TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 21
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1    {BS 3.5.1.1}
Sentence: 1    
satyáṃ prápadye /
Sentence: 2    
r̥táṃ prápadye /
Sentence: 3    
amŕ̥taṃ prápadye /
Sentence: 4    
prajā́pateḥ priyā́ṃ tanúvam ánārtāṃ prápadye /
Sentence: 5    
idám aháṃ pañcadaśena vájreṇa /
Sentence: 6    
dviṣántaṃ bʰrā́tr̥vyam ávakrāmāmi /
Sentence: 7    
'smā́n dvéṣṭi /
Sentence: 8    
yáṃ ca vayáṃ dviṣmáḥ /
Sentence: 9    
bʰū́r bʰúvaḥ súvaḥ /
Sentence: 10    
hím //

Paragraph: 2 
Verse: 1    
{BS 3.5.2.2}
Sentence: 1    
prá vo vā́jā abʰídyavaḥ /
Sentence: 2    
havíṣmanto gʰr̥tā́cyā /
Sentence: 3    
devā́ñ jigāti sumnayúḥ /
Sentence: 4    
ágna ā́yāhi vītáye /
Sentence: 5    
gr̥ṇānó havyádātaye /
Sentence: 6    
hótā satsi barhíṣi /
Sentence: 7    
táṃ tvā samídbʰir aṅgiraḥ /
Sentence: 8    
gʰr̥téna vardʰayāmasi /
Sentence: 9    
br̥hát_śocā yaviṣṭhya /
Sentence: 10    
naḥ pr̥tʰú śravā́yyam //

Verse: 2    
{BS 3.5.2.3}
Sentence: 1    
áccʰā deva vivāsasi /
Sentence: 2    
br̥hád agne suvī́ryam /
Sentence: 3    
īḍényo {AS īḍé'nyo} namasyàs, tiráḥ /
Sentence: 4    
támām̐si darśatáḥ /
Sentence: 5    
sám agnír idʰyate vŕ̥ṣā /
Sentence: 6    
vŕ̥ṣo agníḥ sámidʰyate /
Sentence: 7    
áśvo devavā́hanaḥ /
Sentence: 8    
tám̐ havíśmanta īḍate /
Sentence: 9    
vŕ̥ṣaṇaṃ tvā vayaṃ vŕ̥ṣan /
Sentence: 10    
vŕ̥ṣāṇaḥ sámidʰīmahi //

Verse: 3    
{BS 3.5.2.4}
Sentence: 1    
ágne dī́dyataṃ br̥hát /
Sentence: 2    
agníṃ dūtáṃ vr̥ṇīmahe /
Sentence: 3    
hótāraṃ viśvávedasam /
Sentence: 4    
asyá yajñásya sukrátum /
Sentence: 5    
samidʰyámāno adʰvaré /
Sentence: 6    
agníḥ pāvaká ī́ḍyaḥ /
Sentence: 7    
śocíṣkeśas tám īmahe /
Sentence: 8    
sámiddʰo agna āhuta /
Sentence: 9    
devā́n yakṣi svadʰvara /
Sentence: 10    
tvám̐ havyavā́ḍ ási /
Sentence: 11    
ā́juhota duvasyáta /
Sentence: 12    
agníṃ prayaty àdʰvaré /
Sentence: 13    
vr̥ṇīdʰvám̐ havyavā́hanam /
Sentence: 14    
tváṃ váruṇa utá mitró agne /
Sentence: 15    
tvā́ṃ vardʰanti matíbʰir vásiṣṭhāḥ /
Sentence: 16    
tvé vásu suṣaṇanā́ni santu /
Sentence: 17    
yūyáṃ pāta svastíbʰiḥ sádā naḥ //

Paragraph: 3 
Verse: 1    
{BS 3.5.3.5}
Sentence: 1    
ágne mahā́m̐ asi brāhmaṇa bʰārata /
Sentence: 2    
ásāv ásau /
Sentence: 3    
deva_íddʰo mánviddʰaḥ /
Sentence: 4    
ŕ̥ṣiṣṭuto víprānumaditaḥ /
Sentence: 5    
kaviśastó bráhmasam̐śito gʰr̥tā́havanaḥ /
Sentence: 6    
praṇī́r yajñā́nām /
Sentence: 7    
ratʰī́r adʰvarā́ṇām /
Sentence: 8    
atū́rto hótā /
Sentence: 9    
tū́rṇir havyavā́ṭ /
Sentence: 10    
ā́spā́traṃ juhū́r devā́nām //
{BS 3.5.3.6}
Sentence: 11    
camasó devapā́naḥ /
Sentence: 12    
arā́m̐ ivāgne nemír devā́m̐s tváṃ paribʰū́r asi /
Sentence: 13    
ā́vaha devā́n yájamānāya /
Sentence: 14    
agním agna ā́vaha /
Sentence: 15    
sómam ā́vaha /
Sentence: 16    
agním ā́vaha /
Sentence: 17    
prajā́patim ā́vaha /
Sentence: 18    
agnī́ṣómāv ā́vaha /
Sentence: 19    
indrāgnī́ ā́vaha /
Sentence: 20    
índram ā́vaha /
Sentence: 21    
mahendrám ā́vaha /
Sentence: 22    
devā́m̐ ājyapā́m̐ ā́vaha /
Sentence: 23    
agním̐ hotrā́ya_ā́vaha /
Sentence: 24    
sváṃ mahimā́nam ā́vaha /
Sentence: 25    
ā́ cāgne devā́n váha /
Sentence: 26    
suyájā ca yaja jātavedaḥ //

Paragraph: 4 
Verse: 1    
{BS 3.5.4.7}
Sentence: 1    
agnír hótā, vétv {AS véttv} agníḥ /
Sentence: 2    
hotráṃ vetv {BS,AS vettu} prāvitrám /
Sentence: 3    
smó vayám /
Sentence: 4    
sādʰú te yajamāna devátā /
Sentence: 5    
gʰr̥távatīm adʰvaryo srúcam ā́syasva /
Sentence: 6    
devāyúvaṃ viśvávārām /
Sentence: 7    
ī́ḍāmahai devā́m̐ īḍényān {AS īḍé'nyān} /
Sentence: 8    
namasyā́ma namasyā́n /
Sentence: 9    
yájāma yajñíyān //

Paragraph: 5 
Verse: 1    
{BS 3.5.5.8}
Sentence: 1    
samídʰo agna ā́jyasya viyantu /
Sentence: 2    
tánūnápād agna ā́jyasya vetu /
Sentence: 3    
iḍó agna ā́jyasya viyantu /
Sentence: 4    
barhír agna ā́jyasya vetu /
Sentence: 5    
svā́hā_agním /
Sentence: 6    
svā́hā sómam /
Sentence: 7    
svā́hā_agním /
Sentence: 8    
prajā́patim /
Sentence: 9    
svā́hā_agnī́ṣómau /
Sentence: 10    
svā́hā_indrāgnī́ /
Sentence: 11    
svā́hā_índram /
Sentence: 12    
svā́hā mahendrám /
Sentence: 13    
svā́hā devā́m̐ ājyapā́n /
Sentence: 14    
svā́hā_agním̐ hotrā́j juṣāṇā́ḥ /
Sentence: 15    
ágna ā́jyasya viyantu //

Paragraph: 6 
Verse: 1    
{BS 3.5.6.9}
Sentence: 1    
agnír vr̥trā́ṇi jaṅgʰanat /
Sentence: 2    
draviṇasyúr vipanyáyā /
Sentence: 3    
sámiddʰaḥ śukrá ā́hutaḥ /
Sentence: 4    
juṣāṇó agnír ā́jyasya vetu /
Sentence: 5    
tvám̐ somāsi sátpatiḥ /
Sentence: 6    
tvám̐ rā́jā_utá vr̥trahā́ /
Sentence: 7    
tváṃ bʰadró asi krátuḥ /
Sentence: 8    
juṣāṇáḥ sóma ā́jyasya havíṣo vetu /
Sentence: 9    
agníḥ pratnéna jánmanā /
Sentence: 10    
śúmbʰānas tanúvam̐ svā́m /
Sentence: 11    
kavír vípreṇa vāvr̥dʰe /
Sentence: 12    
juṣāṇó agnír ā́jyasya vetu /
Sentence: 13    
sóma gīrbʰíṣ ṭvā vayám /
Sentence: 14    
vardʰáyāmo vacovídaḥ /
Sentence: 15    
sumr̥ḍīkó na ā́viśa /
Sentence: 16    
juṣāṇáḥ sóma ā́jyasya havíṣo vetu //

Paragraph: 7 
Verse: 1    
{BS 3.5.7.10}
Sentence: 1    
agnír mūrdʰā́ diváḥ kakút /
Sentence: 2    
pátiḥ pr̥tʰivyā́ ayám /
Sentence: 3    
apā́m̐ rétām̐si jinvati /
Sentence: 4    
bʰúvo yajñásya rájasaś ca netā́ /
Sentence: 5    
yátrā niyúdbʰiḥ sácase śivā́bʰiḥ /
Sentence: 6    
diví mūrdʰā́naṃ dadʰiṣe suvarṣā́m /
Sentence: 7    
jihvā́m agne cakr̥ṣe havyavā́ham /
Sentence: 8    
prájāpate tvád etā́ny anyáḥ /
Sentence: 9    
víśvā jātā́ni pári tā́ babʰūva /
Sentence: 10    
yátkāmās te juhumás tán no astu //

Verse: 2    
{BS 3.5.7.11}
Sentence: 1    
vayám̐ syāma pátayo rayīṇā́m /
Sentence: 2    
veda putráḥ pitáram̐ mātáram /
Sentence: 3    
sūnúr bʰuvat bʰuvat púnarmagʰaḥ /
Sentence: 4    
dyā́m áurṇod antárikṣam̐ súvaḥ /
Sentence: 5    
viśvā bʰúvo abʰavat ā́bʰavat /
Sentence: 6    
ágnīṣomā sávedasā /
Sentence: 7    
sáhūtī vanataṃ gíraḥ /
Sentence: 8    
sáṃ devatrā́ babʰūvatʰuḥ /
Sentence: 9    
yuvám etā́ni diví rocanā́ni /
Sentence: 10    
agníś ca soma sákratū adʰattam //

Verse: 3    
{BS 3.5.7.12}
Sentence: 1    
yuvám̐ síndʰūm̐r abʰíśaster avadyā́t /
Sentence: 2    
ágnīṣomāv ámuñcataṃ gr̥bʰītā́n /
Sentence: 3    
índrāgnī rocanā́ diváḥ /
Sentence: 4    
pári vā́jeṣu bʰūṣatʰaḥ /
Sentence: 5    
tád vāṃ ceti prá vīryàm /
Sentence: 6    
śnátʰad vr̥trám utá sanoti vā́jam /
Sentence: 7    
índrā agnī́ sáhurī saparyā́t /
Sentence: 8    
irajyántā vasavyàsya bʰū́reḥ /
Sentence: 9    
sáhastamā sáhasā vājayántā /
Sentence: 10    
ā́_indra sānasím̐ rayím //

Verse: 4    
{BS 3.5.7.13}
Sentence: 1    
sajítvānam̐ sadāsáham /
Sentence: 2    
várṣiṣṭham ūtáye bʰara /
Sentence: 3    
prá sasāhiṣe puruhūta śátrūn /
Sentence: 4    
jyéṣṭhas te śúṣma ihá rātír astu /
Sentence: 5    
índra_ā́bʰara dákṣiṇenā vásūni /
Sentence: 6    
pátiḥ síndʰūnām asi revátīnām /
Sentence: 7    
mahā́m̐ índro ójasā /
Sentence: 8    
parjányo vr̥ṣṭimā́m̐ iva /
Sentence: 9    
stómair vatsásya vāvr̥dʰe /
Sentence: 10    
mahā́m̐ índro nr̥vád ā́ carṣaṇiprā́ḥ //

Verse: 5    
{BS 3.5.7.14}
Sentence: 1    
utá dvibárhā amináḥ sáhobʰiḥ /
Sentence: 2    
asmadríyag vāvr̥dʰe vīryā̀ya /
Sentence: 3    
urúḥ pr̥tʰúḥ súkr̥taḥ kartŕ̥bʰir bʰūt /
Sentence: 4    
piprīhí devā́m̐ uśató yaviṣṭha /
Sentence: 5    
vidvā́m̐ r̥tū́m̐r r̥tupate yaja_ihá /
Sentence: 6    
dáivyā r̥tvíjas tébʰir agne /
Sentence: 7    
tvám̐ hótr̥̄ṇām asy ā́yajiṣṭhaḥ /
Sentence: 8    
agním̐ sviṣṭakŕ̥tam /
Sentence: 9    
áyāḍ agnír agnéḥ priyā́dʰā́māni /
Sentence: 10    
áyāṭ sómasya priyā́ dʰā́māni //

Verse: 6    
{BS 3.5.7.15}
Sentence: 1    
áyāḍ agnéḥ priyā́ dʰā́māni /
Sentence: 2    
áyāṭ prajā́pateḥ priyā́ dʰā́māni /
Sentence: 3    
áyāḍ agnī́ṣómayoḥ priyā́ dʰā́māni /
Sentence: 4    
áyāḍ indrāgniyóḥ priyā́ dʰā́māni /
Sentence: 5    
áyāḍ índrasya priyā́ dʰā́māni /
Sentence: 6    
áyāṇ mahendrásya priyā́ dʰā́māni /
Sentence: 7    
áyāḍ devā́nām ājyapā́nāṃ priyā́ dʰā́māni /
Sentence: 8    
yákṣad agnér hótuḥ priyā́ dʰā́māni /
Sentence: 9    
yákṣat sváṃ mahimā́nam /
Sentence: 10    
ā́yajatām éjyā íṣaḥ /
Sentence: 11    
kr̥ṇótu adʰvarā́ jātávedāḥ /
Sentence: 12    
juṣátām̐ havíḥ /
Sentence: 13    
ágne yád adyá viśó adʰvarasya hotaḥ /
Sentence: 14    
pā́vakaśoce véṣ ṭvám̐ yájvā /
Sentence: 15    
r̥tā́ yajāsi mahinā́ yád bʰū́ḥ /
Sentence: 16    
havyā́ vaha yaviṣṭha yā́ te adyá //

Paragraph: 8 
Verse: 1    
{BS 3.5.8.16}
Sentence: 1    
úpahūtam̐ ratʰaṃtarám̐ sahá pr̥tʰivyā́ /
Sentence: 2    
úpa ratʰaṃtarám̐ sahá pr̥tʰivyā́ hvayatām /
Sentence: 3    
úpahūtaṃ vāmadevyám̐ sahá_antárikṣeṇa /
Sentence: 4    
úpa vāmadevyám̐ sahá_antárikṣeṇa hvayatām /
Sentence: 5    
úpahūtaṃ br̥hát sahá divā́ /
Sentence: 6    
úpa br̥hát sahá divā́ hvayatām /
Sentence: 7    
úpahūtāḥ saptá hótrāḥ /
Sentence: 8    
úpa saptá hotrā hvayantām /
Sentence: 9    
úpahūtā dʰenúḥ sahá_r̥ṣabʰā /
Sentence: 10    
úpa dʰenúḥ sahá_r̥ṣabʰā hvayatām //

Verse: 2    
{BS 3.5.8.17}
Sentence: 1    
úpahūto bʰakṣáḥ sákʰā /
Sentence: 2    
úpa bʰakṣáḥ sákʰā hvayatām /
Sentence: 3    
úpahūtā́3ṃ /
Sentence: 4    
íḍā_úpahūtā /
Sentence: 5    
úpahūtā_íḍā /
Sentence: 6    
úpo asmā́m̐ íḍā hvayatām /
Sentence: 7    
íḍā_úpahūtā /
Sentence: 8    
úpahūtā_íḍā mānavī́ gʰr̥tápadī maitrāvaruṇī́ /
Sentence: 9    
bráhma devákr̥tam úpahūtam //

Verse: 3    
{BS 3.5.8.18}
Sentence: 1    
dáivyā adʰvaryáva úpahūtāḥ /
Sentence: 2    
úpahūtā manuṣyā̀ḥ /
Sentence: 3    
imáṃ yajñám ávān /
Sentence: 4    
yajñápatiṃ várdʰān /
Sentence: 5    
úpahūte dyā́vāpr̥tʰivī́ /
Sentence: 6    
pūrvajé r̥tā́varī /
Sentence: 7    
devī́ deváputre /
Sentence: 8    
úpahūto 'yáṃ yájamānaḥ /
Sentence: 9    
úttarasyāṃ devayajyā́yām úpahūtaḥ /
Sentence: 10    
bʰū́yasi haviṣkáraṇa úpahūtaḥ /
Sentence: 11    
divyé dʰā́mann úpahūtaḥ /
Sentence: 12    
idáṃ me devā́ havír juṣantām íti tásminn úpahūtaḥ /
Sentence: 13    
víśvam asya priyam úpahūtam /
Sentence: 14    
víśvasya priyásya_úpahūtasya_úpahūtaḥ //

Paragraph: 9 
Verse: 1    
{BS 3.5.9.19}
Sentence: 1    
deváṃ barhíḥ /
Sentence: 2    
vasuváne vasudʰéyasya vetu /
Sentence: 3    
devó nárāśám̐saḥ /
Sentence: 4    
vasuváne vasudʰéyasya vetu /
Sentence: 5    
devó agníḥ sviṣṭakŕ̥t /
Sentence: 6    
sudráviṇā mandráḥ kavíḥ /
Sentence: 7    
satyámanmā_āyajī́ hótā /
Sentence: 8    
hótur_hotur ā́yajīyān /
Sentence: 9    
ágne yā́n devā́n ayāṭ /
Sentence: 10    
yā́m̐ ápipreḥ /
Sentence: 11    
te hotré ámatsata /
Sentence: 12    
tā́m̐ sasanúṣīm̐ hótrāṃ devaṃgamā́m /
Sentence: 13    
diví devéṣu yajñám éraya_imam /
Sentence: 14    
sviṣṭakŕ̥c cā́gne hótā_ábʰuḥ /
Sentence: 15    
vasuváne vasudʰéyasya namovāké vī́hi //

Paragraph: 10 
Verse: 1    
{BS 3.5.10.20}
Sentence: 1    
idáṃ dyāvāpr̥tʰivī bʰadrám abʰūt /
Sentence: 2    
ā́rdʰma sūktavākám /
Sentence: 3    
utá namovākám /
Sentence: 4    
r̥dʰyā́sma {BS r̥dʰyā́ssma} sūktócyam agne /
Sentence: 5    
tvám̐ sūktavā́g asi /
Sentence: 6    
úpaśrito diváḥpr̥tʰivyóḥ /
Sentence: 7    
ómanvatī te 'smín yajñé yajamāna dyā́vāpr̥tʰivī́ stām /
Sentence: 8    
śaṃgayé {AS śaṅgayé} jīrádānū /
Sentence: 9    
átrasnū ápravede /
Sentence: 10    
urúgavyūtī abʰayaṃkŕ̥tau //

Verse: 2    
{BS 3.5.10.21}
Sentence: 1    
vr̥ṣṭídyāvā rītyā̀pā /
Sentence: 2    
śambʰúvau mayobʰúvau /
Sentence: 3    
ū́rjasvatī ca páyasvatī ca /
Sentence: 4    
sūpacaraṇā́ ca svadʰicaraṇā́ ca /
Sentence: 5    
táyor āvídi /
Sentence: 6    
agnír idám̐ havír ajuṣata /
Sentence: 7    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 8    
sóma idám̐ havír ajuṣata /
Sentence: 9    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 10    
agnír idám̐ havír ajuṣata //

Verse: 3    
{BS 3.5.10.22}
Sentence: 1    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 2    
prajā́patir idám̐ havír ajuṣata /
Sentence: 3    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 4    
agnī́ṣómāv idám̐ havír ajuṣetām /
Sentence: 5    
ávīvr̥dʰetāṃ máho jyā́yo 'krātām /
Sentence: 6    
indrāgnī́ idám̐ havír ajuṣetām /
Sentence: 7    
ávīvr̥dʰetāṃ máho jyā́yo 'krātām /
Sentence: 8    
índra idám̐ havír ajuṣata /
Sentence: 9    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 10    
mahendrá idám̐ havír ajuṣata //

Verse: 4    
{BS 3.5.10.23}
Sentence: 1    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 2    
devā́ ājyapā́ ā́jyam ajuṣanta /
Sentence: 3    
ávīvr̥dʰanta máho jyā́yo 'krata {AS 'kr̥ta} /
Sentence: 4    
agnír hotréṇa_idám̐ havír ajuṣata /
Sentence: 5    
ávīvr̥dʰata máho jyā́yo 'kr̥ta /
Sentence: 6    
asyā́m ŕ̥dʰad dʰótrāyāṃ devaṃgamā́yām /
Sentence: 7    
ā́śāste 'yáṃ yájamāno 'sáu /
Sentence: 8    
ā́yur ā́śāste /
Sentence: 9    
suprajāstvám ā́śāste /
Sentence: 10    
sajātavanasyā́m ā́śāste //

Verse: 5    
{BS 3.5.10.24}
Sentence: 1    
úttarāṃ devayajyā́m ā́śāste /
Sentence: 2    
bʰū́yo haviṣkáraṇam ā́śāste /
Sentence: 3    
divyáṃ dʰā́ma_ā́śāste /
Sentence: 4    
víśvaṃ priyám ā́śāste /
Sentence: 5    
yád anéna havíṣā_ā́śāste /
Sentence: 6    
tád aśyāt tád r̥dʰyāt /
Sentence: 7    
tád asmai devā́ rāsantām /
Sentence: 8    
tád agnír devó devébʰyo vánate /
Sentence: 9    
vayám agnér mā́nuṣāḥ /
Sentence: 10    
iṣṭáṃ ca vītáṃ ca /
Sentence: 11    
ubʰé ca no dyā́vāpr̥tʰivī́ ám̐hasaḥ pātām /
Sentence: 12    
ihá gatir vām ásya_idáṃ ca /
Sentence: 13    
námo devébʰyaḥ //

Paragraph: 11 
Verse: 1    
{BS 3.5.11.25}
Sentence: 1    
tát_śaṃyór ā́vr̥ṇīmahe /
Sentence: 2    
gātúṃ yajñā́ya /
Sentence: 3    
gātúṃ yajñápataye /
Sentence: 4    
dáivī svastír astu naḥ /
Sentence: 5    
svastír mā́nuṣebʰyaḥ /
Sentence: 6    
ūrdʰváṃ jigātu bʰeṣajám /
Sentence: 7    
śaṃ no astu dvipáde /
Sentence: 8    
śáṃ cátuṣpade //

Paragraph: 12 
Verse: 1    
{BS 3.5.12.26}
Sentence: 1    
ā́pyāyasva, sáṃ te, /
Sentence: 2    
ihá tváṣṭāram agriyáṃ, tán nas turī́pam, /
Sentence: 3    
devā́nāṃ pátnīr uśatī́r avantu naḥ /
Sentence: 4    
prā́vantu nas tujáye vā́jasātaye /
Sentence: 5    
yā́ḥ pā́rtʰivāso yā́ apā́m ápi vraté /
Sentence: 6    
tā́ no devīḥ suhavāḥ śárma yaccʰata /
Sentence: 7    
utá gnā́ viyantu devápatnīḥ /
Sentence: 8    
indrāṇy àgnā́yy aśvínī rā́ṭ /
Sentence: 9    
ā́ ródasī varuṇānī́ śr̥ṇotu /
Sentence: 10    
viyántu devī́r r̥túr jánīnām //

Verse: 2    
{BS 3.5.12.27}
Sentence: 1    
agnír hótā gr̥hápatiḥ rā́jā /
Sentence: 2    
víśvā veda jánimā jātávedāḥ /
Sentence: 3    
devā́nām utá mártyānām /
Sentence: 4    
yájiṣṭhaḥ práyajatām r̥tā́vā /
Sentence: 5    
vayám u tvā gr̥hapate jánānām /
Sentence: 6    
ágne ákarma samídʰā br̥hántam /
Sentence: 7    
astʰūríṇo {Dumont astūrí no} gā́rhapatyāni santu /
Sentence: 8    
tigména nas téjasā sám̐śiśādʰi //

Paragraph: 13 
Verse: 1    
{BS 3.5.13.28}
Sentence: 1    
úpahūtam̐ ratʰaṃtarám̐ sahá pr̥tʰivyā́ /
Sentence: 2    
úpa ratʰaṃtarám̐ sahá pr̥tʰivyā́ hvayatām /
Sentence: 3    
úpahūtaṃ vāmadevyám̐ sahā́ntárikṣeṇa /
Sentence: 4    
úpa vāmadevyám̐ sahā́ntárikṣeṇa hvayatām /
Sentence: 5    
úpahūtaṃ br̥hat sahá divā /
Sentence: 6    
úpa br̥hat sahá divā́ hvayatām /
Sentence: 7    
úpahūtāḥ saptá hótrāḥ /
Sentence: 8    
úpa saptá hótrā hvayantām /
Sentence: 9    
úpahūtā dʰenúḥ sahá_r̥ṣabʰā /
Sentence: 10    
úpa dʰenúḥ sahá_r̥ṣabʰā hvayatām //

Verse: 2    
{BS 3.5.13.29}
Sentence: 1    
úpahūto bʰakṣaḥ sákʰā /
Sentence: 2    
úpa bʰakṣáḥ sákʰā hvayatām /
Sentence: 3    
úpahūtā́3ṃ /
Sentence: 4    
íḍā_úpahūtā /
Sentence: 5    
úpahūtā_íḍā /
Sentence: 6    
úpo asmā́m̐ íḍā hvayatām /
Sentence: 7    
íḍā_úpahūtā /
Sentence: 8    
úpahūtā_íḍā /
Sentence: 9    
mānavī́ gʰr̥tápadī maitrāvaruṇī́ /
Sentence: 10    
bráhma devákr̥tam úpahūtam //

Verse: 3    
{BS 3.5.13.30}
Sentence: 1    
dáivyā adʰvaryáva úpahūtāḥ /
Sentence: 2    
úpahūtā manuṣyā̀ḥ /
Sentence: 3    
imáṃ yajñám ávān /
Sentence: 4    
yajñápatnīṃ várdʰān /
Sentence: 5    
úpahūte dyā́vāpr̥tʰivī́ /
Sentence: 6    
pūrvajé r̥tā́varī /
Sentence: 7    
devī́ deváputre /
Sentence: 8    
úpahūtā_iyáṃ yájamānā /
Sentence: 9    
indrāṇī́_ivāvidʰavā́ /
Sentence: 10    
áditir iva suputrā́ /
Sentence: 11    
úttarasyāṃ devayajyā́yām úpahūtā /
Sentence: 12    
bʰū́yasi haviṣkáraṇa úpahūtā /
Sentence: 13    
divyé dʰā́mann úpahūtā /
Sentence: 14    
idáṃ me devā́ havír juṣantām íti tásminn úpahūtā /
Sentence: 15    
víśvam asyāḥ priyám úpahūtam /
Sentence: 16    
víśvasya priyásya_úpahūtasya_úpahūtā //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.