TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 13
Chapter: 5
Paragraph: 1
Verse: 1
{BS
2.5.1.1}
Sentence: 1
prāṇó
rakṣati
víśvam
éjat
/
Sentence: 2
íryo
bʰūtvā́
bahudʰā́
bahū́ni
/
Sentence: 3
sá
ít
sárvaṃ
vyā̀naśe
//
Sentence: 4
yó
devó
devéṣu
vibʰū́r
antáḥ
/
Sentence: 5
ā́vr̥d
ūdā́t
kṣetríyadʰvagád
{
kṣetrī́
_adʰvagád
?}
vŕ̥ṣā
/
Sentence: 6
tám
ít
prāṇáṃ
mánasā
_úpaśikṣata
/
Sentence: 7
ágraṃ
devā́nām
idám
attu
no
havíḥ
//
Sentence: 8
mánasaś
cíttā
_idám
/
Sentence: 9
bʰūtáṃ
bʰávyaṃ
ca
gupyate
/
Sentence: 10
tád
dʰí
devéṣv
agriyám
//
Verse: 2
{BS
2.5.1.2}
Sentence: 1
ā́
na
etu
puraścarám
/
Sentence: 2
sahá
deváir
imám̐
hávam
/
Sentence: 3
mánaḥ
śréyasi
_śreyasi
/
Sentence: 4
kárman
yajñápatiṃ
dádʰat
//
Sentence: 5
juṣátāṃ
me
vā́g
idám̐
havíḥ
/
Sentence: 6
virā́ḍ
devī́
puróhitā
/
Sentence: 7
havyavā́ḍ
ánapāyinī
//
Sentence: 8
yáyā
rūpā́ṇi
bahudʰā́
vádanti
/
Sentence: 9
péśām̐si
devā́ḥ
paramé
janítre
/
Sentence: 10
sā́
no
virā́ḍ
ánapaspʰurantī
//
Verse: 3
{BS
2.5.1.3}
Sentence: 1
vā́g
devī́
juṣatām
idám̐
havíḥ
//
Sentence: 2
cákṣur
devā́nāṃ
jyótir
amŕ̥te
nyàktam
/
Sentence: 3
asyá
vijñā́nāya
bahudʰā́
nídʰīyate
/
Sentence: 4
tásya
sumnám
{BS
sumrám
}
aśīmahi
/
Sentence: 5
mā́
no
hāsīd
vicakṣaṇám
//
Sentence: 6
ā́yur
ít
_naḥ
prátīryatām
/
Sentence: 7
ánandʰāś
cákṣuṣā
vayám
/
Sentence: 8
jīvā́
jyótir
aśīmahi
/
Sentence: 9
súvar
jyótir
utá
_amŕ̥tam
//
Sentence: 10
śrotreṇa
bʰadrám
utá
śr̥ṇvanti
satyám
/
Sentence: 11
śrótreṇa
vā́caṃ
bahudʰā́
_udyámānām
/
Sentence: 12
śrótreṇa
módaś
ca
máhaś
ca
śrūyate
/
Sentence: 13
śrótreṇa
sárvā
diśá
ā́śr̥ṇomi
//
Sentence: 14
yéna
prā́cyā
utá
dakṣiṇā
/
Sentence: 15
pratī́cyai
diśáḥ
śr̥ṇvánty
uttarā́t
/
Sentence: 16
tád
ít
_śrótraṃ
bahudʰā́
udyámānam
/
Sentence: 17
arā́n
ná
nemíḥ
pári
sárvaṃ
babʰūva
//
Paragraph: 2
Verse: 1
{BS
2.5.2.4}
Sentence: 1
udéhi
vājinyó
asy
apsv
àntaḥ
/
Sentence: 2
idám̐
rāṣṭrám
ā́viśa
sūnŕ̥tāvat
/
Sentence: 3
yó
róhito
víśvam
idáṃ
jajā́na
/
Sentence: 4
sá
no
rāṣṭréṣu
súdʰitān
dadʰātu
/
Sentence: 5
róham̐
_roham̐
róhita
ā́ruroha
/
Sentence: 6
prajā́bʰir
vŕ̥ddʰiṃ
janúṣām
upástʰam
/
Sentence: 7
tā́bʰíḥ
sám̐rabdʰo
avidat
ṣáḍ
urvī́ḥ
/
Sentence: 8
gātúṃ
prapáśyann
ihá
rāṣṭrám
ā́hāḥ
//
Sentence: 9
ā́hārṣīd
rāṣṭrám
ihá
róhitaḥ
/
Sentence: 10
mŕ̥dʰo
vyā̀stʰad
ábʰayaṃ
no
astu
//
Verse: 2
{BS
2.5.2.5}
Sentence: 1
asmábʰyaṃ
dyāvāpr̥tʰivī
śakvarībʰiḥ
/
Sentence: 2
rāṣṭráṃ
duhātʰām
ihá
revátībʰiḥ
/
Sentence: 3
vímamarśa
róhito
viśvárūpaḥ
/
Sentence: 4
samācakāṇáḥ
prarúho
rúhaś
ca
/
Sentence: 5
dívaṃ
gatvā́ya
mahatā́
mahimnā́
/
Sentence: 6
ví
no
rāṣṭrám
unattu
páyasā
svéna
/
Sentence: 7
yā́s
te
víśas
tápasā
saṃbabʰūvúḥ
/
Sentence: 8
gāyatráṃ
vatsám
ánu
tā́s
ta
ā́guḥ
/
Sentence: 9
tā́s
tvā́
viśantu
máhasā
svéna
/
Sentence: 10
sáṃ
mātā
putró
abʰyètu
róhitaḥ
//
Verse: 3
{BS
2.5.2.6}
Sentence: 1
yūyám
ugrā
marutaḥ
pr̥śnimātaraḥ
/
Sentence: 2
índreṇa
sayújā
prámr̥ṇītʰa
śátrūn
/
Sentence: 3
ā́
vo
róhito
aśr̥ṇod
abʰidyavaḥ
/
Sentence: 4
trísaptāso
marutaḥ
svādusaṃmudaḥ
//
Sentence: 5
róhito
dyā́vāpr̥tʰivī́
jajāna
/
Sentence: 6
tásmim̐s
tántuṃ
parameṣṭhī́
tatāna
/
Sentence: 7
tásmin
_śiśriye
ajá
ékapāt
/
Sentence: 8
ádr̥m̐had
dyā́vāpr̥tʰivī́
bálena
//
Sentence: 9
róhito
dyā́vāpr̥tʰivī́
adr̥m̐hat
/
Sentence: 10
téna
súvaḥ
stabʰitáṃ
téna
nā́kaḥ
//
Verse: 4
{BS
2.5.2.7}
Sentence: 1
só
antárikṣe
rájaso
vimā́naḥ
/
Sentence: 2
téna
devā́ḥ
súvar
ánvavindan
//
Sentence: 3
suśévaṃ
tvā
bʰānávo
dīdivā́m̐sam
/
Sentence: 4
sámagrāso
juhvò
jātavedaḥ
/
Sentence: 5
ukṣánti
tvā
vājínam
ā́
gʰr̥téna
/
Sentence: 6
sám̐sam
agne
yuvase
bʰójanāni
//
Sentence: 7
ágne
śárdʰa
mahaté
sáubʰagāya
/
Sentence: 8
táva
dyumnā́ny
uttamā́ni
santu
/
Sentence: 9
sáṃ
jāspatyám̐
suyámam
ā́kr̥ṇuṣva
/
Sentence: 10
śatrūyatā́m
abʰítiṣṭhā
máhām̐si
//
Paragraph: 3
Verse: 1
{BS
2.5.3.8}
Sentence: 1
púnar
na
índro
magʰávā
dadātu
/
Sentence: 2
dʰánāni
śakró
gʰányaḥ
surā́dʰāḥ
/
Sentence: 3
arvācī́nam
kr̥ṇutāṃ
yācitó
mánaḥ
/
Sentence: 4
śruṣṭī́
no
asyá
havíṣo
juṣāṇáḥ
//
Sentence: 5
yā́ni
no
jinán
dʰánāni
/
Sentence: 6
jahártʰa
śūra
manyúnā
/
Sentence: 7
índra
_anuvinda
nas
tā́ni
/
Sentence: 8
anéna
havíṣā
púnaḥ
//
Sentence: 9
índra
ā́śābʰyaḥ
pári
/
Sentence: 10
sárvābʰyó
'bʰayaṃ
karat
//
Verse: 2
{BS
2.5.3.9}
Sentence: 1
jétā
śátrūn
vícarṣaṇiḥ
//
Sentence: 2
ā́kūtyai
tvā
kā́māya
tvā
samŕ̥dʰe
tvā
/
Sentence: 3
puró
dadʰe
amr̥tatvā́ya
jīváse
//
Sentence: 4
ā́kūtim
asya
_ávase
/
Sentence: 5
kā́mam
asya
sámr̥ddʰyai
/
Sentence: 6
índrasya
yuñjate
dʰíyaḥ
//
Sentence: 7
ā́kūtiṃ
devī́ṃ
mánasaḥ
puró
dadʰe
/
Sentence: 8
yajñásya
mātā́
suhávā
me
astu
/
Sentence: 9
yád
iccʰā́mi
mánasā
sákāmaḥ
/
Sentence: 10
vidéyam
enad
dʰŕ̥daye
níviṣṭam
//
Verse: 3
{BS
2.5.3.10}
Sentence: 1
sa
_íd
agnír
agnī́m̐r
átyety
anyā́n
/
Sentence: 2
yátra
vājī́
tánayo
vīḍúpāṇiḥ
/
Sentence: 3
sahásrapātʰā
akṣárā
saméti
//
Sentence: 4
ā́śānāṃ
tvā
_āśāpālébʰyaḥ
/
Sentence: 5
catúrbʰyo
amŕ̥tebʰyaḥ
/
Sentence: 6
idáṃ
bʰūtásya
_ádʰyakṣebʰyaḥ
/
Sentence: 7
vidʰéma
havíṣā
vayám
//
Sentence: 8
víśvā
ā́śā
mádʰunā
sám̐sr̥jāmi
/
Sentence: 9
anamīvā́
ā́pa
óṣadʰayo
bʰavantu
/
Sentence: 10
ayáṃ
yájamāno
mŕ̥dʰo
vyàsyatām
//
Verse: 4
{BS
2.5.3.11}
Sentence: 1
ágr̥bʰītā́ḥ
paśávaḥ
santu
sárve
//
Sentence: 2
agníḥ
sómo
váruṇo
mitrá
índraḥ
/
Sentence: 3
bŕ̥haspátiḥ
savitā́
yáḥ
sahasrī́
/
Sentence: 4
pūṣā́
no
góbʰir
ávasā
sárasvatī
/
Sentence: 5
tváṣṭā
rūpā́ṇi
sámanaktu
yajñáiḥ
{AS
yajñáḥ
}
//
Sentence: 6
tváṣṭā
rūpā́ṇi
dádʰatī
sárasvatī
/
Sentence: 7
pūṣā́
bʰágam̐
savitā́
no
dadātu
/
Sentence: 8
bŕ̥haspátir
dádad
índraḥ
sahásram
/
Sentence: 9
mitró
dātā́
váruṇaḥ
sómo
agníḥ
//
Paragraph: 4
Verse: 1
{BS
2.5.4.12}
Sentence: 1
ā́
no
bʰara
bʰágam
indra
dyumántam
/
Sentence: 2
ní
te
deṣṇásya
dʰīmahi
prareké
/
Sentence: 3
urvá
iva
papratʰe
kā́mo
asmé
/
Sentence: 4
tám
ā́pr̥ṇā
vasupate
vásūnām
//
Sentence: 5
imáṃ
kā́maṃ
mandayā
góbʰir
áśvaiḥ
/
Sentence: 6
candrávatā
rā́dʰasā
paprátʰaś
ca
/
Sentence: 7
suvaryávo
matíbʰis
túbʰyaṃ
víprāḥ
/
Sentence: 8
índrāya
vā́haḥ
kuśikā́so
akran
//
Sentence: 9
índrasya
nú
vīryā̀ṇi
právocam
/
Sentence: 10
yā́ni
cakā́ra
pratʰamā́ni
vajrī́
//
Verse: 2
{BS
2.5.4.13}
Sentence: 1
áhann
áhim
ánv
apás
tatarda
/
Sentence: 2
prá
vakṣáṇā
abʰinat
párvatānām
//
Sentence: 3
áhann
áhiṃ
párvate
śiśriyāṇám
/
Sentence: 4
tváṣṭā
_asmai
vájram̐
svaryàṃ
tatakṣa
/
Sentence: 5
vāśrā́
iva
dʰenávaḥ
syándamānāḥ
/
Sentence: 6
áñjaḥ
samudrám
ávajagmur
ā́paḥ
/
Sentence: 7
vr̥ṣāyámāṇo
'vr̥ṇīta
{AS
vr̥ṇīta
}
sómam
/
Sentence: 8
tríkadrukeṣv
apibat
sutásya
/
Sentence: 9
ā́
sā́yakaṃ
magʰávā
_ādatta
vájram
/
Sentence: 10
áhann
enaṃ
pratʰamajā́m
áhīnām
//
Verse: 3
{BS
2.5.4.14}
Sentence: 1
yád
índra
_áhan
pratʰamajā́m
áhīnām
/
Sentence: 2
ā́t
_māyínām
ámināḥ
prota
māyā́ḥ
/
Sentence: 3
ā́t
sū́ryaṃ
janáyan
dyā́m
uṣā́sam
/
Sentence: 4
tādī́knā
śátrūn
ná
kíla
_āvivitse
//
Sentence: 5
áhan
vr̥tráṃ
vr̥tratáraṃ
vyám̐sam
/
Sentence: 6
índro
vájreṇa
mahatā́
vadʰéna
/
Sentence: 7
skándʰām̐si
_iva
kúliśenā
vívr̥kṇā
/
Sentence: 8
áhiḥ
śayata
upapŕ̥k
pr̥tʰivyā́m
/
Sentence: 9
ayodʰy
évá
durmáda
ā́
hí
juhvé
/
Sentence: 10
mahāvīráṃ
tu
vibādʰám
r̥jīṣám
//
Verse: 4
{BS
2.5.4.15}
Sentence: 1
ná
_ātārīr
asya
sámr̥tíṃ
vadʰā́nām
/
Sentence: 2
sám̐
rujā́nāḥ
/
Sentence: 3
pipiṣa
índraśatruḥ
//
Sentence: 4
víśvo
víhāyā
aratíḥ
/
Sentence: 5
vásur
dadʰe
háste
dákṣiṇe
/
Sentence: 6
taráṇir
ná
śiśratʰat
/
Sentence: 7
śravasyàyā
ná
śiśratʰat
/
Sentence: 8
víśvasmā
íd
iṣudʰyasé
/
Sentence: 9
devatrā́
havyám
ū́hiṣe
/
Sentence: 10
víśvasmā
ít
sukŕ̥te
vā́ram
r̥ṇvati
/
Sentence: 11
agnír
dvā́rā
vyr̥̀ṇvati
//
Verse: 5
{BS
2.5.4.16}
Sentence: 1
úd
ujjíhāno
abʰí
kā́mam
īráyan
/
Sentence: 2
prapr̥ñcán
víśvā
bʰúvanāni
pūrvátʰā
/
Sentence: 3
ā́
ketúnā
súṣamiddʰo
yájiṣṭhaḥ
/
Sentence: 4
kā́maṃ
no
agne
abʰíharya
digbʰyáḥ
//
Sentence: 5
juṣāṇó
havyámam
ŕ̥teṣu
dūḍhyàḥ
/
Sentence: 6
ā́
no
rayíṃ
bahulā́
gómatīm
íṣam
/
Sentence: 7
nídʰehi
yákṣad
amŕ̥teṣu
bʰū́ṣan
//
Sentence: 8
áśvinā
yajñám
ā́gatam
/
Sentence: 9
dāśuṣaḥ
púrudam̐sasā
/
Sentence: 10
pūṣā́
rakṣatu
no
rayím
//
Verse: 6
{BS
2.5.4.17}
Sentence: 1
imáṃ
yajñám
aśvínā
vardʰáyantā
/
Sentence: 2
imáu
rayíṃ
yájamānāya
dʰattam
/
Sentence: 3
imáu
paśū́n
rakṣatāṃ
viśváto
naḥ
/
Sentence: 4
pūṣā́
naḥ
pātu
sádam
áprayuccʰan
//
Sentence: 5
prá
te
mahé
sarasvati
/
Sentence: 6
súbʰage
vā́jinīvati
/
Sentence: 7
satyavā́ce
bʰare
matím
//
Sentence: 8
idáṃ
te
havyáṃ
gʰr̥távat
sarasvati
/
Sentence: 9
satyavā́ce
prábʰaremā
havī́m̐ṣi
/
Sentence: 10
imā́ni
te
duritā́
sáubʰagāni
/
Sentence: 11
tébʰir
vayám̐
subʰáḥ
syāma
//
Paragraph: 5
Verse: 1
{BS
2.5.5.18}
Sentence: 1
yajñó
rāyó
yajñá
īśe
vásūnām
/
Sentence: 2
yajñáḥ
sasyā́nām
utá
sukṣitīnā́m
/
Sentence: 3
yajñá
iṣṭáḥ
pūrvácittiṃ
dadʰātu
/
Sentence: 4
yajñó
brahmaṇvā́m̐
ápyetu
devā́n
//
Sentence: 5
ayáṃ
yajñó
vardʰatāṃ
góbʰir
áśvaiḥ
/
Sentence: 6
iyáṃ
védiḥ
svapatyā́
suvī́rā
/
Sentence: 7
idáṃ
barhír
áti
barhī́m̐ṣy
anyā́
/
Sentence: 8
imáṃ
yajñáṃ
víśve
avantu
devā́ḥ
//
Sentence: 9
bʰága
evá
bʰágavām̐
astu
devāḥ
/
Sentence: 10
téna
vayáṃ
bʰágavantaḥ
syāma
//
Verse: 2
{BS
2.5.5.19}
Sentence: 1
táṃ
tvā
bʰaga
sárva
ít
_
johavīmi
/
Sentence: 2
sá
no
bʰaga
puraetā́
bʰava
_ihá
/
Sentence: 3
bʰága
práṇetar
bʰága
sátyarādʰaḥ
/
Sentence: 4
bʰága
_imā́ṃ
dʰíyam
úd
avadádan
naḥ
/
Sentence: 5
bʰága
prá
ṇo
janaya
góbʰir
áśvaiḥ
/
Sentence: 6
bʰága
prá
nŕ̥bʰir
nr̥vántaḥ
syāma
//
Sentence: 7
śáśvatīḥ
sámā
úpayanti
lokā́ḥ
/
Sentence: 8
śáśvatīḥ
sámā
úpayanty
ā́paḥ
/
Sentence: 9
iṣṭáṃ
pūrtám̐
śáśvatīnām̐
sámānām̐
śāśvaténa
/
Sentence: 10
havíṣā
_iṣṭvā́
_anantáṃ
lokáṃ
páram
ā́ruroha
//
Verse: 3
{BS
2.5.5.20}
Sentence: 1
iyám
evá
sā́
yā́
pratʰamā́
vyáuccʰat
/
Sentence: 2
sā́
rūpā́ṇi
kurute
páñca
devī́
//
Sentence: 3
dvé
svásārau
vayatas
tántram
etát
/
Sentence: 4
sanātánaṃ
vítatam̐
ṣáṇmayūkʰam
/
Sentence: 5
áva
_anyā́m̐s
tántūn
kiráto
dʰattó
anyā́n
/
Sentence: 6
ná
_avapr̥jyā́te
ná
gamāte
ántam
//
Sentence: 7
ā́
vo
yantu
_udavāhā́so
adyá
/
Sentence: 8
vŕ̥ṣṭiṃ
yé
víśve
marúto
junánti
/
Sentence: 9
ayáṃ
yó
agnír
marutaḥ
sámiddʰaḥ
/
Sentence: 10
etáṃ
juṣadʰvaṃ
kavayo
yuvānaḥ
//
Verse: 4
{BS
2.5.5.21}
Sentence: 1
dʰārāvarā́
marúto
dʰr̥ṣṇú
v
ojasaḥ
{?}
/
Sentence: 2
mr̥gā́
ná
bʰīmā́s
taviṣébʰir
ūrmíbʰiḥ
/
Sentence: 3
agnáyo
ná
śuśucānā́
r̥jīṣíṇaḥ
/
Sentence: 4
bʰrúmiṃ
dʰámanta
úpa
gā́
avr̥ṇvata
//
Sentence: 5
vícakrame
trír
deváḥ
/
Sentence: 6
ā́vedʰásaṃ
nī́lapr̥ṣṭhaṃ
br̥hántam
/
Sentence: 7
bŕ̥haspátim̐
sádane
sādayadʰvam
/
Sentence: 8
sādádyoniṃ
dáma
ā́dīdivā́m̐sam
/
Sentence: 9
híraṇyavarṇam
aruṣám̐
sapema
//
Sentence: 10
sá
hí
śúciḥ
śatápatraḥ
sá
śundʰyū́ḥ
//
Verse: 5
{BS
2.5.5.22}
Sentence: 1
híraṇyavāśīr
iṣiráḥ
suvarṣā́ḥ
/
Sentence: 2
bŕ̥haspátiḥ
sá
svāveśá
r̥ṣvā́ḥ
/
Sentence: 3
pūrū́
sákʰibʰya
āsutíṃ
kariṣṭhaḥ
//
Sentence: 4
pū́ṣam̐s
táva
vraté
vayám
/
Sentence: 5
ná
riṣyema
kadā́
caná
/
Sentence: 6
stotā́ras
ta
ihá
smasi
//
Sentence: 7
yā́s
te
pūṣan
nā́vo
antáḥ
samudré
/
Sentence: 8
hiraṇyáyīr
antárikṣe
cáranti
/
Sentence: 9
yā́bʰir
yāsi
dūtyā́m̐
sū́ryasya
/
Sentence: 10
kā́mena
kr̥táḥ
śráva
iccʰámānaḥ
//
Verse: 6
{BS
2.5.5.23}
Sentence: 1
áraṇyāny
áraṇyāny
asáu
/
Sentence: 2
yā́
prá
_iva
náśyasi
/
Sentence: 3
katʰā́
grā́maṃ
ná
pr̥ccʰasi
/
Sentence: 4
ná
tvā
bʰī́r
iva
vindatī3
//
Sentence: 5
vr̥ṣāravā́ya
vádate
/
Sentence: 6
yád
upā́vati
ciccikáḥ
/
Sentence: 7
āgʰāṭī́bʰir
iva
dʰāváyan
/
Sentence: 8
araṇyānír
mahīyate
//
Sentence: 9
utá
gā́va
iva
_ādan
/
Sentence: 10
utó
véśma
_iva
dr̥śyate
//
Verse: 7
{BS
2.5.5.24}
Sentence: 1
utó
araṇyāníḥ
sāyám
/
Sentence: 2
śakaṭī́r
iva
sarjati
//
Sentence: 3
gā́m
aṅga
_éṣa
ā́hvayati
/
Sentence: 4
dā́rv
aṅga
_éṣa
úpāvardʰīt
/
Sentence: 5
vásann
araṇyānyā́m̐
sāyám
/
Sentence: 6
ákrukṣad
íti
manyate
//
Sentence: 7
ná
vā́
araṇyānír
hanti
/
Sentence: 8
anyáś
ca
_ín
ná
_abʰigáccʰati
/
Sentence: 9
svādóḥ
pʰálasya
jagdʰvā́
/
Sentence: 10
yátra
kā́maṃ
nípadyate
//
Sentence: 11
ā́ñjanagandʰīm̐
surabʰī́m
/
Sentence: 12
bahvannā́m
ákr̥ṣīvalām
/
Sentence: 13
prá
_aháṃ
mr̥gā́ṇāṃ
mātáram
/
Sentence: 14
araṇyānī́m
aśam̐siṣam
//
Paragraph: 6
Verse: 1
{BS
2.5.6.25}
Sentence: 1
vā́rtrahatyāya
śávase
/
Sentence: 2
pr̥tanāsā́hyāya
ca
/
Sentence: 3
índra
tvāvartayāmasi
//
Sentence: 4
subráhmāṇaṃ
vīrávantaṃ
br̥hántam
/
Sentence: 5
urúṃ
gabʰīráṃ
pr̥tʰúbudʰnam
indra
/
Sentence: 6
śrutárṣim
ugrám
abʰimātiṣā́ham
/
Sentence: 7
asmábʰyaṃ
citráṃ
vŕ̥ṣaṇam̐
rayíṃ
dāḥ
/
Sentence: 8
kṣetriyái
tvā
nírr̥tyai
{BS
níŕ̥r̥tyai
}
tvā
/
Sentence: 9
druhó
muñcāmi
váruṇasya
pā́śāt
/
Sentence: 10
anāgásaṃ
bráhmaṇe
tvā
karomi
//
Verse: 2
{BS
2.5.6.26}
Sentence: 1
śivé
te
dyā́vāpr̥tʰivī́
ubʰé
imé
//
Sentence: 2
śáṃ
te
agníḥ
sahá
_ádbʰir
astu
/
Sentence: 3
śáṃ
te
cátasraḥ
pradíśo
bʰavantu
//
Sentence: 4
yā́
dáivīś
cátasraḥ
pradíśaḥ
/
Sentence: 5
vā́tapatnīr
abʰí
sū́ryo
vicaṣṭé
/
Sentence: 6
tā́sāṃ
tvā
jarása
ā́dadʰāmi
/
Sentence: 7
prá
yákṣma
etu
nírr̥tiṃ
{BS
níŕ̥r̥tiṃ
}
parācáiḥ
/
Sentence: 8
ámoci
yákṣmād
duritā́d
ávartyai
//
Verse: 3
{BS
2.5.6.27}
Sentence: 1
druháḥ
pā́śān
nírr̥tyai
{BS
níŕ̥r̥tyai
}
ca
_údamoci
/
Sentence: 2
áhā
ávartim
ávidat
syonám
/
Sentence: 3
ápyabʰūd
bʰadré
sukr̥tásya
loké
//
Sentence: 4
sū́ryam
r̥táṃ
támaso
grā́hyā
yát
/
Sentence: 5
devā́
ámuñcann
ásr̥jan
vyènasaḥ
/
Sentence: 6
evám
ahám
imáṃ
kṣetriyā́j
jāmiśam̐sā́t
/
Sentence: 7
druhó
muñcāmi
váruṇasya
pā́śāt
//
Sentence: 8
bŕ̥haspate
yuvám
índraś
ca
vásvaḥ
/
Sentence: 9
divyásya
_iśātʰe
utá
pā́rtʰivasya
/
Sentence: 10
dʰattám̐
rayím̐
stuvaté
kīráye
cit
//
Verse: 4
{BS
2.5.6.28}
Sentence: 1
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
/
Sentence: 2
devāyúdʰam
índram
ā́jóhuvānāḥ
/
Sentence: 3
viśvāvŕ̥dʰam
abʰí
yé
rákṣamāṇāḥ
/
Sentence: 4
yéna
hatā́
dīrgʰám
ádʰvānam
ā́yan
/
Sentence: 5
anantám
ártʰam
nivartsyamānāḥ
//
Sentence: 6
yát
te
sujāte
himávatsu
bʰeṣajám
/
Sentence: 7
mayobʰū́ḥ
śáṃtamā
yád
dʰr̥dó
'si
/
Sentence: 8
táto
no
dehi
sībale
//
Sentence: 9
adó
giríbʰyo
ádʰi
yát
pradʰā́vasi
/
Sentence: 10
sam̐śóbʰamānā
kanyā
_ìva
śubʰre
//
Verse: 5
{BS
2.5.6.29}
Sentence: 1
tā́ṃ
tvā
múdgalā
havíṣā
vardʰayanti
/
Sentence: 2
sā́
naḥ
sībale
rayím
ā́bʰājaya
_ihá
/
Sentence: 3
pū́rvaṃ
devā
ápareṇa
_anupáśyañ
jánmabʰiḥ
/
Sentence: 4
jánma
_anyávaraiḥ
párāṇi
/
Sentence: 5
védāni
devā
ayám
asmi
_íti
mā́m
/
Sentence: 6
ahám̐
hitvā́
śárīraṃ
jarásaḥ
parástāt
//
Sentence: 7
prāṇāpānáu
cákṣuḥ
śrótram
/
Sentence: 8
vā́caṃ
mánasi
sáṃbʰr̥tām
/
Sentence: 9
hitvā́
śárīraṃ
jarásaḥ
parástāt
/
Sentence: 10
ā́
bʰū́tiṃ
bʰū́tiṃ
vayám
aśnavāmahai
//
Sentence: 11
imā́
evá
tā́
uṣáso
yā́ḥ
pratʰamā́
vyáuccʰan
/
Sentence: 12
tā́
devyàḥ
kurvate
páñca
rūpā́
/
Sentence: 13
śáśvatīr
ná
_avapr̥jyanti
/
Sentence: 14
ná
gamanty
ántam
//
Paragraph: 7
Verse: 1
{BS
2.5.7.30}
Sentence: 1
vásūnāṃ
tvā
_ádʰītena
/
Sentence: 2
rudrā́ṇām
ūrmyā́
/
Sentence: 3
ādityā́nāṃ
téjasā
/
Sentence: 4
víśveṣāṃ
devā́nāṃ
krátunā
/
Sentence: 5
marútām
émnā
juhomi
svā́hā
//
Sentence: 6
abʰíbʰūtir
ahám
ā́gamam
/
Sentence: 7
índrasakʰā
svāyúdʰaḥ
/
Sentence: 8
ā́ssva
_ā́śāsu
{BS
ā́svāśāsu
}
duṣṣáhaḥ
//
Sentence: 9
idáṃ
várco
agnínā
dattám
ā́gāt
/
Sentence: 10
yáśo
bʰárgaḥ
sáha
ójo
bálaṃ
ca
//
Verse: 2
{BS
2.5.7.31}
Sentence: 1
dīrgʰāyutvā́ya
śatáśāradāya
/
Sentence: 2
prátigr̥bʰṇāmi
mahaté
vīryā̀ya
//
Sentence: 3
ā́yur
asi
viśvā́yur
asi
/
Sentence: 4
sarvā́yur
asi
sárvam
ā́yur
asi
/
Sentence: 5
sárvaṃ
ma
ā́yur
bʰūyāt
/
Sentence: 6
sárvam
ā́yur
geṣam
//
Sentence: 7
bʰū́r
bʰuvaḥ
súvaḥ
/
Sentence: 8
agnír
dʰármeṇa
_annādáḥ
/
Sentence: 9
mr̥tyúr
dʰármeṇa
_ánnapatiḥ
/
Sentence: 10
bráhma
kṣatrám̐
svā́hā
//
Verse: 3
{BS
2.5.7.32}
Sentence: 1
prajā́patiḥ
praṇetā́
/
Sentence: 2
bŕ̥haspátiḥ
puraetā́
/
Sentence: 3
yamáḥ
pántʰāḥ
/
Sentence: 4
candrámāḥ
punarasúḥ
svā́hā
/
Sentence: 5
agnír
annādó
'nnapatiḥ
/
Sentence: 6
annā́dyam
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 7
sómo
rā́jā
rā́japatiḥ
/
Sentence: 8
rājyám
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 9
váruṇaḥ
samrā́ṭ
samrā́ṭpatiḥ
/
Sentence: 10
sā́mrājyam
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Verse: 4
{BS
2.5.7.33}
Sentence: 1
mitráḥ
kṣatráṃ
kṣatrápatiḥ
/
Sentence: 2
kṣatrám
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 3
índro
bálaṃ
bálapatiḥ
/
Sentence: 4
bálam
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 5
bŕ̥haspátir
bráhma
bráhmapatiḥ
/
Sentence: 6
bráhma
_asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 7
savitā́
rāṣṭrám̐
rāṣṭrápatiḥ
/
Sentence: 8
rāṣṭrám
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 9
pūṣā́
viśā́ṃ
víṭpatiḥ
víśam
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 10
sárasvatī
púṣṭiḥ
púṣṭipatnī
/
Sentence: 11
púṣṭim
asmín
yajñé
yájamānāya
dadātu
svā́hā
//
Sentence: 12
tváṣṭā
paśūnā́ṃ
mitʰunā́nām̐
rūpakŕ̥d
rupápatiḥ
/
Sentence: 13
rūpéṇa
_asmín
yajñé
yájamānāya
paśū́n
dadātu
svā́hā
//
Paragraph: 8
Verse: 1
{BS
2.5.8.34}
Sentence: 1
sá
īṃ
pāhi
yá
r̥jīṣī́
tárutraḥ
/
Sentence: 2
yáśśípravān
vr̥ṣabʰó
yó
matīnā́m
/
Sentence: 3
yó
gotrabʰíd
vajrabʰŕ̥d
yó
hariṣṭhā́ḥ
/
Sentence: 4
sá
indra
citrā́m̐
abʰítr̥ndʰi
vā́jān
//
Sentence: 5
ā́
te
śúṣmo
vr̥ṣabʰá
etu
paścā́t
/
Sentence: 6
ā́
_uttarā́d
adʰarā́gā́
purástāt
/
Sentence: 7
ā́
viśváto
abʰí
sámetv
arvā́ṅ
/
Sentence: 8
índra
dyumnám̐
súvarvad
dʰehy
asmé
//
Sentence: 9
próṣv
asmai
puroratʰám
/
Sentence: 10
índrāya
śūṣám
arcata
//
Verse: 2
{BS
2.5.8.35}
Sentence: 1
abʰī́ke
cid
u
lokakŕ̥t
/
Sentence: 2
saṅgé
samátsu
vr̥trahā́
/
Sentence: 3
asmā́kaṃ
bodʰi
coditā́
/
Sentence: 4
nábʰantām
anyakéṣām
/
Sentence: 5
jyākā́
ádʰi
dʰánvasu
//
Sentence: 6
índraṃ
vayám̐
śunāsī́ram
/
Sentence: 7
asmín
yajñé
havāmahe
/
Sentence: 8
ā́
vā́jair
úpa
no
gamat
//
Sentence: 9
índrāya
śúnāsī́rāya
/
Sentence: 10
srucā́
juhuta
no
havíḥ
//
Verse: 3
{BS
2.5.8.36}
Sentence: 1
juṣátāṃ
práti
médʰiraḥ
//
Sentence: 2
prá
havyā́ni
gʰr̥távanty
asmai
/
Sentence: 3
háryaśvāya
bʰartā
sajóṣāḥ
/
Sentence: 4
índra
_r̥túbʰir
bráhmaṇā
vāvr̥dʰānáḥ
/
Sentence: 5
śunāsīrī́
havír
idáṃ
juṣasva
//
Sentence: 6
váyaḥ
suparṇā́
úpasedur
índram
/
Sentence: 7
priyámedʰā
ŕ̥ṣayo
nā́dʰamānāḥ
/
Sentence: 8
ápa
dʰvāntám
ūrṇuhí
pūrdʰí
cákṣuḥ
/
Sentence: 9
mumugdʰy
àsmān
nidʰáya
_iva
baddʰā́n
//
Sentence: 10
br̥hád
índrāya
gāyata
//
Verse: 4
{BS
2.5.8.37}
Sentence: 1
máruto
vr̥trahántamam
/
Sentence: 2
yéna
jyótir
ájanayann
r̥tāvŕ̥dʰaḥ
/
Sentence: 3
deváṃ
devā́ya
jā́gr̥vi
//
Sentence: 4
kā́
miháikāḥ
ká
imé
pataṅgā́ḥ
/
Sentence: 5
māntʰālā́ḥ
kúli
pári
mā
patanti
/
Sentence: 6
ánāvr̥tā
_enān
prádʰamantu
devā́ḥ
/
Sentence: 7
sáuparṇaṃ
cákṣus
tanúvā
videya
//
Sentence: 8
evá
_āvandasva
váruṇaṃ
br̥hántam
/
Sentence: 9
namasyā́
dʰī́ram
amŕ̥tasya
gopā́m
/
Sentence: 10
sá
naḥ
śárma
trivárūtʰaṃ
víyam̐sat
//
Verse: 5
{BS
2.5.8.38}
Sentence: 1
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
//
Sentence: 2
nā́ke
suparṇám
úpa
yát
pátantam
/
Sentence: 3
hr̥dā́
vénanto
abʰyácakṣata
tvā
/
Sentence: 4
híraṇyapakṣaṃ
váruṇasya
dūtám
/
Sentence: 5
yamásya
yónau
śakunáṃ
bʰuraṇyúm
//
Sentence: 6
śáṃ
no
devī́r
abʰíṣṭaye
/
Sentence: 7
ā́po
bʰavantu
pītáye
/
Sentence: 8
śáṃ
yór
abʰísravantu
naḥ
//
Sentence: 9
ī́śānā
vā́ryāṇām
/
Sentence: 10
kṣáyantīś
carṣaṇīnā́m
//
Verse: 6
{BS
2.5.8.39}
Sentence: 1
apó
yācāmi
bʰeṣajám
//
Sentence: 2
apsú
me
sómo
abravīt
/
Sentence: 3
antár
víśvāni
bʰeṣajā́
/
Sentence: 4
agníṃ
ca
viśváśaṃbʰuvam
/
Sentence: 5
ā́paś
ca
viśvábʰeṣajīḥ
//
Sentence: 6
yád
apsú
te
sarasvati
/
Sentence: 7
góṣv
áśveṣu
yán
mádʰu
/
Sentence: 8
téna
me
vājinīvati
/
Sentence: 9
múkʰam
{F
aṅgdʰi
}
{AS
aṅgdʰi
}
{BI
aṅdʰi
}
{BS
aṅgdʰi
}
sarasvati
//
Sentence: 10
yā́
sárasvatī
vaiśambʰalyā́
//
Verse: 7
{BS
2.5.8.40}
Sentence: 1
tásyāṃ
me
rāsva
/
Sentence: 2
tásyās
te
bʰakṣīya
/
Sentence: 3
tásyās
te
bʰūyiṣṭhabʰā́jo
bʰūyāsma
//
Sentence: 4
aháṃ
tvád
asmi
mád
asi
tvám
etát
/
Sentence: 5
máma
_asi
yónis
táva
yónir
asmi
/
Sentence: 6
máma
_ivá
sán
vaha
havyā́ny
agne
/
Sentence: 7
putráḥ
pitré
lokakŕ̥t
_
jātavedaḥ
//
Sentence: 8
ihá
_evá
sán
tatra
sántaṃ
tvā
_agne
/
Sentence: 9
prāṇéna
vācā́
mánasā
bibʰarmi
/
Sentence: 10
tiró
mā
sántam
ā́yur
mā́
práhāsīt
//
Verse: 8
{BS
2.5.8.41}
Sentence: 1
jyótiṣā
tvā
vaiśvānaréṇa
_úpatiṣṭhe
//
Sentence: 2
ayáṃ
te
yónir
r̥tvíyaḥ
/
Sentence: 3
yáto
jātó
árocatʰāḥ
/
Sentence: 4
táṃ
jānánn
agna
ā́roha
/
Sentence: 5
átʰā
no
vardʰayā
rayím
//
Sentence: 6
yā́
te
agne
yajñíyā
tanū́s
táyā
_íhy
{BI
tápéhy
}
ā́roha
_ātmā́nam
{AS
ā́rohātmā́nam
}
{BS
ā́rohātmā́tmā́nam
}
{BI
ā́rohātyā́tmā́naṃ
}
/
Sentence: 7
áccʰā
{F
vásūni
}
{BI
vásū́tí
}
kr̥ṇvánn
asmé
{BI
asmín
}
náryā
purū́ṇi
/
Sentence: 8
yajñó
bʰūtvā́
yajñám
ā́sīda
svā́ṃ
yónim
/
Sentence: 9
jā́tavedo
bʰúva
ā́jā́yamānaḥ
sákṣaya
éhi
//
Sentence: 10
upā́varoha
jātavedaḥ
púnas
tvám
//
Verse: 9
{BS
2.5.8.42}
Sentence: 1
devébʰyo
havyáṃ
vaha
naḥ
prajānán
/
Sentence: 2
ā́yuḥ
prajā́m̐
rayím
asmā́su
dʰehi
/
Sentence: 3
ájasro
dīdihi
no
duroṇé
//
Sentence: 4
tám
índraṃ
johavīmi
/
Sentence: 5
magʰávānam
ugrám
/
Sentence: 6
satrā́dádʰānam
ápratiṣkutam̐
śávām̐si
/
Sentence: 7
mám̐hiṣṭho
gīrbʰír
ā́
ca
yajñíyo
'vavártat
{BS
vavártat
}
/
Sentence: 8
rāyé
no
víśvā
supátʰā
kr̥ṇotu
{AS
kr̥ṇota
}
vajrī́
/
Sentence: 9
tríkadrukeṣu
mahiṣó
yávāśiraṃ
tuviśúṣmas
tr̥pát
/
Sentence: 10
sómam
apibad
víṣṇunā
sutáṃ
yátʰā
_ávaśat
/
Sentence: 11
sá
īṃ
mamāda
máhi
kárma
kártave
mahā́m
urúm
//
Verse: 10
{BS
2.5.8.43}
Sentence: 1
sáinam̐
saścad
deváṃ
deváḥ
satyám
índum̐
satyá
índraḥ
//
Sentence: 2
vidád
yátī
sarámā
rugṇam
ádreḥ
/
Sentence: 3
máhi
pā́tʰaḥ
pūrvyám̐
sadʰríyakkaḥ
/
Sentence: 4
ágraṃ
nayat
supády
ákṣarāṇām
/
Sentence: 5
áccʰā
rávaṃ
pratʰamā́
jānatī́
gāt
//
Sentence: 6
vidád
gávyam̐
sarámā
dr̥ḍhám
ūrvám
/
Sentence: 7
yénā
núkaṃ
mā́nusī
bʰójate
víṭ
/
Sentence: 8
ā́
yé
víśvā
svapatyā́ni
cakrúḥ
/
Sentence: 9
kr̥ṇvānā́so
amr̥tatvā́ya
gātúm
//
Sentence: 10
tváṃ
nŕ̥bʰir
nr̥pate
deváhūtau
//
Verse: 11
{BS
2.5.8.44}
Sentence: 1
bʰū́rīṇi
vr̥tvā́
haryaśva
ham̐si
/
Sentence: 2
tváṃ
nídasyuṃ
cúmurim
/
Sentence: 3
dʰúniṃ
ca
_ásvāpayo
dabʰī́taye
suhántu
//
Sentence: 4
evā́
pāhi
pratnátʰā
mándatu
tvā
/
Sentence: 5
śrudʰí
bráhma
vāvr̥dʰasva
_utá
gīrbʰíḥ
/
Sentence: 6
āvíḥ
sū́ryaṃ
kr̥ṇuhí
pīpíhīṣáḥ
/
Sentence: 7
jahí
śátrūm̐r
{AS
śatrūm̐s
}
abʰí
gā́
indra
tr̥ndʰi
//
Sentence: 8
ágne
bā́dʰasva
ví
mŕ̥dʰo
nudasva
/
Sentence: 9
ápa
_amīvā
ápa
rákṣām̐si
sedʰa
/
Sentence: 10
asmā́t
samudrā́d
br̥ható
divó
naḥ
//
Verse: 12
{BS
2.5.8.45}
Sentence: 1
apā́ṃ
bʰūmā́nam
úpa
naḥ
sr̥ja
_ihá
/
Sentence: 2
yájña
prátitiṣṭha
sumatáu
{F
suśévā
}
{AS
suśévā
}
{BI
suśávā
}
{BS
seśévā
}
ā́
tvā
/
Sentence: 3
vásūni
purudʰā́
viśantu
/
Sentence: 4
dīrgʰám
ā́yur
yájamānāya
kr̥ṇván
/
Sentence: 5
{F
ádʰāmŕ̥tena
}
{AS
ádʰāmŕ̥tena
}
{BI
átʰāmŕ̥tena
}
{BS
ádʰāmŕ̥tena
}
jaritā́ram
{F
aṅgdʰi
}
{AS
aṅgdʰi
}
{BI
aṅdʰi
}
{BS
aṅgdʰi
}
//
Sentence: 6
índraḥ
śunā́vad
vítanoti
sī́ram
/
Sentence: 7
saṃvatsarásya
pratimā́ṇam
etát
/
Sentence: 8
arkásya
jyótis
tád
íd
āsa
jyéṣṭham
/
Sentence: 9
saṃvatsarám̐
śunávat
sī́ram
etát
//
Sentence: 10
índrasya
rā́dʰaḥ
práyataṃ
purú
tmánā
/
Sentence: 11
tád
arkarūpáṃ
vimímānam
eti
/
Sentence: 12
dvā́daśa
_are
prátitiṣṭhati
_íd
vŕ̥ṣā
//
Sentence: 13
aśvāyánto
gavyánto
vājáyantaḥ
/
Sentence: 14
hávāmahe
tvā
_úpaganta
vā́
u
/
Sentence: 15
ābʰū́ṣantas
tvā
sumatáu
návāyām
/
Sentence: 16
vayám
indra
tvā
śunám̐
huvema
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.