
nudate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.