TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 12
Chapter: 4
Paragraph: 1
Verse: 1
{BS
2.4.1.1}
Sentence: 1
júṣṭo
dámūnā
átitʰir
duroṇé
/
Sentence: 2
imáṃ
no
yajñám
úpayāhi
vidvā́n
/
Sentence: 3
víśvā
agne
'bʰiyújo
vihátya
/
Sentence: 4
śatrūyatā́m
ā́bʰarā
bʰójanāni
//
Sentence: 5
ágne
śárdʰa
mahaté
sáubʰagāya
/
Sentence: 6
táva
dyumnā́ny
uttamā́ni
santu
/
Sentence: 7
sáṃ
jāspatyám̐
suyámam
ā́kr̥ṇuṣva
/
Sentence: 8
śatrūyatā́m
abʰítiṣṭhā
máhām̐si
//
Sentence: 9
ágne
yó
no
'bʰíto
jánaḥ
/
Sentence: 10
vŕ̥ko
vā́ro
jígʰām̐sati
//
Verse: 2
{BS
2.4.1.2}
Sentence: 1
tā́m̐s
tváṃ
vr̥trahañ
jahi
/
Sentence: 2
vásv
asmábʰyam
ā́bʰara
//
Sentence: 3
ágne
yó
no
'bʰidā́sati
/
Sentence: 4
samā́no
yáś
ca
níṣṭyaḥ
/
Sentence: 5
idʰmásya
_iva
prakṣā́yataḥ
/
Sentence: 6
mā́
tásya
_úccʰeṣi
kíñ
caná
/
Sentence: 7
tvám
indra
_abʰibʰū́r
asi
/
Sentence: 8
devó
víjñātavīryaḥ
/
Sentence: 9
vr̥trahā́
purucétanaḥ
//
Sentence: 10
ápa
prā́ca
índra
víśvām̐
amítrān
//
Verse: 3
{BS
2.4.1.3}
Sentence: 1
ápa
_ápāco
abʰibʰūte
nudasva
/
Sentence: 2
ápa
_údīco
ápa
śūra
_dʰarā́ca
ūráu
/
Sentence: 3
yátʰā
táva
śárman
mádema
//
Sentence: 4
tám
índraṃ
vājayāmasi
/
Sentence: 5
mahé
vr̥trā́ya
hántave
/
Sentence: 6
sá
vŕ̥ṣā
vr̥ṣabʰó
bʰuvat['bʰuvat
?] //
Sentence: 7
yujé
rátʰaṃ
gavéṣaṇam̐
háribʰyām
/
Sentence: 8
úpa
bráhmāṇi
jujuṣāṇám
astʰuḥ
/
Sentence: 9
víbādʰiṣṭa
_asyá
ródasī
mahitvā́
/
Sentence: 10
índro
vr̥trā́ṇy
apratī́jagʰanvā́n
//
Verse: 4
{BS
2.4.1.4}
Sentence: 1
havyavā́ham
abʰimātiṣā
_áham
/
Sentence: 2
rakṣoháṇaṃ
pŕ̥tanāsu
jiṣṇúm
/
Sentence: 3
jyótiṣmantaṃ
dī́dyataṃ
púrandʰim
/
Sentence: 4
agním̐
sviṣṭakŕ̥tam
{F
ā́huvema
}
{AS
ā́humeva
}
{BI
ā́huvema
}
{BS
ā́huvema
}
//
Sentence: 5
svìṣṭam
agne
abʰí
tát
pr̥ṇāhi
/
Sentence: 6
víśvā
deva
pŕ̥tanā
abʰíṣyá
/
Sentence: 7
urúṃ
naḥ
pántʰāṃ
pradiśán
víbʰāhi
/
Sentence: 8
jyótiṣmad
dʰehy
ajáraṃ
na
{F
ā́yuḥ
}
{AS
ā́yuḥ
}
{BI
ā́yaḥ
}
{BS
ā́yuḥ
}
//
Sentence: 9
tvā́m
agne
havíṣmantaḥ
/
Sentence: 10
deváṃ
mártāsa
īḍate
//
Verse: 5
{BS
2.4.1.5}
Sentence: 1
mánye
tvā
jātávedasam
/
Sentence: 2
sá
havyā́
vakṣyā
_anuṣák
//
Sentence: 3
víśvāni
no
durgáhā
jātavedaḥ
/
Sentence: 4
síndʰuṃ
ná
nāvā́
duritā
_átiparṣi
/
Sentence: 5
ágne
atriván
mánasā
gr̥ṇānáḥ
/
Sentence: 6
asmā́kaṃ
bodʰyavitā́
tanū́nām
//
Sentence: 7
pūṣā́
gā́
ánvetu
naḥ
/
Sentence: 8
pūṣā́
rakṣatv
árvataḥ
/
Sentence: 9
pūṣā́
vā́jam̐
sanotu
naḥ
//
Sentence: 10
pūṣā́
_ímā́
ā́śā
ánuveda
sárvāḥ
//
Verse: 6
{BS
2.4.1.6}
Sentence: 1
só
asmā́m̐
ábʰayatamena
neṣat
/
Sentence: 2
svastidā́
ágʰr̥ṇiḥ
sárvavīraḥ
/
Sentence: 3
áprayuccʰan
purá
etu
prájānán
//
Sentence: 4
{F
tvám
}
{AS
tvám
}
{BI
svám
}
{BS
tvám
}
agne
saprátʰā
asi
/
Sentence: 5
júṣṭo
hótā
váreṇyaḥ
/
Sentence: 6
tváyā
yajñáṃ
vítanvate
//
Sentence: 7
agnī́
rákṣām̐si
sedʰati
/
Sentence: 8
śukráśocir
ámartyaḥ
/
Sentence: 9
śúciḥ
pāvaká
ī́ḍyaḥ
//
Sentence: 10
ágne
rákṣāṇo
ám̐hasaḥ
//
Verse: 7
{BS
2.4.1.7}
Sentence: 1
prátiṣma
deva
rī́ṣataḥ
/
Sentence: 2
tápiṣṭhair
ajáro
daha
/
Sentence: 3
ágne
hám̐si
nyàtriṇam
/
Sentence: 4
dī́dyan
mártyeṣv
ā́
/
Sentence: 5
své
kṣáye
śucivrata
//
Sentence: 6
ā́
vāta
vāhi
bʰeṣajám
/
Sentence: 7
ví
vāta
vāhi
yád
rápaḥ
/
Sentence: 8
tvám̐
hí
viśvábʰeṣajaḥ
/
Sentence: 9
devā́nāṃ
dūtá
ī́yase
//
Sentence: 10
dvā́v
imáu
vā́tau
vātaḥ
//
Verse: 8
{BS
2.4.1.8}
Sentence: 1
ā́
síndʰor
ā́
parāvátaḥ
/
Sentence: 2
dákṣaṃ
me
anyá
āvā́tu
/
Sentence: 3
párā
_anyó
vātu
yád
rápaḥ
//
Sentence: 4
yád
adó
vāta
té
gr̥hé
/
Sentence: 5
amŕ̥tasya
nidʰír
hitáḥ
/
Sentence: 6
táto
no
dehi
jīváse
/
Sentence: 7
táto
no
dʰehi
bʰeṣajám
/
Sentence: 8
táto
no
máha
ā́vaha
//
Sentence: 9
vā́ta
ā́vātu
bʰeṣajám
/
Sentence: 10
śambʰū́r
mayobʰū́r
no
hr̥dé
//
Verse: 9
{BS
2.4.1.9}
Sentence: 1
prá
ṇa
ā́yūm̐ṣi
tāriṣat
//
Sentence: 2
tvám
agne
ayā́si
/
Sentence: 3
ayā́
sánmánasā
hitáḥ
/
Sentence: 4
ayā́
sán
havyámūhiṣe
/
Sentence: 5
ayā́
no
dʰehi
bʰeṣajám
//
Sentence: 6
iṣṭó
agnír
ā́hutaḥ
/
Sentence: 7
svā́hākr̥taḥ
pipartu
naḥ
/
Sentence: 8
svagā́
devébʰya
idáṃ
námaḥ
//
Sentence: 9
kā́mo
bʰūtásya
bʰávyasya
/
Sentence: 10
samrā́ḍ
éko
vírājati
//
Verse: 10
{BS
2.4.1.10}
Sentence: 1
sá
idáṃ
prátipapratʰe
/
Sentence: 2
r̥tū́n
útsr̥jate
vaśī́
//
Sentence: 3
kā́mas
tád
ágre
sámavartata
_ádʰi
/
Sentence: 4
mánaso
rétaḥ
pratʰamáṃ
yád
ā́sīt
/
Sentence: 5
sató
bándʰum
ásati
níravindan
/
Sentence: 6
hr̥dí
pratī́ṣyā
kaváyo
manīṣā́
//
Sentence: 7
tváyā
manyo
sarátʰam
ārujántaḥ
/
Sentence: 8
hárṣamāṇāso
dʰr̥ṣatā́
marutvaḥ
/
Sentence: 9
tigma
_íṣava
ā́yudʰā
sam̐śíśānāḥ
/
Sentence: 10
úpapráyanti
náro
agnírūpāḥ
//
Verse: 11
{BS
2.4.1.11}
Sentence: 1
manyúr
bʰágo
manyúr
evá
_āsa
deváḥ
/
Sentence: 2
manyúr
hótā
váruṇo
viśvávedāḥ
/
Sentence: 3
manyúṃ
víśa
īḍate
devayántīḥ
/
Sentence: 4
pāhí
no
manyo
tápasā
śrámeṇa
//
Sentence: 5
tvám
agne
vratabʰŕ̥t
_śúciḥ
/
Sentence: 6
devā́m̐
ā́sādayā
ihá
/
Sentence: 7
ágne
havyā́ya
vóḍhave
//
Sentence: 8
vratā́
nú
bíbʰrad
vratapā́
ádābʰyaḥ
/
Sentence: 9
yájāno
devā́m̐
ajáraḥ
suvī́raḥ
/
Sentence: 10
dádʰad
rátnāni
suvidānó
agne
/
Sentence: 11
gopāyá
no
jīváse
jātavedaḥ
//
Paragraph: 2
Verse: 1
{BS
2.4.2.12}
Sentence: 1
cákṣuṣo
hete
mánaso
hete
/
Sentence: 2
vā́co
hete
bráhmaṇo
hete
/
Sentence: 3
yó
mā
_agʰāyúr
abʰidā́sati
/
Sentence: 4
tám
agne
menyā́
_ameníṃ
kr̥ṇu
//
Sentence: 5
yó
mā
cákṣuṣā
yó
mánasā
/
Sentence: 6
yó
vācā́
bráhmaṇā
_agʰāyúr
abʰidā́sati
/
Sentence: 7
táyā
_agne
tváṃ
menyā́
/
Sentence: 8
amúm
ameníṃ
kr̥ṇu
//
Sentence: 9
yát
kíṃ
ca
_asáu
mánasā
yác
ca
vācā́
/
Sentence: 10
yajñáir
juhóti
yájuṣā
havírbʰiḥ
//
Verse: 2
{BS
2.4.2.13}
Sentence: 1
tán
mr̥tyúr
nírr̥tyā
saṃvidānáḥ
/
Sentence: 2
purā́
diṣṭā́d
ā́hutīr
asya
hantu
//
Sentence: 3
yātudʰā́nā
nírr̥tir
ā́d
u
rákṣaḥ
/
Sentence: 4
té
asya
gʰnantv
ánr̥tena
satyám
/
Sentence: 5
índra
_iṣitā
ā́jyam
asya
matʰnantu
/
Sentence: 6
mā́
tát
sámr̥ddʰi
yád
asáu
karóti
//
Sentence: 7
hánmi
te
'háṃ
kr̥tám̐
havíḥ
/
Sentence: 8
yó
me
gʰorám
ácīkr̥taḥ
/
Sentence: 9
ápāñcau
tá
ubʰáu
bāhū́
/
Sentence: 10
ápanahyāmy
āsyàm
//
Verse: 3
{BS
2.4.2.14}
Sentence: 1
ápanahyāmi
te
bāhū́
/
Sentence: 2
ápanahyāmy
āsyàm
/
Sentence: 3
agnér
devásya
bráhmaṇā
/
Sentence: 4
sárvaṃ
te
'vadʰiṣaṃ
kr̥táṃ
//
Sentence: 5
purā́
_amúṣya
vaṣaṭkārā́t
/
Sentence: 6
yajñáṃ
devéṣu
nas
kr̥dʰi
/
Sentence: 7
svìṣṭam
asmā́kaṃ
bʰūyāt
/
Sentence: 8
mā́
_asmā́n
prā́pann
árātayaḥ
//
Sentence: 9
ánti
dūré
sató
agne
/
Sentence: 10
bʰrā́tr̥vyasyā
_abʰidā́sataḥ
//
Verse: 4
{BS
2.4.2.15}
Sentence: 1
vaṣaṭkāréṇa
vájreṇa
/
Sentence: 2
kr̥tyā́m̐
hanmi
kr̥tā́m
ahám
//
Sentence: 3
yó
mā
náktaṃ
dívā
sāyám
/
Sentence: 4
prātáś
ca
_áhno
nipī́yati
/
Sentence: 5
adyā́
tám
indra
vájreṇa
/
Sentence: 6
bʰrā́tr̥vyaṃ
pādayāmasi
//
Sentence: 7
índrasya
gr̥hò
'si
táṃ
tvā
/
Sentence: 8
prápadye
ságuḥ
sa
_áśvaḥ
/
Sentence: 9
sahá
yán
me
ásti
téna
//
Sentence: 10
ī́ḍe
agníṃ
vipaścítam
//
Verse: 5
{BS
2.4.2.16}
Sentence: 1
girā́
yajñásya
sā́dʰanam
/
Sentence: 2
śruṣṭīvā́naṃ
dʰitā́vānam
//
Sentence: 3
ágne
śakéma
te
vayám
/
Sentence: 4
yámaṃ
devásya
vājínaḥ
/
Sentence: 5
áti
dvéṣām̐ṣi
tarema
//
Sentence: 6
ávataṃ
mā
sámanasau
sámokasau
/
Sentence: 7
sácetasau
sáretasau
/
Sentence: 8
ubʰáu
mā́m
avataṃ
jātavedasau
/
Sentence: 9
śiváu
bʰavatam
adyá
naḥ
//
Sentence: 10
svayáṃ
kr̥ṇvānáḥ
sugám
áprayāvam
//
Verse: 6
{BS
2.4.2.17}
Sentence: 1
tigmáśr̥ṅgo
vr̥ṣabʰáḥ
śóśucānaḥ
/
Sentence: 2
pratnám̐
sadʰástʰam
ánupáśyamānaḥ
/
Sentence: 3
ā́
tántum
agnír
divyáṃ
tatāna
//
Sentence: 4
tváṃ
nas
tántur
utá
sétur
agne
/
Sentence: 5
tváṃ
pántʰā
bʰavasi
devayā́naḥ
/
Sentence: 6
tváyā
_agne
pr̥ṣṭháṃ
vayám
ā́ruhema
{BS
ā́ruheya
}
{AS
,BI
ā́ruhema
}
/
Sentence: 7
átʰā
deváiḥ
sadʰamā́daṃ
madema
//
Sentence: 8
úd
uttamáṃ
mumugdʰi
naḥ
/
Sentence: 9
ví
pā́śaṃ
madʰyamáṃ
cr̥ta
/
Sentence: 10
áva
_adʰamā́ni
jīváse
//
Verse: 7
{BS
2.4.2.18}
Sentence: 1
vayám̐
soma
vraté
táva
/
Sentence: 2
mánas
tanū́ṣu
bíbʰrataḥ
/
Sentence: 3
prajā́vanto
áśīmahi
//
Sentence: 4
indrāṇī́
devī́
subʰágā
supátnī
/
Sentence: 5
úd
ám̐śena
pativídye
jigāya
/
Sentence: 6
trim̐śád
asyā
jagʰánaṃ
yójanāni
/
Sentence: 7
upástʰa
índram̐
stʰáviraṃ
bibʰarti
//
Sentence: 8
sénā
ha
nā́ma
pr̥tʰivī́
dʰanaṃjayā́
/
Sentence: 9
viśvávyacā
áditiḥ
sū́ryatvak
/
Sentence: 10
indrāṇī́
devī́
prāsáhā
dádānā
//
Verse: 8
{BS
2.4.2.19}
Sentence: 1
sā́
no
devī́
suhávā
śárma
yaccʰatu
//
Sentence: 2
ā́
tvā
_ahārṣam
antárabʰūḥ
/
Sentence: 3
dʰruvás
tiṣṭha
_ávicācaliḥ
/
Sentence: 4
víśas
tvā
sárvā
vāñcʰantu
/
Sentence: 5
mā́
tvád
rāṣṭrám
ádʰibʰraśat
//
Sentence: 6
dʰruvā́
dyáur
dʰruvā́
pr̥tʰivī́
/
Sentence: 7
dʰruváṃ
víśvam
idáṃ
jágat
/
Sentence: 8
dʰruvā́
ha
párvatā
imé
/
Sentence: 9
dʰruvó
rā́jā
viśā́m
ayám
//
Sentence: 10
ihá
_evá
_edʰi
mā́
vyatʰiṣṭhāḥ
//
Verse: 9
{BS
2.4.2.20}
Sentence: 1
párvata
iva
_ávicācaliḥ
/
Sentence: 2
índra
iva
_ihá
dʰruvás
tiṣṭha
/
Sentence: 3
ihá
rāṣṭrám
u
dʰāraya
//
Sentence: 4
abʰítiṣṭha
pr̥tanyatáḥ
/
Sentence: 5
ádʰare
santu
śátravaḥ
/
Sentence: 6
índra
iva
vr̥trahā́
tiṣṭha
/
Sentence: 7
apáḥ
kṣétrāṇi
saṃjáyan
//
Sentence: 8
índra
eṇam
adīdʰarat
/
Sentence: 9
dʰruváṃ
dʰruvéṇa
havíṣā
/
Sentence: 10
tásmai
devā́
ádʰibravan
/
Sentence: 11
ayáṃ
ca
bráhmaṇaspátiḥ
//
Paragraph: 3
Verse: 1
{BS
2.4.3.21}
Sentence: 1
júṣṭī
naro
bráhmaṇā
vaḥ
pitr̥ṇā́m
/
Sentence: 2
ákṣam
avyayaṃ
ná
kílā
riṣātʰa
/
Sentence: 3
yát
_śákvarīṣu
br̥hatā́
ráveṇa
/
Sentence: 4
índre
śúṣmam
ádadʰātʰā
vasiṣṭhāḥ
//
Sentence: 5
pāvakā́
naḥ
sárasvatī
/
Sentence: 6
vā́jebʰir
vājínīvatī
/
Sentence: 7
yajñáṃ
vaṣṭu
dʰiyā́
vasuḥ
/
Sentence: 8
sárasvaty
abʰí
no
neṣi
vásyaḥ
mā́
paspʰarīḥ
páyasā
mā́
na
ā́dʰak
/
Sentence: 9
juṣásva
naḥ
sakʰyā̀
veśyā̀
{BS
veṣyā̀
}
ca
//
Verse: 2
{BS
2.4.3.22}
Sentence: 1
mā́
tvát
kṣétrāṇy
áraṇāni
ganma
//
Sentence: 2
vr̥ñjé
havír
námasā
barhír
agnáu
/
Sentence: 3
áyāmi
srúc
_
gʰr̥távatī
suvr̥ktíḥ
/
Sentence: 4
ámyakṣi
sádma
sádane
pr̥tʰivyā́ḥ
/
Sentence: 5
áśrāyi
yajñáḥ
sū́rye
ná
cákṣuḥ
//
Sentence: 6
ihá
_arvā́ñcam
átihvaye
/
Sentence: 7
índraṃ
jáitrāya
jétave
{BS
jétava
}
/
Sentence: 8
asmā́kam
astu
kévalaḥ
//
Sentence: 9
arvā́ñcam
índram
amúto
havāmahe
/
Sentence: 10
yó
gojíd
dʰanajíd
aśvajíd
yáḥ
//
Verse: 3
{BS
2.4.3.23}
Sentence: 1
imáṃ
no
yajñáṃ
vihavé
juṣasva
/
Sentence: 2
asyá
kurmo
harivo
medínaṃ
tvā
//
Sentence: 3
ásaṃmr̥ṣṭo
jāyase
mātr̥vóḥ
{AS
notes
the
reading
mātr̥vvoḥ
}
śúciḥ
/
Sentence: 4
mandráḥ
kavír
údatiṣṭho
vívasvataḥ
/
Sentence: 5
gʰr̥téna
tvā
vardʰayann
agna
āhuta
/
Sentence: 6
dʰūmás
te
ketúr
abʰavad
diví
śritáḥ
//
Sentence: 7
agnír
ágre
pratʰamó
devátānām
/
Sentence: 8
sáṃyātānām
uttamó
víṣṇur
āsīt
/
Sentence: 9
yájamānāya
parigŕ̥hya
devā́n
/
Sentence: 10
dīkṣáyā
_idám̐
havír
ā́gaccʰataṃ
naḥ
//
Verse: 4
{BS
2.4.3.24}
Sentence: 1
agníś
ca
viṣṇo
tápa
uttamáṃ
maháḥ
/
Sentence: 2
dīkṣāpālébʰyo
vánatam̐
hí
śakrā́
/
Sentence: 3
víśvair
deváir
yajñíyaiḥ
saṃvidānáu
/
Sentence: 4
dīkṣā́m
asmái
yájamānāya
dʰattam
//
Sentence: 5
prá
tád
víṣṇuḥ
stavate
vīryā̀ya
/
Sentence: 6
mr̥gó
ná
bʰīmáḥ
kucaró
giriṣṭhā́ḥ
/
Sentence: 7
yásya
_ūrúṣu
triṣú
vikrámaṇeṣu
/
Sentence: 8
ádʰikṣiyánti
bʰúvanāni
víśvā
//
Sentence: 9
nū́
márto
dayate
saniṣyán
yáḥ
/
Sentence: 10
víṣṇava
urugāyā́ya
dā́śat
//
Verse: 5
{BS
2.4.3.25}
Sentence: 1
prá
yáḥ
satrā́cā
mánasā
yájātai
/
Sentence: 2
etā́vantaṃ
náryam
āvívāsāt
//
Sentence: 3
vícakrame
pr̥tʰivī́m
eṣá
etā́m
/
Sentence: 4
kṣétrāya
víṣṇur
mánuṣe
daśasyán
/
Sentence: 5
dʰruvā́so
asya
kīráyo
jánāsaḥ
/
Sentence: 6
urukṣitím̐
sujánimā
cakāra
//
Sentence: 7
trír
deváḥ
pr̥tʰivī́m
eṣá
etā́m
/
Sentence: 8
vícakrame
śatárcasaṃ
mahitvā́
/
Sentence: 9
prá
víṣṇur
astu
tavásas
távīyān
/
Sentence: 10
tveṣám̐
hy
asya
stʰávirasya
nā́ma
//
Verse: 6
{BS
2.4.3.26}
Sentence: 1
hótāraṃ
citráratʰam
adʰvarásya
/
Sentence: 2
yajñásya
yajñasya
ketúm̐
rúśantam
/
Sentence: 3
prátyardʰiṃ
devásya
devasya
mahnā́
/
Sentence: 4
śriyā́
tvā
_agním
átitʰiṃ
janānām
//
Sentence: 5
ā́
no
víśvābʰir
ūtíbʰiḥ
sajóṣāḥ
/
Sentence: 6
bráhma
juṣāṇó
haryaśva
yāhi
/
Sentence: 7
várīvr̥jat
stʰávirebʰiḥ
suśipra
/
Sentence: 8
asmé
dádʰad
vŕ̥ṣaṇam̐
śúṣmam
indra
//
Sentence: 9
índraḥ
suvarṣā́
janáyann
áhāni
/
Sentence: 10
jigā́ya
_uśígbʰiḥ
pŕ̥tanā
abʰiśrī́ḥ
//
Verse: 7
{BS
2.4.3.27}
Sentence: 1
prā́rocayan
mánave
ketúm
áhnām
/
Sentence: 2
ávindaj
jyótir
br̥haté
ráṇāya
//
Sentence: 3
áśvināv
ávase
níhvaye
vām
/
Sentence: 4
ā́
nūnáṃ
yātam̐
sukr̥tā́ya
viprā
/
Sentence: 5
prātaryukténa
suvŕ̥tā
rátʰena
/
Sentence: 6
upā́gaccʰatam
ávasā
_ā́gataṃ
naḥ
/
Sentence: 7
aviṣṭáṃ
dʰīṣv
áśvinā
na
āsú
/
Sentence: 8
prajā́vad
réto
áhrayaṃ
no
astu
/
Sentence: 9
ā́vāṃ
toké
tánaye
tū́tujānāḥ
/
Sentence: 10
surátnāso
devávītiṃ
gamema
//
Verse: 8
{BS
2.4.3.28}
Sentence: 1
tvám̐
soma
krátubʰiḥ
sukrátur
bʰūḥ
/
Sentence: 2
tváṃ
dákṣaiḥsudákṣo
viśvávedāḥ
/
Sentence: 3
tváṃ
vŕ̥ṣā
vr̥ṣatv
ébʰir
mahitvā́
/
Sentence: 4
dyumnébʰir
dyumny
àbʰavo
nr̥cákṣāḥ
//
Sentence: 5
áṣāḍhaṃ
yutsú
pŕ̥tanāsu
pápriyam
/
Sentence: 6
suvarṣā́m
apsvā́ṃ
vr̥jánasya
gopā́m
/
Sentence: 7
bʰareṣujā́m̐
sukṣitím̐
suśrávasam
/
Sentence: 8
jáyantaṃ
tvā́m
ánu
madema
soma
//
Sentence: 9
bʰávā
mitró
ná
śévyo
gʰr̥tā́sutiḥ
/
Sentence: 10
víbʰūtadyumna
evayā́
u
saprátʰāḥ
//
Verse: 9
{BS
2.4.3.29}
Sentence: 1
ádʰā
{BS
ádʰo
}
te
viṣṇo
vidúṣācid
ŕ̥dʰyaḥ
/
Sentence: 2
stómo
yajñásya
rā́dʰyo
havíṣmataḥ
//
Sentence: 3
yáḥ
pūrvyā́ya
vedʰáse
návīyase
/
Sentence: 4
sumájjānaye
víṣṇave
dádāśati
/
Sentence: 5
yó
jātám
asyá
maható
mahí
brávāt
/
Sentence: 6
séduḥ
śrávobʰir
yujyàṃcíd
abʰyàsat
/
Sentence: 7
tám
u
stotāraḥ
pūrvyáṃ
yátʰā
vidá
r̥tásya
/
Sentence: 8
gárbʰam̐
havíṣā
pipartana
/
Sentence: 9
ā́
_asya
jānánto
nā́ma
cid
vivaktana
/
Sentence: 10
br̥hát
te
viṣṇo
sumatíṃ
bʰajāmahe
//
Verse: 10
{BS
2.4.3.30}
Sentence: 1
imā́
dʰānā́
gʰr̥tasnúvaḥ
/
Sentence: 2
hárī
ihá
_úpavakṣataḥ
/
Sentence: 3
índram̐
sukʰátame
rátʰe
//
Sentence: 4
eṣá
brahmā́
prá
te
mahé
/
Sentence: 5
vidátʰe
śam̐siṣam̐
hárī
/
Sentence: 6
yá
r̥tvíyaḥ
prá
te
vanve
/
Sentence: 7
vanúṣo
haryatáṃ
mádam
/
Sentence: 8
índro
nā́ma
gʰr̥táṃ
ná
yáḥ
/
Sentence: 9
háribʰiś
cā́ru
sécate
/
Sentence: 10
śrutó
gaṇá
ā́
tvā
viśantu
//
Verse: 11
{BS
2.4.3.31}
Sentence: 1
hárivarpasaṃ
gíraḥ
//
Sentence: 2
ā́
carṣaṇiprā́
vr̥ṣabʰó
jánānām
/
Sentence: 3
rā́jā
kr̥ṣṭīnā́ṃ
puruhūtá
índraḥ
/
Sentence: 4
stutáḥ
śravasyánn
ávasā
_úpa
madrík
/
Sentence: 5
yuktvā́
hárī
vŕ̥ṣaṇā
_ā́yāhy
arvā́ṅ
//
Sentence: 6
prá
yát
síndʰavaḥ
prasaváṃ
yád
ā́yan
/
Sentence: 7
ā́paḥ
samudrám̐
ratʰyā́
_iva
jagmuḥ
/
Sentence: 8
átaś
cid
índraḥ
sádaso
várīyān
/
Sentence: 9
yád
īm̐
sómaḥ
pr̥ṇā́ti
dugdʰó
am̐śúḥ
//
Sentence: 10
hváyāmasi
tvā
_índra
yāhy
àrvāṅ
//
Verse: 12
{BS
2.4.3.32}
Sentence: 1
áraṃ
te
sómas
tanúve
bʰavāti
/
Sentence: 2
śátakrato
mādáyasvā
sutéṣu
/
Sentence: 3
prá
_asmā́m̐
ava
pŕ̥tanāsu
prá
yutsú
//
Sentence: 4
índrāya
sómāḥ
pradívo
vídānāḥ
/
Sentence: 5
r̥bʰúr
yébʰir
vŕ̥ṣaparvā
víhāyāḥ
/
Sentence: 6
prayamyámāṇān
práti
ṣū́
gr̥bʰāya
/
Sentence: 7
índra
píba
vŕ̥ṣadʰūtasya
vŕ̥ṣṇaḥ
/
Sentence: 8
áheḍamāna
úpayāhi
yajñám
/
Sentence: 9
túbʰyaṃ
pavanta
índavaḥ
sutā́saḥ
/
Sentence: 10
gā́vo
ná
vajrint
svamóko
áccʰa
//
Verse: 13
{BS
2.4.3.33}
Sentence: 1
índra
_āgahi
pratʰamó
yajñíyānām
//
Sentence: 2
yā́
te
kākút
súkr̥tā
yā́
váriṣṭhā
/
Sentence: 3
yáyā
śáśvat
píbasi
mádʰva
ūrmím
/
Sentence: 4
táyā
pāhi
prá
te
adʰvaryúr
astʰāt
/
Sentence: 5
sáṃ
te
vájro
vartatām
indra
gavyúḥ
//
Sentence: 6
prātaryújā
víbodʰaya
/
Sentence: 7
áśvināv
ā́
_ihá
gaccʰatam
/
Sentence: 8
asyá
sómasya
pītáye
//
Sentence: 9
{not
in
BS
?}
prātaryā́vāṇā
pratʰamā́
yajadʰvam
/
Sentence: 10
purā́
gŕ̥dʰrād
áraruṣaḥ
pibātʰaḥ
/
Sentence: 11
prātár
hí
yajñám
aśvínā
dádʰāte
/
Sentence: 12
práśam̐santi
kaváyaḥ
pūrvabʰā́jaḥ
//
Sentence: 13
prātár
yajadʰvam
aśvínā
hinota
/
Sentence: 14
ná
sāyám
asti
devayā́
ájuṣṭam
/
Sentence: 15
utá
_ányó
asmád
yajate
vícāyaḥ
/
Sentence: 16
pū́rvaḥ
pūrvo
yájamāno
vánīyān
//
Paragraph: 4
Verse: 1
{BS
2.4.4.34}
Sentence: 1
naktaṃ
jātā́
_asy
oṣadʰe
/
Sentence: 2
rā́me
kŕ̥ṣṇe
ásikni
ca
/
Sentence: 3
idám̐
rajani
rajaya
/
Sentence: 4
kilā́saṃ
palitáṃ
ca
yát
//
Sentence: 5
kilā́saṃ
ca
palitáṃ
ca
/
Sentence: 6
níritó
nāśayā
pŕ̥ṣat
/
Sentence: 7
ā́
naḥ
svó
aśnutāṃ
várṇaḥ
/
Sentence: 8
párā
śvetā́ni
pātaya
//
Sentence: 9
ásitaṃ
te
niláyanam
/
Sentence: 10
āstʰā́nam
ásitaṃ
táva
//
Verse: 2
{BS
2.4.4.35}
Sentence: 1
ásikniy
asy
oṣadʰe
/
Sentence: 2
nír
itó
nāśayā
pŕ̥ṣat
//
Sentence: 3
astʰijásya
kilā́sasya
/
Sentence: 4
tanūjásya
ca
yát
tvací
/
Sentence: 5
kr̥tyáyā
kr̥tásya
bráhmaṇā
/
Sentence: 6
lákṣma
śvetám
anīnaśam
//
Sentence: 7
sárūpā
nā́ma
te
mātā́
/
Sentence: 8
sárūpo
nā́ma
te
pitā́
/
Sentence: 9
sárūpā
_asy
oṣadʰe
sā́
/
Sentence: 10
sárūpam
idáṃ
kr̥dʰi
//
Verse: 3
{BS
2.4.4.36}
Sentence: 1
śunám̐
huvema
magʰávānam
índram
/
Sentence: 2
asmín
bʰáre
nŕ̥tamaṃ
vā́jasātau
/
Sentence: 3
śr̥ṇvántam
ugrám
ūtáye
/
Sentence: 4
samátsu
/
Sentence: 5
gʰnántaṃ
vr̥trā́ṇi
saṃjítaṃ
dʰánānām
//
Sentence: 6
dʰūnutʰá
dyā́ṃ
párvatān
dāśúṣe
vásu
/
Sentence: 7
ní
vo
vánā
jihate
yā́mano
bʰiyā́
/
Sentence: 8
kopáyatʰa
pr̥tʰivī́ṃ
pr̥śnimātaraḥ
/
Sentence: 9
yudʰé
yád
ugrāḥ
pŕ̥ṣatīr
áyugdʰvam
//
Sentence: 10
právepayanti
párvatān
/
Sentence: 11
víviñcanti
vánaspátīn
//
Verse: 4
{BS
2.4.4.37}
Sentence: 1
pró
'vārata
maruto
durmádā
iva
/
Sentence: 2
dévāsaḥ
sárvayā
viśā́
/
Sentence: 3
purutrā́
hí
sadŕ̥ṅṅ
ási
/
Sentence: 4
víśo
víśvā
ánu
prabʰú
/
Sentence: 5
samátsu
tvā
havāmahe
//
Sentence: 6
samátsv
agním
ávase
/
Sentence: 7
vājayánto
havāmahe
/
Sentence: 8
vā́jeṣu
citrárādʰasam
//
Sentence: 9
sáṃgaccʰadʰvam̐
sáṃvadadʰvam
/
Sentence: 10
sáṃ
vo
mánām̐si
jānatām
//
Verse: 5
{BS
2.4.4.38}
Sentence: 1
devā́
bʰāgáṃ
yátʰā
pū́rve
/
Sentence: 2
saṃjānānā́
upā́sata
//
Sentence: 3
samānó
mántraḥ
sámitiḥ
samānī́
/
Sentence: 4
samānáṃ
mánaḥ
sahá
cittám
eṣām
/
Sentence: 5
samānáṃ
kéto
abʰí
sám̐rabʰadʰvam
/
Sentence: 6
saṃjñā́nena
vo
havíṣā
yajāmaḥ
//
Sentence: 7
samānī́
va
ā́kūtiḥ
/
Sentence: 8
samānā́
hŕ̥dayāni
vaḥ
/
Sentence: 9
samānám
astu
vo
mánaḥ
/
Sentence: 10
yátʰā
vaḥ
súsahā́sati
//
Verse: 6
{BS
2.4.4.39}
Sentence: 1
saṃjñā́naṃ
naḥ
sváiḥ
/
Sentence: 2
saṃjñā́nam
áraṇaiḥ
/
Sentence: 3
saṃjñā́nam
aśvinā
yuvám
/
Sentence: 4
ihá
_asmā́su
níyaccʰatam
//
Sentence: 5
saṃjñā́naṃ
me
bŕ̥haspátiḥ
/
Sentence: 6
saṃjñā́nam̐
savitā́
_akarat
/
Sentence: 7
saṃjñā́nam
aśvinā
yuvám
/
Sentence: 8
ihá
máhyaṃ
níyaccʰatam
//
Sentence: 9
úpa
ccʰāyā́m
iva
gʰŕ̥ṇeḥ
/
Sentence: 10
áganma
śárma
te
vayám
//
Verse: 7
{BS
2.4.4.40}
Sentence: 1
ágne
híraṇyasaṃdr̥śaḥ
/
Sentence: 2
ádabdʰebʰiḥ
savitaḥ
pāyúbʰiṣ
ṭvám
/
Sentence: 3
śivébʰir
adyá
páripāhi
no
gáyam
/
Sentence: 4
hiranyajihvaḥ
suvitā́ya
návyase
/
Sentence: 5
rákṣā
mā́kir
no
agʰáśam̐sa
īśata
//
Sentence: 6
máde
_made
hí
no
dadúḥ
/
Sentence: 7
yutʰā́
gávām
r̥jukrátuḥ
/
Sentence: 8
sáṃgr̥bʰāya
purū́
{BS
pūrū́
}
śatā́
/
Sentence: 9
ubʰayā́
hastyā́
vásu
/
Sentence: 10
śiśīhí
rāyá
ā́bʰara
//
Verse: 8
{BS
2.4.4.41}
Sentence: 1
śíprin
vājānāṃ
pate
/
Sentence: 2
śácīvas
táva
dam̐sánā
/
Sentence: 3
ā́
tū́
na
indra
bʰājaya
/
Sentence: 4
góṣv
áśveṣu
śubʰrúṣu
/
Sentence: 5
sahásreṣu
tuvīmagʰa
//
Sentence: 6
yád
devā
deva
héḍanam
/
Sentence: 7
dévāsaś
cakr̥mā́
vayám
/
Sentence: 8
ā́dityās
tásmān
mā
yūyám
/
Sentence: 9
r̥tásya
_r̥téna
muñcata
//
Sentence: 10
r̥tásya
_r̥téna
_ādityāḥ
//
Verse: 9
{BS
2.4.4.42}
Sentence: 1
yájatrā
muñcata
_ihá
mā
/
Sentence: 2
yajñáir
vo
yajñavāhasaḥ
/
Sentence: 3
āśíkṣanto
na
śekima
//
Sentence: 4
médasvatā
yájamānāḥ
/
Sentence: 5
srucā́
_ā́jyena
júhvataḥ
/
Sentence: 6
akāmā́
vo
viśve
devāḥ
/
Sentence: 7
śíkṣanto
ná
_upaśekima
//
Sentence: 8
yádi
dívā
yádi
náktam
/
Sentence: 9
éna
enasyó
'karat
/
Sentence: 10
bʰū́táṃ
mā
tásmād
bʰávyaṃ
ca
//
Verse: 10
{BS
2.4.4.43}
Sentence: 1
drupadā́d
iva
muñcatu
//
Sentence: 2
drupadā́d
iva
_ín
mumucānáḥ
/
Sentence: 3
svin
náḥ
srātvī́
málād
iva
/
Sentence: 4
pūtáṃ
pavítreṇa
_iva
_ā́jyam
/
Sentence: 5
víśve
muñcantu
mā
_énasaḥ
//
Sentence: 6
úd
váyáṃ
támasas
pári
/
Sentence: 7
páśyanto
jyotir
úttaram
/
Sentence: 8
deváṃ
devatrā́
sū́ryam
/
Sentence: 9
áganma
jyótir
uttamam
//
Paragraph: 5
Verse: 1
{BS
2.4.5.44}
Sentence: 1
vŕ̥ṣā
só
am̐śúḥ
pavate
havíṣmānt
sómaḥ
/
Sentence: 2
índrasya
bʰāgá
r̥tayúḥ
śata
_ā́yuḥ
/
Sentence: 3
sá
mā
vŕ̥ṣāṇaṃ
vr̥ṣabʰáṃ
kr̥ṇotu
/
Sentence: 4
priyáṃ
viśā́m̐
sárvavīram̐
suvī́ram
//
Sentence: 5
kásya
vŕ̥ṣā
saté
sácā
/
Sentence: 6
niyútvān
vr̥ṣabʰó
raṇat
/
Sentence: 7
vr̥trahā́
sómapītaye
//
Sentence: 8
yás
te
śr̥ṅga
vr̥ṣo
napāt
/
Sentence: 9
práṇapāt
kuṇḍapā́yyaḥ
/
Sentence: 10
ny
àsmin
dadʰra
ā́
manaḥ
//
Verse: 2
{BS
2.4.5.45}
Sentence: 1
tám̐
sadʰrī́cīr
ūtáyo
vŕ̥ṣṇiyāni
/
Sentence: 2
páum̐syāni
niyútaḥ
saścur
índram
/
Sentence: 3
samudráṃ
ná
síndʰava
uktʰáśuṣmāḥ
/
Sentence: 4
uruvyácasaṃ
gíra
ā́viśanti
//
Sentence: 5
índrāya
gíro
ániśitasargāḥ
/
Sentence: 6
apáḥ
práirayant
ságarasya
budʰnā́t
/
Sentence: 7
yó
ákṣeṇa
_iva
cakríyā
śácibʰiḥ
/
Sentence: 8
víṣvaktastámbʰa
pr̥tʰivī́m
utá
dyā́m
//
Sentence: 9
ákṣodayat
_śávasā
kṣā́ma
budʰnám
/
Sentence: 10
vā́rṇávātas
táviṣībʰir
índraḥ
//
Verse: 3
{BS
2.4.5.46}
Sentence: 1
dr̥ḍhā́ny
augʰnād
uśámāna
ójaḥ
/
Sentence: 2
ávābʰinat
kakúbʰaḥ
párvatānām
//
Sentence: 3
ā́
no
agne
suketúnā
/
Sentence: 4
rayíṃ
viśvā́yupoṣasam
/
Sentence: 5
mārḍīkáṃ
dʰehi
jīváse
//
Sentence: 6
tvám̐
soma
mahé
bʰágam
/
Sentence: 7
tváṃ
yū́na
r̥tāyaté
/
Sentence: 8
dákṣaṃ
dadʰāsi
jīváse
//
Sentence: 9
rátʰaṃ
yuñjate
marútaḥ
śubʰé
sugám
sū́ro
ná
mitrāvaruṇā
gáviṣṭiṣu
//
Verse: 4
{BS
2.4.5.47}
Sentence: 1
rájām̐si
citrā́
vícaranti
tanyávaḥ
/
Sentence: 2
diváḥ
samrājā
páyasā
na
ukṣatam
//
Sentence: 3
vā́cam̐
sú
mitrāvaruṇāv
írāvatīm
/
Sentence: 4
parjányaś
citrā́ṃ
vadati
tvíṣīmatīm
/
Sentence: 5
abʰrā́
vasata
marutaḥ
su
māyáyā
/
Sentence: 6
dyā́ṃ
varṣayatam
aruṇā́m
arepásam
//
Sentence: 7
áyukta
saptá
śundʰyúvaḥ
/
Sentence: 8
sū́ro
rátʰasya
naptríyaḥ
/
Sentence: 9
tā́bʰir
yāti
sváyuktibʰiḥ
//
Sentence: 10
váhiṣṭhebʰir
viháran
yā́si
{BS
vī́haṣṭhebʰir
vaháran
yāsi
}
tántum
//
Verse: 5
{BS
2.4.5.48}
Sentence: 1
avavyáyann
ásitaṃ
deva
vásvaḥ
/
Sentence: 2
dávidʰvato
raśmáyaḥ
sū́ryasya
/
Sentence: 3
cárma
_iva
_ávādʰus
támo
apsv
àntaḥ
//
Sentence: 4
parjányāya
prágāyata
/
Sentence: 5
divás
putrā́ya
mīḍhúṣe
/
Sentence: 6
sá
no
yavásam
iccʰatu
//
Sentence: 7
áccʰā
vada
tavásaṃ
gīrbʰír
ābʰíḥ
{BS
ābʰí
}
/
Sentence: 8
stuhí
parjányaṃ
námasā́
vivāsa
/
Sentence: 9
kánikradad
vr̥ṣabʰó
jīrádānuḥ
/
Sentence: 10
réto
dadʰātv
óṣadʰīṣu
gárbʰam
//
Verse: 6
{BS
2.4.5.49}
Sentence: 1
yó
gárbʰam
óṣadʰīnām
/
Sentence: 2
gávāṃ
kr̥ṇóty
árvatām
/
Sentence: 3
parjányaḥ
puruṣī́ṇām
//
Sentence: 4
tásmā
ídāsyè
havíḥ
/
Sentence: 5
juhótā
mádʰumattamam
/
Sentence: 6
íḍāṃ
naḥ
saṃyátaṃ
karat
//
Sentence: 7
tisró
yád
agne
śarádas
tvā́m
ít
/
Sentence: 8
śúciṃ
gʰr̥téna
śúcayaḥ
saparyán
/
Sentence: 9
nā́māni
cid
dadʰire
yajñíyāni
/
Sentence: 10
ásūdayanta
tanúvaḥ
sújātāḥ
//
Verse: 7
{BS
2.4.5.50}
Sentence: 1
índraś
ca
naḥ
śunāsīrau
/
Sentence: 2
imáṃ
yajñáṃ
mimikṣatam
/
Sentence: 3
gárbʰaṃ
dʰattám̐
svastáye
//
Sentence: 4
yáyor
idáṃ
víśvaṃ
bʰúvanam
āvivéśa
/
Sentence: 5
yáyor
ānandó
níhito
máhaś
ca
/
Sentence: 6
śúnāsīrāv
r̥túbʰiḥ
saṃvidānáu
/
Sentence: 7
índravantau
havír
idáṃ
{BS
hr̥díridáṃ
}
juṣetʰām
//
Sentence: 8
ā́
gʰā
yé
agním
indʰaté
/
Sentence: 9
str̥ṇánti
barhír
ānuṣak
/
Sentence: 10
yéṣām
índro
yúvā
sákʰā
//
Sentence: 11
ágne
índraś
ca
medínā
/
Sentence: 12
hatʰó
vr̥trā́ṇy
apratí
/
Sentence: 13
yuvám̐
hí
vr̥trahántamā
//
Sentence: 14
yā́bʰyām̐
súvar
ájayann
ágra
evá
/
Sentence: 15
yā́v
ātastʰatúr
bʰúvanasya
mádʰye
/
Sentence: 16
prácarṣaṇī́
vr̥ṣaṇā
vájrabāhū
/
Sentence: 17
agnī́
índrā
vr̥traháṇā
huve
vām
//
Paragraph: 6
Verse: 1
{BS
2.4.6.51}
Sentence: 1
utá
naḥ
priyā́
priyā́su
/
Sentence: 2
saptásvasā
{BS
saptásvásā
}
sújuṣṭā
/
Sentence: 3
sárasvatī
stómyā
_abʰūt
//
Sentence: 4
imā́
júhvānā
yuṣmád
ā́
námobʰiḥ
/
Sentence: 5
práti
stómam̐
sarasvati
juṣasva
/
Sentence: 6
táva
śárman
priyátame
dádʰānāḥ
/
Sentence: 7
úpastʰeyāma
śaraṇáṃ
ná
vr̥kṣám
//
Sentence: 8
trī́ṇi
padā́
vícakrame
/
Sentence: 9
víṣṇur
gopā́
ádābʰyaḥ
/
Sentence: 10
táto
dʰármāṇi
dʰāráyan
//
Verse: 2
{BS
2.4.6.52}
Sentence: 1
tád
asya
priyám
abʰí
pā́tʰo
aśyām
/
Sentence: 2
náro
yátra
devayávo
mádanti
/
Sentence: 3
urukramásya
sá
hí
bándʰur
ittʰā́
/
Sentence: 4
víṣṇoḥ
padé
paramé
mádʰva
útsaḥ
//
Sentence: 5
kratvā
dā́
astʰu
śréṣṭhaḥ
/
Sentence: 6
adyá
tvā
vanvánt
surékṇāḥ
/
Sentence: 7
márta
ānāśa
suvr̥ktím
//
Sentence: 8
imā́
brahma
brahmavāha
/
Sentence: 9
priyā́
ta
ā́
barhíḥ
sīda
/
Sentence: 10
vīhí
sūra
puroḍā́śam
//
Verse: 3
{BS
2.4.6.53}
Sentence: 1
úpa
naḥ
sūnávo
gíraḥ
/
Sentence: 2
śr̥ṇván
tvam
ŕ̥tasya
yé
/
Sentence: 3
sumr̥ḍīkā́
bʰavantu
naḥ
//
Sentence: 4
adyā́
no
deva
savitaḥ
/
Sentence: 5
prajā́vat
sāvīḥ
sáubʰagam
/
Sentence: 6
párā
duṣṣvápniyam̐
{AS
duṣṣvápnim̐
}
suva
//
Sentence: 7
víśvāni
deva
savitaḥ
/
Sentence: 8
duritā́ni
párāsuva
/
Sentence: 9
yád
bʰadráṃ
tán
ma
ā́suva
//
Sentence: 10
śúcim
arkáir
bŕ̥haspátim
//
Verse: 4
{BS
2.4.6.54}
Sentence: 1
adʰvaréṣu
namasyata
/
Sentence: 2
anāmy
ója
ā́cake
//
Sentence: 3
yā́
_adʰāráyanta
devā́
sudákṣā
dákṣapitārā
/
Sentence: 4
asuryā̀ya
prámahasā
//
Sentence: 5
sá
ít
kṣéti
súdʰita
ókasi
své
/
Sentence: 6
tásmā
íḍā
pinvate
viśvadā́nī
/
Sentence: 7
tásmai
víśaḥ
svayám
evá
_ānamanti
/
Sentence: 8
yásmin
brahmā́
rā́jani
pū́rva
éti
//
Sentence: 9
sákūtim
indra
sácyutim
/
Sentence: 10
sácyutiṃ
jagʰánacyutim
//
Verse: 5
{BS
2.4.6.55}
Sentence: 1
kanā́t
kābʰā́ṃ
na
ā́bʰara
/
Sentence: 2
prayapsyánn
iva
saktʰyàu
//
Sentence: 3
ví
na
indra
mŕ̥dʰo
jahi
/
Sentence: 4
kánīkʰunad
iva
sāpáyan
/
Sentence: 5
abʰí
naḥ
súṣṭutiṃ
naya
//
Sentence: 6
prajā́patiḥ
striyā́ṃ
yáśaḥ
/
Sentence: 7
muṣkáyor
adadʰāt
sápam
/
Sentence: 8
kā́masya
tŕ̥ptim
ānandám
/
Sentence: 9
tásya
_agne
bʰājaya
_ihá
mā
//
Sentence: 10
módaḥ
pramodá
ānandáḥ
//
Verse: 6
{BS
2.4.6.56}
Sentence: 1
muṣkáyor
níhitaḥ
sápaḥ
/
Sentence: 2
sr̥tvā́
_iva
kā́masya
tr̥pyāṇi
/
Sentence: 3
dákṣiṇānāṃ
pratigrahé
//
Sentence: 4
mánasaś
cit
tám
ā́kūtim
/
Sentence: 5
vācáḥ
satyám
aśīmahi
/
Sentence: 6
paśūnā́m̐
rūpám
ánnasya
/
Sentence: 7
yáśaḥ
śrī́ḥ
śrayatāṃ
máyi
//
Sentence: 8
yátʰā
_ahám
asyā́
átr̥pam̐
striyái
púmān
/
Sentence: 9
yátʰā
strī́
tŕ̥pyati
pum̐sí
priyé
priyā́
/
Sentence: 10
eváṃ
bʰágasya
tŕ̥pyāṇi
//
Verse: 7
{BS
2.4.6.57}
Sentence: 1
yajñásya
kā́myaḥ
priyáḥ
//
Sentence: 2
dádāmi
_íty
agnír
vadati
/
Sentence: 3
tátʰā
_íti
vāyúr
āha
tát
/
Sentence: 4
hánta
_íti
satyáṃ
candrámāḥ
/
Sentence: 5
ādityáḥ
satyám
óm
íti
//
Sentence: 6
ā́pas
tát
satyám
ā́bʰaran
/
Sentence: 7
yáśo
yajñásya
dákṣiṇām
/
Sentence: 8
asáu
me
kā́maḥ
sámr̥dʰyatām
//
Sentence: 9
ná
hí
spáśam
ávidann
anyám
asmā́t
/
Sentence: 10
vaiśvānarā́t
puraetā́ram
{BS
pura
tā́ram
}
agnéḥ
//
Verse: 8
{BS
2.4.6.58}
Sentence: 1
átʰa
_im
amantʰann
amŕ̥tam
ámūrāḥ
/
Sentence: 2
vaiśvānaráṃ
kṣetrajítyāya
devā́ḥ
//
Sentence: 3
yéṣām
imé
pū́rve
ármāsa
ā́san
/
Sentence: 4
ayūpā́ḥ
sádma
víbʰr̥tā
purū́ṇi
/
Sentence: 5
váiśvānara
tváyā
té
nuttā́ḥ
/
Sentence: 6
pr̥tʰivī́m
anyā́m
abʰítastʰur
jánāsaḥ
//
Sentence: 7
pr̥tʰivī́ṃ
mātáraṃ
mahī́m
/
Sentence: 8
antárikṣam
úpabruve
/
Sentence: 9
br̥hatī́m
ūtáye
dívam
//
Sentence: 10
víśvaṃ
bibʰarti
pr̥tʰivī́
{AS
pr̥tʰivī́m
}
//
Verse: 9
{BS
2.4.6.59}
Sentence: 1
antárikṣaṃ
vípapratʰe
/
Sentence: 2
duhé
dyáur
br̥hatī́
páyaḥ
//
Sentence: 3
ná
tā́
naśanti
ná
dabʰāti
táskaraḥ
/
Sentence: 4
ná
_enā
amitró
vyátʰir
ā́dadʰarṣati
{BS
vyatʰirā́dadʰarṣati
}
/
Sentence: 5
devā́m̐ś
ca
yā́bʰir
yájate
dádāti
ca
/
Sentence: 6
jyóg
it
tā́bʰiḥ
sacate
gópatiḥ
sahá
//
Sentence: 7
ná
tā́
árvā
reṇúkakāṭo
aśnute
/
Sentence: 8
ná
sam̐skr̥tatrám
úpayanti
tā́
abʰí
/
Sentence: 9
urugāyám
ábʰayaṃ
tásya
tā́
ánu
/
Sentence: 10
gā́vo
mártyasya
vícaranti
yájvanaḥ
//
Verse: 10
{BS
2.4.6.60}
Sentence: 1
rā́trī
vyàkʰyad
āyatī́
/
Sentence: 2
purutrā́
devy
àkṣábʰiḥ
/
Sentence: 3
víśvā
ádʰi
śríyo
'dʰita
//
Sentence: 4
{not
in
BS}
úpa
te
gā́
iva
_ákaram
/
Sentence: 5
vr̥ṇīṣvá
duhitar
divaḥ
/
Sentence: 6
rā́trī
stómaṃ
ná
jigyúṣī
//
Sentence: 7
devī́ṃ
vā́cam
ajanayanta
devā́ḥ
/
Sentence: 8
tā́ṃ
viśvárūpāḥ
paśávo
vadanti
/
Sentence: 9
sā́
no
mandréṣam
ū́rjaṃ
dúhānā
dʰenúr
vā́g
asmā́n
úpa
súṣṭutā
_étu
{BS
súṣṭatáitu
}
//
Verse: 11
{BS
2.4.6.61}
Sentence: 1
yád
vā́g
vádanty
avicetanā́ni
/
Sentence: 2
rā́ṣṭrī
devā́nāṃ
niṣasā́da
mandrā́
/
Sentence: 3
cátasra
ū́rjaṃ
duduhe
páyām̐si
/
Sentence: 4
kvà
svid
asyāḥ
paramáṃ
jagāma
//
Sentence: 5
gaurī́
mimāya
salilā́ni
tákṣatī
/
Sentence: 6
ékapadī
dvipádī
sā́
cátuṣpadī
/
Sentence: 7
aṣṭā́padī
návapadī
babʰūvúṣī
/
Sentence: 8
sahásra
_akṣarā
paramé
vyòman
//
Sentence: 9
tásyām̐
samudrā́
ádʰi
víkṣaranti
/
Sentence: 10
téna
jīvanti
pradíśaś
cátasraḥ
//
Verse: 12
{BS
2.4.6.62}
Sentence: 1
tátaḥ
kṣaraty
akṣáram
/
Sentence: 2
tád
víśvam
úpajīvati
//
Sentence: 3
índrā
sū́rā
janáyan
viśvákarmā
/
Sentence: 4
marútvām̐
astu
gaṇávānt
sajātávān
/
Sentence: 5
asyá
snuṣā́
śváśurasya
práśiṣṭim
/
Sentence: 6
sapátnā
vā́caṃ
mánasā
úpāsatām
//
Sentence: 7
índraḥ
sū́ro
atarad
rájām̐si
/
Sentence: 8
snuṣā́
sapátnaḥ
śváśuro
'yám
astu
/
Sentence: 9
ayám̐
śátrūñ
jayatu
járhr̥ṣāṇaḥ
/
Sentence: 10
ayáṃ
vā́jaṃ
jayatu
vā́jasātau
//
Sentence: 11
agníḥ
kṣatrabʰŕ̥d
ánibʰr̥ṣṭam
ójaḥ
/
Sentence: 12
sahasríyo
dīpyatām
áprayuccʰan
/
Sentence: 13
vibʰrā́jamānaḥ
samidʰāná
ugráḥ
/
Sentence: 14
ā́
_antárikṣam
aruhad
ágan
dyā́m
//
Paragraph: 7
Verse: 1
{BS
2.4.7.63}
Sentence: 1
vŕ̥ṣā
_asy
am̐śúr
vr̥ṣabʰā́ya
gr̥hyase
/
Sentence: 2
vŕ̥ṣā
_ayám
ugró
nr̥cákṣase
/
Sentence: 3
divyáḥ
karmaṇyò
hitó
br̥hán
nā́ma
/
Sentence: 4
vr̥ṣabʰásya
yā́
kakút
//
Sentence: 5
viṣūvā́n
viṣṇo
bʰavatu
/
Sentence: 6
ayáṃ
yó
māmakó
vŕ̥ṣā
/
Sentence: 7
átʰo
índra
iva
devébʰyaḥ
/
Sentence: 8
víbravītu
jánebʰyaḥ
//
Sentence: 9
ā́yuṣmantaṃ
várcasvantam
/
Sentence: 10
átʰo
ádʰipatiṃ
viśā́m
//
Verse: 2
{BS
2.4.7.64}
Sentence: 1
asyā́ḥ
pr̥tʰivyā́
ádʰyakṣam
/
Sentence: 2
imám
indra
vr̥ṣabʰáṃ
kr̥ṇu
/
Sentence: 3
yáḥ
suśŕ̥ṅgaḥ
suvr̥ṣabʰáḥ
/
Sentence: 4
kalyā́ṇo
dróṇa
ā́hitaḥ
/
Sentence: 5
kā́rṣīvalapragāṇena
/
Sentence: 6
vr̥ṣabʰéṇa
yajāmahe
//
Sentence: 7
vr̥ṣabʰéṇa
yájamānāḥ
/
Sentence: 8
ákrūreṇa
_iva
sarpíṣā
/
Sentence: 9
mŕ̥dʰaś
ca
sárvā
índreṇa
/
Sentence: 10
pŕ̥tanāś
ca
jayāmasi
//
Verse: 3
{BS
2.4.7.65}
Sentence: 1
yásya
_ayám
r̥ṣabʰó
havíḥ
/
Sentence: 2
índrāya
pariṇīyáte
/
Sentence: 3
jáyāti
śátrum
āyántam
/
Sentence: 4
átʰo
hanti
pr̥tanyatáḥ
//
Sentence: 5
nr̥ṇā́m
áha
praṇī́r
ásat
/
Sentence: 6
ágra
udbʰindatā́m
asat
//
Sentence: 7
índra
śúṣmaṃ
tanúvā
mérayasva
/
Sentence: 8
nīcā́
víśvā
abʰítiṣṭha
_abʰímātīḥ
/
Sentence: 9
níśr̥ṇīhy
ābādʰáṃ
yó
no
ásti
/
Sentence: 10
urúṃ
no
lokáṃ
kr̥ṇuhi
jīradāno
//
Verse: 4
{BS
2.4.7.66}
Sentence: 1
préhy
abʰípréhi
prábʰarā
sáhasva
/
Sentence: 2
mā́
víveno
víśr̥ṇuṣvā
jáneṣu
/
Sentence: 3
úd
īḍitó
vr̥ṣabʰa
tíṣṭha
śúṣmaiḥ
/
Sentence: 4
índra
śátrūn
puró
asmā́ka
yudʰya
//
Sentence: 5
ágne
jétā
tváṃ
jaya
/
Sentence: 6
śátrūnt
sahasa
ójasā
/
Sentence: 7
ví
śátrūn
vímŕ̥dʰo
nuda
//
Sentence: 8
etáṃ
te
stómaṃ
tuvijāta
vípraḥ
/
Sentence: 9
rátʰaṃ
ná
dʰīraḥ
svápā
atakṣam
/
Sentence: 10
yád
ī́d
agne
práti
tváṃ
deva
háryāḥ
//
Verse: 5
{BS
2.4.7.67}
Sentence: 1
súvarvatīr
apá
enā
jayema
//
Sentence: 2
yó
gʰr̥téna
_abʰímānitaḥ
/
Sentence: 3
índra
jáitrāya
jajñiṣe
/
Sentence: 4
sá
naḥ
sáṃkāsu
pāraya
/
Sentence: 5
pr̥tanāsā́hyeṣu
ca
//
Sentence: 6
índro
jigāya
pr̥tʰivī́m
/
Sentence: 7
antárikṣam̐
súvar
mahát
/
Sentence: 8
vr̥trahā́
purucétanaḥ
//
Sentence: 9
índro
jigāya
sáhasā
sáhām̐si
/
Sentence: 10
índro
jigāya
pŕ̥tanāni
víśvā
//
Verse: 6
{BS
2.4.7.68}
Sentence: 1
índro
jātó
ví
púro
ruroja
/
Sentence: 2
sá
naḥ
paraspā́
várivaḥ
kr̥ṇotu
//
Sentence: 3
ayáṃ
kr̥tnúr
ágr̥bʰītaḥ
/
Sentence: 4
viśvajíd
udbʰíd
ít
sómaḥ
/
Sentence: 5
ŕ̥ṣir
vípraḥ
kā́vyena
//
Sentence: 6
vāyúr
agregā́
yajñaprī́ḥ
/
Sentence: 7
sākáṃ
gan
mánasā
yajñám
/
Sentence: 8
śivó
niyúdbʰiḥ
śivā́bʰiḥ
//
Sentence: 9
vā́yo
śukró
ayāmi
te
/
Sentence: 10
mádʰvo
ágraṃ
díviṣṭiṣu
//
Verse: 7
{BS
2.4.7.69}
Sentence: 1
ā́yāhi
sómapītaye
/
Sentence: 2
svāruhó
deva
niyútvatā
//
Sentence: 3
imám
indra
vardʰaya
kṣatríyāṇām
/
Sentence: 4
ayáṃ
viśā́ṃ
viśpátir
astu
rā́jā
/
Sentence: 5
asmā́
indra
máhi
várcām̐si
dʰehi
/
Sentence: 6
avarcásaṃ
kr̥ṇuhi
śátrum
asya
//
Sentence: 7
imám
ā́bʰaja
grā́me
áśveṣu
góṣu
/
Sentence: 8
nír
amúṃ
bʰaja
yò
'mítro
asya
/
Sentence: 9
várṣman
kṣatrásya
kakúbʰi
śrayasva
/
Sentence: 10
táto
na
ugró
víbʰajā
vásūni
//
Verse: 8
{BS
2.4.7.70}
Sentence: 1
asmé
dyāvāpr̥tʰivī
bʰū́ri
vāmám
/
Sentence: 2
sáṃduhātʰāṃ
gʰarmadúgʰā
_iva
dʰenúḥ
/
Sentence: 3
ayám̐
rā́jā
priyá
índrasya
bʰūyāt
/
Sentence: 4
priyó
gávām
óṣadʰīnām
utá
_apā́m
//
Sentence: 5
yunájmi
ta
uttarā́vantam
índram
/
Sentence: 6
yéna
jáyāsi
ná
párājáyāsai
/
Sentence: 7
sá
tvā
_akar
ekavr̥ṣabʰám̐
svā́nām
/
Sentence: 8
átʰo
rājann
uttamáṃ
mānavā́nām
//
Sentence: 9
úttaras
tvám
ádʰare
te
sapátnāḥ
/
Sentence: 10
ékavr̥ṣā
índrasakʰā
jigīvā́n
//
Verse: 9
{BS
2.4.7.71}
Sentence: 1
víśvā
ā́śāḥ
pŕ̥tanāḥ
saṃjáyaṃ
jáyan
/
Sentence: 2
abʰítiṣṭha
śatrūyatáḥ
sahasva
//
Sentence: 3
túbʰyaṃ
bʰaranti
kṣitáyo
yaviṣṭha
/
Sentence: 4
balím
agne
ánti
ta
ótá
dūrā́t
/
Sentence: 5
ā́
bʰándiṣṭhasya
sumatíṃ
cikiddʰi
/
Sentence: 6
br̥hát
te
agne
máhi
śárma
bʰadrám
//
Sentence: 7
yó
dehyó
ánamayad
vadʰasnáiḥ
/
Sentence: 8
yó
áryapatnīr
uṣásaś
cakā́ra
/
Sentence: 9
sá
nirúdʰyā
náhuṣo
yahvó
agníḥ
/
Sentence: 10
víśaś
cakre
balihŕ̥taḥ
sáhobʰiḥ
//
Verse: 10
{BS
2.4.7.72}
Sentence: 1
prá
sadyó
agne
átyeṣy
anyā́n
/
Sentence: 2
āvír
yásmai
cā́rutaro
babʰū́tʰa
/
Sentence: 3
īḍé
'nyo
vapuṣyò
vibʰā́vā
/
Sentence: 4
priyó
viśā́m
átitʰir
mā́nuṣīṇām
//
Sentence: 5
bráhma
jyeṣṭhā
vīryā̀
sáṃbʰr̥tāni
/
Sentence: 6
bráhma
_ágre
jyéṣṭhaṃ
dívam
ā́tatāna
/
Sentence: 7
r̥tásya
bráhma
pratʰamā́
_utá
jajñe
/
Sentence: 8
téna
_arhati
bráhmaṇā
spárdʰituṃ
káḥ
//
Sentence: 9
bráhma
srúco
gʰr̥távatīḥ
/
Sentence: 10
bráhmaṇā
sváravo
mitā́ḥ
//
Verse: 11
{BS
2.4.7.73}
Sentence: 1
bráhma
yajñásya
tántavaḥ
/
Sentence: 2
r̥tvíjo
yé
haviṣkŕ̥taḥ
//
Sentence: 3
śŕ̥ṅgāṇi
_iva
_ít
_śr̥ṅgíṇām̐
sáṃdadr̥śrire
/
Sentence: 4
caṣā́lavantaḥ
sváravaḥ
pr̥tʰivyā́m
/
Sentence: 5
té
devā́saḥ
sváravas
tastʰivā́m̐saḥ
/
Sentence: 6
námaḥ
sákʰibʰyaḥ
sannā́n
mā́
_avagāta
/
Sentence: 7
abʰibʰū́r
agnír
atarad
rájā́m̐si
/
Sentence: 8
spŕ̥dʰo
vihátya
pŕ̥tanā
abʰiśrī́ḥ
/
Sentence: 9
juṣāṇó
ma
ā́hutiṃ
mā
mahiṣṭa
/
Sentence: 10
hatvā́
sapátnān
várivaskaraṃ
naḥ
/
Sentence: 11
ī́śānaṃ
tvā
bʰúvanānām
abʰiśríyam
/
Sentence: 12
stáumy
agna
urukŕ̥tam̐
suvī́ram
/
Sentence: 13
havír
juṣāṇáḥ
sapátnām̐
abʰibʰū́r
asi
/
Sentence: 14
jahí
śátrūm̐r
ápa
mŕ̥dʰo
nudasva
//
Paragraph: 8
Verse: 1
{BS
2.4.8.74}
Sentence: 1
sá
pratnaván
návīyasā
/
Sentence: 2
ágne
dyumnéna
saṃyátā
/
Sentence: 3
br̥hát
tanantʰa
bʰānúnā
/
Sentence: 4
návaṃ
nú
stómam
agnáye
/
Sentence: 5
diváḥ
śyenā́ya
jījanam
/
Sentence: 6
vásoḥ
kuvíd
vanā́ti
naḥ
/
Sentence: 7
svāruhā́
yásya
śríyo
dr̥śé
/
Sentence: 8
rayír
vīrávato
yatʰā
/
Sentence: 9
ágre
yajñásya
cétataḥ
//
Sentence: 10
ádābʰyaḥ
puraetā́
//
Verse: 2
{BS
2.4.8.75}
Sentence: 1
agnír
viśā́ṃ
mā́nuṣīṇām
/
Sentence: 2
tū́rṇī
rátʰaḥ
sádā
návaḥ
//
Sentence: 3
návam̐
sómāya
vājíne
/
Sentence: 4
ā́jyaṃ
páyaso
'jani
/
Sentence: 5
júṣṭam̐
śúcitamaṃ
vásu
//
Sentence: 6
návam̐
soma
juṣasva
naḥ
/
Sentence: 7
pīyū́ṣasya
_ihá
{BS
pīyū́ṣasvyehá
}
tr̥pṇuhi
/
Sentence: 8
yás
te
bʰāgá
r̥tā́
vayám
//
Sentence: 9
návasya
soma
te
vayám
/
Sentence: 10
ā́
sumatíṃ
vr̥ṇīmahe
//
Verse: 3
{BS
2.4.8.76}
Sentence: 1
sá
no
rāsva
sahasríṇaḥ
//
Sentence: 2
návam̐
havír
juṣasva
naḥ
/
Sentence: 3
r̥túbʰiḥ
soma
bʰū́tamam
/
Sentence: 4
tád
aṅga
prátiharya
naḥ
/
Sentence: 5
rā́jant
soma
svastáye
//
Sentence: 6
návam̐
stómaṃ
návam̐
havíḥ
/
Sentence: 7
indrāgníbʰyāṃ
nívedaya
/
Sentence: 8
táj
juṣetām̐
sácetasā
//
Sentence: 9
śúciṃ
nú
stómaṃ
návajātam
adyá
/
Sentence: 10
índrāgnī
vr̥trahaṇā
juṣétʰām
//
Verse: 4
{BS
2.4.8.77}
Sentence: 1
ubʰā́
hí
vām̐
suhávā
jóhavīmi
/
Sentence: 2
tā́
vā́jam̐
sadyá
uśaté
dʰéṣṭhā
//
Sentence: 3
agnír
índro
návasya
naḥ
/
Sentence: 4
asya
havyásya
tr̥pyatām
/
Sentence: 5
ihá
deváu
sahasríṇau
//
Sentence: 6
yajñáṃ
na
ā́
hí
gáccʰatām
/
Sentence: 7
vásumantam̐
suvarvídam
/
Sentence: 8
asyá
havyásya
tr̥pyatām
/
Sentence: 9
agnír
índro
návasya
naḥ
/
Sentence: 10
{not
in
BS}
víśvān
devā́m̐s
tarpayata
//
Verse: 5
{BS
2.4.8.78}
Sentence: 1
havíṣo
'syá
návasya
naḥ
/
Sentence: 2
suvarvído
hí
jajñiré
//
Sentence: 3
ā́
_idáṃ
barhíḥ
suṣṭárīmā
návena
/
Sentence: 4
ayáṃ
yajñó
yájamānasya
bʰāgáḥ
/
Sentence: 5
ayáṃ
babʰūva
bʰúvanasya
gárbʰaḥ
/
Sentence: 6
víśve
devā́
idám
adyá
_āgamiṣṭhāḥ
//
Sentence: 7
imé
nú
dyā́vāpr̥tʰivī́
samī́cī
/
Sentence: 8
tanvāné
yajñáṃ
purupéśasaṃ
dʰiyā́
/
Sentence: 9
ā́
_asmai
pr̥ṇītāṃ
bʰúvanāni
víśvā
/
Sentence: 10
prajā́ṃ
púṣṭim
amŕ̥taṃ
návena
//
Verse: 6
{BS
2.4.8.79}
Sentence: 1
imé
dʰenū́
amŕ̥taṃ
yé
duhā́te
/
Sentence: 2
páyasvaty
uttarā́m
etu
púṣṭiḥ
/
Sentence: 3
imáṃ
yajñáṃ
juṣámāṇe
návena
/
Sentence: 4
samī́cī
dyā́vāpr̥tʰivī́
gʰr̥tā́cī
//
Sentence: 5
yáviṣṭho
havyavā́hanaḥ
/
Sentence: 6
citrábʰānur
gʰr̥tā́sutiḥ
/
Sentence: 7
návajāto
vírocase
/
Sentence: 8
ágne
tát
te
mahitvanám
//
Sentence: 9
tvám
agne
devátābʰyaḥ
/
Sentence: 10
bʰāgé
deva
ná
mīyase
//
Verse: 7
{BS
2.4.8.80}
Sentence: 1
sá
enā
vidvā́n
yakṣyasi
/
Sentence: 2
návam̐
stómaṃ
juṣasva
naḥ
//
Sentence: 3
agníḥ
pratʰamáḥ
prā́śnātu
/
Sentence: 4
sá
hí
véda
yátʰā
havíḥ
/
Sentence: 5
śivā́
asmábʰyam
óṣadʰīḥ
/
Sentence: 6
kr̥ṇótu
viśvácarṣaṇiḥ
//
Sentence: 7
bʰadrā́n
naḥ
śréḥ
sámanaiṣṭa
devāḥ
/
Sentence: 8
tváyā
vaséna
sámaśīmahi
tvā
/
Sentence: 9
sá
no
mayobʰū́ḥ
pito
ā́viśasva
/
Sentence: 10
śáṃ
tokā́ya
tanúve
syonáḥ
//
Sentence: 11
etám
ú
tyáṃ
mádʰunā
sáṃyutaṃ
yávam
/
Sentence: 12
sárasvatyā
ádʰimanā́va
carkruṣuḥ
{BS
carkr̥ṣṭuḥ
}
/
Sentence: 13
índra
āsīt
sī́rapatiḥ
śatákratuḥ
/
Sentence: 14
kīnā́śā
āsan
marútaḥ
sudā́navaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.