TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 14
Chapter: 6
Paragraph: 1
Verse: 1
{BS
2.6.1.1}
Sentence: 1
svādvī́ṃ
tvā
svādúnā
/
Sentence: 2
tīvrā́ṃ
tīvréṇa
/
Sentence: 3
amŕ̥tām
amŕ̥tena
/
Sentence: 4
mádʰumatīṃ
mádʰumatā
/
Sentence: 5
sr̥jā́mi
sám̐
sómena
/
Sentence: 6
sómo
'sy
aśvíbʰyāṃ
pacyasva
/
Sentence: 7
sárasvatyai
pacyasva
/
Sentence: 8
índrāya
sutrā́mṇe
pacyasva
//
Sentence: 9
pári
_itó
ṣiñcatā
sutám
/
Sentence: 10
sómo
yá
uttamám̐
havíḥ
//
Verse: 2
{BS
2.6.1.2}
Sentence: 1
dadʰanvā́[dadʰanvā́n
?]
yó
náryo
apsv
àntár
ā́
/
Sentence: 2
suṣáva
sómam
ádribʰiḥ
//
Sentence: 3
punā́tu
te
parisrútam
/
Sentence: 4
sómam̐
sū́ryasya
duhitā́
/
Sentence: 5
vā́reṇa
śáśvatā
tánā
//
Sentence: 6
vāyúḥ
pūtáḥ
pavítreṇa
/
Sentence: 7
prā́ṅ
sómo
átidrutaḥ
//
Verse: 3
{BS
2.6.1.3}
Sentence: 1
índrasya
yújyaḥ
sákʰā
//
Sentence: 2
bráhma
kṣatráṃ
pavate
téja
indriyám
/
Sentence: 3
súrayā
sómaḥ
sutá
ā́suto
mádāya
/
Sentence: 4
śukréṇa
deva
devátāḥ
pipr̥gdʰi
/
Sentence: 5
rásena
_ánnaṃ
yájamānāya
dʰehi
//
Sentence: 6
kuvíd
aṅga
yávamanto
yávaṃ
cit
/
Sentence: 7
yátʰā
dānty
anupūrváṃ
viyū́ya
/
Sentence: 8
ihá
_íha
_eṣāṃ
kr̥ṇuta
bʰójanāni
/
Sentence: 9
yé
barhíṣo
námovr̥ktiṃ
ná
jagmúḥ
//
Sentence: 10
upayāmágr̥hīto
'sy
aśvíbʰyāṃ
tvā
júṣṭaṃ
gr̥hṇāmi
//
Verse: 4
{BS
2.6.1.4}
Sentence: 1
sárasvatyā
índrāya
sutrā́mṇe
/
Sentence: 2
eṣá
te
yónis
téjase
tvā
/
Sentence: 3
vīryā̀ya
tvā
bálāya
tvā
//
Sentence: 4
téjo
'si
téjo
máyi
dʰehi
/
Sentence: 5
vīryàm
asi
vīryàṃ
máyi
dʰehi
/
Sentence: 6
bálam
asi
bálaṃ
máyi
dʰehi
//
Sentence: 7
nā́nā
hí
vāṃ
deváhitam̐
sádaḥ
kr̥tám
/
Sentence: 8
mā́
sám̐sr̥kṣātʰāṃ
paramé
vyòman
/
Sentence: 9
súrā
tvám
ási
śuṣmiṇī
sóma
eṣáḥ
/
Sentence: 10
mā́
mā
him̐sīḥ
svā́ṃ
yónim
āviśán
//
Verse: 5
{BS
2.6.1.5}
Sentence: 1
upayāmágr̥hīto
'sy
āśvináṃ
téjaḥ
/
Sentence: 2
sārasvatáṃ
vīryàm
/
Sentence: 3
aindráṃ
bálam
//
Sentence: 4
eṣá
te
yónir
módāya
tvā
/
Sentence: 5
ānandā́ya
tvā
máhase
tvā
//
Sentence: 6
ójo
'sy
ójo
máyi
dʰehi
/
Sentence: 7
manyúr
asi
manyúṃ
máyi
dʰehi
/
Sentence: 8
máho
'si
máho
máyi
dʰehi
/
Sentence: 9
sáho
'si
sáho
máyi
dʰehi
//
Sentence: 10
yā́
vyāgʰráṃ
víṣūcikā
/
Sentence: 11
ubʰáu
vŕ̥kaṃ
ca
rákṣati
/
Sentence: 12
śyenáṃ
patatríṇam̐
sim̐hám
/
Sentence: 13
sā́
_imáṃ
pātv
ám̐hasaḥ
//
Sentence: 14
saṃpŕ̥caḥ
stʰa
{Dumont
saṃpŕ̥ca
stʰa
}
sáṃ
mā
bʰadréṇa
pr̥ṅkta
/
Sentence: 15
vipŕ̥caḥ
stʰa
{Dumont
vipŕ̥ca
stʰa
}
ví
mā
pāpmánā
pr̥ṅkta
//
Paragraph: 2
Verse: 1
{BS
2.6.2.6}
Sentence: 1
sómo
rā́jā
_amŕ̥tam̐
sutáḥ
/
Sentence: 2
r̥jīṣéṇa
_ajahān
mr̥tyúm
/
Sentence: 3
r̥téna
satyám
indriyám
/
Sentence: 4
vípānam̐
śukrám
ándʰasaḥ
/
Sentence: 5
índrasya
_indriyám
/
Sentence: 6
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Sentence: 7
sómam
adbʰyó
vyàpibat
/
Sentence: 8
cʰándasā
ham̐sáḥ
śuciṣát
/
Sentence: 9
r̥téna
satyám
indriyám
//
Sentence: 10
adbʰyáḥ
kṣīráṃ
vyàpibat
//
Verse: 2
{BS
2.6.2.7}
Sentence: 1
krúṅṅ
āṅgirasó
dʰiyā́
/
Sentence: 2
r̥téna
satyám
indriyám
//
Sentence: 3
ánnāt
parisrúto
rásam
/
Sentence: 4
bráhmaṇā
vyàpibat
kṣatrám
/
Sentence: 5
r̥téna
satyám
indriyám
//
Sentence: 6
réto
mū́traṃ
víjahāti
/
Sentence: 7
yóniṃ
praviśád
indriyám
/
Sentence: 8
gárbʰo
jarā́yuṇā
_ā́vr̥taḥ
/
Sentence: 9
úlbaṃ
jahāti
jánmanā
/
Sentence: 10
r̥téna
satyám
indriyám
//
Verse: 3
{BS
2.6.2.8}
Sentence: 1
védena
rūpé
vyàkarot
/
Sentence: 2
satāsatī́
prajā́patiḥ
/
Sentence: 3
r̥téna
satyám
indriyám
//
Sentence: 4
sómena
sómau
vyàpibat
/
Sentence: 5
sutāsutáu
prajā́patiḥ
/
Sentence: 6
r̥téna
satyám
indriyám
//
Sentence: 7
dr̥ṣṭvā́
rūpé
vyākarot
/
Sentence: 8
satyānr̥té
prajā́patiḥ
/
Sentence: 9
áśraddʰām
ánr̥té
'dadʰāt
/
Sentence: 10
śraddʰā́m̐
satyé
prajā́patiḥ
/
Sentence: 11
r̥téna
satyám
indriyám
//
Sentence: 12
dr̥ṣṭvā́
parisrúto
rásam
/
Sentence: 13
śukréṇa
śukráṃ
vyàpibat
/
Sentence: 14
páyaḥ
sómaṃ
prajā́patiḥ
/
Sentence: 15
r̥téna
satyám
indriyám
/
Sentence: 16
vípā́nam̐
śukrám
ándʰasaḥ
/
Sentence: 17
índrasya
_indriyám
/
Sentence: 18
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Paragraph: 3
Verse: 1
{BS
2.6.3.9}
Sentence: 1
{a}
súrāvantaṃ
barhiṣádam̐
suvī́ram
/
Sentence: 2
yajñám̐
hinvanti
mahiṣā́
námobʰiḥ
/
Sentence: 3
dádʰānāḥ
sómaṃ
diví
devátāsu
/
Sentence: 4
mádema
_índraṃ
yájamānāḥ
svarkā́ḥ
//
Sentence: 5
{b}
yás
te
rásaḥ
sáṃbʰr̥ta
óṣadʰīṣu
/
Sentence: 6
sómasya
śúṣmaḥ
súrayā
sutásya
/
Sentence: 7
téna
jinva
yájamānaṃ
mádena
/
Sentence: 8
sárasvatīm
aśvínāv
índram
agním
//
Sentence: 9
{c}
yám
aśvínā
námucer
āsurā́d
ádʰi
/
Sentence: 10
sárasvaty
ásanod
indriyā́ya
//
Verse: 2
{BS
2.6.3.10}
Sentence: 1
imáṃ
tám̐
śukráṃ
mádʰumantam
índum
/
Sentence: 2
sómam̐
rā́jānam
ihá
bʰakṣayāmi
/
Sentence: 3
{d}
yád
átra
riptám̐
rasínaḥ
sutásya
/
Sentence: 4
yád
índro
ápibat
_śácībʰiḥ
/
Sentence: 5
aháṃ
tád
asya
mánasā
śivéna
/
Sentence: 6
sómam̐
rā́jānam
ihá
bʰakṣayāmi
//
Sentence: 7
{e}
pitŕ̥bʰyaḥ
svadʰāvíbʰyaḥ
svadʰā́
námaḥ
/
Sentence: 8
pitāmahébʰyaḥ
svadʰāvíbʰyaḥ
svadʰā́
námaḥ
/
Sentence: 9
prápitāmahebʰyaḥ
svadʰāvíbʰyaḥ
svadʰā́
námaḥ
/
Sentence: 10
ákṣan
pitáraḥ
//
Verse: 3
{BS
2.6.3.11}
Sentence: 1
ámīmadanta
pitáraḥ
/
Sentence: 2
átītr̥panta
pitáraḥ
/
Sentence: 3
ámīmr̥janta
pitáraḥ
/
Sentence: 4
pítaraḥ
śúndʰadʰvam
//
Sentence: 5
{f}
punántu
mā
pitáraḥ
somyā́saḥ
/
Sentence: 6
punántu
mā
pitāmahā́ḥ
/
Sentence: 7
punántu
prápitāmahāḥ
/
Sentence: 8
pavítreṇa
śata
_ā́yuṣā
//
Sentence: 9
{g}
punántu
mā
pitāmahā́ḥ
/
Sentence: 10
punántu
prápitāmahāḥ
//
Verse: 4
{BS
2.6.3.12}
Sentence: 1
pavítreṇa
śata
_ā́yuṣā
/
Sentence: 2
víśvam
ā́yur
vyàśnavai
//
Sentence: 3
{h}
ágna
ā́yūm̐ṣi
pavasé
,
{i}
'gne
pávasva
/
Sentence: 4
{j}
pávamānaḥ
súvarjánaḥ
,
{k}
punántu
mā
devajanā́ḥ
/
Sentence: 5
{l}
jā́tavedaḥ
pavítravad
,
{m}
yát
te
pavítram
arcíṣi
/
Sentence: 6
{n}
ubʰā́bʰyāṃ
deva
savitar
,
{o}
vaiśvadevī́
punatī́
/
Sentence: 7
{p}
yé
samānā́ḥ
sámanasaḥ
/
Sentence: 8
pitáro
yamarā́jye
/
Sentence: 9
téṣāṃ
lokáḥ
svadʰā́
námaḥ
/
Sentence: 10
yájñó
devéṣu
kalpatām
//
Verse: 5
{BS
2.6.3.13)
Sentence: 1
{q}
yé
sajātā́ḥ
sámanasaḥ
/
Sentence: 2
jīvā́
jīvéṣu
māmakā́ḥ
/
Sentence: 3
téṣām̐
śrī́r
máyi
kalpatām
/
Sentence: 4
asmín
_loké
śatám̐
sámāḥ
/
Sentence: 5
{r}
dvé
srutī́
aśr̥ṇavaṃ
pitr̥ṇā́m
/
Sentence: 6
aháṃ
devā́nām
utá
mártyānām
/
Sentence: 7
yā́bʰyām
{Dumont
tā́bʰyām
}
idáṃ
víśvam
éjat
sámeti
/
Sentence: 8
yád
antarā́
pitáraṃ
mātáraṃ
ca
/
Sentence: 9
{s}
idám̐
havíḥ
prajánanaṃ
me
astu
/
Sentence: 10
dáśavīram̐
sarvágaṇam̐
svastáye
/
Sentence: 11
ātmasáni
prajāsáni
/
Sentence: 12
paśusány
abʰayasáni
lokasáni
/
Sentence: 13
agníḥ
prajā́ṃ
bahulā́ṃ
me
karotu
/
Sentence: 14
ánnaṃ
páyo
réto
asmā́su
dʰatta
/
Sentence: 15
rāyás
póṣam
íṣam
ū́rjam
asmā́su
dīdʰarat
svā́hā
//
Paragraph: 4
Verse: 1
{BS
2.6.4.14}
Sentence: 1
{a}
sī́sena
tántraṃ
mánasā
manīṣíṇaḥ
/
Sentence: 2
ūrṇāsūtréṇa
kaváyo
vayanti
/
Sentence: 3
aśvínā
yajñám̐
savitā́
sárasvatī
/
Sentence: 4
índrasya
rūpáṃ
váruṇo
bʰiṣajyán
/
Sentence: 5
{b}
tád
asya
rūpám
amŕ̥tam̐
śácībʰiḥ
/
Sentence: 6
tisró
dadʰur
devátāḥ
sam̐rarāṇā́ḥ
/
Sentence: 7
lómāni
śáṣpair
bahudʰā́
ná
tókmabʰiḥ
/
Sentence: 8
tvág
asya
mām̐sám
abʰavanná
lājā́ḥ
/
Sentence: 9
{c}
tád
aśvínā
bʰiṣájā
rudrávartanī
/
Sentence: 10
sárasvatī
vayati
peśo
ántaraḥ
{Dumont
ántaram
cf
.
VS.19.8
2}
//
Verse: 2
{BS
2.6.4.15}
Sentence: 1
ástʰi
majjā́naṃ
mā́saraiḥ
/
Sentence: 2
kārotaréṇa
dádʰato
gávāṃ
tvací
/
Sentence: 3
{d}
sárasvatī
mánasā
peśaláṃ
vásu
/
Sentence: 4
nā́satyābʰyāṃ
vayati
darśatáṃ
vápuḥ
/
Sentence: 5
rásaṃ
parisrútā
ná
róhitam
/
Sentence: 6
nagnáhur
dʰī́ras
tásaraṃ
ná
véma
/
Sentence: 7
{e}
páyasā
śukrám
amŕ̥taṃ
janítram
/
Sentence: 8
súrayā
mū́trāj
janayanti
rétaḥ
/
Sentence: 9
ápa
_ámatiṃ
durmatíṃ
bā́dʰamānāḥ
/
Sentence: 10
ū́vadʰyaṃ
vā́tam̐
sabúvaṃ
tád
ārā́t
//
Verse: 3
{BS
2.6.4.16}
Sentence: 1
{f}
índraḥ
sutrā́mā
hŕ̥dayena
satyám
/
Sentence: 2
puroḍā́śena
savitā́
jajāna
/
Sentence: 3
yákr̥t
klomā́naṃ
váruṇo
bʰiṣajyán
{AS
bʰiṣajyan
}
/
Sentence: 4
mátasne
vāyavyàir
na
mināti
pittám
/
Sentence: 5
{g}
āntrā́ṇi
stʰālī́
mádʰu
pínvamānā
/
Sentence: 6
gúdā
{Dumont
gúdāḥ
}
pā́trāṇi
sudúgʰā
ná
dʰenúḥ
/
Sentence: 7
śyenásya
pátraṃ
ná
plīhā́
śácībʰiḥ
/
Sentence: 8
āsandī́
nā́bʰir
udáraṃ
ná
mātā́
/
Sentence: 9
{h}
kumbʰó
vaniṣṭhúr
janitā́
śácībʰiḥ
/
Sentence: 10
yásminn
ágre
yónyāṃ
gárbʰo
antáḥ
//
Verse: 4
{BS
2.6.4.17}
Sentence: 1
plāśīr
vyàktaḥ
śatádʰāra
útsaḥ
/
Sentence: 2
duhé
ná
kumbʰī́m̐
svadʰā́ṃ
pitŕ̥bʰyaḥ
/
Sentence: 3
{i}
múkʰam̐
sád
asya
śíra
ít
sádena
{Dumont
sátena
}
/
Sentence: 4
jihvā́
pavítram
aśvínā
sám̐
sárasvatī
/
Sentence: 5
cápyaṃ
{BS
cáppaṃ
}
ná
pāyúr
bʰiṣág
asya
vā́laḥ
/
Sentence: 6
vastír
ná
śépo
hárasā
tarasvī́
/
Sentence: 7
{j}
aśvíbʰyāṃ
cákṣur
amŕ̥taṃ
gráhābʰyām
/
Sentence: 8
cʰā́gena
téjo
havíṣā
śr̥téna
/
Sentence: 9
pákṣmāṇi
godʰū́maiḥ
kvàlair
utā́ni
/
Sentence: 10
péśo
ná
śuklám
ásitaṃ
vasāte
//
Verse: 5
{!}
{BS
2.6.4.18}
Sentence: 1
{k}
ávir
ná
meṣó
nasí
vīryā̀ya
/
Sentence: 2
prāṇásya
pántʰā
amŕ̥to
gráhābʰyām
/
Sentence: 3
sárasvaty
úpa
vā́kair
vyānám
/
Sentence: 4
násyāni
barhír
bádarairjajāna
/
Sentence: 5
{l}
índrasya
rūpám
r̥ṣabʰó
bálāya
/
Sentence: 6
kárṇabʰyām̐
śrótram
amŕ̥taṃ
gráhābʰyām
/
Sentence: 7
yávā
ná
barhír
bʰruví
késarāṇi
/
Sentence: 8
karkándʰu
{BS
karkándu
}
jajñe
mádʰu
sāragʰáṃ
múkʰāt
/
Sentence: 9
{m}
ātmánn
upástʰe
ná
vŕ̥kasya
lóma
/
Sentence: 10
múkʰe
śmáśrūṇi
ná
vyāgʰralomám
{Dumont
vyāgʰralomán
}
//
Verse: 6
{!}
{BS
2.6.4.19}
Sentence: 1
kéśā
ná
śīrṣán
yáśase
śriyái
śíkʰā
/
Sentence: 2
sim̐hásya
lóma
tvíṣir
indriyā́ṇi
/
Sentence: 3
{n}
áṅgāny
ātmán
bʰiṣájā
tád
aśvínā
/
Sentence: 4
ātmā́nam
áṅgaiḥ
sámadʰāt
sárasvatī
/
Sentence: 5
índrasya
rūpám̐
śatámānam
ā́yuḥ
/
Sentence: 6
candréṇa
jyótir
amŕ̥taṃ
dádʰānā
/
Sentence: 7
{o}
sárasvatī
yónyāṃ
gárbʰam
antáḥ
/
Sentence: 8
aśvíbʰyāṃ
pátnī
súkr̥taṃ
bibʰarti
/
Sentence: 9
apā́m̐
rásena
váruṇo
ná
sā́mnā
/
Sentence: 10
índram̐
śriyái
janáyann
apsú
rā́jā
/
Sentence: 11
{p}
téjaḥ
paśūnā́m̐
havír
indriyā́vat
/
Sentence: 12
parisrútā
páyasā
sāragʰáṃ
mádʰu
/
Sentence: 13
aśvíbʰyāṃ
dugdʰáṃ
bʰiṣájā
sárasvatyā
,
sutāsutā́bʰyām
{/}
amŕ̥taḥ
sóma
índuḥ
//
Paragraph: 5
Verse: 1
{BS
2.6.5.20}
Sentence: 1
{a}
mitrò
'si
váruṇo
'si
/
Sentence: 2
{b}
sám
aháṃ
víśvair
deváiḥ
/
Sentence: 3
{c}
kṣatrásya
nā́bʰir
asi
/
Sentence: 4
kṣatrásya
yónir
asi
/
Sentence: 5
{d}
syonā́m
ā́sīda
/
Sentence: 6
suṣádām
ā́sīda
/
Sentence: 7
{e}
mā́
tvā
him̐sīt
/
Sentence: 8
mā́
mā
him̐sīt
/
Sentence: 9
{f}
níṣasāda
dʰr̥távrato
váruṇaḥ
/
Sentence: 10
pastyā̀sv
ā́
//
Verse: 2
{BS
2.6.5.21}
Sentence: 1
sā́mrājyāya
sukrátuḥ
/
Sentence: 2
{g}
devásya
tvā
savitúḥ
prasavé
/
Sentence: 3
aśvínor
bāhúbʰyām
/
Sentence: 4
pūṣṇó
hástābʰyām
/
Sentence: 5
aśvínor
bʰáiṣajyena
/
Sentence: 6
téjase
brahmavarcasā́ya
_abʰíṣiñcāmi
/
Sentence: 7
{h}
devásya
tvā
savitúḥ
prasavé
/
Sentence: 8
aśvínor
bāhúbʰyām
/
Sentence: 9
pūṣṇó
hástābʰyām
/
Sentence: 10
sárasvatyai
bʰáiṣajyena
//
Verse: 3
{BS
2.6.5.22}
Sentence: 1
vīryā̀ya
_annā́dyāya
_abʰíṣiñcāmi
/
Sentence: 2
{i}
devásya
tvā
savitúḥ
prasavé
/
Sentence: 3
aśvínor
bahúbʰyām
/
Sentence: 4
pūṣṇó
hástābʰyām
/
Sentence: 5
índrasya
_indriyéṇa
/
Sentence: 6
śriyái
yáśase
bálāya
_abʰíṣiñcāmi
/
Sentence: 7
{j}
kò
'si
katamò
'si
/
Sentence: 8
kásmai
tvā
kā́ya
tvā
/
Sentence: 9
{k}
súślokā3m̐
{BS
súślokā́4m̐
}
súmaṅgalā3m̐
{BS
súmaṅgalā́4m̐
}
sátyarājā́3n
/
Sentence: 10
{l}
śíro
me
śrī́ḥ
//
Verse: 4
{BS
2.6.5.23}
Sentence: 1
yáśo
múkʰam
/
Sentence: 2
tvíṣiḥ
kéśāś
ca
śmáśrūṇi
/
Sentence: 3
rā́jā
me
prāṇò
'mŕ̥tam
/
Sentence: 4
samrā́ṭ
cákṣuḥ
/
Sentence: 5
virā́j
_śrótram
/
Sentence: 6
jihvā́
me
bʰadrám
/
Sentence: 7
vā́ṅ
mahaḥ
/
Sentence: 8
máno
manyúḥ
/
Sentence: 9
svarāḍ
bʰā́maḥ
/
Sentence: 10
módāḥ
pramodā́
aṅgúlīr
áṅgāni
//
Verse: 5
{BS
2.6.5.24}
Sentence: 1
cittáṃ
me
sáhaḥ
/
Sentence: 2
bāhū́
me
bálam
indriyám
/
Sentence: 3
hástau
me
kárma
vīryàm
/
Sentence: 4
ātmā́
kṣatrám
úro
máma
/
Sentence: 5
pr̥ṣṭī́r
me
rāṣṭram
udáram
,
ám̐sau
{/}
grīvā́ś
ca
śróṇyau
/
Sentence: 6
ūrū́
aratnī́
jā́nunī
/
Sentence: 7
víśo
mé
'ṅgāni
sarvátaḥ
/
Sentence: 8
nā́bʰir
me
cittáṃ
vijñā́nam
/
Sentence: 9
pāyúr
mé
'pacitir
bʰasát
//
Verse: 6
{BS
2.6.5.25}
Sentence: 1
ānandanandā́v
āṇḍáu
me
/
Sentence: 2
bʰágaḥ
sáubʰāgyaṃ
pásaḥ
/
Sentence: 3
{m}
jáṅgʰābʰyāṃ
padbʰyā́ṃ
dʰármo
'smi
/
Sentence: 4
viśí
rā́jā
prátiṣṭhitaḥ
/
Sentence: 5
{n}
práti
kṣtré
prátitiṣṭhati
rāṣṭré
/
Sentence: 6
práty
áśveṣu
prátitiṣṭhāmi
góṣu
/
Sentence: 7
práty
aṅgeṣu
prátitiṣṭhāmy
ātmán
/
Sentence: 8
práti
prāṇéṣu
prátitiṣṭhāmi
puṣṭé
/
Sentence: 9
práti
dyā́vāpr̥tʰivyóḥ
/
Sentence: 10
prátitiṣṭhāmi
yajñé
//
Verse: 7
{BS
2.6.5.26}
Sentence: 1
{o}
trayā́
devā́
ékādaśa
/
Sentence: 2
trayastrim̐śā́ḥ
surā́dʰasaḥ
/
Sentence: 3
bŕ̥haspátipurohitāḥ
/
Sentence: 4
devásya
savitúḥ
savé
/
Sentence: 5
devā́
deváir
avantu
mā
/
Sentence: 6
pratʰamā́
dvitī́yaiḥ
/
Sentence: 7
dvitī́yās
tr̥tī́yaiḥ
/
Sentence: 8
tr̥tī́yāḥ
satyéna
/
Sentence: 9
satyáṃ
yajñéna
/
Sentence: 10
yajñó
yájurbʰiḥ
//
Verse: 8
{BS
2.6.5.27}
Sentence: 1
yájūm̐ṣi
sā́mabʰiḥ
/
Sentence: 2
sā́māny
r̥gbʰíḥ
/
Sentence: 3
ŕ̥co
yājyā̀bʰiḥ
/
Sentence: 4
yājyā̀
vaṣaṭkāráiḥ
/
Sentence: 5
vaṣaṭkārā́
ā́hutibʰiḥ
/
Sentence: 6
ā́hutayo
me
kā́mānt
sámardʰayantu
/
Sentence: 7
bʰū́ḥ
svā́hā
/
Sentence: 8
{p}
lómāni
práyatir
máma
/
Sentence: 9
tváṅ
ma
ā́natir
ā́gatiḥ
/
Sentence: 10
mām̐sáṃ
ma
úpanatiḥ
vásv
ástʰi
/
Sentence: 11
majjā́
ma
ā́natiḥ
//
Paragraph: 6
Verse: 1
{BS
2.6.6.28}
Sentence: 1
{a}
yád
devā
devahéḍanam
/
Sentence: 2
dévāsaś
cakr̥mā́
vayám
/
Sentence: 3
agnír
mā
tásmād
énasaḥ
/
Sentence: 4
víśvān
muñcatv
ám̐hasaḥ
/
Sentence: 5
{b}
yádi
dívā
yádi
náktam
/
Sentence: 6
énām̐si
cakr̥mā́
vayám
/
Sentence: 7
vāyúr
mā
tásmād
énasaḥ
/
Sentence: 8
víśvān
muñcatv
ám̐hasaḥ
/
Sentence: 9
{c}
yádi
jā́grad
yádi
svápne
/
Sentence: 10
énām̐si
cakr̥mā́
vayám
//
Verse: 2
{BS
2.6.6.29}
Sentence: 1
sū́ryo
mā
tásmād
énasaḥ
/
Sentence: 2
víśvān
muñcatv
ám̐hasaḥ
/
Sentence: 3
{d}
yád
grā́me
yád
áraṇye
/
Sentence: 4
yát
sabʰā́yāṃ
yád
indriyé
/
Sentence: 5
yát
_śūdré
yád
aryè
/
Sentence: 6
énaś
cakr̥mā́
vayám
/
Sentence: 7
yád
ékasya
_ádʰi
dʰármaṇi
/
Sentence: 8
{
énaś
cakr̥mā́
vayám
/
Sentence: 9
yádekasyā́dʰi
dʰármaṇi
}
/
Sentence: 10
tásya
_avayájanam
asi
/
Sentence: 11
{e}
yád
ā́po
ágʰniyā
váruṇa
_íti
śápāmahe
/
Sentence: 12
táto
varuṇa
no
muñca
//
Verse: 3
{BS
2.6.6.30}
Sentence: 1
{f}
ávabʰr̥tʰa
nicaṅkuṇa
nicerúr
asi
nicaṅkuṇa
/
Sentence: 2
áva
deváir
devákr̥tam
éno
'yāṭ
/
Sentence: 3
áva
mártyair
mártyakr̥tam
/
Sentence: 4
urór
ā́
no
deva
riṣás
pāhi
/
Sentence: 5
{g}
sumitrā́
na
ā́pa
óṣadʰayaḥ
santu
/
Sentence: 6
durmitrā́s
tásmai
bʰuyāsuḥ
/
Sentence: 7
yò
'smā́n
dvéṣṭi
/
Sentence: 8
yáṃ
ca
vayáṃ
dviṣmáḥ
/
Sentence: 9
{h}
drupadā́d
iva
_ín
mumucānáḥ
/
Sentence: 10
svinnáḥ
srātvī́
málād
iva
//
Verse: 4
{BS
2.6.6.31}
Sentence: 1
pūtáṃ
pavítreṇa
_iva
_ā́jyam
/
Sentence: 2
ā́paḥ
śundʰantu
mā
_énasaḥ
/
Sentence: 3
{i}
úd
vayáṃ
támasas
pári
/
Sentence: 4
páśyanto
jyótir
úttaram
/
Sentence: 5
deváṃ
devatrā́
sū́ryam
/
Sentence: 6
áganma
jyótir
uttamám
/
Sentence: 7
{j}
prátiyuto
váruṇasya
pā́śaḥ
/
Sentence: 8
prátyasto
váruṇasya
pā́śaḥ
/
Sentence: 9
{k}
édʰo
'sy
edʰiṣīmáhi
/
Sentence: 10
samíd
asi
//
Verse: 5
{BS
2.6.6.32}
Sentence: 1
téjo
'si
téjo
máyi
dʰehi
/
Sentence: 2
{l}
apó
ánvacāriṣam
/
Sentence: 3
rásena
sámasr̥kṣmahi
/
Sentence: 4
páyasvām̐
agna
ā́gamam
/
Sentence: 5
táṃ
mā
sám̐sr̥ja
várcasā
/
Sentence: 6
prajáyā
ca
dʰánena
ca
/
Sentence: 7
{m}
samā́vavarti
pr̥tʰivī́
/
Sentence: 8
sám
uṣā́ḥ
/
Sentence: 9
sám
u
sū́ryaḥ
/
Sentence: 10
sám
u
víśvām
idáṃ
jágat
/
Sentence: 11
vaiśvānarájyotir
bʰūyāsam
/
Sentence: 12
vibʰúṃ
kā́maṃ
vyàśnavai
/
Sentence: 13
{n}
bʰū́ḥ
svā́hā
//
Paragraph: 7
Verse: 1
{BS
2.6.7.33}
Sentence: 1
{a}
hótā
yakṣat
samídʰā
_índram
iḍás
padé
/
Sentence: 2
nā́bʰā
pr̥tʰivyā́
ádʰi
/
Sentence: 3
divó
várṣmant
sámidʰyate
/
Sentence: 4
ójiṣṭhaś
carṣaṇīsáhān
{Dumont
carṣanīsáham
}
/
Sentence: 5
vétv
ā́jyasya
hótar
yája
/
Sentence: 6
{b}
hótā
yakṣat
tánūnápātam
/
Sentence: 7
ūtíbʰir
,
jétāram
áparājitam
/
Sentence: 8
índraṃ
devám̐
suvarvídam
/
Sentence: 9
patʰíbʰir
mádʰumattamaiḥ
/
Sentence: 10
nárāśám̐sena
téjasā
//
Verse: 2
{BS
2.6.7.34}
Sentence: 1
vétv
ā́jyasya
hótar
yája
/
Sentence: 2
{c}
hótā
yakṣad
íḍābʰir
índram
īḍitám
/
Sentence: 3
ājúhvānam
ámartyam
/
Sentence: 4
devó
deváiḥ
sávīryaḥ
/
Sentence: 5
vájrahastaḥ
puraṃdaráḥ
/
Sentence: 6
vétv
ā́jyasya
hótar
yája
/
Sentence: 7
{d}
hótā
yakṣad
barhíṣi
_índraṃ
niṣadvarám
/
Sentence: 8
vr̥ṣabʰáṃ
náryāpasam
/
Sentence: 9
vásubʰī
rudráir
ādityáiḥ
/
Sentence: 10
sayúgbʰir
barhír
ā́sadat
//
Verse: 3
{BS
2.6.7.35}
Sentence: 1
vétv
ā́jyasya
hótar
yája
/
Sentence: 2
{e}
hótā
yakṣad
ójo
ná
vīryàm
/
Sentence: 3
sáho
,
dvā́ra
índram
avardʰayan
/
Sentence: 4
suprāyaṇā́
víśrayantām
r̥tāvŕ̥dʰaḥ
/
Sentence: 5
dvā́ra
índrāya
mīḍhúṣe
/
Sentence: 6
viyántv
ā́jyasya
hotar
yája
/
Sentence: 7
{f}
hótā
yakṣad
uṣé
índrasya
dʰenū́
/
Sentence: 8
sudúgʰe
mātárau
mahī́
/
Sentence: 9
sávātarau
{BS
,AS
sávātárau
}
ná
téjasī
/
Sentence: 10
vatsám
índram
avardʰatām
//
Verse: 4
{!}
{BS
2.6.7.36}
Sentence: 1
vītā́m
ā́jyasya
hótar
yája
/
Sentence: 2
{g}
hótā
yakṣad
dáivayā
hótārā
/
Sentence: 3
bʰiṣájā
sákʰāyā
/
Sentence: 4
havíṣā
_índraṃ
bʰiṣajyataḥ
,
kavī́
deváu
prácetasau
/
Sentence: 5
índrāya
dʰatta
indriyám
/
Sentence: 6
vītā́m
ā́jyasya
hótar
yája
/
Sentence: 7
{h}
hótā
yakṣat
tisró
devī́ḥ
/
Sentence: 8
tráyas
tridʰā́tavo
'pásaḥ
/
Sentence: 9
íḍā
sárasvatī
bʰā́ratī
//
Verse: 5
{!}
{BS
2.6.7.37}
Sentence: 1
mahī
,
_índrapatnīr
havíṣmatīḥ
/
Sentence: 2
viyántv
ā́jyasya
hótar
yája
/
Sentence: 3
{j}
hótā
yakṣat
tváṣṭāram
índraṃ
devám
/
Sentence: 4
bʰiṣájam̐
suyájaṃ
gʰŕ̥taśríyam
/
Sentence: 5
pururū́pam̐
surétasaṃ
magʰónim
/
Sentence: 6
índrāya
tváṣṭā
dádʰad
indriyā́ṇi
/
Sentence: 7
vétv
ā́jyasya
hótar
yája
/
Sentence: 8
{j}
hótā
yakṣad
vánaspátim
śamitā́ram̐
śatákratum
/
Sentence: 9
dʰiyó
joṣṭā́ram
indriyám
//
Verse: 6
{!}
{BS
2.6.7.38}
Sentence: 1
mádʰvā
samañján
patʰíbʰiḥ
sugébʰiḥ
/
Sentence: 2
svádāti
havyáṃ
mádʰunā
gʰr̥téna
/
Sentence: 3
vétv
ā́jyasya
hótar
yája
/
Sentence: 4
{k}
hótā
yakṣad
índram̐
svā́hā
_ā́jyasya
/
Sentence: 5
svā́hā
médasaḥ
/
Sentence: 6
svā́hā
stokā́nām
/
Sentence: 7
svā́hā
svā́hākr̥tīnām
/
Sentence: 8
svā́hā
havyásūktīnām
/
Sentence: 9
svā́hā
devā́m̐
ājyapā́n
/
Sentence: 10
svā́hā
,
_índram̐
hotrā́j
juṣāṇā́ḥ
/
Sentence: 11
índra
_ā́jyasya
{BS
,AS
índra
ā́jyasya
}
viyantu
/
Sentence: 12
hótar
yája
//
Paragraph: 8
Verse: 1
{BS
2.6.8.39}
Sentence: 1
{a}
sámiddʰa
índra
uṣásām
ánīke
/
Sentence: 2
purorúcā
pūrvakŕ̥d
vāvr̥dʰānáḥ
/
Sentence: 3
tribʰír
deváis
trim̐śátā
vájrabāhuḥ
/
Sentence: 4
jagʰā́na
vr̥tráṃ
ví
dúro
vavāra
/
Sentence: 5
{b}
nárāśám̐saḥ
práti
śū́ro
mímānaḥ
/
Sentence: 6
tanūnápāt
práti
yajñásya
dʰā́ma
/
Sentence: 7
góbʰir
vapā́vān
mádʰunā
samañján
/
Sentence: 8
híraṇyaiś
candrī́
yajati
prácetāḥ
/
Sentence: 9
{c}
īḍitó
deváir
hárivām̐
abʰiṣṭíḥ
/
Sentence: 10
ājúhvāno
havíṣā
śárdʰamānaḥ
//
Verse: 2
{BS
2.6.8.40}
Sentence: 1
puraṃdaró
magʰávān
vájrabāhuḥ
/
Sentence: 2
ā́yātu
yajñám
úpa
no
juṣāṇáḥ
/
Sentence: 3
{d}
juṣāṇó
barhír
hárivān
na
índraḥ
/
Sentence: 4
prācī́nam̐
sīdat
pradíśā
pr̥tʰivyā́ḥ
/
Sentence: 5
uruvyácāḥ
prátʰamānam̐
syonám
/
Sentence: 6
ādityáir
aktáṃ
vásubʰiḥ
sajóṣāḥ
/
Sentence: 7
{e}
índraṃ
dúraḥ
kavaṣyò
dʰā́vamānāḥ
/
Sentence: 8
vŕ̥ṣāṇaṃ
yantu
jánayaḥ
supátnīḥ
/
Sentence: 9
dvā́ro
devī́r
abʰíto
víśrayantām
/
Sentence: 10
suvī́rā
vīráṃ
prátʰamānā
máhobʰiḥ
//
Verse: 3
{BS
2.6.8.41}
Sentence: 1
{f}
uṣā́sānáktā
br̥hatī́
br̥hántam
/
Sentence: 2
páyasvatī
sudúgʰe
śūram
índram
/
Sentence: 3
péśasvatī
tántunā
saṃvyáyantī
/
Sentence: 4
devā́nāṃ
deváṃ
yajataḥ
surukmé
/
Sentence: 5
{g}
dáivyā
mímānā
mánasā
purutrā́
/
Sentence: 6
hótārāv
índraṃ
pratʰamā́
suvā́cā
/
Sentence: 7
mūrdʰán
yajñásya
mádʰunā
dádʰānā
/
Sentence: 8
prācī́naṃ
jyótir
havíṣā
vr̥dʰātaḥ
/
Sentence: 9
{h}
tisró
devī́r
havíṣā
várdʰamānāḥ
/
Sentence: 10
índraṃ
juṣāṇā́
vŕ̥ṣaṇaṃ
ná
pátnīḥ
//
Verse: 4
{BS
2.6.8.42}
Sentence: 1
áccʰinnaṃ
tántuṃ
páyasā
sárasvatī
/
Sentence: 2
íḍā
devī́
bʰā́ratī
/
Sentence: 3
viśvátūrtiḥ
/
Sentence: 4
{i}
tváṣṭā
dádʰad
índrāya
śúṣmam
/
Sentence: 5
ápākó
'rciṣṭur
yaśáse
purū́ṇi
/
Sentence: 6
vŕ̥ṣā
yájan
vŕ̥ṣaṇaṃ
bʰū́riretāḥ
/
Sentence: 7
mūrdʰán
yajñásya
sámanaktu
devā́n
/
Sentence: 8
{j}
vánaspátir
ávasr̥ṣṭo
ná
pā́śaiḥ
/
Sentence: 9
tmányā
samañján
_śamitā́
ná
deváḥ
/
Sentence: 10
índrasya
havyáir
jaṭháraṃ
pr̥ṇānáḥ
/
Sentence: 11
svádāti
havyáṃ
mádʰunā
gʰr̥téna
/
Sentence: 12
{k}
stokā́nām
índuṃ
práti
śū́ra
índraḥ
/
Sentence: 13
vr̥ṣāyámāṇo
vr̥ṣabʰás
turāṣā́ṭ
/
Sentence: 14
gʰr̥taprúṣā
mádʰunā
havyám
undán
/
Sentence: 15
mūrdʰán
yajñásya
juṣatām̐
svā́hā
//
Paragraph: 9
Verse: 1
{BS
2.6.9.43}
Sentence: 1
{a}
ā́
carṣaṇiprā́
,
{b}
vivéṣa
yán
mā
/
Sentence: 2
{c}
tám̐
sadʰrī́cīḥ
/
Sentence: 3
{d}
satyám
ít
tán
ná
tvā́vām̐
anyó
ásti
/
Sentence: 4
índra
devó
ná
mártyo
jyā́yān
/
Sentence: 5
áhann
áhiṃ
pariśáyānam
árṇaḥ
/
Sentence: 6
ávāsr̥jo
'pó
áccʰā
samudrám
/
Sentence: 7
{e}
prásasāhiṣe
puruhūta
śátrūn
/
Sentence: 8
jyéṣṭhas
te
śúṣma
ihá
rātír
astu
/
Sentence: 9
índra
_ā́bʰara
dákṣiṇenā
vásūni
/
Sentence: 10
pátiḥ
síndʰūnām
asi
revátīnām
/
Sentence: 11
{f}
sá
śévr̥dʰam
ádʰidʰā
dyumnám
asmé
/
Sentence: 12
máhi
kṣatráṃ
janāṣā́ḍ
indra
távyam
/
Sentence: 13
rákṣā
ca
no
magʰónaḥ
pāhí
sūrī́n
/
Sentence: 14
rāyé
ca
naḥ
svapatyā́
iṣé
dʰāḥ
//
Paragraph: 10
Verse: 1
{BS
2.6.10.44}
Sentence: 1
{a}
deváṃ
barhír
índram̐
sudeváṃ
deváiḥ
/
Sentence: 2
vīrávatstīrṇáṃ
védyām
avardʰayat
/
Sentence: 3
vástor
vr̥táṃ
{Dumont
vr̥ktáṃ
}
prá
_aktor
bʰr̥tám
/
Sentence: 4
rāyā́
barhíṣmató
'tyagāt
/
Sentence: 5
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 6
{b}
devī́r
dvā́ra
índram̐
saṃgʰāté
/
Sentence: 7
viḍvī́r
yā́mann
avardʰayan
/
Sentence: 8
ā́
vatséna
táruṇena
kumāréṇa
ca
mīvitā́
ápa
_árvāṇam
/
Sentence: 9
reṇúkakāṭaṃ
nudantām
/
Sentence: 10
vasuváne
vasudʰéyasya
viyantu
yája
//
Verse: 2
{BS
2.6.10.45}
Sentence: 1
{c}
devī́
uṣā́sānáktā
/
Sentence: 2
índraṃ
yajñé
prayaty
àhvetām
/
Sentence: 3
dáivīr
víśaḥ
prā́yāsiṣṭām
/
Sentence: 4
súprīte
súdʰite
abʰūtām
/
Sentence: 5
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 6
{d}
devī́
jóṣṭrī
vásudʰitī
/
Sentence: 7
devám
índram
avardʰatām
/
Sentence: 8
áyāvy
anyā́
_agʰā́
dvéṣām̐si
/
Sentence: 9
ā́
_anyā́
_avākṣīd
vásu
vā́ryāṇi
/
Sentence: 10
yájamānāya
śikṣité
//
Verse: 3
{BS
2.6.10.46}
Sentence: 1
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 2
{e}
devī́
ūrjā́hutī
dúgʰe
sudúgʰe
/
Sentence: 3
páyasā
_índram
avardʰatām
/
Sentence: 4
iṣam
ū́rjam
anyā́
_avākṣīt
/
Sentence: 5
ságdʰim̐
sápītim
anyā́
/
Sentence: 6
návena
pū́rvaṃ
dáyamāne
/
Sentence: 7
purāṇéna
návam
/
Sentence: 8
ádʰātām
ū́rjam
ūrjā́hutī
vásu
vā́ryāṇi
/
Sentence: 9
yájamānāya
śikṣité
/
Sentence: 10
vasuváne
vasudʰéyasya
vītāṃ
yája
//
Verse: 4
{BS
2.6.10.47}
Sentence: 1
{f}
devā́
dáivyā
hótārā
/
Sentence: 2
devám
índram
avardʰatām
/
Sentence: 3
hatā́gʰaśam̐sāv
ā́bʰārṣṭāṃ
vásu
vā́ryāṇi
/
Sentence: 4
yájamānāya
śikṣitáu
/
Sentence: 5
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 6
{g}
devī́s
tisrás
tisró
devī́ḥ
/
Sentence: 7
pátim
índram
avardʰayan
/
Sentence: 8
áspr̥kṣad
bʰā́ratī
dívam
/
Sentence: 9
rudráir
yajñám̐
sarasvatī
/
Sentence: 10
íḍā
vásumatī
gr̥hā́n
//
Verse: 5
{BS
2.6.10.48}
Sentence: 1
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 2
{h}
devá
índro
nárāśám̐saḥ
/
Sentence: 3
trivarūtʰás
trivandʰuráḥ
/
Sentence: 4
devám
índram
avardʰayat
/
Sentence: 5
śaténa
śitipr̥ṣṭhā́nām
ā́hitaḥ
/
Sentence: 6
sahásreṇa
právartate
/
Sentence: 7
mitrā́váruṇā
_íd
asya
hotrám
árhataḥ
/
Sentence: 8
bŕ̥haspátiḥ
stotrám
/
Sentence: 9
aśvínā
_ā́dʰvaryavam
/
Sentence: 10
vasuváne
vasudʰéyasya
vetu
yája
//
Verse: 6
{BS
2.6.10.49}
Sentence: 1
{i}
devá
índro
vánaspátiḥ
/
Sentence: 2
híraṇyaparṇo
mádʰuśākʰaḥ
supippaláḥ
/
Sentence: 3
devám
índram
avardʰayat
/
Sentence: 4
dívam
ágreṇa
_āprāt
/
Sentence: 5
ā́
_antárikṣaṃ
pr̥tʰivī́m
adr̥m̐hīt
/
Sentence: 6
vasuváne
{/}
vasudʰéyasya
vetu
yája
/
Sentence: 7
{j}
deváṃ
barhír
vā́ritīnām
/
Sentence: 8
devám
índram
avardʰayat
/
Sentence: 9
svāsastʰám
índreṇa
_ā́sannam
/
Sentence: 10
anyā́
barhī́m̐ṣy
abʰyàbʰūt
/
Sentence: 11
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 12
{k}
devó
agníḥ
sviṣṭakŕ̥t
/
Sentence: 13
devám
índram
avardʰayat
/
Sentence: 14
svìṣṭaṃ
kurvánt
sviṣṭakŕ̥t
/
Sentence: 15
svìṣṭam
adyá
karotu
naḥ
/
Sentence: 16
vasuváne
vasudʰéyasya
vetu
yája
{BS
jáya
}
//
Paragraph: 11
Verse: 1
{BS
2.6.11.50}
Sentence: 1
{a}
hótā
yakṣat
samídʰā
_agním
iḍás
padé
/
Sentence: 2
aśvínā
_índram̐
sárasvatīm
/
Sentence: 3
ajó
dʰūmó
ná
godʰū́maiḥ
kvàlair
bʰeṣajám
/
Sentence: 4
mádʰu
śáṣpair
ná
téja
indriyám
/
Sentence: 5
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 6
viyántv
ā́jyasya
hótar
yája
/
Sentence: 7
{b}
hótā
yakṣat
tánūnápāt
_sárasvatī
/
Sentence: 8
ávir
meṣó
ná
bʰeṣajám
/
Sentence: 9
patʰā́
mádʰumatā
_ā́bʰaran
/
Sentence: 10
aśvínā
_índrāya
vīryàm
//
Verse: 2
{BS
2.6.11.51}
Sentence: 1
bádarair
upavā́kābʰir
bʰeṣajáṃ
tókmabʰiḥ
/
Sentence: 2
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 3
viyántv
ā́jyasya
hótar
yája
/
Sentence: 4
{c}
hótā
yákṣan
nárāśám̐saṃ
ná
nagnáhum
/
Sentence: 5
pátim̐
súrāyai
bʰeṣajám
/
Sentence: 6
meṣáḥ
sárasvatī
bʰiṣák
/
Sentence: 7
rátʰo
ná
candry
àśvínor
vapā́
índrasya
vīryàm
/
Sentence: 8
bádarair
upavā́kābʰir
bʰeṣajáṃ
tókmabʰiḥ
/
Sentence: 9
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 10
viyántv
ā́jyasya
hótar
yája
//
Verse: 3
{BS
2.6.11.52}
Sentence: 1
{d}
hótā
yakṣad
iḍā
_íḍitá
ājúhvānaḥ
sárasvatīm
/
Sentence: 2
índraṃ
bálena
vardʰáyan
/
Sentence: 3
r̥sabʰéṇa
gávā
_indriyám
/
Sentence: 4
aśvínā
_índrāya
vīryàm
/
Sentence: 5
yávaiḥ
karkándʰubʰiḥ
/
Sentence: 6
mádʰu
lājáir
ná
mā́saram
/
Sentence: 7
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 8
viyántv
ā́jyasya
hótar
yája
/
Sentence: 9
{e}
hótā
yakṣad
barhíḥ
,
suṣṭárīmó
'rṇamradāḥ
/
Sentence: 10
bʰiṣáṅ
,
nā́satyā
//
Verse: 4
{BS
2.6.11.53}
Sentence: 1
bʰiṣájā
_aśvínā
,
_áśvā
śíśumatī
/
Sentence: 2
bʰiṣág
,
dʰenúḥ
sárasvatī
/
Sentence: 3
bʰiṣág
,
duhá
índrāya
bʰeṣajám
/
Sentence: 4
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 5
viyántv
ā́jyasya
hótar
yája
/
Sentence: 6
{f}
hótā
yakṣad
dúro
díśaḥ
/
Sentence: 7
kavaṣyò
ná
vyácasvatīḥ
/
Sentence: 8
aśvíbʰyāṃ
ná
dúro
díśaḥ
/
Sentence: 9
índro
ná
ródasī
dúgʰe
/
Sentence: 10
duhé
kā́mānt
sárasvatī
//
Verse: 5
{BS
2.6.11.54}
Sentence: 1
aśvínā
_índrāya
bʰeṣajám
/
Sentence: 2
śukráṃ
ná
jyótir
indriyám
/
Sentence: 3
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 4
viyántv
ā́jyasya
hótar
yája
/
Sentence: 5
{g}
hótā
yakṣat
supéśasā
_uṣé
náktaṃ
dívā
/
Sentence: 6
aśvínā
saṃjānāné
/
Sentence: 7
sámañjāte
sárasvatyā
/
Sentence: 8
tvíṣim
índre
ná
bʰeṣajám
/
Sentence: 9
śyenó
ná
rájasā
hr̥dā́
/
Sentence: 10
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
//
Verse: 6
{BS
2.6.11.55}
Sentence: 1
viyántv
ā́jyasya
hótar
yája
/
Sentence: 2
{h}
hótā
yakṣad
dáivyā
hótārā
bʰiṣájā
_aśvínā
/
Sentence: 3
índraṃ
ná
jā́gr̥vī
dívā
náktaṃ
ná
bʰeṣajáiḥ
/
Sentence: 4
śū́ṣam̐
sárasvatī
bʰiṣák
/
Sentence: 5
sī́sena
duha
indriyám
/
Sentence: 6
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 7
viyántv
ā́jyasya
hótar
yája
/
Sentence: 8
{i}
hótā
yakṣat
tisró
devī́rná
bʰeṣajám
/
Sentence: 9
tráyas
tridʰā́tavo
'pásaḥ
/
Sentence: 10
rūpám
índre
hiraṇyáyam
//
Verse: 7
{BS
2.6.11.56}
Sentence: 1
aśvínā
_íḍā
ná
bʰā́ratī
/
Sentence: 2
vācā́
sárasvatī
/
Sentence: 3
máha
,
índrāya
dadʰur
indriyám
/
Sentence: 4
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 5
viyántv
ā́jyasya
hótar
yája
/
Sentence: 6
{j}
hótā
yakṣat
tváṣṭāram
índram
aśvínā
/
Sentence: 7
bʰīṣájaṃ
ná
sárasvatīm
/
Sentence: 8
ójo
ná
jūtír
indriyám
/
Sentence: 9
vŕ̥ko
ná
rabʰasó
bʰiṣák
/
Sentence: 10
yáśaḥ
súrayā
bʰeṣajám
//
Verse: 8
{BS
2.6.11.57}
Sentence: 1
śriyā́
ná
mā́saram
/
Sentence: 2
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
/
Sentence: 3
viyántv
ā́jyasya
hótar
yája
/
Sentence: 4
{k}
hótā
yakṣad
vánaspátim
/
Sentence: 5
śamitā́ram̐
śatákratum
/
Sentence: 6
bʰīmáṃ
ná
manyúm̐
rā́jānaṃ
vyāgʰráṃ
námasā
_aśvínā
,
bʰā́mam
{/}
sárasvatī
bʰiṣák
/
Sentence: 7
índrāya
duha
indriyám
/
Sentence: 8
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
mádʰu
viyántv
ā́jyasya
hótar
yája
//
Verse: 9
{BS
2.6.11.58}
Sentence: 1
{l}
hótā
yakṣad
agním̐
svā́hā
_ā́jyasya
stokā́nām
/
Sentence: 2
svā́hā
médasāṃ
pŕ̥tʰak
/
Sentence: 3
svā́hā
cʰā́gam
aśvíbʰyām
/
Sentence: 4
svā́hā
meṣám̐
sárasvatyai
/
Sentence: 5
svā́hā
_r̥ṣabʰám
índrāya
sim̐hā́ya
sáhasā
_indriyám
/
Sentence: 6
svā́hā
_agníṃ
ná
bʰeṣajám
/
Sentence: 7
svā́hā
sómam
indriyám
/
Sentence: 8
svā́hā
_índram̐
sutrā́mānam̐
savitā́raṃ
váruṇaṃ
bʰiṣájāṃ
pátim
/
Sentence: 9
svā́hā
vánaspátiṃ
priyáṃ
pā́tʰo
ná
bʰeṣajám
/
Sentence: 10
sváhā
devā́m̐
ājyapā́n
//
Verse: 10
{BS
2.6.11.59}
Sentence: 1
svā́hā
_agním̐
hotrā́j
juṣāṇó
agnír
bʰeṣajám
/
Sentence: 2
páyaḥ
sómaḥ
parisrútā
gʰr̥táṃ
madʰu
/
Sentence: 3
viyántv
ā́jyasya
hótar
yája
/
Sentence: 4
{m}
hótā
yakṣad
aśvínā
sárasvatīm
índram̐
sutrā́māṇam
/
Sentence: 5
imé
sómāḥ
surā́māṇaḥ
/
Sentence: 6
cʰā́gair
ná
meṣáir
r̥ṣabʰáiḥ
sutā́ḥ
/
Sentence: 7
śaṣpair
ná
tókmabʰiḥ
/
Sentence: 8
lājáir
máhasvantaḥ
/
Sentence: 9
mádā
mā́sareṇa
páriṣkr̥tāḥ
/
Sentence: 10
śukrā́ḥ
páyasvanto
'mŕ̥tāḥ
/
Sentence: 11
prástʰitā
vo
madʰuścútaḥ
tā́n
aśvínā
sárasvatī
_índraḥ
sutrā́mā
vr̥trahā́
/
Sentence: 12
juṣántām̐
saumyáṃ
mádʰu
/
Sentence: 13
píbantu
mádantu
viyántu
sómam
/
Sentence: 14
hótar
yája
//
Paragraph: 12
Verse: 1
{BS
2.6.12.60}
Sentence: 1
{a}
sámiddʰo
agnír
aśvinā
/
Sentence: 2
taptó
gʰarmó
virā́ṭ
sutáḥ
/
Sentence: 3
duhé
dʰenúḥ
sárasvatī
/
Sentence: 4
sómam̐
śukrám
ihá
_indriyám
/
Sentence: 5
{b}
tanūpā́
bʰiṣájā
suté
/
Sentence: 6
aśvínā
_ubʰā́
sárasvatī
/
Sentence: 7
mádʰvā
rájām̐si
_indriyám
/
Sentence: 8
índrāya
patʰíbʰir
vahān
/
Sentence: 9
índrāya
_índum̐
sárasvatī
/
Sentence: 10
nárāśám̐sena
nagnáhuḥ
{Dumont
nagnáhum
}
//
Verse: 2
{BS
2.6.12.61}
Sentence: 1
ádʰātām
aśvínā
mádʰu
/
Sentence: 2
bʰeṣajáṃ
bʰiṣájā
suté
/
Sentence: 3
{d}
ājúhvānā
sárasvatī
/
Sentence: 4
índrāya
_indriyā́ṇi
vīryàm
/
Sentence: 5
íḍābʰir
aśvināv
{Dumont
aśvínāv
}
íṣam
/
Sentence: 6
sámūrjam̐
sám̐
rayíṃ
dadʰuḥ
/
Sentence: 7
{e}
áśvinā
námuceḥ
sutám
/
Sentence: 8
sómam̐
śukráṃ
parisrútā
/
Sentence: 9
sárasvatī
tám
ā́bʰarat
/
Sentence: 10
barhíṣā
_índrāya
pā́tave
//
Verse: 3
{BS
2.6.12.62}
Sentence: 1
{f}
kavaṣyò
ná
vyácasvatīḥ
/
Sentence: 2
aśvíbʰyāṃ
ná
dúro
díśaḥ
/
Sentence: 3
índro
ná
ródasī
dúgʰe
/
Sentence: 4
duhé
kā́mānt
sárasvatī
/
Sentence: 5
{g}
uṣā́sā
náktam
aśvinā
/
Sentence: 6
dívā
_índram̐
sāyám
indriyáiḥ
/
Sentence: 7
saṃjānāné
supéśasā
/
Sentence: 8
sámañjāte
sárasvatyā
{h}
pātáṃ
no
aśvinā
dívā
/
Sentence: 9
pāhí
náktam̐
sarasvati
//
Verse: 4
{BS
2.6.12.63}
Sentence: 1
dáivyā
hotārā
bʰiṣajā
/
Sentence: 2
pātám
índram̐
sácā
suté
/
Sentence: 3
{i}
tisrás
tredʰā́
sárasvatī
/
Sentence: 4
aśvínā
bʰā́rati
_íḍā
/
Sentence: 5
tīvráṃ
parisrútā
sómam
/
Sentence: 6
índrāya
suṣavur
mádam
/
Sentence: 7
{j}
áśvinā
{Dumont
áśvínā
}
bʰeṣajáṃ
mádʰu
/
Sentence: 8
bʰeṣajáṃ
naḥ
sárasvatī
/
Sentence: 9
índre
tváṣṭā
yáśaḥ
śríyam
/
Sentence: 10
rūpám̐
_rūpam
adʰuḥ
suté
/
Sentence: 11
{k}
r̥tutʰā́
_índro
vánaspátiḥ
/
Sentence: 12
śaśamānáḥ
parisrútā
/
Sentence: 13
kīlā́lam
aśvíbʰyāṃ
mádʰu
/
Sentence: 14
duhé
dʰenúḥ
sárasvatī
/
Sentence: 15
{l}
góbʰir
ná
sómam
aśvinā
{Dumont
aśvínā
}
/
Sentence: 16
mā́sareṇa
pariṣkŕ̥tā
{Dumont
parisrútā
}
/
Sentence: 17
sámadʰātām̐
sárasvatyā
/
Sentence: 18
svā́hā
_índre
sutáṃ
mádʰu
//
Paragraph: 13
Verse: 1
{BS
2.6.13.64}
Sentence: 1
{a}
aśvínā
havír
indriyám
/
Sentence: 2
námucer
dʰiyā́
sárasvatī
/
Sentence: 3
ā́
śukrám
āsurā́d
vasú
/
Sentence: 4
magʰám
índrāya
jabʰrire
/
Sentence: 5
{b}
yám
aśvínā
sárasvatī
/
Sentence: 6
havíṣā
_índram
ávardʰayan
/
Sentence: 7
sá
bibʰeda
baláṃ
magʰám
{Dumont
suggests
makʰám
}
/
Sentence: 8
námucāv
āsuré
sácā
/
Sentence: 9
{c}
tám
índraṃ
paśávaḥ
sácā
/
Sentence: 10
aśvínā
_ubʰā́
sárasvatī
Verse: 2
{BS
2.6.13.65}
Sentence: 1
dádʰānā
abʰyànūṣata
/
Sentence: 2
havíṣā
yajñám
indriyám
/
Sentence: 3
{d}
yá
índra
indriyáṃ
dadʰúḥ
/
Sentence: 4
savitā́
váruṇo
bʰágaḥ
/
Sentence: 5
sá
sutrā́mā
havíṣpatiḥ
/
Sentence: 6
yájamānāya
saścata
/
Sentence: 7
{e}
savitā́
váruṇo
dádʰat
/
Sentence: 8
yájamānāya
dāśúṣe
/
Sentence: 9
ā́datta
námucer
vásu
/
Sentence: 10
sutrā́mā
bálam
indriyám
//
Verse: 3
{BS
2.6.13.66}
Sentence: 1
{f}
váruṇaḥ
kṣatrám
indriyám
/
Sentence: 2
bʰágena
savitā́
śríyam
/
Sentence: 3
sutrā́mā
yáśasā
bálam
/
Sentence: 4
dádʰānā
yajñám
āśata
{AS
āsata
}
/
Sentence: 5
áśvinā
{Dumont
aśvínā
}
góbʰir
indriyám
/
Sentence: 6
áśvebʰir
vīryàṃ
bálam
/
Sentence: 7
havíṣā
_índram̐
sárasvatī
/
Sentence: 8
yájamānam
avardʰayan
/
Sentence: 9
{h}
tā́
nā́satyā
supéśasā
/
Sentence: 10
híraṇyavartanī
nárā
/
Sentence: 11
sárasvatī
havíṣmatī
/
Sentence: 12
índra
kármasu
no
'vata
/
Sentence: 13
tā́
bʰiṣájā
sukármaṇā
/
Sentence: 14
sā́
sudúgʰā
sárasvatī
/
Sentence: 15
sá
vr̥trahā́
śatákratuḥ
/
Sentence: 16
índrāya
dadʰur
indriyám
Paragraph: 14
Verse: 1
{BS
2.6.14.67}
Sentence: 1
{a}
deváṃ
barhíḥ
sárasvatī
/
Sentence: 2
sudevám
índre
aśvínā
/
Sentence: 3
téjo
ná
cákṣur
akṣyóḥ
/
Sentence: 4
barhíṣā
dadʰur
indriyám
/
Sentence: 5
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 6
{b}
devī́r
dvā́ro
aśvínā
/
Sentence: 7
bʰiṣájā
_índre
sárasvatī
/
Sentence: 8
prāṇáṃ
ná
vīryàṃ
nasí
/
Sentence: 9
dvā́ro
dadʰur
indriyám
/
Sentence: 10
vasuváne
vasudʰéyasya
viyantu
yája
Verse: 2
{BS
2.6.14.68}
Sentence: 1
{c}
devī́
uṣā́sāv
aśvínā
/
Sentence: 2
bʰiṣájā
_índre
sárasvatī
/
Sentence: 3
bálaṃ
ná
vā́cam
āsyè
/
Sentence: 4
uṣā́bʰyāṃ
dadʰur
indriyám
/
Sentence: 5
vasumáne
vasudʰéyasya
viyantu
yája
/
Sentence: 6
{d}
devī́
jóṣṭrī
aśvínā
sutrā́mā
_índre
sárasvatī
/
Sentence: 7
śrótraṃ
ná
kárṇayor
yáśaḥ
/
Sentence: 8
jóṣṭrībʰyāṃ
dadʰur
indriyám
/
Sentence: 9
vasuváne
vasudʰéyasya
viyantu
yája
//
Verse: 3
{BS
2.6.14.69}
Sentence: 1
{e}
devī́
ūrjā́hutī
dúgʰe
sudúgʰe
/
Sentence: 2
páyasā
_índram̐
sárasvaty
aśvínā
bʰiṣájā
_avata
/
Sentence: 3
śukráṃ
ná
jyótiḥ
stánayor
ā́hutī
dʰatta
indriyám
/
Sentence: 4
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 5
{f}
devā́
devā́nāṃ
bʰiṣájā
/
Sentence: 6
hótārāv
índram
aśvínā
/
Sentence: 7
vaṣaṭkāráiḥ
sárasvatī
/
Sentence: 8
tvíṣiṃ
ná
hŕ̥daye
matím
/
Sentence: 9
hótr̥bʰyāṃ
dadʰur
indriyám
/
Sentence: 10
vasuváne
vasudʰéyasya
viyantu
yája
//
Verse: 4
{BS
2.6.14.70}
Sentence: 1
{g}
devī́s
tisrás
tisró
devī́ḥ
/
Sentence: 2
sárasvaty
aśvínā
bʰā́ratī
_íḍā
/
Sentence: 3
śū́ṣaṃ
ná
mádʰye
nā́bʰyām
/
Sentence: 4
índrāya
dadʰur
indriyám
/
Sentence: 5
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 6
{h}
devá
índro
nárāśam̐saḥ
/
Sentence: 7
trivarūtʰáḥ
sárasvatyā
_aśvíbʰyām
īyate
rátʰaḥ
/
Sentence: 8
réto
ná
rūpám
amŕ̥taṃ
janítram
/
Sentence: 9
índrāya
tváṣṭā
dádʰad
inriyā́ṇi
vasuváne
vasudʰéyasya
viyantu
yája
//
Verse: 5
{BS
2.6.14.71}
Sentence: 1
{i}
devá
índro
vánaspátiḥ
/
Sentence: 2
híraṇyaparṇo
aśvíbʰyām
/
Sentence: 3
sárasvatyāḥ
{Dumont
sárasvatyā
}
supippaláḥ
/
Sentence: 4
índrāya
pacyate
mádʰu
/
Sentence: 5
ójo
ná
jūtím
r̥ṣabʰó
ná
bʰā́mam
/
Sentence: 6
vánasapátir
no
dádʰad
indriyā́ṇi
/
Sentence: 7
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 8
{j}
deváṃ
barhír
vā́ritīnām
/
Sentence: 9
adʰvaré
stīrṇám
aśvíbʰyām
/
Sentence: 10
ū́rṇamradāḥ
sárasvatyāḥ
//
Verse: 6
{BS
2.6.14.72}
Sentence: 1
syonám
indra
te
sádaḥ
/
Sentence: 2
īśā́yai
manyúm̐
rā́jānaṃ
barhíṣā
dadʰur
indriyám
/
Sentence: 3
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 4
{k}
devó
agníḥ
sviṣṭakŕ̥t
/
Sentence: 5
devā́n
yakṣad
yatʰā
_yatʰám
/
Sentence: 6
hótārāv
índram
aśvínā
/
Sentence: 7
vācā́
vā́cam̐
sárasvatīm
/
Sentence: 8
agním̐
sómam̐
sviṣṭakŕ̥t
/
Sentence: 9
svìṣṭa
índraḥ
sutrā́mā
savitā́
váruṇo
bʰiṣák
/
Sentence: 10
iṣṭó
devó
vánasapátiḥ
/
Sentence: 11
svìṣṭā
devā́
ājyapā́ḥ
/
Sentence: 12
iṣṭó
agníragnínā
/
Sentence: 13
hótā
hotré
sviṣṭakŕ̥t
/
Sentence: 14
yáśo
ná
dádʰad
indriyám
/
Sentence: 15
ū́rjam
ápacitim̐
svadʰā́m
/
Sentence: 16
vasuváne
vasudʰéyasya
viyantu
yája
//
Paragraph: 15
Verse: 1
{BS
2.6.15.73}
Sentence: 1
{a}
agním
adyá
hótāram
avr̥ṇīta
/
Sentence: 2
ayám̐
sutāsutī́
yájamānaḥ
/
Sentence: 3
pácan
paktī́ḥ
/
Sentence: 4
pácan
puroḍā́śān
/
Sentence: 5
gr̥hṇán
gráhān
/
Sentence: 6
badʰnánn
aśvíbʰyāṃ
cʰā́gam̐
sárasvatyā
índrāya
/
Sentence: 7
badʰnánt
sárasvatyai
meṣám
índrāya
_aśvíbʰyām
/
Sentence: 8
badʰnánn
índrāya
_r̥ṣabʰám
aśvíbʰyām̐
sárasvatyai
/
Sentence: 9
{b}
sūpastʰā́
adyá
devó
vánaspátir
abʰavat
/
Sentence: 10
aśvíbʰyāṃ
cʰā́gena
sárasvatyā
índrāya
//
Verse: 2
{BS
2.6.15.74}
Sentence: 1
sársvatyai
meṣéṇa
_índrāya
_aśvíbʰyām
/
Sentence: 2
índrāya
_r̥ṣabʰéṇa
_aśvíbʰyām̐
sárasvatyai
/
Sentence: 3
{c}
ákṣam̐s
tā́n
medastáḥ
práti
pacata
_ágrabʰīsuḥ
/
Sentence: 4
ávīvr̥dʰanta
gráhaiḥ
/
Sentence: 5
ápātām
aśvínā
sárasvatī
_índraḥ
sutrā́mā
vr̥trahā́
/
Sentence: 6
sómānt
surā́mṇaḥ
/
Sentence: 7
úpo
uktʰāmadā́ḥ
{Dumont
uktʰāmadā́
}
śraud
vímádā
adan
/
Sentence: 8
ávīvr̥dʰanta
_āṅgūṣáiḥ
/
Sentence: 9
{d}
tvā́m
adyá
_ŕ̥ṣa
ārṣeya
_r̥ṣīṇāṃ
napād
avr̥ṇīta
/
Sentence: 10
ayám̐
sutāsutī́
yájamānaḥ
/
Sentence: 11
bahúbʰya
ā́
sáṃgatebʰyaḥ
/
Sentence: 12
eṣá
me
devéṣu
vásu
vā́ryā
yakṣyata
íti
/
Sentence: 13
{e}
tā́
yā́
devā́
devadā́nāny
áduḥ
/
Sentence: 14
tā́ny
asmā
ā́
ca
śā́ssva
/
Sentence: 15
ā́
ca
gurasva
/
Sentence: 16
iṣitáś
ca
hótar
asi
bʰadravā́cyāya
préṣito
mā́nuṣaḥ
/
Sentence: 17
sūktavākā́ya
sūktā́
brūhi
//
Paragraph: 16
Verse: 1
{BS
2.6.16.75}
Sentence: 1
{a}
uśántas
tvā
havāmaha
,
{b}
ā́
no
agne
suketúnā
/
Sentence: 2
{c}
tvám̐
soma
mahé
bʰágaṃ
,
{d}
tvám̐
soma
prá
cikito
manīṣā́
/
Sentence: 3
{e}
tváyā
hí
naḥ
pitáraḥ
soma
pū́rve
,
{f}
tvám̐
soma
pitŕ̥bʰiḥ
saṃvidānáḥ
/
Sentence: 4
{g}
bárhiṣadaḥ
pitára
,
{h}
ā́
_aháṃ
pitr
́
̥̄n
/
Sentence: 5
{i}
úpahūtāḥ
pitáro
,
{j}
'gniṣvāttāḥ
pitaraḥ
/
Sentence: 6
{k}
agniṣvāttā́n
r̥tumáto
havāmahe
/
Sentence: 7
nárāśám̐se
somapītʰáṃ
yá
āśúḥ
/
Sentence: 8
té
no
árvantaḥ
suhávā
bʰavantu
/
Sentence: 9
śáṃ
no
bʰavantu
dvipáde
śáṃ
cátuṣpade
/
Sentence: 10
{l}
yé
agniṣvāttā́
yé
'nagniṣvāttāḥ
//
Verse: 2
{BS
2.6.16.76}
Sentence: 1
am̐homúcaḥ
pitáraḥ
somyā́saḥ
/
Sentence: 2
páré
'vare
'mŕ̥tāso
bʰávantaḥ
/
Sentence: 3
ádʰibruvantu
té
avantv
asmā́n
/
Sentence: 4
{m}
vānyā̀yai
dugdʰé
juṣámānāḥ
karambʰám
/
Sentence: 5
udī́rāṇā
ávare
páre
ca
/
Sentence: 6
agniṣvāttā́
r̥túbʰiḥ
saṃvidānā́ḥ
/
Sentence: 7
índravanto
havír
idáṃ
juṣantām
/
Sentence: 8
{n}
yád
agne
kavyavāhana
,
{o}
tvám
agna
īḍitó
jātavedaḥ
/
Sentence: 9
{p}
mā́talī
kavyáiḥ
/
Sentence: 10
{q}
yé
tātr̥púr
devatrā́
jéhamānāḥ
/
Sentence: 11
hotrāvŕ̥dʰaḥ
stómataṣṭāso
arkáiḥ
/
Sentence: 12
ā́
_agne
yāhi
suvidátrebʰir
arvā́ṅ
/
Sentence: 13
satyáiḥ
kavyáiḥ
pitŕ̥bʰir
gʰarmasádbʰiḥ
/
Sentence: 14
{r}
havyavā́ham
ajáraṃ
purupriyám
/
Sentence: 15
agníṃ
gʰr̥téna
havíṣā
saparyán
/
Sentence: 16
úpāsadaṃ
kavyavā́haṃ
pitr̥ṇā́m
/
Sentence: 17
sá
naḥ
prajā́ṃ
vīrávatīm̐
sámr̥ṇvatu
//
Paragraph: 17
Verse: 1
{BS
2.6.17.77}
Sentence: 1
{a}
hótā
yakṣad
iḍás
padé
/
Sentence: 2
samidʰānáṃ
mahád
yáśaḥ
/
Sentence: 3
suṣamiddʰaṃ
váreṇyam
/
Sentence: 4
agním
índraṃ
vayodʰásam
/
Sentence: 5
gāyatrī́ṃ
cʰánda
indriyám
/
Sentence: 6
tryáviṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 7
vétv
ā́jyasya
hótar
yája
/
Sentence: 8
{b}
hótā
yakṣat
_śúcivratam
/
Sentence: 9
tánūnápātam
udbʰídam
/
Sentence: 10
yáṃ
gárbʰam
áditir
dadʰé
//
Verse: 2
{BS
2.6.17.78}
Sentence: 1
śúcim
índraṃ
vayodʰásam
/
Sentence: 2
uṣṇíhaṃ
cʰánda
indriyám
/
Sentence: 3
dityavā́haṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 4
vétv
ā́jyasya
hótar
yája
/
Sentence: 5
{d}
hótā
yakṣad
īḍényam
/
Sentence: 6
īḍitáṃ
vr̥trahántamam
/
Sentence: 7
íḍābʰir
ī́ḍyam̐
sáhaḥ
/
Sentence: 8
sómam
índraṃ
vayodʰásam
/
Sentence: 9
anuṣṭúbʰaṃ
cʰánda
indriyám
/
Sentence: 10
trivatsáṃ
gā́ṃ
váyo
dádʰat
//
Verse: 3
{BS
2.6.17.79}
Sentence: 1
vétv
ā́jyasya
hótar
yája
/
Sentence: 2
{d}
hótā
yakṣat
subarhiṣádam
/
Sentence: 3
pūṣaṇvántam
ámartyam
/
Sentence: 4
sī́dantaṃ
barhíṣi
priyé
/
Sentence: 5
amŕ̥tā
_índraṃ
vayodʰásam
/
Sentence: 6
br̥hatī́ṃ
cʰánda
indriyám
/
Sentence: 7
páñcāviṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 8
vétv
ā́jyasya
hótar
yája
/
Sentence: 9
{e}
hótā
yakṣad
yvácasvatīḥ
/
Sentence: 10
suprāyaṇā́
r̥tāvŕ̥dʰaḥ
//
Verse: 4
{BS
2.6.17.80}
Sentence: 1
dvā́ro
devī́r
hiraṇyáyīḥ
/
Sentence: 2
brahmā́ṇa
{Dumont
brahmā́ṇam
}
índraṃ
vayodʰásam
/
Sentence: 3
paṅktíṃ
cʰánda
ihá
_indriyám
/
Sentence: 4
turyavā́haṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 5
vétv
ā́jyasya
hótar
yája
/
Sentence: 6
{f}
hótā
yakṣat
supéśase
/
Sentence: 7
suśilpé
br̥hatī́
ubʰé
/
Sentence: 8
náktoṣā́sā
ná
darśaté
/
Sentence: 9
víśvam
índraṃ
vayodʰásam
/
Sentence: 10
triṣṭúbʰaṃ
cʰánda
indriyám
//
Verse: 5
{BS
2.6.17.81}
Sentence: 1
ṣaṣṭhavā́haṃ
{BS
paṣṭhavā́haṃ
}
gā́ṃ
váyo
dádʰat
/
Sentence: 2
vétv
ā́jyasya
hótar
yája
/
Sentence: 3
{g}
hótā
yakṣat
prácetasā
/
Sentence: 4
devā́nām
uttamáṃ
yáśaḥ
/
Sentence: 5
hótārā
dáivyā
kavī́
/
Sentence: 6
sayújā
_índraṃ
vayodʰásam
/
Sentence: 7
jágatīṃ
cʰánda
ihá
_indriyám
/
Sentence: 8
anaḍvā́haṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 9
vétv
ā́jyasya
hótar
yája
/
Sentence: 10
{h}
hótā
yakṣat
péśasvatīḥ
//
Verse: 6
{BS
2.6.17.82}
Sentence: 1
tisró
devī́r
hiraṇyáyīḥ
/
Sentence: 2
bʰā́ratīr
br̥hatī́r
mahī́ḥ
/
Sentence: 3
pátim
índraṃ
vayodʰásam
/
Sentence: 4
virā́jaṃ
cʰánda
ihá
_indriyám
/
Sentence: 5
dʰenúṃ
gā́ṃ
ná
váyo
dádʰat
/
Sentence: 6
vétv
ā́jyasya
hótar
yája
/
Sentence: 7
{i}
hótā
yakṣat
surétasam
/
Sentence: 8
tváṣṭāraṃ
puṣṭivárdʰanam
/
Sentence: 9
rūpā́ṇi
bíbʰrataṃ
pŕ̥tʰak
/
Sentence: 10
púṣṭim
índraṃ
vayodʰásam
//
Verse: 7
{BS
2.6.17.83}
Sentence: 1
dvipádaṃ
cʰánda
ihá
_indriyám
/
Sentence: 2
ukṣā́ṇaṃ
gā́ṃ
ná
váyo
dádʰat
/
Sentence: 3
vétv
ā́jyasya
hótar
yája
/
Sentence: 4
{j}
hótā
yakṣat
_śatákratum
/
Sentence: 5
híraṇyaparṇam
uktʰínam
/
Sentence: 6
raśanā́ṃ
bíbʰrataṃ
vaśím
/
Sentence: 7
bʰágam
índraṃ
vayodʰásam
/
Sentence: 8
kakúbʰaṃ
cʰánda
ihá
_indriyám
/
Sentence: 9
vaśā́ṃ
vehátaṃ
gā́ṃ
ná
{omitted
in
Dumont}
váyo
dádʰat
/
Sentence: 10
vétv
ā́jyasya
hótar
yája
/
Sentence: 11
{k}
hótā
yakṣat
svā́hākr̥tīḥ
/
Sentence: 12
agníṃ
gr̥hápatiṃ
pŕ̥tʰak
/
Sentence: 13
váruṇaṃ
bʰeṣajáṃ
kavím
/
Sentence: 14
kṣattrám
índraṃ
vayodʰásam
/
Sentence: 15
áticcʰandasaṃ
cʰánda
indriyám
/
Sentence: 16
br̥hád
r̥ṣabʰáṃ
gā́ṃ
váyo
dádʰat
/
Sentence: 17
vétv
ā́jyasya
hótar
yája
//
Paragraph: 18
Verse: 1
{BS
2.6.18.84}
Sentence: 1
{a}
sámiddʰo
agníḥ
samídʰā
/
Sentence: 2
súṣamiddʰo
váreṇyaḥ
/
Sentence: 3
gāyatrī́
cʰánda
indriyám
/
Sentence: 4
tryávir
gáur
váyo
dadʰuḥ
/
Sentence: 5
{b}
tánūnápāt
_śúcivrataḥ
/
Sentence: 6
tanūnapā́t
_
ca
sárasvatī
{Dumont
tanūnapā́t
sárasvatī
}
/
Sentence: 7
uṣṇík
cʰánda
indriyám
{/}
dityavā́ḍ
gáur
váyo
dadʰuḥ
/
Sentence: 8
{c}
íḍābʰir
agnír
ī́ḍyaḥ
/
Sentence: 9
sómo
devó
ámartyḥ
//
Verse: 2
{BS
2.6.18.85}
Sentence: 1
anuṣṭúp
cʰánda
indriyám
/
Sentence: 2
trivatsó
gáur
váyo
dadʰuḥ
/
Sentence: 3
{d}
subarhír
agníḥ
pūṣaṇvā́n
/
Sentence: 4
stīrṇábarhir
ámartyaḥ
/
Sentence: 5
br̥hatī́
cʰánda
indriyám
/
Sentence: 6
páñcāvir
gáur
váyo
dadʰuḥ
/
Sentence: 7
{e}
dúro
devī́r
díśo
mahī́ḥ
/
Sentence: 8
brahmā́
devó
bŕ̥haspátiḥ
/
Sentence: 9
paṅktíś
cʰánda
ihá
_indriyám
/
Sentence: 10
turyavā́ḍ
gáur
váyo
dadʰuḥ
//
Verse: 3
{BS
2.6.18.86}
Sentence: 1
{f}
uṣé
yahvī́
supéśasā
/
Sentence: 2
víśve
devā́
ámartyāḥ
/
Sentence: 3
triṣṭúp
cʰánda
indriyám
/
Sentence: 4
paṣṭhavā́ḍ
gáur
váyo
dadʰuḥ
/
Sentence: 5
{g}
dáivyā
hótārā
{BS
,AS
hotārā
}
bʰiṣájā
{BS
,AS
bʰiṣajā
}
/
Sentence: 6
índreṇa
sayújā
yujā́
/
Sentence: 7
jágatī
cʰánda
ihá
_indriyám
/
Sentence: 8
anaḍvā́n
gáur
váyo
dadʰuḥ
/
Sentence: 9
{h}
tisrá
íḍā
sárasvatī
/
Sentence: 10
bʰā́ratī
marúto
víśaḥ
//
Verse: 4
{BS
2.6.18.87}
Sentence: 1
virā́ṭ
cʰánda
ihá
_indriyám
/
Sentence: 2
dʰenúr
gáur
ná
váyo
dadʰuḥ
/
Sentence: 3
{i}
tváṣṭā
turī́po
ádbʰutaḥ
/
Sentence: 4
indrāgnī́
puṣṭivárdʰanā
/
Sentence: 5
dvipā́t
_
cʰánda
ihá
_indriyám
/
Sentence: 6
ukṣā́
gáur
ná
váyo
dadʰuḥ
/
Sentence: 7
{j}
śamitā́
no
vánaspátiḥ
/
Sentence: 8
savitā́
prasuván
bʰágam
/
Sentence: 9
kakúc
cʰánda
ihá
_indriyám
/
Sentence: 10
vaśā́
vehád
gáur
ná
váyo
dadʰuḥ
/
Sentence: 11
{k}
svā́hā
yajñáṃ
váruṇaḥ
/
Sentence: 12
sukṣatró
bʰeṣajáṃ
karat
/áticcʰandāś
{BS
áticcʰandāc
}
cʰánda
indriyám
/
Sentence: 13
br̥hád
r̥ṣabʰó
gáur
váyo
dadʰuḥ
//
Paragraph: 19
Verse: 1
{BS
2.6.19.88}
Sentence: 1
{a}
vasanténa
_r̥túnā
devā́ḥ
/
Sentence: 2
vásavas
trivŕ̥tā
stutám
/
Sentence: 3
ratʰantaréṇa
téjasā
/
Sentence: 4
havír
índre
váyo
dadʰuḥ
/
Sentence: 5
{b}
grīṣméṇa
devā́
r̥túnā
/
Sentence: 6
rudrā́ḥ
pañcadaśé
stutám
/
Sentence: 7
br̥hatā́
yáśasā
bálam
/
Sentence: 8
havír
índre
váyo
dadʰuḥ
/
Sentence: 9
{c}
varṣā́bʰir
r̥túnā
_ādityā́ḥ
/
Sentence: 10
stóme
saptadaśé
stutám
//
Verse: 2
{BS
2.6.19.89}
Sentence: 1
vairūpéṇa
viśā́
_ójasā
/
Sentence: 2
havír
índre
váyo
dadʰuḥ
/
Sentence: 3
{s}
śāradéna
_r̥túnā
devā́ḥ
/
Sentence: 4
ekavim̐śá
r̥bʰávaḥ
stutám
/
Sentence: 5
vairājéna
śriyā́
śríyam
/
Sentence: 6
havír
índre
váyo
dadʰuḥ
/
Sentence: 7
{e}
hemanténa
_r̥túnā
devā́ḥ
/
Sentence: 8
marútas
triṇavé
stutám
/
Sentence: 9
bálena
śákvarīḥ
sáhaḥ
/
Sentence: 10
havír
índre
váyo
dadʰuḥ
/
Sentence: 11
{f}
śaiśiréṇa
_r̥túnā
devā́ḥ
/
Sentence: 12
trayastrim̐śe
'mŕ̥tam̐
stutam
/
Sentence: 13
satyéna
revátīḥ
kṣattrám
/
Sentence: 14
havír
índre
váyo
dadʰuḥ
//
Paragraph: 20
Verse: 1
{BS
2.6.20.90}
Sentence: 1
{a}
deváṃ
barhír
índraṃ
vayodʰásam
/
Sentence: 2
deváṃ
devámavardʰayat
/
Sentence: 3
gāyatriyā́
cʰándasā
_indriyám
/
Sentence: 4
téja
índre
váyo
dádʰat
/
Sentence: 5
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 6
{b}
devī́r
dvā́ro
devám
índraṃ
vayodʰásam
/
Sentence: 7
devī́r
devám
avardʰayan
/
Sentence: 8
uṣṇíhā
cʰándasā
_indriyám
/
Sentence: 9
prāṇám
índre
váyo
dádʰat
/
Sentence: 10
vasuváne
vasudʰéyasya
viyantu
yája
//
Verse: 2
{BS
2.6.20.91}
Sentence: 1
{c}
devī́
deváṃ
vayodʰásam
/
Sentence: 2
uṣé
índram
avardʰatām
/
Sentence: 3
anuṣṭúbʰā
cʰándasā
_indriyám
/
Sentence: 4
vā́cam
índre
váyo
dádʰat
/
Sentence: 5
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 6
{d}
devī́
jóṣṭrī
devám
índraṃ
vayodʰásam
/
Sentence: 7
devī́
devám
avardʰatām
/
Sentence: 8
br̥hatyā́
cʰándasā
_indriyám
/
Sentence: 9
śrótram
índre
váyo
dádʰat
/
Sentence: 10
vasuváne
vasudʰéyasya
vītāṃ
yája
//
Verse: 3
{BS
2.6.20.92}
Sentence: 1
{e}
devī́
ūrjā́hutī
devám
índraṃ
vayodʰásam
/
Sentence: 2
devī́
devám
avardʰatām
/
Sentence: 3
paṅktyā́
cʰándasā
_indriyám
/
Sentence: 4
śukrám
índre
váyo
dádʰat
/
Sentence: 5
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 6
{f}
devā́
dáivyā
hótārā
devám
índraṃ
vayodʰásam
/
Sentence: 7
devā́
devám
avardʰatām
/
Sentence: 8
triṣṭúbʰā
cʰándasā
_indriyám
/
Sentence: 9
tvíṣim
índre
váyo
dádʰat
/
Sentence: 10
vasuváne
vasudʰéyasya
vītāṃ
yája
//
Verse: 4
{BS
2.6.20.93}
Sentence: 1
{g}
devī́s
tisrás
tisró
devī́r
vayodʰásam
/
Sentence: 2
pátim
índram
avardʰayan
/
Sentence: 3
jágatyā
cʰándasā
_indriyám
/
Sentence: 4
bálam
índre
váyo
dádʰat
/
Sentence: 5
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 6
{h}
devó
nárāśám̐so
devám
índraṃ
vayodʰásam
/
Sentence: 7
devó
devám
avardʰayat
/
Sentence: 8
virā́jā
cʰándasā
_indriyám
/
Sentence: 9
réta
índre
váyo
dádʰat
/
Sentence: 10
vasuváne
vasudʰéyasya
vetu
yája
//
Verse: 5
{BS
2.6.20.94}
Sentence: 1
{i}
devó
vánaspátir
devám
índraṃ
vayodʰásam
/
Sentence: 2
devó
devám
avardʰayat
/
Sentence: 3
dvipádā
cʰándasā
_indriyám
/
Sentence: 4
bʰágam
índre
váyo
dádʰat
/
Sentence: 5
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 6
{j}
deváṃ
barhír
vā́ritīnāṃ
devám
índraṃ
vayodʰásam
/
Sentence: 7
devó
{Dumont
deváṃ
}
devám
avardʰayat
/
Sentence: 8
kakúbʰā
cʰándasā
_indriyám
/
Sentence: 9
yáśa
índre
váyo
dádʰat
/
Sentence: 10
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 11
{k}
devó
agníḥ
sviṣṭakŕ̥d
devám
índraṃ
vayodʰásam
/
Sentence: 12
devó
devám
avardʰayat
/
Sentence: 13
áticcʰandasā
cʰándasā
_indriyám
/
Sentence: 14
kṣattrám
índre
váyo
dádʰat
/
Sentence: 15
vasuváne
vasudʰéyasya
vetu
yája
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.