TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 21
Chapter: 5
Paragraph: 1
Verse: 1
{BS
3.5.1.1}
Sentence: 1
satyáṃ
prápadye
/
Sentence: 2
r̥táṃ
prápadye
/
Sentence: 3
amŕ̥taṃ
prápadye
/
Sentence: 4
prajā́pateḥ
priyā́ṃ
tanúvam
ánārtāṃ
prápadye
/
Sentence: 5
idám
aháṃ
pañcadaśena
vájreṇa
/
Sentence: 6
dviṣántaṃ
bʰrā́tr̥vyam
ávakrāmāmi
/
Sentence: 7
yò
'smā́n
dvéṣṭi
/
Sentence: 8
yáṃ
ca
vayáṃ
dviṣmáḥ
/
Sentence: 9
bʰū́r
bʰúvaḥ
súvaḥ
/
Sentence: 10
hím
//
Paragraph: 2
Verse: 1
{BS
3.5.2.2}
Sentence: 1
prá
vo
vā́jā
abʰídyavaḥ
/
Sentence: 2
havíṣmanto
gʰr̥tā́cyā
/
Sentence: 3
devā́ñ
jigāti
sumnayúḥ
/
Sentence: 4
ágna
ā́yāhi
vītáye
/
Sentence: 5
gr̥ṇānó
havyádātaye
/
Sentence: 6
ní
hótā
satsi
barhíṣi
/
Sentence: 7
táṃ
tvā
samídbʰir
aṅgiraḥ
/
Sentence: 8
gʰr̥téna
vardʰayāmasi
/
Sentence: 9
br̥hát
_śocā
yaviṣṭhya
/
Sentence: 10
sá
naḥ
pr̥tʰú
śravā́yyam
//
Verse: 2
{BS
3.5.2.3}
Sentence: 1
áccʰā
deva
vivāsasi
/
Sentence: 2
br̥hád
agne
suvī́ryam
/
Sentence: 3
īḍényo
{AS
īḍé'nyo
}
namasyàs
,
tiráḥ
/
Sentence: 4
támām̐si
darśatáḥ
/
Sentence: 5
sám
agnír
idʰyate
vŕ̥ṣā
/
Sentence: 6
vŕ̥ṣo
agníḥ
sámidʰyate
/
Sentence: 7
áśvo
ná
devavā́hanaḥ
/
Sentence: 8
tám̐
havíśmanta
īḍate
/
Sentence: 9
vŕ̥ṣaṇaṃ
tvā
vayaṃ
vŕ̥ṣan
/
Sentence: 10
vŕ̥ṣāṇaḥ
sámidʰīmahi
//
Verse: 3
{BS
3.5.2.4}
Sentence: 1
ágne
dī́dyataṃ
br̥hát
/
Sentence: 2
agníṃ
dūtáṃ
vr̥ṇīmahe
/
Sentence: 3
hótāraṃ
viśvávedasam
/
Sentence: 4
asyá
yajñásya
sukrátum
/
Sentence: 5
samidʰyámāno
adʰvaré
/
Sentence: 6
agníḥ
pāvaká
ī́ḍyaḥ
/
Sentence: 7
śocíṣkeśas
tám
īmahe
/
Sentence: 8
sámiddʰo
agna
āhuta
/
Sentence: 9
devā́n
yakṣi
svadʰvara
/
Sentence: 10
tvám̐
hí
havyavā́ḍ
ási
/
Sentence: 11
ā́juhota
duvasyáta
/
Sentence: 12
agníṃ
prayaty
àdʰvaré
/
Sentence: 13
vr̥ṇīdʰvám̐
havyavā́hanam
/
Sentence: 14
tváṃ
váruṇa
utá
mitró
agne
/
Sentence: 15
tvā́ṃ
vardʰanti
matíbʰir
vásiṣṭhāḥ
/
Sentence: 16
tvé
vásu
suṣaṇanā́ni
santu
/
Sentence: 17
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
//
Paragraph: 3
Verse: 1
{BS
3.5.3.5}
Sentence: 1
ágne
mahā́m̐
asi
brāhmaṇa
bʰārata
/
Sentence: 2
ásāv
ásau
/
Sentence: 3
deva
_íddʰo
mánviddʰaḥ
/
Sentence: 4
ŕ̥ṣiṣṭuto
víprānumaditaḥ
/
Sentence: 5
kaviśastó
bráhmasam̐śito
gʰr̥tā́havanaḥ
/
Sentence: 6
praṇī́r
yajñā́nām
/
Sentence: 7
ratʰī́r
adʰvarā́ṇām
/
Sentence: 8
atū́rto
hótā
/
Sentence: 9
tū́rṇir
havyavā́ṭ
/
Sentence: 10
ā́spā́traṃ
juhū́r
devā́nām
//
{BS
3.5.3.6}
Sentence: 11
camasó
devapā́naḥ
/
Sentence: 12
arā́m̐
ivāgne
nemír
devā́m̐s
tváṃ
paribʰū́r
asi
/
Sentence: 13
ā́vaha
devā́n
yájamānāya
/
Sentence: 14
agním
agna
ā́vaha
/
Sentence: 15
sómam
ā́vaha
/
Sentence: 16
agním
ā́vaha
/
Sentence: 17
prajā́patim
ā́vaha
/
Sentence: 18
agnī́ṣómāv
ā́vaha
/
Sentence: 19
indrāgnī́
ā́vaha
/
Sentence: 20
índram
ā́vaha
/
Sentence: 21
mahendrám
ā́vaha
/
Sentence: 22
devā́m̐
ājyapā́m̐
ā́vaha
/
Sentence: 23
agním̐
hotrā́ya
_ā́vaha
/
Sentence: 24
sváṃ
mahimā́nam
ā́vaha
/
Sentence: 25
ā́
cāgne
devā́n
váha
/
Sentence: 26
suyájā
ca
yaja
jātavedaḥ
//
Paragraph: 4
Verse: 1
{BS
3.5.4.7}
Sentence: 1
agnír
hótā
,
vétv
{AS
véttv
}
agníḥ
/
Sentence: 2
hotráṃ
vetv
{BS
,AS
vettu
}
prāvitrám
/
Sentence: 3
smó
vayám
/
Sentence: 4
sādʰú
te
yajamāna
devátā
/
Sentence: 5
gʰr̥távatīm
adʰvaryo
srúcam
ā́syasva
/
Sentence: 6
devāyúvaṃ
viśvávārām
/
Sentence: 7
ī́ḍāmahai
devā́m̐
īḍényān
{AS
īḍé'nyān
}
/
Sentence: 8
namasyā́ma
namasyā́n
/
Sentence: 9
yájāma
yajñíyān
//
Paragraph: 5
Verse: 1
{BS
3.5.5.8}
Sentence: 1
samídʰo
agna
ā́jyasya
viyantu
/
Sentence: 2
tánūnápād
agna
ā́jyasya
vetu
/
Sentence: 3
iḍó
agna
ā́jyasya
viyantu
/
Sentence: 4
barhír
agna
ā́jyasya
vetu
/
Sentence: 5
svā́hā
_agním
/
Sentence: 6
svā́hā
sómam
/
Sentence: 7
svā́hā
_agním
/
Sentence: 8
prajā́patim
/
Sentence: 9
svā́hā
_agnī́ṣómau
/
Sentence: 10
svā́hā
_indrāgnī́
/
Sentence: 11
svā́hā
_índram
/
Sentence: 12
svā́hā
mahendrám
/
Sentence: 13
svā́hā
devā́m̐
ājyapā́n
/
Sentence: 14
svā́hā
_agním̐
hotrā́j
juṣāṇā́ḥ
/
Sentence: 15
ágna
ā́jyasya
viyantu
//
Paragraph: 6
Verse: 1
{BS
3.5.6.9}
Sentence: 1
agnír
vr̥trā́ṇi
jaṅgʰanat
/
Sentence: 2
draviṇasyúr
vipanyáyā
/
Sentence: 3
sámiddʰaḥ
śukrá
ā́hutaḥ
/
Sentence: 4
juṣāṇó
agnír
ā́jyasya
vetu
/
Sentence: 5
tvám̐
somāsi
sátpatiḥ
/
Sentence: 6
tvám̐
rā́jā
_utá
vr̥trahā́
/
Sentence: 7
tváṃ
bʰadró
asi
krátuḥ
/
Sentence: 8
juṣāṇáḥ
sóma
ā́jyasya
havíṣo
vetu
/
Sentence: 9
agníḥ
pratnéna
jánmanā
/
Sentence: 10
śúmbʰānas
tanúvam̐
svā́m
/
Sentence: 11
kavír
vípreṇa
vāvr̥dʰe
/
Sentence: 12
juṣāṇó
agnír
ā́jyasya
vetu
/
Sentence: 13
sóma
gīrbʰíṣ
ṭvā
vayám
/
Sentence: 14
vardʰáyāmo
vacovídaḥ
/
Sentence: 15
sumr̥ḍīkó
na
ā́viśa
/
Sentence: 16
juṣāṇáḥ
sóma
ā́jyasya
havíṣo
vetu
//
Paragraph: 7
Verse: 1
{BS
3.5.7.10}
Sentence: 1
agnír
mūrdʰā́
diváḥ
kakút
/
Sentence: 2
pátiḥ
pr̥tʰivyā́
ayám
/
Sentence: 3
apā́m̐
rétām̐si
jinvati
/
Sentence: 4
bʰúvo
yajñásya
rájasaś
ca
netā́
/
Sentence: 5
yátrā
niyúdbʰiḥ
sácase
śivā́bʰiḥ
/
Sentence: 6
diví
mūrdʰā́naṃ
dadʰiṣe
suvarṣā́m
/
Sentence: 7
jihvā́m
agne
cakr̥ṣe
havyavā́ham
/
Sentence: 8
prájāpate
ná
tvád
etā́ny
anyáḥ
/
Sentence: 9
víśvā
jātā́ni
pári
tā́
babʰūva
/
Sentence: 10
yátkāmās
te
juhumás
tán
no
astu
//
Verse: 2
{BS
3.5.7.11}
Sentence: 1
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 2
sá
veda
putráḥ
pitáram̐
sá
mātáram
/
Sentence: 3
sá
sūnúr
bʰuvat
sá
bʰuvat
púnarmagʰaḥ
/
Sentence: 4
sá
dyā́m
áurṇod
antárikṣam̐
sá
súvaḥ
/
Sentence: 5
sá
viśvā
bʰúvo
abʰavat
sá
ā́bʰavat
/
Sentence: 6
ágnīṣomā
sávedasā
/
Sentence: 7
sáhūtī
vanataṃ
gíraḥ
/
Sentence: 8
sáṃ
devatrā́
babʰūvatʰuḥ
/
Sentence: 9
yuvám
etā́ni
diví
rocanā́ni
/
Sentence: 10
agníś
ca
soma
sákratū
adʰattam
//
Verse: 3
{BS
3.5.7.12}
Sentence: 1
yuvám̐
síndʰūm̐r
abʰíśaster
avadyā́t
/
Sentence: 2
ágnīṣomāv
ámuñcataṃ
gr̥bʰītā́n
/
Sentence: 3
índrāgnī
rocanā́
diváḥ
/
Sentence: 4
pári
vā́jeṣu
bʰūṣatʰaḥ
/
Sentence: 5
tád
vāṃ
ceti
prá
vīryàm
/
Sentence: 6
śnátʰad
vr̥trám
utá
sanoti
vā́jam
/
Sentence: 7
índrā
yó
agnī́
sáhurī
saparyā́t
/
Sentence: 8
irajyántā
vasavyàsya
bʰū́reḥ
/
Sentence: 9
sáhastamā
sáhasā
vājayántā
/
Sentence: 10
ā́
_indra
sānasím̐
rayím
//
Verse: 4
{BS
3.5.7.13}
Sentence: 1
sajítvānam̐
sadāsáham
/
Sentence: 2
várṣiṣṭham
ūtáye
bʰara
/
Sentence: 3
prá
sasāhiṣe
puruhūta
śátrūn
/
Sentence: 4
jyéṣṭhas
te
śúṣma
ihá
rātír
astu
/
Sentence: 5
índra
_ā́bʰara
dákṣiṇenā
vásūni
/
Sentence: 6
pátiḥ
síndʰūnām
asi
revátīnām
/
Sentence: 7
mahā́m̐
índro
yá
ójasā
/
Sentence: 8
parjányo
vr̥ṣṭimā́m̐
iva
/
Sentence: 9
stómair
vatsásya
vāvr̥dʰe
/
Sentence: 10
mahā́m̐
índro
nr̥vád
ā́
carṣaṇiprā́ḥ
//
Verse: 5
{BS
3.5.7.14}
Sentence: 1
utá
dvibárhā
amináḥ
sáhobʰiḥ
/
Sentence: 2
asmadríyag
vāvr̥dʰe
vīryā̀ya
/
Sentence: 3
urúḥ
pr̥tʰúḥ
súkr̥taḥ
kartŕ̥bʰir
bʰūt
/
Sentence: 4
piprīhí
devā́m̐
uśató
yaviṣṭha
/
Sentence: 5
vidvā́m̐
r̥tū́m̐r
r̥tupate
yaja
_ihá
/
Sentence: 6
yé
dáivyā
r̥tvíjas
tébʰir
agne
/
Sentence: 7
tvám̐
hótr̥̄ṇām
asy
ā́yajiṣṭhaḥ
/
Sentence: 8
agním̐
sviṣṭakŕ̥tam
/
Sentence: 9
áyāḍ
agnír
agnéḥ
priyā́dʰā́māni
/
Sentence: 10
áyāṭ
sómasya
priyā́
dʰā́māni
//
Verse: 6
{BS
3.5.7.15}
Sentence: 1
áyāḍ
agnéḥ
priyā́
dʰā́māni
/
Sentence: 2
áyāṭ
prajā́pateḥ
priyā́
dʰā́māni
/
Sentence: 3
áyāḍ
agnī́ṣómayoḥ
priyā́
dʰā́māni
/
Sentence: 4
áyāḍ
indrāgniyóḥ
priyā́
dʰā́māni
/
Sentence: 5
áyāḍ
índrasya
priyā́
dʰā́māni
/
Sentence: 6
áyāṇ
mahendrásya
priyā́
dʰā́māni
/
Sentence: 7
áyāḍ
devā́nām
ājyapā́nāṃ
priyā́
dʰā́māni
/
Sentence: 8
yákṣad
agnér
hótuḥ
priyā́
dʰā́māni
/
Sentence: 9
yákṣat
sváṃ
mahimā́nam
/
Sentence: 10
ā́yajatām
éjyā
íṣaḥ
/
Sentence: 11
kr̥ṇótu
só
adʰvarā́
jātávedāḥ
/
Sentence: 12
juṣátām̐
havíḥ
/
Sentence: 13
ágne
yád
adyá
viśó
adʰvarasya
hotaḥ
/
Sentence: 14
pā́vakaśoce
véṣ
ṭvám̐
hí
yájvā
/
Sentence: 15
r̥tā́
yajāsi
mahinā́
ví
yád
bʰū́ḥ
/
Sentence: 16
havyā́
vaha
yaviṣṭha
yā́
te
adyá
//
Paragraph: 8
Verse: 1
{BS
3.5.8.16}
Sentence: 1
úpahūtam̐
ratʰaṃtarám̐
sahá
pr̥tʰivyā́
/
Sentence: 2
úpa
mā
ratʰaṃtarám̐
sahá
pr̥tʰivyā́
hvayatām
/
Sentence: 3
úpahūtaṃ
vāmadevyám̐
sahá
_antárikṣeṇa
/
Sentence: 4
úpa
mā
vāmadevyám̐
sahá
_antárikṣeṇa
hvayatām
/
Sentence: 5
úpahūtaṃ
br̥hát
sahá
divā́
/
Sentence: 6
úpa
mā
br̥hát
sahá
divā́
hvayatām
/
Sentence: 7
úpahūtāḥ
saptá
hótrāḥ
/
Sentence: 8
úpa
mā
saptá
hotrā
hvayantām
/
Sentence: 9
úpahūtā
dʰenúḥ
sahá
_r̥ṣabʰā
/
Sentence: 10
úpa
mā
dʰenúḥ
sahá
_r̥ṣabʰā
hvayatām
//
Verse: 2
{BS
3.5.8.17}
Sentence: 1
úpahūto
bʰakṣáḥ
sákʰā
/
Sentence: 2
úpa
mā
bʰakṣáḥ
sákʰā
hvayatām
/
Sentence: 3
úpahūtā́3ṃ
hó
/
Sentence: 4
íḍā
_úpahūtā
/
Sentence: 5
úpahūtā
_íḍā
/
Sentence: 6
úpo
asmā́m̐
íḍā
hvayatām
/
Sentence: 7
íḍā
_úpahūtā
/
Sentence: 8
úpahūtā
_íḍā
mānavī́
gʰr̥tápadī
maitrāvaruṇī́
/
Sentence: 9
bráhma
devákr̥tam
úpahūtam
//
Verse: 3
{BS
3.5.8.18}
Sentence: 1
dáivyā
adʰvaryáva
úpahūtāḥ
/
Sentence: 2
úpahūtā
manuṣyā̀ḥ
/
Sentence: 3
yá
imáṃ
yajñám
ávān
/
Sentence: 4
yé
yajñápatiṃ
várdʰān
/
Sentence: 5
úpahūte
dyā́vāpr̥tʰivī́
/
Sentence: 6
pūrvajé
r̥tā́varī
/
Sentence: 7
devī́
deváputre
/
Sentence: 8
úpahūto
'yáṃ
yájamānaḥ
/
Sentence: 9
úttarasyāṃ
devayajyā́yām
úpahūtaḥ
/
Sentence: 10
bʰū́yasi
haviṣkáraṇa
úpahūtaḥ
/
Sentence: 11
divyé
dʰā́mann
úpahūtaḥ
/
Sentence: 12
idáṃ
me
devā́
havír
juṣantām
íti
tásminn
úpahūtaḥ
/
Sentence: 13
víśvam
asya
priyam
úpahūtam
/
Sentence: 14
víśvasya
priyásya
_úpahūtasya
_úpahūtaḥ
//
Paragraph: 9
Verse: 1
{BS
3.5.9.19}
Sentence: 1
deváṃ
barhíḥ
/
Sentence: 2
vasuváne
vasudʰéyasya
vetu
/
Sentence: 3
devó
nárāśám̐saḥ
/
Sentence: 4
vasuváne
vasudʰéyasya
vetu
/
Sentence: 5
devó
agníḥ
sviṣṭakŕ̥t
/
Sentence: 6
sudráviṇā
mandráḥ
kavíḥ
/
Sentence: 7
satyámanmā
_āyajī́
hótā
/
Sentence: 8
hótur
_hotur
ā́yajīyān
/
Sentence: 9
ágne
yā́n
devā́n
ayāṭ
/
Sentence: 10
yā́m̐
ápipreḥ
/
Sentence: 11
yé
te
hotré
ámatsata
/
Sentence: 12
tā́m̐
sasanúṣīm̐
hótrāṃ
devaṃgamā́m
/
Sentence: 13
diví
devéṣu
yajñám
éraya
_imam
/
Sentence: 14
sviṣṭakŕ̥c
cā́gne
hótā
_ábʰuḥ
/
Sentence: 15
vasuváne
vasudʰéyasya
namovāké
vī́hi
//
Paragraph: 10
Verse: 1
{BS
3.5.10.20}
Sentence: 1
idáṃ
dyāvāpr̥tʰivī
bʰadrám
abʰūt
/
Sentence: 2
ā́rdʰma
sūktavākám
/
Sentence: 3
utá
namovākám
/
Sentence: 4
r̥dʰyā́sma
{BS
r̥dʰyā́ssma
}
sūktócyam
agne
/
Sentence: 5
tvám̐
sūktavā́g
asi
/
Sentence: 6
úpaśrito
diváḥpr̥tʰivyóḥ
/
Sentence: 7
ómanvatī
te
'smín
yajñé
yajamāna
dyā́vāpr̥tʰivī́
stām
/
Sentence: 8
śaṃgayé
{AS
śaṅgayé
}
jīrádānū
/
Sentence: 9
átrasnū
ápravede
/
Sentence: 10
urúgavyūtī
abʰayaṃkŕ̥tau
//
Verse: 2
{BS
3.5.10.21}
Sentence: 1
vr̥ṣṭídyāvā
rītyā̀pā
/
Sentence: 2
śambʰúvau
mayobʰúvau
/
Sentence: 3
ū́rjasvatī
ca
páyasvatī
ca
/
Sentence: 4
sūpacaraṇā́
ca
svadʰicaraṇā́
ca
/
Sentence: 5
táyor
āvídi
/
Sentence: 6
agnír
idám̐
havír
ajuṣata
/
Sentence: 7
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 8
sóma
idám̐
havír
ajuṣata
/
Sentence: 9
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 10
agnír
idám̐
havír
ajuṣata
//
Verse: 3
{BS
3.5.10.22}
Sentence: 1
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 2
prajā́patir
idám̐
havír
ajuṣata
/
Sentence: 3
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 4
agnī́ṣómāv
idám̐
havír
ajuṣetām
/
Sentence: 5
ávīvr̥dʰetāṃ
máho
jyā́yo
'krātām
/
Sentence: 6
indrāgnī́
idám̐
havír
ajuṣetām
/
Sentence: 7
ávīvr̥dʰetāṃ
máho
jyā́yo
'krātām
/
Sentence: 8
índra
idám̐
havír
ajuṣata
/
Sentence: 9
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 10
mahendrá
idám̐
havír
ajuṣata
//
Verse: 4
{BS
3.5.10.23}
Sentence: 1
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 2
devā́
ājyapā́
ā́jyam
ajuṣanta
/
Sentence: 3
ávīvr̥dʰanta
máho
jyā́yo
'krata
{AS
'kr̥ta
}
/
Sentence: 4
agnír
hotréṇa
_idám̐
havír
ajuṣata
/
Sentence: 5
ávīvr̥dʰata
máho
jyā́yo
'kr̥ta
/
Sentence: 6
asyā́m
ŕ̥dʰad
dʰótrāyāṃ
devaṃgamā́yām
/
Sentence: 7
ā́śāste
'yáṃ
yájamāno
'sáu
/
Sentence: 8
ā́yur
ā́śāste
/
Sentence: 9
suprajāstvám
ā́śāste
/
Sentence: 10
sajātavanasyā́m
ā́śāste
//
Verse: 5
{BS
3.5.10.24}
Sentence: 1
úttarāṃ
devayajyā́m
ā́śāste
/
Sentence: 2
bʰū́yo
haviṣkáraṇam
ā́śāste
/
Sentence: 3
divyáṃ
dʰā́ma
_ā́śāste
/
Sentence: 4
víśvaṃ
priyám
ā́śāste
/
Sentence: 5
yád
anéna
havíṣā
_ā́śāste
/
Sentence: 6
tád
aśyāt
tád
r̥dʰyāt
/
Sentence: 7
tád
asmai
devā́
rāsantām
/
Sentence: 8
tád
agnír
devó
devébʰyo
vánate
/
Sentence: 9
vayám
agnér
mā́nuṣāḥ
/
Sentence: 10
iṣṭáṃ
ca
vītáṃ
ca
/
Sentence: 11
ubʰé
ca
no
dyā́vāpr̥tʰivī́
ám̐hasaḥ
pātām
/
Sentence: 12
ihá
gatir
vām
ásya
_idáṃ
ca
/
Sentence: 13
námo
devébʰyaḥ
//
Paragraph: 11
Verse: 1
{BS
3.5.11.25}
Sentence: 1
tát
_śaṃyór
ā́vr̥ṇīmahe
/
Sentence: 2
gātúṃ
yajñā́ya
/
Sentence: 3
gātúṃ
yajñápataye
/
Sentence: 4
dáivī
svastír
astu
naḥ
/
Sentence: 5
svastír
mā́nuṣebʰyaḥ
/
Sentence: 6
ūrdʰváṃ
jigātu
bʰeṣajám
/
Sentence: 7
śaṃ
no
astu
dvipáde
/
Sentence: 8
śáṃ
cátuṣpade
//
Paragraph: 12
Verse: 1
{BS
3.5.12.26}
Sentence: 1
ā́pyāyasva
,
sáṃ
te
, /
Sentence: 2
ihá
tváṣṭāram
agriyáṃ
,
tán
nas
turī́pam
, /
Sentence: 3
devā́nāṃ
pátnīr
uśatī́r
avantu
naḥ
/
Sentence: 4
prā́vantu
nas
tujáye
vā́jasātaye
/
Sentence: 5
yā́ḥ
pā́rtʰivāso
yā́
apā́m
ápi
vraté
/
Sentence: 6
tā́
no
devīḥ
suhavāḥ
śárma
yaccʰata
/
Sentence: 7
utá
gnā́
viyantu
devápatnīḥ
/
Sentence: 8
indrāṇy
àgnā́yy
aśvínī
rā́ṭ
/
Sentence: 9
ā́
ródasī
varuṇānī́
śr̥ṇotu
/
Sentence: 10
viyántu
devī́r
yá
r̥túr
jánīnām
//
Verse: 2
{BS
3.5.12.27}
Sentence: 1
agnír
hótā
gr̥hápatiḥ
sá
rā́jā
/
Sentence: 2
víśvā
veda
jánimā
jātávedāḥ
/
Sentence: 3
devā́nām
utá
yó
mártyānām
/
Sentence: 4
yájiṣṭhaḥ
sá
práyajatām
r̥tā́vā
/
Sentence: 5
vayám
u
tvā
gr̥hapate
jánānām
/
Sentence: 6
ágne
ákarma
samídʰā
br̥hántam
/
Sentence: 7
astʰūríṇo
{Dumont
astūrí
no
}
gā́rhapatyāni
santu
/
Sentence: 8
tigména
nas
téjasā
sám̐śiśādʰi
//
Paragraph: 13
Verse: 1
{BS
3.5.13.28}
Sentence: 1
úpahūtam̐
ratʰaṃtarám̐
sahá
pr̥tʰivyā́
/
Sentence: 2
úpa
mā
ratʰaṃtarám̐
sahá
pr̥tʰivyā́
hvayatām
/
Sentence: 3
úpahūtaṃ
vāmadevyám̐
sahā́ntárikṣeṇa
/
Sentence: 4
úpa
mā
vāmadevyám̐
sahā́ntárikṣeṇa
hvayatām
/
Sentence: 5
úpahūtaṃ
br̥hat
sahá
divā
/
Sentence: 6
úpa
mā
br̥hat
sahá
divā́
hvayatām
/
Sentence: 7
úpahūtāḥ
saptá
hótrāḥ
/
Sentence: 8
úpa
mā
saptá
hótrā
hvayantām
/
Sentence: 9
úpahūtā
dʰenúḥ
sahá
_r̥ṣabʰā
/
Sentence: 10
úpa
mā
dʰenúḥ
sahá
_r̥ṣabʰā
hvayatām
//
Verse: 2
{BS
3.5.13.29}
Sentence: 1
úpahūto
bʰakṣaḥ
sákʰā
/
Sentence: 2
úpa
mā
bʰakṣáḥ
sákʰā
hvayatām
/
Sentence: 3
úpahūtā́3ṃ
hó
/
Sentence: 4
íḍā
_úpahūtā
/
Sentence: 5
úpahūtā
_íḍā
/
Sentence: 6
úpo
asmā́m̐
íḍā
hvayatām
/
Sentence: 7
íḍā
_úpahūtā
/
Sentence: 8
úpahūtā
_íḍā
/
Sentence: 9
mānavī́
gʰr̥tápadī
maitrāvaruṇī́
/
Sentence: 10
bráhma
devákr̥tam
úpahūtam
//
Verse: 3
{BS
3.5.13.30}
Sentence: 1
dáivyā
adʰvaryáva
úpahūtāḥ
/
Sentence: 2
úpahūtā
manuṣyā̀ḥ
/
Sentence: 3
yá
imáṃ
yajñám
ávān
/
Sentence: 4
yé
yajñápatnīṃ
várdʰān
/
Sentence: 5
úpahūte
dyā́vāpr̥tʰivī́
/
Sentence: 6
pūrvajé
r̥tā́varī
/
Sentence: 7
devī́
deváputre
/
Sentence: 8
úpahūtā
_iyáṃ
yájamānā
/
Sentence: 9
indrāṇī́
_ivāvidʰavā́
/
Sentence: 10
áditir
iva
suputrā́
/
Sentence: 11
úttarasyāṃ
devayajyā́yām
úpahūtā
/
Sentence: 12
bʰū́yasi
haviṣkáraṇa
úpahūtā
/
Sentence: 13
divyé
dʰā́mann
úpahūtā
/
Sentence: 14
idáṃ
me
devā́
havír
juṣantām
íti
tásminn
úpahūtā
/
Sentence: 15
víśvam
asyāḥ
priyám
úpahūtam
/
Sentence: 16
víśvasya
priyásya
_úpahūtasya
_úpahūtā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.