TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 22
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1    {BS 3.6.1.1}
Sentence: 1 
{a}   añjánti tvā́m adʰvaré devayántaḥ /
Sentence: 2    
vánaspate {AS /} mádʰunā {BI mádʰúnā} dáivyena /
Sentence: 3    
yád ūrdʰvás tiṣṭhād {Dumont tíṣṭhā} dráviṇā_ihá dʰattāt /
Sentence: 4    
yád kṣáyo mātúr asyā́ upástʰe /
Sentence: 5 
{b}   úccʰrayasva vanaspate /
Sentence: 6    
várṣaman pr̥tʰivyā́ ádʰi /
Sentence: 7    
súmitī mīyámānaḥ /
Sentence: 8    
várco dʰā yajñávāhase /
Sentence: 9 
{c}   sámiddʰasya śráyamāṇaḥ purástāt /
Sentence: 10    
bráhma vanvānó ajáram̐ suvī́ram //

Verse: 2    
{BS 3.6.1.2}
Sentence: 1    
āré asmád ámatiṃ bā́dʰamānaḥ /
Sentence: 2    
úccʰrayasva mahaté sáubʰagāya /
Sentence: 3 
{d}   ūrdʰvá ū ṣú ṇa ūtáye /
Sentence: 4    
tíṣṭhā devó savitā́ /
Sentence: 5    
ūrdʰvó vā́jasya sánitā yád añjíbʰiḥ /
Sentence: 6    
vāgʰádbʰir vihváyāmahe /
Sentence: 7 
{e}   ūrdʰvó naḥ pāhy ám̐haso níketúnā /
Sentence: 8    
víśvam̐ sám attríṇaṃ daha /
Sentence: 9    
kr̥dʰī́ na ūrdʰvā́n {BS ūrdʰvā́ñ} ca rátʰāya {Dumont carátʰāya} jīváse /
Sentence: 10    
vidā́ devéṣu no dúvaḥ //

Verse: 3    
{BS 3.6.1.3}
Sentence: 1 
{f}   jātó jāyate sudinatvé áhnām /
Sentence: 2    
maryá {Dumont samaryá} ā́ vidátʰe várdʰamānaḥ /
Sentence: 3    
punánti dʰī́rā apáso manīṣā́ /
Sentence: 4    
devayā́ vípra údiryati vā́cam /
Sentence: 5 
{g}   yúvā suvā́sāḥ párivīta ā́gāt /
Sentence: 6    
u śréyān bʰavati jā́yamānaḥ /
Sentence: 7    
táṃ dʰī́rāsaḥ kaváya únnayanti /
Sentence: 8    
svādʰíyo mánasā devayántaḥ /
Sentence: 9 
{h}   pr̥tʰupā́jā ámartyaḥ /
Sentence: 10    
gʰr̥tánirṇik svā̀hutaḥ /
{BS 3.6.1.4}
Sentence: 11    
agnír yajñásya havyavā́ṭ /
Sentence: 12 
{i}   tám̐ sabā́dʰo yatásrucaḥ {BS yatasrùcaḥ} /
Sentence: 13    
ittʰā́ dʰiyā́ yajñávantaḥ /
Sentence: 14    
ā́cakrur agním ūtáye /
Sentence: 15 
{j}   tváṃ váruṇa utá mitró agne /
Sentence: 16    
tvā́ṃ vardʰanti matíbʰir vásiṣṭhāḥ /
Sentence: 17    
tvé vásu suṣaṇanā́ni santu /
Sentence: 18    
yūyáṃ pāta svastíbʰiḥ sádā naḥ //

Paragraph: 2 
Verse: 1    
{BS 3.6.2.5}
Sentence: 1 
{a}   hótā yakṣad agním̐ samídʰā suṣamídʰā sámiddʰaṃ nā́bʰā pr̥tʰivyā́ḥ saṃgatʰé vāmásya /
Sentence: 2    
várṣman divá iḍás padé vétv ā́jyasya hótar yája /
Sentence: 3 
{b}   hótā yakṣat tánūnápātam áditer gárbʰaṃ bʰúvanasya gopā́m /
Sentence: 4    
mádʰvā_adyá devó devébʰyo devayā́nān patʰó anaktu vétv ā́jyasya hótar yája /
Sentence: 5 
{c}   hótā yakṣan nárāśám̐saṃ nr̥śastráṃ nŕ̥̄m̐ḥpraṇetram /
Sentence: 6    
góbʰir vapā́vānt syā́d vīráiḥ śáktīvān rátʰaiḥ pratʰamayā́vā híraṇyaiś candrī́ vétv ā́jyasya hótar yája /
Sentence: 7 
{d}   hótā yakṣad agním iḍá īḍitó devó devā́m̐ ā́vakṣad dūtó havyavā́ḍ ámūraḥ /
Sentence: 8    
upa_imáṃ yajñám úpa_imā́ṃ devó deváhūtim avatu vétv ā́jyasya hótar yája /
Sentence: 9 
{e}   hótā yakṣad barhíḥ suṣṭárīma_ū́rṇamradā asmín yajñé ca prá ca pratʰatām̐ svāsastʰáṃ devébʰyaḥ /
Sentence: 10    
ā́_īm enad adyá vásavo rudrā́ ādityā́ḥ sadantu priyám índrasyāstu vétv ā́jyasya hótar yája //

Verse: 2    
{BS 3.6.2.6}
Sentence: 1 
{f}   hótā yakṣad dúra r̥ṣvā́ḥ kavaṣyó 'koṣadʰāvanīr úd ā́tābʰir jíhatāṃ pákṣobʰiḥ śrayantām /
Sentence: 2    
suprāyaṇā́ asmín yajñé víśrayantām r̥tāvŕ̥dʰo viyántv ā́jyasya hótar yája /
Sentence: 3 
{g}   hótā yakṣad uṣā́sānáktā br̥hatī́ supéśasā nŕ̥̄m̐ḥpátibʰyo yóniṃ kr̥ṇvāné /
Sentence: 4    
sam̐smáyamāne índreṇa deváirā́_idáṃ barhíḥ sīdatāṃ vītā́m ā́jyasya hótar yája /
Sentence: 5 
{h}   hótā yakṣad dáivyā hótārā mandrā́ pótārā kavī́ prácetasā /
Sentence: 6    
svìṣṭam adyā́nyáḥ karad iṣā́ svabʰigūrtam anyá ūrjā́ satavasā_imáṃ yajñáṃ diví devéṣu dʰattāṃ vītā́m ā́jyasya hótar yája /

Verse: 3    
{BS 3.6.2.6}
Sentence: 1 
{i}   hótā yakṣat tisró devī́r apásām apástamā áccʰidram adyá_idám ápas tanvatām /
Sentence: 2    
devébʰyo devī́r devám ápo viyántv ā́jyasya hótar yája /
Sentence: 3 
{j}   hótā yakṣat tváṣṭāram áciṣṭum ápākam̐ retodʰā́ṃ víśravasaṃ yaśodʰā́m /
Sentence: 4    
pururū́pam ákāmakarśanam̐ supóṣaḥ póṣaiḥ syā́t suvī́ro vīráir vétv ā́jyasya hótar yája /
Sentence: 5 
{k}   hótā yakṣad vánaspátim upā́vasrakṣad dʰiyó joṣṭā́ram̐ śaśáman náraḥ /
Sentence: 6    
svádāt svádʰitir r̥tutʰā́dyá devó devébʰyo havyā́vāḍ vétv ā́jyasya hotar yája /
Sentence: 7 
{l}   hótā yakṣad agním̐ svā́hā_ā́jyasya svā́hā médasaḥ svā́hā stokā́nām̐ svā́hā svā́hākr̥tīnām̐ svā́hā havyásūktīnām /
Sentence: 8    
svā́hā devā́m̐ ājyapā́nt svā́hā_agním̐ hotrā́j juṣāṇā agna ájyasya viyantu hótar yája //

Paragraph: 3 
Verse: 1    
{BS 3.6.3.7}
Sentence: 1 
{a}   sámiddʰo adyá mánuṣo duroṇé /
Sentence: 2    
devó devā́n yajasi jātavedaḥ /
Sentence: 3    
ā́ ca váha mitramahaś cikitvā́n /
Sentence: 4    
tváṃ dūtáḥ kavír asi prácetāḥ /
Sentence: 5 
{b}   tánūnapāt patʰá r̥tásya yā́nān /
Sentence: 6    
mádʰvā samañjánt svadayā sujihva /
Sentence: 7    
mánmāni dʰībʰír utá yajñám r̥ndʰán /
Sentence: 8    
devatrā́ ca kr̥ṇuhy adʰvaráṃ naḥ /
Sentence: 9 
{c}   nárāśam̐sasya mahimā́nameṣām /
Sentence: 10    
úpastoṣāma yajatásya yajñáiḥ //

Verse: 2    
{BS 3.6.3.8}
Sentence: 1    
sukrátavaḥ śúcayo dʰiyaṃdʰā́ḥ /
Sentence: 2    
svádantu devā́ ubʰáyāni havyā́ /
Sentence: 3 
{d}   ājúhvāna ī́ḍyo vándyaś ca /
Sentence: 4    
ā́yāhy agne vásubʰiḥ sajóṣāḥ /
Sentence: 5    
tváṃ devā́nām asi yahva hótā /
Sentence: 6    
enān yakṣīṣitó yájīyān /
Sentence: 7 
{e}   prācī́naṃ barhíḥ pradíśā pr̥tʰivyā́ḥ /
Sentence: 8    
vástor asyā́ vr̥jyate ágre áhnām /
Sentence: 9    
vy ù pratʰate vitaráṃ várīyaḥ /
Sentence: 10    
devébʰyo áditaye syonám //

Verse: 3    
{BS 3.6.3.9}
Sentence: 1 
{f}   vyácasvatīr urviyā́ víśrayantām /
Sentence: 2    
pátibʰyo jánayaḥ śúmbʰamānāḥ /
Sentence: 3    
dévīr dvāro br̥hatīr viśvaminvāḥ /
Sentence: 4    
devébʰyo bʰavatʰa suprāyaṇā́ḥ /
Sentence: 5 
{g}   ā́ suṣváyantī yajaté úpāke /
Sentence: 6    
uṣā́sānáktā sadatāṃ yónau /
Sentence: 7    
divyé yóṣaṇe br̥hatī́ surukmé /
Sentence: 8    
ádʰi śríyam̐ śukrapíśaṃ dádʰāne /
Sentence: 9 
{h}   dáivyā hótārā pratʰamā́ suvā́cā /
Sentence: 10    
mímānā yajñáṃ mánuṣo yájadʰyai //

Verse: 4    
{BS 3.6.3.10}
Sentence: 1    
pracodáyantā vidátʰeṣu kārū́ /
Sentence: 2    
prācī́naṃ jyótiḥ pradíśā diśántā /
Sentence: 3 
{i}   ā́ no yajñáṃ bʰā́ratī tū́yam etu /
Sentence: 4    
íḍā manuṣvád ihá cetáyantī /
Sentence: 5    
tisró devī́r barhír ā́_idám̐ syonám /
Sentence: 6    
sárasvatīḥ svápasaḥ sadantu /
Sentence: 7 
{j}    imé dyā́vāpr̥tʰivī́ jánitrī /
Sentence: 8    
rūpáir ápim̐śad bʰúvanāni víśvā /
Sentence: 9    
tám adyá hotar iṣitó yájīyān /
Sentence: 10    
deváṃ tváṣṭāram ihá yakṣi vidvā́n //

Verse: 5    
{BS 3.6.3.11}
Sentence: 1 
{k}   upā́vasr̥jat tmányā samañjan /
Sentence: 2    
devā́nāṃ pā́tʰa r̥tutʰā́ havī́m̐ṣi /
Sentence: 3    
vánaspátiḥ śamitā́ devó agníḥ /
Sentence: 4    
svádantu havyáṃ mádʰunā gʰr̥téna /
Sentence: 5 
{l}   sadyó jātó vyàmimīta yajñám /
Sentence: 6    
agnír devā́nām abʰavat purogā́ḥ /
Sentence: 7    
asyá hótuḥ pradíśy r̥tásya vācí /
Sentence: 8    
svā́hākr̥tam̐ havír adantu devā́ḥ //

Paragraph: 4 
Verse: 1    
{BS 3.6.4.12}
Sentence: 1 
{a}   agnír hótā no adʰvaré /
Sentence: 2    
vājī́ sán páriṇīyate /
Sentence: 3    
devó devéṣu yajñíyaḥ /
Sentence: 4 
{b}   pári triviṣṭy àdʰvarám /
Sentence: 5    
yā́ty agnī́ ratʰī́r iva /
Sentence: 6    
ā́ devéṣu práyo dádʰat /
Sentence: 7 
{c}   pári vā́japatiḥ kavíḥ /
Sentence: 8    
agnír havyā́ny akramīt {BS havyā́ nyàkramīt} /
Sentence: 9    
dádʰad rátnāni dāśúṣe //

Paragraph: 5 
Verse: 1    
{BS 3.6.5.13}
Sentence: 1    
ájaid agníḥ /
Sentence: 2    
ásanad vā́jaṃ {Dumont puts pʰrase_end here} / {Dumont puts pʰrase_end after vā́jaṃ instead of after }
Sentence: 3    
devó devébʰyo havyā́ vāṭ /
Sentence: 4    
prā́ñjobʰir hinvānáḥ /
Sentence: 5    
dʰénābʰiḥ kálpamānaḥ /
Sentence: 6    
yajñásya_ā́yuḥ pratirán /
Sentence: 7    
úpapréṣya hotaḥ /
Sentence: 8    
havyā́ devébʰyaḥ //

Paragraph: 6 
Verse: 1    
{BS 3.6.6.14}
Sentence: 1 
{a}   dáivyāḥ śamitāra utá manuṣyā ā́rabʰadʰvam /
Sentence: 2    
úpanayata médʰyā dúraḥ /
Sentence: 3    
āśā́sānā médʰapatibʰyāṃ médʰam /
Sentence: 4 
{b}   prā́smā agníṃ bʰarata /
Sentence: 5    
str̥ṇītá barhíḥ /
Sentence: 6    
ánv enaṃ mātā́ manyatām /
Sentence: 7    
ánu pitā́ /
Sentence: 8    
ánu bʰrā́tā ságarbʰyaḥ /
Sentence: 9    
ánu sákʰā sáyūtʰyaḥ /
Sentence: 10 
{c}   udīcī́nām̐ asya padó nídʰattāt //

Verse: 2    
{BS 3.6.6.15}
Sentence: 1    
sū́ryaṃ cákṣur gamayatāt /
Sentence: 2    
vā́taṃ prāṇám anvávasr̥jatāt /
Sentence: 3    
díśaḥ śrótram /
Sentence: 4    
antárikṣam ásum /
Sentence: 5    
pr̥tʰivī́m̐ śárīram /
Sentence: 6 
{d}   ekadʰā́_asya tvácam ā́ccʰyatāt /
Sentence: 7    
purā́ nā́bʰyā apiśáso vapā́m útkʰidatāt /
Sentence: 8    
antár evá_uṣmā́ṇaṃ vārayatāt /
Sentence: 9 
{e}   śyenám asya vákṣaḥ kr̥ṇutāt /
Sentence: 10    
praśásā bāhū́ //

Verse: 3    
{BS 3.6.6.16}
Sentence: 1    
śalā́ doṣáṇī /
Sentence: 2    
kaśyápā_ivā́m̐sā áccʰidre śróṇī /
Sentence: 3    
kaváṣā_ūrū́ srekáparṇā_aṣṭhīvantā /
Sentence: 4 
{f}   ṣaḍvim̐śatir asya váṅkrayaḥ /
Sentence: 5    
tā́ anuṣṭhyā_úccyāvayatāt /
Sentence: 6    
gā́traṃ_gātram asyā́nūnaṃ kr̥ṇutāt /
Sentence: 7 
{g}   ūvadʰyagūháṃ {AS ūvadʰyagoháṃ} pā́rtʰivaṃ kʰanatāt /
Sentence: 8 
{h}   asnā́ rákṣaḥ sám̐sr̥jatāt /
Sentence: 9 
{i}   vaniṣṭhúm asya mā́ rāviṣṭa //

Verse: 4    
{BS 3.6.6.17}
Sentence: 1    
úrūkaṃ mányamānāḥ /
Sentence: 2    
_id vas toké tánaye /
Sentence: 3    
rávitā rávat_śamitāraḥ /
Sentence: 4 
{j}   ádʰrigo śamīdʰvám /
Sentence: 5    
suśámi śamīdʰvam /
Sentence: 6    
śamīdʰvám adʰrigo /
Sentence: 7 
{k}   ádʰriguś cā́pāpaś ca /
Sentence: 8    
ubʰáu devā́nām̐ śamitā́rau /
Sentence: 9    
tā́v imáṃ paśúm̐ śrapayatāṃ pravidvā́m̐sau /
Sentence: 10    
yátʰā_yatʰā_asya śrápaṇaṃ tátʰā_tatʰā //

Paragraph: 7 
Verse: 1    
{BS 3.6.7.18}
Sentence: 1 
{a}   juṣásva saprátʰastamam /
Sentence: 2    
váco devápsarastamam /
Sentence: 3    
havyā́ júhvāna āsáni /
Sentence: 4 
{b}   imáṃ no yajñám amŕ̥teṣu dʰehi /
Sentence: 5    
imā́ havyā́ jātavedo juṣasva /
Sentence: 6    
stokā́nām agne médaso gʰr̥tásya /
Sentence: 7    
hótaḥ prā́śāna pratʰamó niṣádya /
Sentence: 8 
{c}   gʰr̥távantaḥ pāvaka te /
Sentence: 9    
stokā́ḥ {BS stokā́} ścotanti médasaḥ /
Sentence: 10    
svádʰarmaṃ devávītaye //

Verse: 2    
{BS 3.6.7.19}
Sentence: 1    
śréṣṭhaṃ no dʰehi vā́ryam /
Sentence: 2 
{d}   túbʰyam̐ stokā́ gʰr̥taścútaḥ /
Sentence: 3    
ágne víprāya santya /
Sentence: 4    
ŕ̥ṣiḥ śréṣṭhaḥ sámidʰyase /
Sentence: 5    
yajñásya prāvitā́ bʰava /
Sentence: 6 
{e}   túbʰyam̐ ścotanty adʰrigo śacīvaḥ /
Sentence: 7    
stokā́so agne médaso gʰr̥tásya /
Sentence: 8    
kaviśastó br̥hatā́ bʰānúnā_ā́gāḥ /
Sentence: 9    
havyā́ juṣasva medʰira /
Sentence: 10 
{f}   ójiṣṭhaṃ te madʰyató méda údbʰr̥tam /
Sentence: 11    
prá te vayáṃ dadāmahe /
Sentence: 12    
ścótanti te vaso stokā́ ádʰi tvací /
Sentence: 13    
práti tā́n devaśó vihi //

Paragraph: 8 
Verse: 1    
{BS 3.6.8.20}
Sentence: 1 
{a}   ā́ vr̥trahaṇā vr̥trahábʰiḥ śúṣmaiḥ /
Sentence: 2    
índra yātáṃ námobʰir agne arvā́k /
Sentence: 3    
yuvám̐ rā́dʰobʰir ákavebʰir indra /
Sentence: 4    
ágne asmé bʰavatam uttamébʰiḥ /
Sentence: 5 
{b}   hótā yakṣad indrāgnī́ /
Sentence: 6    
cʰā́gasya vapā́yā médasaḥ / {Dumont takes out /}
Sentence: 7    
juṣétām̐ havíḥ /
Sentence: 8    
hótar yája /
Sentence: 9 
{c}    hy ákʰyan mánasā vásya iccʰán /
Sentence: 10    
índrāgnī jñāsá utá sajātā́n //

Verse: 2    
{BS 3.6.8.21}
Sentence: 1    
nā́nyā́ yuvát prámatir asti máhyam /
Sentence: 2    
vāṃ dʰíyaṃ vājayántīm atakṣam /
Sentence: 3 
{d}   hótā yakṣad indrāgnī́ /
Sentence: 4    
puroḍā́śasya juṣétām̐ havíḥ /
Sentence: 5    
hótar yája /
Sentence: 6 
{e}   tvā́m īḍate ajiráṃ dūtyā̀ya /
Sentence: 7    
havíṣmantaḥ sadam ín mā́nuṣāsaḥ /
Sentence: 8    
yásya deváir ā́sado barhír agne /
Sentence: 9    
áhāny asmai sudínā bʰavantu /
Sentence: 10 
{f}   hótā yakṣad agním /
Sentence: 11    
puroḍā́śasya juṣátām̐ havíḥ /
Sentence: 12    
hótar yája //

Paragraph: 9 
Verse: 1    
{BS 3.6.9.22}
Sentence: 1 
{a}   gīrbʰír vípraḥ prámatim iccʰámānaḥ /
Sentence: 2    
ī́ṭṭe rayíṃ yaśásaṃ pūrvabʰā́jam /
Sentence: 3    
índrāgnī vr̥trahaṇā suvajrā /
Sentence: 4    
prá ṇo návyebʰis tirataṃ deṣṇáiḥ /
Sentence: 5 
{b}   mā́ ccʰedma raśmī́m̐r íti nā́dʰamānāḥ /
Sentence: 6    
pitr̥ṇā́m̐ śáktīr anuyáccʰamānāḥ /
Sentence: 7    
indrāgníbʰyāṃ káṃ vŕ̥ṣaṇo madanti /
Sentence: 8    
tā́ hy ádrī dʰiṣáṇāyā upástʰe /
Sentence: 9 
{c}   agním̐ sudītím̐ sudŕ̥śaṃ gr̥ṇántaḥ /
Sentence: 10    
namasyā́mas tvā_ī́ḍyaṃ jātavedaḥ /
Sentence: 11    
tvā́ṃ dūtám aratím̐ havyavā́ham /
Sentence: 12    
devā́ akr̥ṇvann amŕ̥tasya nā́bʰim //

Paragraph: 10 
Verse: 1    
{BS 3.6.10.23}
Sentence: 1 
{a}   tvám̐ hy àgne pratʰamó manótā /
Sentence: 2    
asyā́ dʰiyó ábʰavo dasma hótā /
Sentence: 3    
tvám̐ sīṃ vr̥ṣann akr̥ṇor duṣṭárītu /
Sentence: 4    
sáho víśvasmai sáhase sáhadʰyai /
Sentence: 5 
{b}   ádʰā hótā nyàsīdo yájīyān /
Sentence: 6    
iḍás padá iṣáyann ī́ḍyaḥ sán /
Sentence: 7    
táṃ tvā náraḥ pratʰamáṃ devayántaḥ /
Sentence: 8    
mahó rāyé citáyanto ánugman /
Sentence: 9 
{c}   vr̥tā́_iva yántaṃ bahúbʰir vasavyàiḥ /
Sentence: 10    
tvé rayíṃ jāgr̥vā́m̐so ánugman //

Verse: 2    
{BS 3.6.10.24}
Sentence: 1    
rúśantam agníṃ darśatáṃ br̥hántam /
Sentence: 2    
vapā́vantaṃ viśváhā dīdivā́m̐sam /
Sentence: 3 
{d}   padáṃ devásya námasā viyántaḥ /
Sentence: 4    
śravasyávaḥ śrava āpann ámr̥ktam /
Sentence: 5    
nā́māni cid dadʰire yajñíyāni /
Sentence: 6    
bʰadrā́yāṃ te raṇayanta sáṃdr̥ṣṭau /
Sentence: 7 
{e}   tvā́ṃ vardʰanti kṣitáyaḥ pr̥tʰivyā́m /
Sentence: 8    
tvám̐ rā́ya ubʰáyāso jánānām /
Sentence: 9    
tváṃ trātā́ taraṇe cétyo 'bʰūḥ /
Sentence: 10    
pitā́ mātā́ sádam ín mā́nuṣāṇām //

Verse: 3    
{BS 3.6.10.25}
Sentence: 1 
{f}    paryéṇyaḥ {Dumont saparyéṇyaḥ} priyó vikṣv àgníḥ /
Sentence: 2    
hótā mandró níṣasādā yájīyān /
Sentence: 3    
táṃ tvā vayáṃ dáma ā́ dīdivā́m̐sam /
Sentence: 4    
úpa jñubā́dʰo námasā sadema /
Sentence: 5 
{g}   táṃ tvā vayám̐ sudʰíyo návyam agne /
Sentence: 6    
sumnāyáva īmahe devayántaḥ /
Sentence: 7    
tváṃ víśo anayo dī́dyānaḥ /
Sentence: 8    
divó agne br̥hatā́ rocanéna /
Sentence: 9 
{h}   viśā́ṃ kavíṃ viśpátim̐ śaśvatīnām /
Sentence: 10    
nitóśanaṃ vr̥ṣabʰáṃ carṣaṇīnām //

Verse: 4    
{BS 3.6.10.26}
Sentence: 1    
prétīṣaṇim iṣáyantaṃ pāvakám /
Sentence: 2    
rā́jantam agníṃ yajatám̐ rayīṇā́m /
Sentence: 3 
{i}    agna īje śaśamé ca mártaḥ /
Sentence: 4    
yásta ā́naṭ samídʰā havyádātim /
Sentence: 5    
ā́hutiṃ pári védā námobʰiḥ /
Sentence: 6    
víśvā_ít vāmā́ dadʰate tvótaḥ /
Sentence: 7 
{j}   asmā́ u te máhi mahé vidʰema /
Sentence: 8    
námobʰir agne samídʰā_utá havyáiḥ /
Sentence: 9    
védī sūno sahaso gīrbʰír uktʰáiḥ /
Sentence: 10    
ā́ te bʰadrā́yām̐ sumatáu yatema //

Verse: 5    
{BS 3.6.10.27}
Sentence: 1 
{k}   ā́ yás tatántʰa ródasī bʰāsā́ /
Sentence: 2    
śrávobʰiś ca śravasyàs tárutraḥ /
Sentence: 3    
br̥hádbʰir vā́jaiḥ stʰávirebʰir asmé /
Sentence: 4    
revádbʰir agne vitaráṃ víbʰāhi /
Sentence: 5 
{l}   nr̥vád vaso sádam íd dʰehy asmé /
Sentence: 6    
bʰū́ri tokā́ya tánayāya paśváḥ /
Sentence: 7    
pūrvī́r íṣo br̥hatī́r āré agʰāḥ /
Sentence: 8    
asmé bʰadrā́ sauśravasā́ni santu /
Sentence: 9    
purū́ṇy agne purudʰā́ tvāyā́ /
Sentence: 10    
vásūni rājan vasútā te aśyām /
Sentence: 11 
{m}   purū́ṇi tvé puruvāra sánti /
Sentence: 12    
ágne vásu vidʰaté rā́jani tvé //

Paragraph: 11 
Verse: 1    
{BS 3.6.11.28}
Sentence: 1 
{a}   ā́ bʰaratam̐ śikṣataṃ vajrabāhū /
Sentence: 2    
asmā́m̐ indrāgnī avatam̐ śácībʰiḥ /
Sentence: 3    
imé raśmáyaḥ sū́ryasya /
Sentence: 4    
yébʰiḥ sapitváṃ pitáro na ā́yan /
Sentence: 5 
{b}   hótā yakṣad indrāgnī́ /
Sentence: 6    
cʰā́gasya havíṣa ā́ttām adyá /
Sentence: 7    
madʰyató méda údbʰr̥tam /
Sentence: 8    
purā́ dvéṣobʰyaḥ /
Sentence: 9    
purā́ páuruṣeyyā gr̥bʰáḥ /
Sentence: 10    
gʰástāṃ nūnám //

Verse: 2    
{BS 3.6.11.29}
Sentence: 1    
gʰāsé_ajrāṇāṃ yávasapratʰamānām /
Sentence: 2    
sumátkṣarāṇām̐ śatárudriyāṇām /
Sentence: 3    
agniṣvāttā́nāṃ pī́vopavasanānām /
Sentence: 4    
pārśvatáḥ śroṇitáḥ śitāmatá utsādatáḥ /
Sentence: 5    
áṅgād_aṅgād ávattānām /
Sentence: 6    
kárata evá_indragnī́ /
Sentence: 7    
juṣétām̐ havíḥ /
Sentence: 8    
hótar yája /
Sentence: 9 
{c}   devébʰyo vanaspate havī́m̐ṣi /
Sentence: 10    
híraṇyaparṇa pradívas te ártʰam //

Verse: 3    
{BS 3.6.11.30}
Sentence: 1    
pradakṣiṇíd raśanáyā niyū́ya /
Sentence: 2    
r̥tásya vakṣi patʰíbʰī rájiṣṭhaiḥ /
Sentence: 3 
{d}   hótā yakṣad vánaspátim, abʰí / {Dumont suggest to put / before abʰi}
Sentence: 4    
piṣṭátamayā rábʰiṣṭhayā raśanáyā_ádʰita /
Sentence: 5    
yátra_indrāgniyóś cʰā́gasya havíṣaḥ priyā́ dʰā́māni /
Sentence: 6    
yátra vánaspáteḥ priyā́ pā́tʰām̐si /
Sentence: 7    
yátra devā́nām ājyapā́nāṃ priyā́ dʰā́māni /
Sentence: 8    
yátrāgnér hótuḥ priyā́ dʰā́māni /
Sentence: 9    
tátra_etáṃ prastútyā_iva_upastútyā_iva_upā́vasrakṣat /
Sentence: 10    
rábʰīyām̐sam iva kr̥tvī́ //

Verse: 4    
{BS 3.6.11.31}
Sentence: 1    
kárad eváṃ devó vánaspátiḥ /
Sentence: 2    
juṣátām̐ havíḥ /
Sentence: 3    
hótar yája /
Sentence: 4 
{e}   piprīhí devā́m̐ uśató yaviṣṭha /
Sentence: 5    
vidvā́m̐ r̥tū́m̐ {BS r̥tū́m̐r} r̥tupate yaja_ihá /
Sentence: 6    
dáivyā r̥tvíjas tébʰir agne /
Sentence: 7    
tvám̐ hótr̥̄ṇām asy ā́yajiṣṭhāḥ /
Sentence: 8 
{f}   hótā yakṣad agním̐ sviṣṭakŕ̥tam /
Sentence: 9    
áyāḍ agnír indrāgniyóś cʰā́gasya havíṣaḥ priyā́ dʰā́māni /
Sentence: 10    
áyāḍ vánaspáteḥ priyā́ pā́tʰām̐si /
Sentence: 11    
áyāḍ devā́nām ājyapā́nāṃ priyā́ dʰā́māni /
Sentence: 12    
yákṣad agnér hótuḥ priyā́ dʰā́māni /
Sentence: 13    
yákṣat sváṃ mahimā́nam /
Sentence: 14    
ā́yajatām éjyā íṣaḥ /
Sentence: 15    
kr̥ṇotu adʰvarā́ jātávedāḥ /
Sentence: 16    
juṣátām̐ havíḥ /
Sentence: 17    
hótar yája //

Paragraph: 12 
Verse: 1    
{BS 3.6.12.32}
Sentence: 1 
{a}   úpo ha yád vidátʰaṃ vājíno gū́ḥ /
Sentence: 2    
gīrbʰír víprāḥ prámatim iccʰámānāḥ /
Sentence: 3    
arvánto kā́ṣṭhāṃ nákṣamāṇāḥ /
Sentence: 4    
indrāgnī́ jóhuvato náras /
Sentence: 5 
{b}   vánasapate raśanáyā_abʰidʰā́ya /
Sentence: 6    
piṣṭátamayā vayúnāni vidvā́n /
Sentence: 7    
váha devatrā́ didʰiṣo havī́m̐ṣi /
Sentence: 8    
prá ca dātā́ram amŕ̥teṣu vocaḥ /
Sentence: 9 
{c}   agním̐ sviṣṭakŕ̥tam /
Sentence: 10    
áyāḍ agnír indrāgniyóś cʰā́gasya havíṣaḥ priyā́ dʰā́māni //

Verse: 2    
{BS 3.6.12.33}
Sentence: 1    
áyāḍ vánaspáteḥ priyā́ pā́tʰām̐si /
Sentence: 2    
áyāḍ devā́nām ājyapā́nāṃ priyā́ dʰā́māni /
Sentence: 3    
yákṣad agnér hótuḥ /
Sentence: 4    
priyā́ dʰā́māni /
Sentence: 5    
yákṣat sváṃ mahimā́nam /
Sentence: 6    
ā́yajatām éjyā íṣaḥ /
Sentence: 7    
kr̥ṇótu adʰvarā́ jātávedāḥ /
Sentence: 8    
juṣátām̐ havíḥ /
Sentence: 9 
{d}   ágne yád adyá viśó adʰvarasya hotaḥ /
Sentence: 10    
pā́vakaśoce véṣ ṭvam̐ yájvā /
Sentence: 11    
r̥tā́ yajāsi mahinā́ yád bʰū́ḥ /
Sentence: 12    
havyā́ vaha yaviṣṭha yā́ te adyá //

Paragraph: 13 
Verse: 1    
{BS 3.6.13.34}
Sentence: 1 
{a}   deváṃ barhíḥ sudeváṃ deváiḥ syā́t suvī́raṃ vīráir vástor vr̥jyétāktóḥ prábʰriyetā́ty anyā́n rāyā́ barhíṣmato madema vasuváne vasudʰéyasya vetu yája /
Sentence: 2 
{b}   devī́r dvā́raḥ saṃgʰāté viḍvī́r yā́man_śitʰirā́ dʰruvā́ deváhūtau vatsá īm enās táruṇa ā́mimīyāt kumāró návajāto mā́_enā árvā reṇúkakāṭaḥ pŕ̥ṇag, vasuváne vasudʰéyasya viyantu yája /
Sentence: 3 
{c}   devī́ uṣā́sā_náktā_adyā́smín yajñé prayaty àhvetām ápi nūnáṃ dáivīr víśaḥ prā́yāsiṣṭām̐ súprīte súdʰite vasuváne vasudʰéyasya vītāṃ yája /
{BS 3.6.13.34}
Sentence: 4 
{d}   devī́ jóṣṭrī vásudʰitī yáyor anyā́_agʰā́ dvéṣām̐si yuyávad ā́_anyā́ vakṣad vásu vā́ryāṇi yájamānāya vasuváne vasudʰéyasya vī́tāṃ yája /
Sentence: 5 
{e}   devī́ ūrjā́hutī iṣam ū́rjam anyā́_āvakṣat sagdʰim̐ sápītim anyā́ návena pū́rvaṃ dáyamānāḥ syā́ma purāṇéna návaṃ tā́m ū́rjam ūrjā́hutī ū́rjáyamāne adʰātāṃ vasuváne vasudʰéyasya vītāṃ yája /
Sentence: 6 
{f}   devā́ dáivyā hótārā néṣṭārā pótārā hatā́gʰaśam̐sāv ābʰarádvasū vasuváne vasudʰéyasya vītāṃ yája /
Sentence: 7 
{h}   devī́s tisrás tisró devī́r íḍā sárasvatī bʰā́ratī dyā́ṃ bʰā́raty ādityáir aspr̥kṣat sárasvatī_imám̐ rudráir yajñám āvīd ihá_evá_iḍayā vásumatyā sadʰamā́daṃ madema vasuváne vasudʰéyasya viyantu yája /
{BS 3.6.13.34}
Sentence: 8 
{h}   devó nárāśam̐sas triśīrṣā́ ṣaḍakṣáḥ śatám íd enam̐ śitipr̥ṣṭhā́ ā́dadʰati sahásram īṃ právahanti mitrā́varuṇā_íd asya hotrám árhato bŕ̥haspátiḥ stotrám aśvinā́_ādʰvaryavaṃ vasuváne vasudʰéyasya vetu yája /
Sentence: 9 
{i}   devó vánaspátir varṣáprāvā gʰr̥tánirṇig dyā́m ágreṇā́spr̥kṣad ā́ntárikṣaṃ mádʰyenāprāḥ pr̥tʰivī́m úpareṇādr̥m̐hīd vasuváne vasudʰéyasya vetu yája /
Sentence: 10 
{k}   deváṃ barhír vā́ritīnāṃ nidʰé dʰāsi {Dumont 'dʰāyi?} prácyutīnām ápracyutaṃ nikāmadʰáraṇaṃ puruspārháṃ yáśasvad enā́ barhíṣā_anyā́ barhī́m̐ṣy abʰíṣyāma vasuváne vasudʰéyasya vetu yája /
Sentence: 11 
{k}   devó agníḥ sviṣṭakŕ̥t sudráviṇā mandráḥ kavíḥ satyámanmā _āyajī́ hótā hótur_hotur ā́yajīyān ágne yā́n devā́n áyāḍ yā́m̐ ápiprer te hotré ámatsata tā́m̐ sasanúṣīm̐ hótrāṃ devaṃgamā́ṃ diví devéṣu yajñám éraya_imám̐ sviṣṭakŕ̥c cā́gne hótā́_abʰūr vasuváne vasudʰéyasya namovāké vī́hi yája //

Paragraph: 14 
Verse: 1    
{BS 3.6.14.35}
Sentence: 1 
{a}   deváṃ barhíḥ /
Sentence: 2    
vasuváne vasudʰéyasya vetu /
Sentence: 3 
{b}   devī́r dvā́raḥ /
Sentence: 4    
vasuváne vasudʰéyasya viyantu /
Sentence: 5 
{c}   devī́ uṣā́sā_náktā /
Sentence: 6    
vasuváne vasudʰéyasya vītām /
Sentence: 7 
{d}   devī́ jóṣṭrī /
Sentence: 8    
vasuváne vasudʰéyasya vītām /
Sentence: 9 
{e}   devī́ ūrjā́hutī /
Sentence: 10    
vasuváne vasudʰéyasya vītām //

Verse: 2    
{BS 3.6.14.36}
Sentence: 1 
{f}   devā́ dáivyā hótārā /
Sentence: 2    
vasuváne vasudʰéyasya vītām /
Sentence: 3 
{g}   devī́s tisrás tisró devī́ḥ /
Sentence: 4    
vasuváne vasudʰéyasya viyantu /
Sentence: 5 
{h}   devó narāśám̐saḥ /
Sentence: 6    
vasuváne vasudʰéyasya vetu /
Sentence: 7 
{i}   devó vanaspátiḥ /
Sentence: 8    
vasuváne vasudʰéyasya vetu /
Sentence: 9 
{j}   deváṃ barhír vā́ritīnām /
Sentence: 10    
vasuváne vasudʰéyasya vetu //

Verse: 3    
{BS 3.6.14.37}
Sentence: 1    
devó agnír sviṣṭakŕ̥t /
Sentence: 2    
sudráviṇā mandráḥ kavíḥ /
Sentence: 3    
satyámanmā_āyajī́ hótā /
Sentence: 4    
hótur_hotur ā́yajīyān /
Sentence: 5    
ágne yān devān áyāṭ /
Sentence: 6    
yā́m̐ ápipreḥ /
Sentence: 7    
te hotré ámatsata /
Sentence: 8    
tā́m̐ sasanúṣīm̐ hótrāṃ devaṃgamā́m /
Sentence: 9    
diví devéṣu yajñám éraya_imám /
Sentence: 10    
sviṣṭakŕ̥c cā́gne hótā_abʰuḥ /
Sentence: 11    
vasuváne vasudʰéyasya namovāké vī́hi //

Paragraph: 15 
Verse: 1    
{BS 3.6.15.38}
Sentence: 1    
agním adyá hótāram avr̥ṇītāyáṃ yájamānaḥ pácan paktī́ḥ pácan puroḍā́śaṃ badʰnánn indrāgníbʰyāṃ cʰā́gam̐, sūpastʰā́ adyá devó vánaspátir abʰavad indrāgníbʰyāṃ cʰā́genā́gʰastāṃ táṃ medastáḥ práti pacatā́grabʰīṣṭām ávīvr̥dʰetāṃ puroḍā́śena tvā́m adyá ŕ̥ṣa ārṣeya r̥ṣīṇāṃ napād avr̥ṇītāyáṃ yájamāno bahúbʰya ā́ sáṃgatebʰya eṣá me devéṣu vásu vā́ry ā́yákṣyata íti, tā́ yā́ devā́ devadā́nāny ádustā́ny asmā ā́ ca śāssva_ā́ {BS śāsvā́} ca gurasva_iṣitáś ca hotar ási bʰadravā́cyāya préṣito mā́nuṣaḥ sūktavākā́ya sūktā́ brūhi //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.