TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 22
Chapter: 6
Paragraph: 1
Verse: 1
{BS
3.6.1.1}
Sentence: 1
{a}
añjánti
tvā́m
adʰvaré
devayántaḥ
/
Sentence: 2
vánaspate
{AS
/
}
mádʰunā
{BI
mádʰúnā
}
dáivyena
/
Sentence: 3
yád
ūrdʰvás
tiṣṭhād
{Dumont
tíṣṭhā
}
dráviṇā
_ihá
dʰattāt
/
Sentence: 4
yád
vā
kṣáyo
mātúr
asyā́
upástʰe
/
Sentence: 5
{b}
úccʰrayasva
vanaspate
/
Sentence: 6
várṣaman
pr̥tʰivyā́
ádʰi
/
Sentence: 7
súmitī
mīyámānaḥ
/
Sentence: 8
várco
dʰā
yajñávāhase
/
Sentence: 9
{c}
sámiddʰasya
śráyamāṇaḥ
purástāt
/
Sentence: 10
bráhma
vanvānó
ajáram̐
suvī́ram
//
Verse: 2
{BS
3.6.1.2}
Sentence: 1
āré
asmád
ámatiṃ
bā́dʰamānaḥ
/
Sentence: 2
úccʰrayasva
mahaté
sáubʰagāya
/
Sentence: 3
{d}
ūrdʰvá
ū
ṣú
ṇa
ūtáye
/
Sentence: 4
tíṣṭhā
devó
ná
savitā́
/
Sentence: 5
ūrdʰvó
vā́jasya
sánitā
yád
añjíbʰiḥ
/
Sentence: 6
vāgʰádbʰir
vihváyāmahe
/
Sentence: 7
{e}
ūrdʰvó
naḥ
pāhy
ám̐haso
níketúnā
/
Sentence: 8
víśvam̐
sám
attríṇaṃ
daha
/
Sentence: 9
kr̥dʰī́
na
ūrdʰvā́n
{BS
ūrdʰvā́ñ
}
ca
rátʰāya
{Dumont
carátʰāya
}
jīváse
/
Sentence: 10
vidā́
devéṣu
no
dúvaḥ
//
Verse: 3
{BS
3.6.1.3}
Sentence: 1
{f}
jātó
jāyate
sudinatvé
áhnām
/
Sentence: 2
sá
maryá
{Dumont
samaryá
}
ā́
vidátʰe
várdʰamānaḥ
/
Sentence: 3
punánti
dʰī́rā
apáso
manīṣā́
/
Sentence: 4
devayā́
vípra
údiryati
vā́cam
/
Sentence: 5
{g}
yúvā
suvā́sāḥ
párivīta
ā́gāt
/
Sentence: 6
sá
u
śréyān
bʰavati
jā́yamānaḥ
/
Sentence: 7
táṃ
dʰī́rāsaḥ
kaváya
únnayanti
/
Sentence: 8
svādʰíyo
mánasā
devayántaḥ
/
Sentence: 9
{h}
pr̥tʰupā́jā
ámartyaḥ
/
Sentence: 10
gʰr̥tánirṇik
svā̀hutaḥ
/
{BS
3.6.1.4}
Sentence: 11
agnír
yajñásya
havyavā́ṭ
/
Sentence: 12
{i}
tám̐
sabā́dʰo
yatásrucaḥ
{BS
yatasrùcaḥ
}
/
Sentence: 13
ittʰā́
dʰiyā́
yajñávantaḥ
/
Sentence: 14
ā́cakrur
agním
ūtáye
/
Sentence: 15
{j}
tváṃ
váruṇa
utá
mitró
agne
/
Sentence: 16
tvā́ṃ
vardʰanti
matíbʰir
vásiṣṭhāḥ
/
Sentence: 17
tvé
vásu
suṣaṇanā́ni
santu
/
Sentence: 18
yūyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
//
Paragraph: 2
Verse: 1
{BS
3.6.2.5}
Sentence: 1
{a}
hótā
yakṣad
agním̐
samídʰā
suṣamídʰā
sámiddʰaṃ
nā́bʰā
pr̥tʰivyā́ḥ
saṃgatʰé
vāmásya
/
Sentence: 2
várṣman
divá
iḍás
padé
vétv
ā́jyasya
hótar
yája
/
Sentence: 3
{b}
hótā
yakṣat
tánūnápātam
áditer
gárbʰaṃ
bʰúvanasya
gopā́m
/
Sentence: 4
mádʰvā
_adyá
devó
devébʰyo
devayā́nān
patʰó
anaktu
vétv
ā́jyasya
hótar
yája
/
Sentence: 5
{c}
hótā
yakṣan
nárāśám̐saṃ
nr̥śastráṃ
nr
́
̥̄m̐ḥpraṇetram
/
Sentence: 6
góbʰir
vapā́vānt
syā́d
vīráiḥ
śáktīvān
rátʰaiḥ
pratʰamayā́vā
híraṇyaiś
candrī́
vétv
ā́jyasya
hótar
yája
/
Sentence: 7
{d}
hótā
yakṣad
agním
iḍá
īḍitó
devó
devā́m̐
ā́vakṣad
dūtó
havyavā́ḍ
ámūraḥ
/
Sentence: 8
upa
_imáṃ
yajñám
úpa
_imā́ṃ
devó
deváhūtim
avatu
vétv
ā́jyasya
hótar
yája
/
Sentence: 9
{e}
hótā
yakṣad
barhíḥ
suṣṭárīma
_ū́rṇamradā
asmín
yajñé
ví
ca
prá
ca
pratʰatām̐
svāsastʰáṃ
devébʰyaḥ
/
Sentence: 10
ā́
_īm
enad
adyá
vásavo
rudrā́
ādityā́ḥ
sadantu
priyám
índrasyāstu
vétv
ā́jyasya
hótar
yája
//
Verse: 2
{BS
3.6.2.6}
Sentence: 1
{f}
hótā
yakṣad
dúra
r̥ṣvā́ḥ
kavaṣyó
'koṣadʰāvanīr
úd
ā́tābʰir
jíhatāṃ
ví
pákṣobʰiḥ
śrayantām
/
Sentence: 2
suprāyaṇā́
asmín
yajñé
víśrayantām
r̥tāvŕ̥dʰo
viyántv
ā́jyasya
hótar
yája
/
Sentence: 3
{g}
hótā
yakṣad
uṣā́sānáktā
br̥hatī́
supéśasā
nr
́
̥̄m̐ḥpátibʰyo
yóniṃ
kr̥ṇvāné
/
Sentence: 4
sam̐smáyamāne
índreṇa
deváirā́
_idáṃ
barhíḥ
sīdatāṃ
vītā́m
ā́jyasya
hótar
yája
/
Sentence: 5
{h}
hótā
yakṣad
dáivyā
hótārā
mandrā́
pótārā
kavī́
prácetasā
/
Sentence: 6
svìṣṭam
adyā́nyáḥ
karad
iṣā́
svabʰigūrtam
anyá
ūrjā́
satavasā
_imáṃ
yajñáṃ
diví
devéṣu
dʰattāṃ
vītā́m
ā́jyasya
hótar
yája
/
Verse: 3
{BS
3.6.2.6}
Sentence: 1
{i}
hótā
yakṣat
tisró
devī́r
apásām
apástamā
áccʰidram
adyá
_idám
ápas
tanvatām
/
Sentence: 2
devébʰyo
devī́r
devám
ápo
viyántv
ā́jyasya
hótar
yája
/
Sentence: 3
{j}
hótā
yakṣat
tváṣṭāram
áciṣṭum
ápākam̐
retodʰā́ṃ
víśravasaṃ
yaśodʰā́m
/
Sentence: 4
pururū́pam
ákāmakarśanam̐
supóṣaḥ
póṣaiḥ
syā́t
suvī́ro
vīráir
vétv
ā́jyasya
hótar
yája
/
Sentence: 5
{k}
hótā
yakṣad
vánaspátim
upā́vasrakṣad
dʰiyó
joṣṭā́ram̐
śaśáman
náraḥ
/
Sentence: 6
svádāt
svádʰitir
r̥tutʰā́dyá
devó
devébʰyo
havyā́vāḍ
vétv
ā́jyasya
hotar
yája
/
Sentence: 7
{l}
hótā
yakṣad
agním̐
svā́hā
_ā́jyasya
svā́hā
médasaḥ
svā́hā
stokā́nām̐
svā́hā
svā́hākr̥tīnām̐
svā́hā
havyásūktīnām
/
Sentence: 8
svā́hā
devā́m̐
ājyapā́nt
svā́hā
_agním̐
hotrā́j
juṣāṇā
agna
ájyasya
viyantu
hótar
yája
//
Paragraph: 3
Verse: 1
{BS
3.6.3.7}
Sentence: 1
{a}
sámiddʰo
adyá
mánuṣo
duroṇé
/
Sentence: 2
devó
devā́n
yajasi
jātavedaḥ
/
Sentence: 3
ā́
ca
váha
mitramahaś
cikitvā́n
/
Sentence: 4
tváṃ
dūtáḥ
kavír
asi
prácetāḥ
/
Sentence: 5
{b}
tánūnapāt
patʰá
r̥tásya
yā́nān
/
Sentence: 6
mádʰvā
samañjánt
svadayā
sujihva
/
Sentence: 7
mánmāni
dʰībʰír
utá
yajñám
r̥ndʰán
/
Sentence: 8
devatrā́
ca
kr̥ṇuhy
adʰvaráṃ
naḥ
/
Sentence: 9
{c}
nárāśam̐sasya
mahimā́nameṣām
/
Sentence: 10
úpastoṣāma
yajatásya
yajñáiḥ
//
Verse: 2
{BS
3.6.3.8}
Sentence: 1
té
sukrátavaḥ
śúcayo
dʰiyaṃdʰā́ḥ
/
Sentence: 2
svádantu
devā́
ubʰáyāni
havyā́
/
Sentence: 3
{d}
ājúhvāna
ī́ḍyo
vándyaś
ca
/
Sentence: 4
ā́yāhy
agne
vásubʰiḥ
sajóṣāḥ
/
Sentence: 5
tváṃ
devā́nām
asi
yahva
hótā
/
Sentence: 6
sá
enān
yakṣīṣitó
yájīyān
/
Sentence: 7
{e}
prācī́naṃ
barhíḥ
pradíśā
pr̥tʰivyā́ḥ
/
Sentence: 8
vástor
asyā́
vr̥jyate
ágre
áhnām
/
Sentence: 9
vy
ù
pratʰate
vitaráṃ
várīyaḥ
/
Sentence: 10
devébʰyo
áditaye
syonám
//
Verse: 3
{BS
3.6.3.9}
Sentence: 1
{f}
vyácasvatīr
urviyā́
víśrayantām
/
Sentence: 2
pátibʰyo
ná
jánayaḥ
śúmbʰamānāḥ
/
Sentence: 3
dévīr
dvāro
br̥hatīr
viśvaminvāḥ
/
Sentence: 4
devébʰyo
bʰavatʰa
suprāyaṇā́ḥ
/
Sentence: 5
{g}
ā́
suṣváyantī
yajaté
úpāke
/
Sentence: 6
uṣā́sānáktā
sadatāṃ
ní
yónau
/
Sentence: 7
divyé
yóṣaṇe
br̥hatī́
surukmé
/
Sentence: 8
ádʰi
śríyam̐
śukrapíśaṃ
dádʰāne
/
Sentence: 9
{h}
dáivyā
hótārā
pratʰamā́
suvā́cā
/
Sentence: 10
mímānā
yajñáṃ
mánuṣo
yájadʰyai
//
Verse: 4
{BS
3.6.3.10}
Sentence: 1
pracodáyantā
vidátʰeṣu
kārū́
/
Sentence: 2
prācī́naṃ
jyótiḥ
pradíśā
diśántā
/
Sentence: 3
{i}
ā́
no
yajñáṃ
bʰā́ratī
tū́yam
etu
/
Sentence: 4
íḍā
manuṣvád
ihá
cetáyantī
/
Sentence: 5
tisró
devī́r
barhír
ā́
_idám̐
syonám
/
Sentence: 6
sárasvatīḥ
svápasaḥ
sadantu
/
Sentence: 7
{j}
yá
imé
dyā́vāpr̥tʰivī́
jánitrī
/
Sentence: 8
rūpáir
ápim̐śad
bʰúvanāni
víśvā
/
Sentence: 9
tám
adyá
hotar
iṣitó
yájīyān
/
Sentence: 10
deváṃ
tváṣṭāram
ihá
yakṣi
vidvā́n
//
Verse: 5
{BS
3.6.3.11}
Sentence: 1
{k}
upā́vasr̥jat
tmányā
samañjan
/
Sentence: 2
devā́nāṃ
pā́tʰa
r̥tutʰā́
havī́m̐ṣi
/
Sentence: 3
vánaspátiḥ
śamitā́
devó
agníḥ
/
Sentence: 4
svádantu
havyáṃ
mádʰunā
gʰr̥téna
/
Sentence: 5
{l}
sadyó
jātó
vyàmimīta
yajñám
/
Sentence: 6
agnír
devā́nām
abʰavat
purogā́ḥ
/
Sentence: 7
asyá
hótuḥ
pradíśy
r̥tásya
vācí
/
Sentence: 8
svā́hākr̥tam̐
havír
adantu
devā́ḥ
//
Paragraph: 4
Verse: 1
{BS
3.6.4.12}
Sentence: 1
{a}
agnír
hótā
no
adʰvaré
/
Sentence: 2
vājī́
sán
páriṇīyate
/
Sentence: 3
devó
devéṣu
yajñíyaḥ
/
Sentence: 4
{b}
pári
triviṣṭy
àdʰvarám
/
Sentence: 5
yā́ty
agnī́
ratʰī́r
iva
/
Sentence: 6
ā́
devéṣu
práyo
dádʰat
/
Sentence: 7
{c}
pári
vā́japatiḥ
kavíḥ
/
Sentence: 8
agnír
havyā́ny
akramīt
{BS
havyā́
nyàkramīt
}
/
Sentence: 9
dádʰad
rátnāni
dāśúṣe
//
Paragraph: 5
Verse: 1
{BS
3.6.5.13}
Sentence: 1
ájaid
agníḥ
/
Sentence: 2
ásanad
vā́jaṃ
{Dumont
puts
pʰrase
_end
here
}
ní
/
{Dumont
puts
pʰrase
_end
after
vā́jaṃ
instead
of
after
ní
}
Sentence: 3
devó
devébʰyo
havyā́
vāṭ
/
Sentence: 4
prā́ñjobʰir
hinvānáḥ
/
Sentence: 5
dʰénābʰiḥ
kálpamānaḥ
/
Sentence: 6
yajñásya
_ā́yuḥ
pratirán
/
Sentence: 7
úpapréṣya
hotaḥ
/
Sentence: 8
havyā́
devébʰyaḥ
//
Paragraph: 6
Verse: 1
{BS
3.6.6.14}
Sentence: 1
{a}
dáivyāḥ
śamitāra
utá
manuṣyā
ā́rabʰadʰvam
/
Sentence: 2
úpanayata
médʰyā
dúraḥ
/
Sentence: 3
āśā́sānā
médʰapatibʰyāṃ
médʰam
/
Sentence: 4
{b}
prā́smā
agníṃ
bʰarata
/
Sentence: 5
str̥ṇītá
barhíḥ
/
Sentence: 6
ánv
enaṃ
mātā́
manyatām
/
Sentence: 7
ánu
pitā́
/
Sentence: 8
ánu
bʰrā́tā
ságarbʰyaḥ
/
Sentence: 9
ánu
sákʰā
sáyūtʰyaḥ
/
Sentence: 10
{c}
udīcī́nām̐
asya
padó
nídʰattāt
//
Verse: 2
{BS
3.6.6.15}
Sentence: 1
sū́ryaṃ
cákṣur
gamayatāt
/
Sentence: 2
vā́taṃ
prāṇám
anvávasr̥jatāt
/
Sentence: 3
díśaḥ
śrótram
/
Sentence: 4
antárikṣam
ásum
/
Sentence: 5
pr̥tʰivī́m̐
śárīram
/
Sentence: 6
{d}
ekadʰā́
_asya
tvácam
ā́ccʰyatāt
/
Sentence: 7
purā́
nā́bʰyā
apiśáso
vapā́m
útkʰidatāt
/
Sentence: 8
antár
evá
_uṣmā́ṇaṃ
vārayatāt
/
Sentence: 9
{e}
śyenám
asya
vákṣaḥ
kr̥ṇutāt
/
Sentence: 10
praśásā
bāhū́
//
Verse: 3
{BS
3.6.6.16}
Sentence: 1
śalā́
doṣáṇī
/
Sentence: 2
kaśyápā
_ivā́m̐sā
áccʰidre
śróṇī
/
Sentence: 3
kaváṣā
_ūrū́
srekáparṇā
_aṣṭhīvantā
/
Sentence: 4
{f}
ṣaḍvim̐śatir
asya
váṅkrayaḥ
/
Sentence: 5
tā́
anuṣṭhyā
_úccyāvayatāt
/
Sentence: 6
gā́traṃ
_gātram
asyā́nūnaṃ
kr̥ṇutāt
/
Sentence: 7
{g}
ūvadʰyagūháṃ
{AS
ūvadʰyagoháṃ
}
pā́rtʰivaṃ
kʰanatāt
/
Sentence: 8
{h}
asnā́
rákṣaḥ
sám̐sr̥jatāt
/
Sentence: 9
{i}
vaniṣṭhúm
asya
mā́
rāviṣṭa
//
Verse: 4
{BS
3.6.6.17}
Sentence: 1
úrūkaṃ
mányamānāḥ
/
Sentence: 2
ná
_id
vas
toké
tánaye
/
Sentence: 3
rávitā
rávat
_śamitāraḥ
/
Sentence: 4
{j}
ádʰrigo
śamīdʰvám
/
Sentence: 5
suśámi
śamīdʰvam
/
Sentence: 6
śamīdʰvám
adʰrigo
/
Sentence: 7
{k}
ádʰriguś
cā́pāpaś
ca
/
Sentence: 8
ubʰáu
devā́nām̐
śamitā́rau
/
Sentence: 9
tā́v
imáṃ
paśúm̐
śrapayatāṃ
pravidvā́m̐sau
/
Sentence: 10
yátʰā
_yatʰā
_asya
śrápaṇaṃ
tátʰā
_tatʰā
//
Paragraph: 7
Verse: 1
{BS
3.6.7.18}
Sentence: 1
{a}
juṣásva
saprátʰastamam
/
Sentence: 2
váco
devápsarastamam
/
Sentence: 3
havyā́
júhvāna
āsáni
/
Sentence: 4
{b}
imáṃ
no
yajñám
amŕ̥teṣu
dʰehi
/
Sentence: 5
imā́
havyā́
jātavedo
juṣasva
/
Sentence: 6
stokā́nām
agne
médaso
gʰr̥tásya
/
Sentence: 7
hótaḥ
prā́śāna
pratʰamó
niṣádya
/
Sentence: 8
{c}
gʰr̥távantaḥ
pāvaka
te
/
Sentence: 9
stokā́ḥ
{BS
stokā́
}
ścotanti
médasaḥ
/
Sentence: 10
svádʰarmaṃ
devávītaye
//
Verse: 2
{BS
3.6.7.19}
Sentence: 1
śréṣṭhaṃ
no
dʰehi
vā́ryam
/
Sentence: 2
{d}
túbʰyam̐
stokā́
gʰr̥taścútaḥ
/
Sentence: 3
ágne
víprāya
santya
/
Sentence: 4
ŕ̥ṣiḥ
śréṣṭhaḥ
sámidʰyase
/
Sentence: 5
yajñásya
prāvitā́
bʰava
/
Sentence: 6
{e}
túbʰyam̐
ścotanty
adʰrigo
śacīvaḥ
/
Sentence: 7
stokā́so
agne
médaso
gʰr̥tásya
/
Sentence: 8
kaviśastó
br̥hatā́
bʰānúnā
_ā́gāḥ
/
Sentence: 9
havyā́
juṣasva
medʰira
/
Sentence: 10
{f}
ójiṣṭhaṃ
te
madʰyató
méda
údbʰr̥tam
/
Sentence: 11
prá
te
vayáṃ
dadāmahe
/
Sentence: 12
ścótanti
te
vaso
stokā́
ádʰi
tvací
/
Sentence: 13
práti
tā́n
devaśó
vihi
//
Paragraph: 8
Verse: 1
{BS
3.6.8.20}
Sentence: 1
{a}
ā́
vr̥trahaṇā
vr̥trahábʰiḥ
śúṣmaiḥ
/
Sentence: 2
índra
yātáṃ
námobʰir
agne
arvā́k
/
Sentence: 3
yuvám̐
rā́dʰobʰir
ákavebʰir
indra
/
Sentence: 4
ágne
asmé
bʰavatam
uttamébʰiḥ
/
Sentence: 5
{b}
hótā
yakṣad
indrāgnī́
/
Sentence: 6
cʰā́gasya
vapā́yā
médasaḥ
/
{Dumont
takes
out
/
}
Sentence: 7
juṣétām̐
havíḥ
/
Sentence: 8
hótar
yája
/
Sentence: 9
{c}
ví
hy
ákʰyan
mánasā
vásya
iccʰán
/
Sentence: 10
índrāgnī
jñāsá
utá
vā
sajātā́n
//
Verse: 2
{BS
3.6.8.21}
Sentence: 1
nā́nyā́
yuvát
prámatir
asti
máhyam
/
Sentence: 2
sá
vāṃ
dʰíyaṃ
vājayántīm
atakṣam
/
Sentence: 3
{d}
hótā
yakṣad
indrāgnī́
/
Sentence: 4
puroḍā́śasya
juṣétām̐
havíḥ
/
Sentence: 5
hótar
yája
/
Sentence: 6
{e}
tvā́m
īḍate
ajiráṃ
dūtyā̀ya
/
Sentence: 7
havíṣmantaḥ
sadam
ín
mā́nuṣāsaḥ
/
Sentence: 8
yásya
deváir
ā́sado
barhír
agne
/
Sentence: 9
áhāny
asmai
sudínā
bʰavantu
/
Sentence: 10
{f}
hótā
yakṣad
agním
/
Sentence: 11
puroḍā́śasya
juṣátām̐
havíḥ
/
Sentence: 12
hótar
yája
//
Paragraph: 9
Verse: 1
{BS
3.6.9.22}
Sentence: 1
{a}
gīrbʰír
vípraḥ
prámatim
iccʰámānaḥ
/
Sentence: 2
ī́ṭṭe
rayíṃ
yaśásaṃ
pūrvabʰā́jam
/
Sentence: 3
índrāgnī
vr̥trahaṇā
suvajrā
/
Sentence: 4
prá
ṇo
návyebʰis
tirataṃ
deṣṇáiḥ
/
Sentence: 5
{b}
mā́
ccʰedma
raśmī́m̐r
íti
nā́dʰamānāḥ
/
Sentence: 6
pitr̥ṇā́m̐
śáktīr
anuyáccʰamānāḥ
/
Sentence: 7
indrāgníbʰyāṃ
káṃ
vŕ̥ṣaṇo
madanti
/
Sentence: 8
tā́
hy
ádrī
dʰiṣáṇāyā
upástʰe
/
Sentence: 9
{c}
agním̐
sudītím̐
sudŕ̥śaṃ
gr̥ṇántaḥ
/
Sentence: 10
namasyā́mas
tvā
_ī́ḍyaṃ
jātavedaḥ
/
Sentence: 11
tvā́ṃ
dūtám
aratím̐
havyavā́ham
/
Sentence: 12
devā́
akr̥ṇvann
amŕ̥tasya
nā́bʰim
//
Paragraph: 10
Verse: 1
{BS
3.6.10.23}
Sentence: 1
{a}
tvám̐
hy
àgne
pratʰamó
manótā
/
Sentence: 2
asyā́
dʰiyó
ábʰavo
dasma
hótā
/
Sentence: 3
tvám̐
sīṃ
vr̥ṣann
akr̥ṇor
duṣṭárītu
/
Sentence: 4
sáho
víśvasmai
sáhase
sáhadʰyai
/
Sentence: 5
{b}
ádʰā
hótā
nyàsīdo
yájīyān
/
Sentence: 6
iḍás
padá
iṣáyann
ī́ḍyaḥ
sán
/
Sentence: 7
táṃ
tvā
náraḥ
pratʰamáṃ
devayántaḥ
/
Sentence: 8
mahó
rāyé
citáyanto
ánugman
/
Sentence: 9
{c}
vr̥tā́
_iva
yántaṃ
bahúbʰir
vasavyàiḥ
/
Sentence: 10
tvé
rayíṃ
jāgr̥vā́m̐so
ánugman
//
Verse: 2
{BS
3.6.10.24}
Sentence: 1
rúśantam
agníṃ
darśatáṃ
br̥hántam
/
Sentence: 2
vapā́vantaṃ
viśváhā
dīdivā́m̐sam
/
Sentence: 3
{d}
padáṃ
devásya
námasā
viyántaḥ
/
Sentence: 4
śravasyávaḥ
śrava
āpann
ámr̥ktam
/
Sentence: 5
nā́māni
cid
dadʰire
yajñíyāni
/
Sentence: 6
bʰadrā́yāṃ
te
raṇayanta
sáṃdr̥ṣṭau
/
Sentence: 7
{e}
tvā́ṃ
vardʰanti
kṣitáyaḥ
pr̥tʰivyā́m
/
Sentence: 8
tvám̐
rā́ya
ubʰáyāso
jánānām
/
Sentence: 9
tváṃ
trātā́
taraṇe
cétyo
'bʰūḥ
/
Sentence: 10
pitā́
mātā́
sádam
ín
mā́nuṣāṇām
//
Verse: 3
{BS
3.6.10.25}
Sentence: 1
{f}
sá
paryéṇyaḥ
{Dumont
saparyéṇyaḥ
}
sá
priyó
vikṣv
àgníḥ
/
Sentence: 2
hótā
mandró
níṣasādā
yájīyān
/
Sentence: 3
táṃ
tvā
vayáṃ
dáma
ā́
dīdivā́m̐sam
/
Sentence: 4
úpa
jñubā́dʰo
námasā
sadema
/
Sentence: 5
{g}
táṃ
tvā
vayám̐
sudʰíyo
návyam
agne
/
Sentence: 6
sumnāyáva
īmahe
devayántaḥ
/
Sentence: 7
tváṃ
víśo
anayo
dī́dyānaḥ
/
Sentence: 8
divó
agne
br̥hatā́
rocanéna
/
Sentence: 9
{h}
viśā́ṃ
kavíṃ
viśpátim̐
śaśvatīnām
/
Sentence: 10
nitóśanaṃ
vr̥ṣabʰáṃ
carṣaṇīnām
//
Verse: 4
{BS
3.6.10.26}
Sentence: 1
prétīṣaṇim
iṣáyantaṃ
pāvakám
/
Sentence: 2
rā́jantam
agníṃ
yajatám̐
rayīṇā́m
/
Sentence: 3
{i}
só
agna
īje
śaśamé
ca
mártaḥ
/
Sentence: 4
yásta
ā́naṭ
samídʰā
havyádātim
/
Sentence: 5
yá
ā́hutiṃ
pári
védā
námobʰiḥ
/
Sentence: 6
víśvā
_ít
sá
vāmā́
dadʰate
tvótaḥ
/
Sentence: 7
{j}
asmā́
u
te
máhi
mahé
vidʰema
/
Sentence: 8
námobʰir
agne
samídʰā
_utá
havyáiḥ
/
Sentence: 9
védī
sūno
sahaso
gīrbʰír
uktʰáiḥ
/
Sentence: 10
ā́
te
bʰadrā́yām̐
sumatáu
yatema
//
Verse: 5
{BS
3.6.10.27}
Sentence: 1
{k}
ā́
yás
tatántʰa
ródasī
ví
bʰāsā́
/
Sentence: 2
śrávobʰiś
ca
śravasyàs
tárutraḥ
/
Sentence: 3
br̥hádbʰir
vā́jaiḥ
stʰávirebʰir
asmé
/
Sentence: 4
revádbʰir
agne
vitaráṃ
víbʰāhi
/
Sentence: 5
{l}
nr̥vád
vaso
sádam
íd
dʰehy
asmé
/
Sentence: 6
bʰū́ri
tokā́ya
tánayāya
paśváḥ
/
Sentence: 7
pūrvī́r
íṣo
br̥hatī́r
āré
agʰāḥ
/
Sentence: 8
asmé
bʰadrā́
sauśravasā́ni
santu
/
Sentence: 9
purū́ṇy
agne
purudʰā́
tvāyā́
/
Sentence: 10
vásūni
rājan
vasútā
te
aśyām
/
Sentence: 11
{m}
purū́ṇi
hí
tvé
puruvāra
sánti
/
Sentence: 12
ágne
vásu
vidʰaté
rā́jani
tvé
//
Paragraph: 11
Verse: 1
{BS
3.6.11.28}
Sentence: 1
{a}
ā́
bʰaratam̐
śikṣataṃ
vajrabāhū
/
Sentence: 2
asmā́m̐
indrāgnī
avatam̐
śácībʰiḥ
/
Sentence: 3
imé
nú
té
raśmáyaḥ
sū́ryasya
/
Sentence: 4
yébʰiḥ
sapitváṃ
pitáro
na
ā́yan
/
Sentence: 5
{b}
hótā
yakṣad
indrāgnī́
/
Sentence: 6
cʰā́gasya
havíṣa
ā́ttām
adyá
/
Sentence: 7
madʰyató
méda
údbʰr̥tam
/
Sentence: 8
purā́
dvéṣobʰyaḥ
/
Sentence: 9
purā́
páuruṣeyyā
gr̥bʰáḥ
/
Sentence: 10
gʰástāṃ
nūnám
//
Verse: 2
{BS
3.6.11.29}
Sentence: 1
gʰāsé
_ajrāṇāṃ
yávasapratʰamānām
/
Sentence: 2
sumátkṣarāṇām̐
śatárudriyāṇām
/
Sentence: 3
agniṣvāttā́nāṃ
pī́vopavasanānām
/
Sentence: 4
pārśvatáḥ
śroṇitáḥ
śitāmatá
utsādatáḥ
/
Sentence: 5
áṅgād
_aṅgād
ávattānām
/
Sentence: 6
kárata
evá
_indragnī́
/
Sentence: 7
juṣétām̐
havíḥ
/
Sentence: 8
hótar
yája
/
Sentence: 9
{c}
devébʰyo
vanaspate
havī́m̐ṣi
/
Sentence: 10
híraṇyaparṇa
pradívas
te
ártʰam
//
Verse: 3
{BS
3.6.11.30}
Sentence: 1
pradakṣiṇíd
raśanáyā
niyū́ya
/
Sentence: 2
r̥tásya
vakṣi
patʰíbʰī
rájiṣṭhaiḥ
/
Sentence: 3
{d}
hótā
yakṣad
vánaspátim
,
abʰí
hí
/
{Dumont
suggest
to
put
/
before
abʰi
}
Sentence: 4
piṣṭátamayā
rábʰiṣṭhayā
raśanáyā
_ádʰita
/
Sentence: 5
yátra
_indrāgniyóś
cʰā́gasya
havíṣaḥ
priyā́
dʰā́māni
/
Sentence: 6
yátra
vánaspáteḥ
priyā́
pā́tʰām̐si
/
Sentence: 7
yátra
devā́nām
ājyapā́nāṃ
priyā́
dʰā́māni
/
Sentence: 8
yátrāgnér
hótuḥ
priyā́
dʰā́māni
/
Sentence: 9
tátra
_etáṃ
prastútyā
_iva
_upastútyā
_iva
_upā́vasrakṣat
/
Sentence: 10
rábʰīyām̐sam
iva
kr̥tvī́
//
Verse: 4
{BS
3.6.11.31}
Sentence: 1
kárad
eváṃ
devó
vánaspátiḥ
/
Sentence: 2
juṣátām̐
havíḥ
/
Sentence: 3
hótar
yája
/
Sentence: 4
{e}
piprīhí
devā́m̐
uśató
yaviṣṭha
/
Sentence: 5
vidvā́m̐
r̥tū́m̐
{BS
r̥tū́m̐r
}
r̥tupate
yaja
_ihá
/
Sentence: 6
yé
dáivyā
r̥tvíjas
tébʰir
agne
/
Sentence: 7
tvám̐
hótr̥̄ṇām
asy
ā́yajiṣṭhāḥ
/
Sentence: 8
{f}
hótā
yakṣad
agním̐
sviṣṭakŕ̥tam
/
Sentence: 9
áyāḍ
agnír
indrāgniyóś
cʰā́gasya
havíṣaḥ
priyā́
dʰā́māni
/
Sentence: 10
áyāḍ
vánaspáteḥ
priyā́
pā́tʰām̐si
/
Sentence: 11
áyāḍ
devā́nām
ājyapā́nāṃ
priyā́
dʰā́māni
/
Sentence: 12
yákṣad
agnér
hótuḥ
priyā́
dʰā́māni
/
Sentence: 13
yákṣat
sváṃ
mahimā́nam
/
Sentence: 14
ā́yajatām
éjyā
íṣaḥ
/
Sentence: 15
kr̥ṇotu
só
adʰvarā́
jātávedāḥ
/
Sentence: 16
juṣátām̐
havíḥ
/
Sentence: 17
hótar
yája
//
Paragraph: 12
Verse: 1
{BS
3.6.12.32}
Sentence: 1
{a}
úpo
ha
yád
vidátʰaṃ
vājíno
gū́ḥ
/
Sentence: 2
gīrbʰír
víprāḥ
prámatim
iccʰámānāḥ
/
Sentence: 3
arvánto
ná
kā́ṣṭhāṃ
nákṣamāṇāḥ
/
Sentence: 4
indrāgnī́
jóhuvato
náras
té
/
Sentence: 5
{b}
vánasapate
raśanáyā
_abʰidʰā́ya
/
Sentence: 6
piṣṭátamayā
vayúnāni
vidvā́n
/
Sentence: 7
váha
devatrā́
didʰiṣo
havī́m̐ṣi
/
Sentence: 8
prá
ca
dātā́ram
amŕ̥teṣu
vocaḥ
/
Sentence: 9
{c}
agním̐
sviṣṭakŕ̥tam
/
Sentence: 10
áyāḍ
agnír
indrāgniyóś
cʰā́gasya
havíṣaḥ
priyā́
dʰā́māni
//
Verse: 2
{BS
3.6.12.33}
Sentence: 1
áyāḍ
vánaspáteḥ
priyā́
pā́tʰām̐si
/
Sentence: 2
áyāḍ
devā́nām
ājyapā́nāṃ
priyā́
dʰā́māni
/
Sentence: 3
yákṣad
agnér
hótuḥ
/
Sentence: 4
priyā́
dʰā́māni
/
Sentence: 5
yákṣat
sváṃ
mahimā́nam
/
Sentence: 6
ā́yajatām
éjyā
íṣaḥ
/
Sentence: 7
kr̥ṇótu
só
adʰvarā́
jātávedāḥ
/
Sentence: 8
juṣátām̐
havíḥ
/
Sentence: 9
{d}
ágne
yád
adyá
viśó
adʰvarasya
hotaḥ
/
Sentence: 10
pā́vakaśoce
véṣ
ṭvam̐
hí
yájvā
/
Sentence: 11
r̥tā́
yajāsi
mahinā́
ví
yád
bʰū́ḥ
/
Sentence: 12
havyā́
vaha
yaviṣṭha
yā́
te
adyá
//
Paragraph: 13
Verse: 1
{BS
3.6.13.34}
Sentence: 1
{a}
deváṃ
barhíḥ
sudeváṃ
deváiḥ
syā́t
suvī́raṃ
vīráir
vástor
vr̥jyétāktóḥ
prábʰriyetā́ty
anyā́n
rāyā́
barhíṣmato
madema
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 2
{b}
devī́r
dvā́raḥ
saṃgʰāté
viḍvī́r
yā́man
_śitʰirā́
dʰruvā́
deváhūtau
vatsá
īm
enās
táruṇa
ā́mimīyāt
kumāró
vā
návajāto
mā́
_enā
árvā
reṇúkakāṭaḥ
pŕ̥ṇag
,
vasuváne
vasudʰéyasya
viyantu
yája
/
Sentence: 3
{c}
devī́
uṣā́sā
_náktā
_adyā́smín
yajñé
prayaty
àhvetām
ápi
nūnáṃ
dáivīr
víśaḥ
prā́yāsiṣṭām̐
súprīte
súdʰite
vasuváne
vasudʰéyasya
vītāṃ
yája
/
{BS
3.6.13.34}
Sentence: 4
{d}
devī́
jóṣṭrī
vásudʰitī
yáyor
anyā́
_agʰā́
dvéṣām̐si
yuyávad
ā́
_anyā́
vakṣad
vásu
vā́ryāṇi
yájamānāya
vasuváne
vasudʰéyasya
vī́tāṃ
yája
/
Sentence: 5
{e}
devī́
ūrjā́hutī
iṣam
ū́rjam
anyā́
_āvakṣat
sagdʰim̐
sápītim
anyā́
návena
pū́rvaṃ
dáyamānāḥ
syā́ma
purāṇéna
návaṃ
tā́m
ū́rjam
ūrjā́hutī
ū́rjáyamāne
adʰātāṃ
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 6
{f}
devā́
dáivyā
hótārā
néṣṭārā
pótārā
hatā́gʰaśam̐sāv
ābʰarádvasū
vasuváne
vasudʰéyasya
vītāṃ
yája
/
Sentence: 7
{h}
devī́s
tisrás
tisró
devī́r
íḍā
sárasvatī
bʰā́ratī
dyā́ṃ
bʰā́raty
ādityáir
aspr̥kṣat
sárasvatī
_imám̐
rudráir
yajñám
āvīd
ihá
_evá
_iḍayā
vásumatyā
sadʰamā́daṃ
madema
vasuváne
vasudʰéyasya
viyantu
yája
/
{BS
3.6.13.34}
Sentence: 8
{h}
devó
nárāśam̐sas
triśīrṣā́
ṣaḍakṣáḥ
śatám
íd
enam̐
śitipr̥ṣṭhā́
ā́dadʰati
sahásram
īṃ
právahanti
mitrā́varuṇā
_íd
asya
hotrám
árhato
bŕ̥haspátiḥ
stotrám
aśvinā́
_ādʰvaryavaṃ
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 9
{i}
devó
vánaspátir
varṣáprāvā
gʰr̥tánirṇig
dyā́m
ágreṇā́spr̥kṣad
ā́ntárikṣaṃ
mádʰyenāprāḥ
pr̥tʰivī́m
úpareṇādr̥m̐hīd
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 10
{k}
deváṃ
barhír
vā́ritīnāṃ
nidʰé
dʰāsi
{Dumont
'dʰāyi
?
}
prácyutīnām
ápracyutaṃ
nikāmadʰáraṇaṃ
puruspārháṃ
yáśasvad
enā́
barhíṣā
_anyā́
barhī́m̐ṣy
abʰíṣyāma
vasuváne
vasudʰéyasya
vetu
yája
/
Sentence: 11
{k}
devó
agníḥ
sviṣṭakŕ̥t
sudráviṇā
mandráḥ
kavíḥ
satyámanmā
_āyajī́
hótā
hótur
_hotur
ā́yajīyān
ágne
yā́n
devā́n
áyāḍ
yā́m̐
ápiprer
yé
te
hotré
ámatsata
tā́m̐
sasanúṣīm̐
hótrāṃ
devaṃgamā́ṃ
diví
devéṣu
yajñám
éraya
_imám̐
sviṣṭakŕ̥c
cā́gne
hótā́
_abʰūr
vasuváne
vasudʰéyasya
namovāké
vī́hi
yája
//
Paragraph: 14
Verse: 1
{BS
3.6.14.35}
Sentence: 1
{a}
deváṃ
barhíḥ
/
Sentence: 2
vasuváne
vasudʰéyasya
vetu
/
Sentence: 3
{b}
devī́r
dvā́raḥ
/
Sentence: 4
vasuváne
vasudʰéyasya
viyantu
/
Sentence: 5
{c}
devī́
uṣā́sā
_náktā
/
Sentence: 6
vasuváne
vasudʰéyasya
vītām
/
Sentence: 7
{d}
devī́
jóṣṭrī
/
Sentence: 8
vasuváne
vasudʰéyasya
vītām
/
Sentence: 9
{e}
devī́
ūrjā́hutī
/
Sentence: 10
vasuváne
vasudʰéyasya
vītām
//
Verse: 2
{BS
3.6.14.36}
Sentence: 1
{f}
devā́
dáivyā
hótārā
/
Sentence: 2
vasuváne
vasudʰéyasya
vītām
/
Sentence: 3
{g}
devī́s
tisrás
tisró
devī́ḥ
/
Sentence: 4
vasuváne
vasudʰéyasya
viyantu
/
Sentence: 5
{h}
devó
narāśám̐saḥ
/
Sentence: 6
vasuváne
vasudʰéyasya
vetu
/
Sentence: 7
{i}
devó
vanaspátiḥ
/
Sentence: 8
vasuváne
vasudʰéyasya
vetu
/
Sentence: 9
{j}
deváṃ
barhír
vā́ritīnām
/
Sentence: 10
vasuváne
vasudʰéyasya
vetu
//
Verse: 3
{BS
3.6.14.37}
Sentence: 1
devó
agnír
sviṣṭakŕ̥t
/
Sentence: 2
sudráviṇā
mandráḥ
kavíḥ
/
Sentence: 3
satyámanmā
_āyajī́
hótā
/
Sentence: 4
hótur
_hotur
ā́yajīyān
/
Sentence: 5
ágne
yān
devān
áyāṭ
/
Sentence: 6
yā́m̐
ápipreḥ
/
Sentence: 7
yé
te
hotré
ámatsata
/
Sentence: 8
tā́m̐
sasanúṣīm̐
hótrāṃ
devaṃgamā́m
/
Sentence: 9
diví
devéṣu
yajñám
éraya
_imám
/
Sentence: 10
sviṣṭakŕ̥c
cā́gne
hótā
_abʰuḥ
/
Sentence: 11
vasuváne
vasudʰéyasya
namovāké
vī́hi
//
Paragraph: 15
Verse: 1
{BS
3.6.15.38}
Sentence: 1
agním
adyá
hótāram
avr̥ṇītāyáṃ
yájamānaḥ
pácan
paktī́ḥ
pácan
puroḍā́śaṃ
badʰnánn
indrāgníbʰyāṃ
cʰā́gam̐
,
sūpastʰā́
adyá
devó
vánaspátir
abʰavad
indrāgníbʰyāṃ
cʰā́genā́gʰastāṃ
táṃ
medastáḥ
práti
pacatā́grabʰīṣṭām
ávīvr̥dʰetāṃ
puroḍā́śena
tvā́m
adyá
ŕ̥ṣa
ārṣeya
r̥ṣīṇāṃ
napād
avr̥ṇītāyáṃ
yájamāno
bahúbʰya
ā́
sáṃgatebʰya
eṣá
me
devéṣu
vásu
vā́ry
ā́yákṣyata
íti
,
tā́
yā́
devā́
devadā́nāny
ádustā́ny
asmā
ā́
ca
śāssva
_ā́
{BS
śāsvā́
}
ca
gurasva
_iṣitáś
ca
hotar
ási
bʰadravā́cyāya
préṣito
mā́nuṣaḥ
sūktavākā́ya
sūktā́
brūhi
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.