TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 13
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1    {BS 2.5.1.1}
Sentence: 1    
prāṇó rakṣati víśvam éjat /
Sentence: 2    
íryo bʰūtvā́ bahudʰā́ bahū́ni /
Sentence: 3    
ít sárvaṃ vyā̀naśe //
Sentence: 4    
devó devéṣu vibʰū́r antáḥ /
Sentence: 5    
ā́vr̥d ūdā́t kṣetríyadʰvagád {kṣetrī́_adʰvagád?} vŕ̥ṣā /
Sentence: 6    
tám ít prāṇáṃ mánasā_úpaśikṣata /
Sentence: 7    
ágraṃ devā́nām idám attu no havíḥ //
Sentence: 8    
mánasaś cíttā_idám /
Sentence: 9    
bʰūtáṃ bʰávyaṃ ca gupyate /
Sentence: 10    
tád dʰí devéṣv agriyám //

Verse: 2    
{BS 2.5.1.2}
Sentence: 1    
ā́ na etu puraścarám /
Sentence: 2    
sahá deváir imám̐ hávam /
Sentence: 3    
mánaḥ śréyasi_śreyasi /
Sentence: 4    
kárman yajñápatiṃ dádʰat //
Sentence: 5    
juṣátāṃ me vā́g idám̐ havíḥ /
Sentence: 6    
virā́ḍ devī́ puróhitā /
Sentence: 7    
havyavā́ḍ ánapāyinī //
Sentence: 8    
yáyā rūpā́ṇi bahudʰā́ vádanti /
Sentence: 9    
péśām̐si devā́ḥ paramé janítre /
Sentence: 10    
sā́ no virā́ḍ ánapaspʰurantī //

Verse: 3    
{BS 2.5.1.3}
Sentence: 1    
vā́g devī́ juṣatām idám̐ havíḥ //
Sentence: 2    
cákṣur devā́nāṃ jyótir amŕ̥te nyàktam /
Sentence: 3    
asyá vijñā́nāya bahudʰā́ nídʰīyate /
Sentence: 4    
tásya sumnám {BS sumrám} aśīmahi /
Sentence: 5    
mā́ no hāsīd vicakṣaṇám //
Sentence: 6    
ā́yur ít _naḥ prátīryatām /
Sentence: 7    
ánandʰāś cákṣuṣā vayám /
Sentence: 8    
jīvā́ jyótir aśīmahi /
Sentence: 9    
súvar jyótir utá_amŕ̥tam //
Sentence: 10    
śrotreṇa bʰadrám utá śr̥ṇvanti satyám /
Sentence: 11    
śrótreṇa vā́caṃ bahudʰā́_udyámānām /
Sentence: 12    
śrótreṇa módaś ca máhaś ca śrūyate /
Sentence: 13    
śrótreṇa sárvā diśá ā́śr̥ṇomi //
Sentence: 14    
yéna prā́cyā utá dakṣiṇā /
Sentence: 15    
pratī́cyai diśáḥ śr̥ṇvánty uttarā́t /
Sentence: 16    
tád ít _śrótraṃ bahudʰā́ udyámānam /
Sentence: 17    
arā́n nemíḥ pári sárvaṃ babʰūva //

Paragraph: 2 
Verse: 1    
{BS 2.5.2.4}
Sentence: 1    
udéhi vājinyó asy apsv àntaḥ /
Sentence: 2    
idám̐ rāṣṭrám ā́viśa sūnŕ̥tāvat /
Sentence: 3    
róhito víśvam idáṃ jajā́na /
Sentence: 4    
no rāṣṭréṣu súdʰitān dadʰātu /
Sentence: 5    
róham̐_roham̐ róhita ā́ruroha /
Sentence: 6    
prajā́bʰir vŕ̥ddʰiṃ janúṣām upástʰam /
Sentence: 7    
tā́bʰíḥ sám̐rabdʰo avidat ṣáḍ urvī́ḥ /
Sentence: 8    
gātúṃ prapáśyann ihá rāṣṭrám ā́hāḥ //
Sentence: 9    
ā́hārṣīd rāṣṭrám ihá róhitaḥ /
Sentence: 10    
mŕ̥dʰo vyā̀stʰad ábʰayaṃ no astu //

Verse: 2    
{BS 2.5.2.5}
Sentence: 1    
asmábʰyaṃ dyāvāpr̥tʰivī śakvarībʰiḥ /
Sentence: 2    
rāṣṭráṃ duhātʰām ihá revátībʰiḥ /
Sentence: 3    
vímamarśa róhito viśvárūpaḥ /
Sentence: 4    
samācakāṇáḥ prarúho rúhaś ca /
Sentence: 5    
dívaṃ gatvā́ya mahatā́ mahimnā́ /
Sentence: 6    
no rāṣṭrám unattu páyasā svéna /
Sentence: 7    
yā́s te víśas tápasā saṃbabʰūvúḥ /
Sentence: 8    
gāyatráṃ vatsám ánu tā́s ta ā́guḥ /
Sentence: 9    
tā́s tvā́ viśantu máhasā svéna /
Sentence: 10    
sáṃ mātā putró abʰyètu róhitaḥ //

Verse: 3    
{BS 2.5.2.6}
Sentence: 1    
yūyám ugrā marutaḥ pr̥śnimātaraḥ /
Sentence: 2    
índreṇa sayújā prámr̥ṇītʰa śátrūn /
Sentence: 3    
ā́ vo róhito aśr̥ṇod abʰidyavaḥ /
Sentence: 4    
trísaptāso marutaḥ svādusaṃmudaḥ //
Sentence: 5    
róhito dyā́vāpr̥tʰivī́ jajāna /
Sentence: 6    
tásmim̐s tántuṃ parameṣṭhī́ tatāna /
Sentence: 7    
tásmin_śiśriye ajá ékapāt /
Sentence: 8    
ádr̥m̐had dyā́vāpr̥tʰivī́ bálena //
Sentence: 9    
róhito dyā́vāpr̥tʰivī́ adr̥m̐hat /
Sentence: 10    
téna súvaḥ stabʰitáṃ téna nā́kaḥ //

Verse: 4    
{BS 2.5.2.7}
Sentence: 1    
antárikṣe rájaso vimā́naḥ /
Sentence: 2    
téna devā́ḥ súvar ánvavindan //
Sentence: 3    
suśévaṃ tvā bʰānávo dīdivā́m̐sam /
Sentence: 4    
sámagrāso juhvò jātavedaḥ /
Sentence: 5    
ukṣánti tvā vājínam ā́ gʰr̥téna /
Sentence: 6    
sám̐sam agne yuvase bʰójanāni //
Sentence: 7    
ágne śárdʰa mahaté sáubʰagāya /
Sentence: 8    
táva dyumnā́ny uttamā́ni santu /
Sentence: 9    
sáṃ jāspatyám̐ suyámam ā́kr̥ṇuṣva /
Sentence: 10    
śatrūyatā́m abʰítiṣṭhā máhām̐si //

Paragraph: 3 
Verse: 1    
{BS 2.5.3.8}
Sentence: 1    
púnar na índro magʰávā dadātu /
Sentence: 2    
dʰánāni śakró gʰányaḥ surā́dʰāḥ /
Sentence: 3    
arvācī́nam kr̥ṇutāṃ yācitó mánaḥ /
Sentence: 4    
śruṣṭī́ no asyá havíṣo juṣāṇáḥ //
Sentence: 5    
yā́ni no jinán dʰánāni /
Sentence: 6    
jahártʰa śūra manyúnā /
Sentence: 7    
índra_anuvinda nas tā́ni /
Sentence: 8    
anéna havíṣā púnaḥ //
Sentence: 9    
índra ā́śābʰyaḥ pári /
Sentence: 10    
sárvābʰyó 'bʰayaṃ karat //

Verse: 2    
{BS 2.5.3.9}
Sentence: 1    
jétā śátrūn vícarṣaṇiḥ //
Sentence: 2    
ā́kūtyai tvā kā́māya tvā samŕ̥dʰe tvā /
Sentence: 3    
puró dadʰe amr̥tatvā́ya jīváse //
Sentence: 4    
ā́kūtim asya_ávase /
Sentence: 5    
kā́mam asya sámr̥ddʰyai /
Sentence: 6    
índrasya yuñjate dʰíyaḥ //
Sentence: 7    
ā́kūtiṃ devī́ṃ mánasaḥ puró dadʰe /
Sentence: 8    
yajñásya mātā́ suhávā me astu /
Sentence: 9    
yád iccʰā́mi mánasā sákāmaḥ /
Sentence: 10    
vidéyam enad dʰŕ̥daye níviṣṭam //

Verse: 3    
{BS 2.5.3.10}
Sentence: 1    
sa_íd agnír agnī́m̐r átyety anyā́n /
Sentence: 2    
yátra vājī́ tánayo vīḍúpāṇiḥ /
Sentence: 3    
sahásrapātʰā akṣárā saméti //
Sentence: 4    
ā́śānāṃ tvā_āśāpālébʰyaḥ /
Sentence: 5    
catúrbʰyo amŕ̥tebʰyaḥ /
Sentence: 6    
idáṃ bʰūtásya_ádʰyakṣebʰyaḥ /
Sentence: 7    
vidʰéma havíṣā vayám //
Sentence: 8    
víśvā ā́śā mádʰunā sám̐sr̥jāmi /
Sentence: 9    
anamīvā́ ā́pa óṣadʰayo bʰavantu /
Sentence: 10    
ayáṃ yájamāno mŕ̥dʰo vyàsyatām //

Verse: 4    
{BS 2.5.3.11}
Sentence: 1    
ágr̥bʰītā́ḥ paśávaḥ santu sárve //
Sentence: 2    
agníḥ sómo váruṇo mitrá índraḥ /
Sentence: 3    
bŕ̥haspátiḥ savitā́ yáḥ sahasrī́ /
Sentence: 4    
pūṣā́ no góbʰir ávasā sárasvatī /
Sentence: 5    
tváṣṭā rūpā́ṇi sámanaktu yajñáiḥ {AS yajñáḥ} //
Sentence: 6    
tváṣṭā rūpā́ṇi dádʰatī sárasvatī /
Sentence: 7    
pūṣā́ bʰágam̐ savitā́ no dadātu /
Sentence: 8    
bŕ̥haspátir dádad índraḥ sahásram /
Sentence: 9    
mitró dātā́ váruṇaḥ sómo agníḥ //

Paragraph: 4 
Verse: 1    
{BS 2.5.4.12}
Sentence: 1    
ā́ no bʰara bʰágam indra dyumántam /
Sentence: 2    
te deṣṇásya dʰīmahi prareké /
Sentence: 3    
urvá iva papratʰe kā́mo asmé /
Sentence: 4    
tám ā́pr̥ṇā vasupate vásūnām //
Sentence: 5    
imáṃ kā́maṃ mandayā góbʰir áśvaiḥ /
Sentence: 6    
candrávatā rā́dʰasā paprátʰaś ca /
Sentence: 7    
suvaryávo matíbʰis túbʰyaṃ víprāḥ /
Sentence: 8    
índrāya vā́haḥ kuśikā́so akran //
Sentence: 9    
índrasya vīryā̀ṇi právocam /
Sentence: 10    
yā́ni cakā́ra pratʰamā́ni vajrī́ //

Verse: 2    
{BS 2.5.4.13}
Sentence: 1    
áhann áhim ánv apás tatarda /
Sentence: 2    
prá vakṣáṇā abʰinat párvatānām //
Sentence: 3    
áhann áhiṃ párvate śiśriyāṇám /
Sentence: 4    
tváṣṭā_asmai vájram̐ svaryàṃ tatakṣa /
Sentence: 5    
vāśrā́ iva dʰenávaḥ syándamānāḥ /
Sentence: 6    
áñjaḥ samudrám ávajagmur ā́paḥ /
Sentence: 7    
vr̥ṣāyámāṇo 'vr̥ṇīta {AS vr̥ṇīta} sómam /
Sentence: 8    
tríkadrukeṣv apibat sutásya /
Sentence: 9    
ā́ sā́yakaṃ magʰávā_ādatta vájram /
Sentence: 10    
áhann enaṃ pratʰamajā́m áhīnām //

Verse: 3    
{BS 2.5.4.14}
Sentence: 1    
yád índra_áhan pratʰamajā́m áhīnām /
Sentence: 2    
ā́t _māyínām ámināḥ prota māyā́ḥ /
Sentence: 3    
ā́t sū́ryaṃ janáyan dyā́m uṣā́sam /
Sentence: 4    
tādī́knā śátrūn kíla_āvivitse //
Sentence: 5    
áhan vr̥tráṃ vr̥tratáraṃ vyám̐sam /
Sentence: 6    
índro vájreṇa mahatā́ vadʰéna /
Sentence: 7    
skándʰām̐si_iva kúliśenā vívr̥kṇā /
Sentence: 8    
áhiḥ śayata upapŕ̥k pr̥tʰivyā́m /
Sentence: 9    
ayodʰy évá durmáda ā́ juhvé /
Sentence: 10    
mahāvīráṃ tu vibādʰám r̥jīṣám //

Verse: 4    
{BS 2.5.4.15}
Sentence: 1    
_ātārīr asya sámr̥tíṃ vadʰā́nām /
Sentence: 2    
sám̐ rujā́nāḥ /
Sentence: 3    
pipiṣa índraśatruḥ //
Sentence: 4    
víśvo víhāyā aratíḥ /
Sentence: 5    
vásur dadʰe háste dákṣiṇe /
Sentence: 6    
taráṇir śiśratʰat /
Sentence: 7    
śravasyàyā śiśratʰat /
Sentence: 8    
víśvasmā íd iṣudʰyasé /
Sentence: 9    
devatrā́ havyám ū́hiṣe /
Sentence: 10    
víśvasmā ít sukŕ̥te vā́ram r̥ṇvati /
Sentence: 11    
agnír dvā́rā vyr̥̀ṇvati //

Verse: 5    
{BS 2.5.4.16}
Sentence: 1    
úd ujjíhāno abʰí kā́mam īráyan /
Sentence: 2    
prapr̥ñcán víśvā bʰúvanāni pūrvátʰā /
Sentence: 3    
ā́ ketúnā súṣamiddʰo yájiṣṭhaḥ /
Sentence: 4    
kā́maṃ no agne abʰíharya digbʰyáḥ //
Sentence: 5    
juṣāṇó havyámam ŕ̥teṣu dūḍhyàḥ /
Sentence: 6    
ā́ no rayíṃ bahulā́ gómatīm íṣam /
Sentence: 7    
nídʰehi yákṣad amŕ̥teṣu bʰū́ṣan //
Sentence: 8    
áśvinā yajñám ā́gatam /
Sentence: 9    
dāśuṣaḥ púrudam̐sasā /
Sentence: 10    
pūṣā́ rakṣatu no rayím //

Verse: 6    
{BS 2.5.4.17}
Sentence: 1    
imáṃ yajñám aśvínā vardʰáyantā /
Sentence: 2    
imáu rayíṃ yájamānāya dʰattam /
Sentence: 3    
imáu paśū́n rakṣatāṃ viśváto naḥ /
Sentence: 4    
pūṣā́ naḥ pātu sádam áprayuccʰan //
Sentence: 5    
prá te mahé sarasvati /
Sentence: 6    
súbʰage vā́jinīvati /
Sentence: 7    
satyavā́ce bʰare matím //
Sentence: 8    
idáṃ te havyáṃ gʰr̥távat sarasvati /
Sentence: 9    
satyavā́ce prábʰaremā havī́m̐ṣi /
Sentence: 10    
imā́ni te duritā́ sáubʰagāni /
Sentence: 11    
tébʰir vayám̐ subʰáḥ syāma //

Paragraph: 5 
Verse: 1    
{BS 2.5.5.18}
Sentence: 1    
yajñó rāyó yajñá īśe vásūnām /
Sentence: 2    
yajñáḥ sasyā́nām utá sukṣitīnā́m /
Sentence: 3    
yajñá iṣṭáḥ pūrvácittiṃ dadʰātu /
Sentence: 4    
yajñó brahmaṇvā́m̐ ápyetu devā́n //
Sentence: 5    
ayáṃ yajñó vardʰatāṃ góbʰir áśvaiḥ /
Sentence: 6    
iyáṃ védiḥ svapatyā́ suvī́rā /
Sentence: 7    
idáṃ barhír áti barhī́m̐ṣy anyā́ /
Sentence: 8    
imáṃ yajñáṃ víśve avantu devā́ḥ //
Sentence: 9    
bʰága evá bʰágavām̐ astu devāḥ /
Sentence: 10    
téna vayáṃ bʰágavantaḥ syāma //

Verse: 2    
{BS 2.5.5.19}
Sentence: 1    
táṃ tvā bʰaga sárva ít _ johavīmi /
Sentence: 2    
no bʰaga puraetā́ bʰava_ihá /
Sentence: 3    
bʰága práṇetar bʰága sátyarādʰaḥ /
Sentence: 4    
bʰága_imā́ṃ dʰíyam úd avadádan naḥ /
Sentence: 5    
bʰága prá ṇo janaya góbʰir áśvaiḥ /
Sentence: 6    
bʰága prá nŕ̥bʰir nr̥vántaḥ syāma //
Sentence: 7    
śáśvatīḥ sámā úpayanti lokā́ḥ /
Sentence: 8    
śáśvatīḥ sámā úpayanty ā́paḥ /
Sentence: 9    
iṣṭáṃ pūrtám̐ śáśvatīnām̐ sámānām̐ śāśvaténa /
Sentence: 10    
havíṣā_iṣṭvā́_anantáṃ lokáṃ páram ā́ruroha //

Verse: 3    
{BS 2.5.5.20}
Sentence: 1    
iyám evá sā́ yā́ pratʰamā́ vyáuccʰat /
Sentence: 2    
sā́ rūpā́ṇi kurute páñca devī́ //
Sentence: 3    
dvé svásārau vayatas tántram etát /
Sentence: 4    
sanātánaṃ vítatam̐ ṣáṇmayūkʰam /
Sentence: 5    
áva_anyā́m̐s tántūn kiráto dʰattó anyā́n /
Sentence: 6    
_avapr̥jyā́te gamāte ántam //
Sentence: 7    
ā́ vo yantu_udavāhā́so adyá /
Sentence: 8    
vŕ̥ṣṭiṃ víśve marúto junánti /
Sentence: 9    
ayáṃ agnír marutaḥ sámiddʰaḥ /
Sentence: 10    
etáṃ juṣadʰvaṃ kavayo yuvānaḥ //

Verse: 4    
{BS 2.5.5.21}
Sentence: 1    
dʰārāvarā́ marúto dʰr̥ṣṇú v ojasaḥ {?} /
Sentence: 2    
mr̥gā́ bʰīmā́s taviṣébʰir ūrmíbʰiḥ /
Sentence: 3    
agnáyo śuśucānā́ r̥jīṣíṇaḥ /
Sentence: 4    
bʰrúmiṃ dʰámanta úpa gā́ avr̥ṇvata //
Sentence: 5    
vícakrame trír deváḥ /
Sentence: 6    
ā́vedʰásaṃ nī́lapr̥ṣṭhaṃ br̥hántam /
Sentence: 7    
bŕ̥haspátim̐ sádane sādayadʰvam /
Sentence: 8    
sādádyoniṃ dáma ā́dīdivā́m̐sam /
Sentence: 9    
híraṇyavarṇam aruṣám̐ sapema //
Sentence: 10    
śúciḥ śatápatraḥ śundʰyū́ḥ //

Verse: 5    
{BS 2.5.5.22}
Sentence: 1    
híraṇyavāśīr iṣiráḥ suvarṣā́ḥ /
Sentence: 2    
bŕ̥haspátiḥ svāveśá r̥ṣvā́ḥ /
Sentence: 3    
pūrū́ sákʰibʰya āsutíṃ kariṣṭhaḥ //
Sentence: 4    
pū́ṣam̐s táva vraté vayám /
Sentence: 5    
riṣyema kadā́ caná /
Sentence: 6    
stotā́ras ta ihá smasi //
Sentence: 7    
yā́s te pūṣan nā́vo antáḥ samudré /
Sentence: 8    
hiraṇyáyīr antárikṣe cáranti /
Sentence: 9    
yā́bʰir yāsi dūtyā́m̐ sū́ryasya /
Sentence: 10    
kā́mena kr̥táḥ śráva iccʰámānaḥ //

Verse: 6    
{BS 2.5.5.23}
Sentence: 1    
áraṇyāny áraṇyāny asáu /
Sentence: 2    
yā́ prá_iva náśyasi /
Sentence: 3    
katʰā́ grā́maṃ pr̥ccʰasi /
Sentence: 4    
tvā bʰī́r iva vindatī3 //
Sentence: 5    
vr̥ṣāravā́ya vádate /
Sentence: 6    
yád upā́vati ciccikáḥ /
Sentence: 7    
āgʰāṭī́bʰir iva dʰāváyan /
Sentence: 8    
araṇyānír mahīyate //
Sentence: 9    
utá gā́va iva_ādan /
Sentence: 10    
utó véśma_iva dr̥śyate //

Verse: 7    
{BS 2.5.5.24}
Sentence: 1    
utó araṇyāníḥ sāyám /
Sentence: 2    
śakaṭī́r iva sarjati //
Sentence: 3    
gā́m aṅga_éṣa ā́hvayati /
Sentence: 4    
dā́rv aṅga_éṣa úpāvardʰīt /
Sentence: 5    
vásann araṇyānyā́m̐ sāyám /
Sentence: 6    
ákrukṣad íti manyate //
Sentence: 7    
vā́ araṇyānír hanti /
Sentence: 8    
anyáś ca_ín _abʰigáccʰati /
Sentence: 9    
svādóḥ pʰálasya jagdʰvā́ /
Sentence: 10    
yátra kā́maṃ nípadyate //
Sentence: 11    
ā́ñjanagandʰīm̐ surabʰī́m /
Sentence: 12    
bahvannā́m ákr̥ṣīvalām /
Sentence: 13    
prá_aháṃ mr̥gā́ṇāṃ mātáram /
Sentence: 14    
araṇyānī́m aśam̐siṣam //

Paragraph: 6 
Verse: 1    
{BS 2.5.6.25}
Sentence: 1    
vā́rtrahatyāya śávase /
Sentence: 2    
pr̥tanāsā́hyāya ca /
Sentence: 3    
índra tvāvartayāmasi //
Sentence: 4    
subráhmāṇaṃ vīrávantaṃ br̥hántam /
Sentence: 5    
urúṃ gabʰīráṃ pr̥tʰúbudʰnam indra /
Sentence: 6    
śrutárṣim ugrám abʰimātiṣā́ham /
Sentence: 7    
asmábʰyaṃ citráṃ vŕ̥ṣaṇam̐ rayíṃ dāḥ /
Sentence: 8    
kṣetriyái tvā nírr̥tyai {BS níŕ̥r̥tyai} tvā /
Sentence: 9    
druhó muñcāmi váruṇasya pā́śāt /
Sentence: 10    
anāgásaṃ bráhmaṇe tvā karomi //

Verse: 2    
{BS 2.5.6.26}
Sentence: 1    
śivé te dyā́vāpr̥tʰivī́ ubʰé imé //
Sentence: 2    
śáṃ te agníḥ sahá_ádbʰir astu /
Sentence: 3    
śáṃ te cátasraḥ pradíśo bʰavantu //
Sentence: 4    
yā́ dáivīś cátasraḥ pradíśaḥ /
Sentence: 5    
vā́tapatnīr abʰí sū́ryo vicaṣṭé /
Sentence: 6    
tā́sāṃ tvā jarása ā́dadʰāmi /
Sentence: 7    
prá yákṣma etu nírr̥tiṃ {BS níŕ̥r̥tiṃ} parācáiḥ /
Sentence: 8    
ámoci yákṣmād duritā́d ávartyai //

Verse: 3    
{BS 2.5.6.27}
Sentence: 1    
druháḥ pā́śān nírr̥tyai {BS níŕ̥r̥tyai} ca_údamoci /
Sentence: 2    
áhā ávartim ávidat syonám /
Sentence: 3    
ápyabʰūd bʰadré sukr̥tásya loké //
Sentence: 4    
sū́ryam r̥táṃ támaso grā́hyā yát /
Sentence: 5    
devā́ ámuñcann ásr̥jan vyènasaḥ /
Sentence: 6    
evám ahám imáṃ kṣetriyā́j jāmiśam̐sā́t /
Sentence: 7    
druhó muñcāmi váruṇasya pā́śāt //
Sentence: 8    
bŕ̥haspate yuvám índraś ca vásvaḥ /
Sentence: 9    
divyásya_iśātʰe utá pā́rtʰivasya /
Sentence: 10    
dʰattám̐ rayím̐ stuvaté kīráye cit //

Verse: 4    
{BS 2.5.6.28}
Sentence: 1    
yūyáṃ pāta svastíbʰiḥ sádā naḥ /
Sentence: 2    
devāyúdʰam índram ā́jóhuvānāḥ /
Sentence: 3    
viśvāvŕ̥dʰam abʰí rákṣamāṇāḥ /
Sentence: 4    
yéna hatā́ dīrgʰám ádʰvānam ā́yan /
Sentence: 5    
anantám ártʰam nivartsyamānāḥ //
Sentence: 6    
yát te sujāte himávatsu bʰeṣajám /
Sentence: 7    
mayobʰū́ḥ śáṃtamā yád dʰr̥dó 'si /
Sentence: 8    
táto no dehi sībale //
Sentence: 9    
adó giríbʰyo ádʰi yát pradʰā́vasi /
Sentence: 10    
sam̐śóbʰamānā kanyā_ìva śubʰre //

Verse: 5    
{BS 2.5.6.29}
Sentence: 1    
tā́ṃ tvā múdgalā havíṣā vardʰayanti /
Sentence: 2    
sā́ naḥ sībale rayím ā́bʰājaya_ihá /
Sentence: 3    
pū́rvaṃ devā ápareṇa_anupáśyañ jánmabʰiḥ /
Sentence: 4    
jánma_anyávaraiḥ párāṇi /
Sentence: 5    
védāni devā ayám asmi_íti mā́m /
Sentence: 6    
ahám̐ hitvā́ śárīraṃ jarásaḥ parástāt //
Sentence: 7    
prāṇāpānáu cákṣuḥ śrótram /
Sentence: 8    
vā́caṃ mánasi sáṃbʰr̥tām /
Sentence: 9    
hitvā́ śárīraṃ jarásaḥ parástāt /
Sentence: 10    
ā́ bʰū́tiṃ bʰū́tiṃ vayám aśnavāmahai //
Sentence: 11    
imā́ evá tā́ uṣáso yā́ḥ pratʰamā́ vyáuccʰan /
Sentence: 12    
tā́ devyàḥ kurvate páñca rūpā́ /
Sentence: 13    
śáśvatīr _avapr̥jyanti /
Sentence: 14    
gamanty ántam //

Paragraph: 7 
Verse: 1    
{BS 2.5.7.30}
Sentence: 1    
vásūnāṃ tvā_ádʰītena /
Sentence: 2    
rudrā́ṇām ūrmyā́ /
Sentence: 3    
ādityā́nāṃ téjasā /
Sentence: 4    
víśveṣāṃ devā́nāṃ krátunā /
Sentence: 5    
marútām émnā juhomi svā́hā //
Sentence: 6    
abʰíbʰūtir ahám ā́gamam /
Sentence: 7    
índrasakʰā svāyúdʰaḥ /
Sentence: 8    
ā́ssva_ā́śāsu {BS ā́svāśāsu} duṣṣáhaḥ //
Sentence: 9    
idáṃ várco agnínā dattám ā́gāt /
Sentence: 10    
yáśo bʰárgaḥ sáha ójo bálaṃ ca //

Verse: 2    
{BS 2.5.7.31}
Sentence: 1    
dīrgʰāyutvā́ya śatáśāradāya /
Sentence: 2    
prátigr̥bʰṇāmi mahaté vīryā̀ya //
Sentence: 3    
ā́yur asi viśvā́yur asi /
Sentence: 4    
sarvā́yur asi sárvam ā́yur asi /
Sentence: 5    
sárvaṃ ma ā́yur bʰūyāt /
Sentence: 6    
sárvam ā́yur geṣam //
Sentence: 7    
bʰū́r bʰuvaḥ súvaḥ /
Sentence: 8    
agnír dʰármeṇa_annādáḥ /
Sentence: 9    
mr̥tyúr dʰármeṇa_ánnapatiḥ /
Sentence: 10    
bráhma kṣatrám̐ svā́hā //

Verse: 3    
{BS 2.5.7.32}
Sentence: 1    
prajā́patiḥ praṇetā́ /
Sentence: 2    
bŕ̥haspátiḥ puraetā́ /
Sentence: 3    
yamáḥ pántʰāḥ /
Sentence: 4    
candrámāḥ punarasúḥ svā́hā /
Sentence: 5    
agnír annādó 'nnapatiḥ /
Sentence: 6    
annā́dyam asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 7    
sómo rā́jā rā́japatiḥ /
Sentence: 8    
rājyám asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 9    
váruṇaḥ samrā́ṭ samrā́ṭpatiḥ /
Sentence: 10    
sā́mrājyam asmín yajñé yájamānāya dadātu svā́hā //

Verse: 4    
{BS 2.5.7.33}
Sentence: 1    
mitráḥ kṣatráṃ kṣatrápatiḥ /
Sentence: 2    
kṣatrám asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 3    
índro bálaṃ bálapatiḥ /
Sentence: 4    
bálam asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 5    
bŕ̥haspátir bráhma bráhmapatiḥ /
Sentence: 6    
bráhma_asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 7    
savitā́ rāṣṭrám̐ rāṣṭrápatiḥ /
Sentence: 8    
rāṣṭrám asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 9    
pūṣā́ viśā́ṃ víṭpatiḥ víśam asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 10    
sárasvatī púṣṭiḥ púṣṭipatnī /
Sentence: 11    
púṣṭim asmín yajñé yájamānāya dadātu svā́hā //
Sentence: 12    
tváṣṭā paśūnā́ṃ mitʰunā́nām̐ rūpakŕ̥d rupápatiḥ /
Sentence: 13    
rūpéṇa_asmín yajñé yájamānāya paśū́n dadātu svā́hā //

Paragraph: 8 
Verse: 1    
{BS 2.5.8.34}
Sentence: 1    
īṃ pāhi r̥jīṣī́ tárutraḥ /
Sentence: 2    
yáśśípravān vr̥ṣabʰó matīnā́m /
Sentence: 3    
gotrabʰíd vajrabʰŕ̥d hariṣṭhā́ḥ /
Sentence: 4    
indra citrā́m̐ abʰítr̥ndʰi vā́jān //
Sentence: 5    
ā́ te śúṣmo vr̥ṣabʰá etu paścā́t /
Sentence: 6    
ā́_uttarā́d adʰarā́gā́ purástāt /
Sentence: 7    
ā́ viśváto abʰí sámetv arvā́ṅ /
Sentence: 8    
índra dyumnám̐ súvarvad dʰehy asmé //
Sentence: 9    
próṣv asmai puroratʰám /
Sentence: 10    
índrāya śūṣám arcata //

Verse: 2    
{BS 2.5.8.35}
Sentence: 1    
abʰī́ke cid u lokakŕ̥t /
Sentence: 2    
saṅgé samátsu vr̥trahā́ /
Sentence: 3    
asmā́kaṃ bodʰi coditā́ /
Sentence: 4    
nábʰantām anyakéṣām /
Sentence: 5    
jyākā́ ádʰi dʰánvasu //
Sentence: 6    
índraṃ vayám̐ śunāsī́ram /
Sentence: 7    
asmín yajñé havāmahe /
Sentence: 8    
ā́ vā́jair úpa no gamat //
Sentence: 9    
índrāya śúnāsī́rāya /
Sentence: 10    
srucā́ juhuta no havíḥ //

Verse: 3    
{BS 2.5.8.36}
Sentence: 1    
juṣátāṃ práti médʰiraḥ //
Sentence: 2    
prá havyā́ni gʰr̥távanty asmai /
Sentence: 3    
háryaśvāya bʰartā sajóṣāḥ /
Sentence: 4    
índra_r̥túbʰir bráhmaṇā vāvr̥dʰānáḥ /
Sentence: 5    
śunāsīrī́ havír idáṃ juṣasva //
Sentence: 6    
váyaḥ suparṇā́ úpasedur índram /
Sentence: 7    
priyámedʰā ŕ̥ṣayo nā́dʰamānāḥ /
Sentence: 8    
ápa dʰvāntám ūrṇuhí pūrdʰí cákṣuḥ /
Sentence: 9    
mumugdʰy àsmān nidʰáya_iva baddʰā́n //
Sentence: 10    
br̥hád índrāya gāyata //

Verse: 4    
{BS 2.5.8.37}
Sentence: 1    
máruto vr̥trahántamam /
Sentence: 2    
yéna jyótir ájanayann r̥tāvŕ̥dʰaḥ /
Sentence: 3    
deváṃ devā́ya jā́gr̥vi //
Sentence: 4    
kā́ miháikāḥ imé pataṅgā́ḥ /
Sentence: 5    
māntʰālā́ḥ kúli pári patanti /
Sentence: 6    
ánāvr̥tā_enān prádʰamantu devā́ḥ /
Sentence: 7    
sáuparṇaṃ cákṣus tanúvā videya //
Sentence: 8    
evá_āvandasva váruṇaṃ br̥hántam /
Sentence: 9    
namasyā́ dʰī́ram amŕ̥tasya gopā́m /
Sentence: 10    
naḥ śárma trivárūtʰaṃ víyam̐sat //

Verse: 5    
{BS 2.5.8.38}
Sentence: 1    
yūyáṃ pāta svastíbʰiḥ sádā naḥ //
Sentence: 2    
nā́ke suparṇám úpa yát pátantam /
Sentence: 3    
hr̥dā́ vénanto abʰyácakṣata tvā /
Sentence: 4    
híraṇyapakṣaṃ váruṇasya dūtám /
Sentence: 5    
yamásya yónau śakunáṃ bʰuraṇyúm //
Sentence: 6    
śáṃ no devī́r abʰíṣṭaye /
Sentence: 7    
ā́po bʰavantu pītáye /
Sentence: 8    
śáṃ yór abʰísravantu naḥ //
Sentence: 9    
ī́śānā vā́ryāṇām /
Sentence: 10    
kṣáyantīś carṣaṇīnā́m //

Verse: 6    
{BS 2.5.8.39}
Sentence: 1    
apó yācāmi bʰeṣajám //
Sentence: 2    
apsú me sómo abravīt /
Sentence: 3    
antár víśvāni bʰeṣajā́ /
Sentence: 4    
agníṃ ca viśváśaṃbʰuvam /
Sentence: 5    
ā́paś ca viśvábʰeṣajīḥ //
Sentence: 6    
yád apsú te sarasvati /
Sentence: 7    
góṣv áśveṣu yán mádʰu /
Sentence: 8    
téna me vājinīvati /
Sentence: 9    
múkʰam {F aṅgdʰi} {AS aṅgdʰi} {BI aṅdʰi} {BS aṅgdʰi} sarasvati //
Sentence: 10    
yā́ sárasvatī vaiśambʰalyā́ //

Verse: 7    
{BS 2.5.8.40}
Sentence: 1    
tásyāṃ me rāsva /
Sentence: 2    
tásyās te bʰakṣīya /
Sentence: 3    
tásyās te bʰūyiṣṭhabʰā́jo bʰūyāsma //
Sentence: 4    
aháṃ tvád asmi mád asi tvám etát /
Sentence: 5    
máma_asi yónis táva yónir asmi /
Sentence: 6    
máma_ivá sán vaha havyā́ny agne /
Sentence: 7    
putráḥ pitré lokakŕ̥t_ jātavedaḥ //
Sentence: 8    
ihá_evá sán tatra sántaṃ tvā_agne /
Sentence: 9    
prāṇéna vācā́ mánasā bibʰarmi /
Sentence: 10    
tiró sántam ā́yur mā́ práhāsīt //

Verse: 8    
{BS 2.5.8.41}
Sentence: 1    
jyótiṣā tvā vaiśvānaréṇa_úpatiṣṭhe //
Sentence: 2    
ayáṃ te yónir r̥tvíyaḥ /
Sentence: 3    
yáto jātó árocatʰāḥ /
Sentence: 4    
táṃ jānánn agna ā́roha /
Sentence: 5    
átʰā no vardʰayā rayím //
Sentence: 6    
yā́ te agne yajñíyā tanū́s táyā_íhy {BI tápéhy} ā́roha_ātmā́nam {AS ā́rohātmā́nam} {BS ā́rohātmā́tmā́nam} {BI ā́rohātyā́tmā́naṃ} /
Sentence: 7    
áccʰā {F vásūni} {BI vásū́tí} kr̥ṇvánn asmé {BI asmín} náryā purū́ṇi /
Sentence: 8    
yajñó bʰūtvā́ yajñám ā́sīda svā́ṃ yónim /
Sentence: 9    
jā́tavedo bʰúva ā́jā́yamānaḥ sákṣaya éhi //
Sentence: 10    
upā́varoha jātavedaḥ púnas tvám //

Verse: 9    
{BS 2.5.8.42}
Sentence: 1    
devébʰyo havyáṃ vaha naḥ prajānán /
Sentence: 2    
ā́yuḥ prajā́m̐ rayím asmā́su dʰehi /
Sentence: 3    
ájasro dīdihi no duroṇé //
Sentence: 4    
tám índraṃ johavīmi /
Sentence: 5    
magʰávānam ugrám /
Sentence: 6    
satrā́dádʰānam ápratiṣkutam̐ śávām̐si /
Sentence: 7    
mám̐hiṣṭho gīrbʰír ā́ ca yajñíyo 'vavártat {BS vavártat} /
Sentence: 8    
rāyé no víśvā supátʰā kr̥ṇotu {AS kr̥ṇota} vajrī́ /
Sentence: 9    
tríkadrukeṣu mahiṣó yávāśiraṃ tuviśúṣmas tr̥pát /
Sentence: 10    
sómam apibad víṣṇunā sutáṃ yátʰā_ávaśat /
Sentence: 11    
īṃ mamāda máhi kárma kártave mahā́m urúm //

Verse: 10    
{BS 2.5.8.43}
Sentence: 1    
sáinam̐ saścad deváṃ deváḥ satyám índum̐ satyá índraḥ //
Sentence: 2    
vidád yátī sarámā rugṇam ádreḥ /
Sentence: 3    
máhi pā́tʰaḥ pūrvyám̐ sadʰríyakkaḥ /
Sentence: 4    
ágraṃ nayat supády ákṣarāṇām /
Sentence: 5    
áccʰā rávaṃ pratʰamā́ jānatī́ gāt //
Sentence: 6    
vidád gávyam̐ sarámā dr̥ḍhám ūrvám /
Sentence: 7    
yénā núkaṃ mā́nusī bʰójate víṭ /
Sentence: 8    
ā́ víśvā svapatyā́ni cakrúḥ /
Sentence: 9    
kr̥ṇvānā́so amr̥tatvā́ya gātúm //
Sentence: 10    
tváṃ nŕ̥bʰir nr̥pate deváhūtau //

Verse: 11    
{BS 2.5.8.44}
Sentence: 1    
bʰū́rīṇi vr̥tvā́ haryaśva ham̐si /
Sentence: 2    
tváṃ nídasyuṃ cúmurim /
Sentence: 3    
dʰúniṃ ca_ásvāpayo dabʰī́taye suhántu //
Sentence: 4    
evā́ pāhi pratnátʰā mándatu tvā /
Sentence: 5    
śrudʰí bráhma vāvr̥dʰasva_utá gīrbʰíḥ /
Sentence: 6    
āvíḥ sū́ryaṃ kr̥ṇuhí pīpíhīṣáḥ /
Sentence: 7    
jahí śátrūm̐r {AS śatrūm̐s} abʰí gā́ indra tr̥ndʰi //
Sentence: 8    
ágne bā́dʰasva mŕ̥dʰo nudasva /
Sentence: 9    
ápa_amīvā ápa rákṣām̐si sedʰa /
Sentence: 10    
asmā́t samudrā́d br̥ható divó naḥ //

Verse: 12    
{BS 2.5.8.45}
Sentence: 1    
apā́ṃ bʰūmā́nam úpa naḥ sr̥ja_ihá /
Sentence: 2    
yájña prátitiṣṭha sumatáu {F suśévā} {AS suśévā} {BI suśávā} {BS seśévā} ā́ tvā /
Sentence: 3    
vásūni purudʰā́ viśantu /
Sentence: 4    
dīrgʰám ā́yur yájamānāya kr̥ṇván /
Sentence: 5    
{F ádʰāmŕ̥tena} {AS ádʰāmŕ̥tena} {BI átʰāmŕ̥tena} {BS ádʰāmŕ̥tena} jaritā́ram {F aṅgdʰi} {AS aṅgdʰi} {BI aṅdʰi} {BS aṅgdʰi} //
Sentence: 6    
índraḥ śunā́vad vítanoti sī́ram /
Sentence: 7    
saṃvatsarásya pratimā́ṇam etát /
Sentence: 8    
arkásya jyótis tád íd āsa jyéṣṭham /
Sentence: 9    
saṃvatsarám̐ śunávat sī́ram etát //
Sentence: 10    
índrasya rā́dʰaḥ práyataṃ purú tmánā /
Sentence: 11    
tád arkarūpáṃ vimímānam eti /
Sentence: 12    
dvā́daśa_are prátitiṣṭhati_íd vŕ̥ṣā //
Sentence: 13    
aśvāyánto gavyánto vājáyantaḥ /
Sentence: 14    
hávāmahe tvā_úpaganta vā́ u /
Sentence: 15    
ābʰū́ṣantas tvā sumatáu návāyām /
Sentence: 16    
vayám indra tvā śunám̐ huvema //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.