TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 23
Chapter: 7
Paragraph: 1
Verse: 1
{BS
3.7.1.1}
Sentence: 1
{a}
sárvān
vā́
eṣò
'gnáu
kā́mān
práveśayati
/
Sentence: 2
yò
'gnī́n
anvādʰā́ya
vratám
upáiti
/
Sentence: 3
sá
yád
ániṣṭvā
prayāyā́t
/
Sentence: 4
ákāmaprītā
enaṃ
kā́mā
nā́nu
práyāyuḥ
/
Sentence: 5
atejā́
avīryàḥ
syāt
/
Sentence: 6
sá
juhuyāt
/
Sentence: 7
túbʰyaṃ
tā́
{F
aṅgirastama
}
{AS
aṅgirastama
}
{BI
aṅgirastam
}
{BS
aṅgirastama
}
/
Sentence: 8
víśvāḥ
sukṣitáyaḥ
pŕ̥tʰak
/
Sentence: 9
ágne
kā́māya
yemira
íti
/
Sentence: 10
kā́mān
evā́smin
dadʰāti
//
Verse: 2
{BS
3.7.1.2}
Sentence: 1
kā́maprītā
enaṃ
kā́mā
ánu
práyānti
/
Sentence: 2
tejasvī́
vīryā̀vān
bʰavati
/
Sentence: 3
{b}
sáṃtatir
vā́
eṣā́
yajñásya
/
Sentence: 4
yò
'gnī́n
anvādʰā́ya
vratám
upáiti
/
Sentence: 5
sá
yád
udvā́yati
/
Sentence: 6
víccʰittir
evā́sya
sā́
/
Sentence: 7
táṃ
prā́ñcam
uddʰŕ̥tya
/
Sentence: 8
mánasā
_úpatiṣṭheta
/
Sentence: 9
máno
vái
prajā́patiḥ
/
Sentence: 10
prājāpatyó
yajñáḥ
//
Verse: 3
{BS
3.7.1.3}
Sentence: 1
mánasā
_evá
yajñám̐
sáṃtanoti
/
Sentence: 2
bʰū́r
íty
āha
/
Sentence: 3
bʰūtó
vái
prajā́patiḥ
/
Sentence: 4
bʰū́tim
evá
_upaiti
/
Sentence: 5
{c}
ví
vā́
eṣá
indriyéṇa
vīryèṇa
_r̥dʰyate
/
Sentence: 6
yásya
_ā́hitāgner
agnír
apakṣā́yati
/
Sentence: 7
yā́vat
_śámyayā
pravídʰyet
/
Sentence: 8
yádi
tā́vad
apakṣā́yet
/
Sentence: 9
tám̐
sáṃbʰaret
/
Sentence: 10
idáṃ
ta
ékaṃ
pará
uta
ékam
//
Verse: 4
{BS
3.7.1.4}
Sentence: 1
tr̥tī́yena
jyótiṣā
sáṃviśasva
/
Sentence: 2
saṃvéśanas
tanúvai
cā́rur
edʰi
/
Sentence: 3
priyé
devā́nāṃ
paramé
janítra
íti
/
Sentence: 4
bráhmaṇā
_eváinam̐
sáṃbʰarati
/
Sentence: 5
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 6
{d}
yádi
parastarā́m
apakṣā́yet
/
Sentence: 7
anuprayā́yā́vasyet
/
Sentence: 8
só
evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 9
{e}
óṣadʰīr
vā́
etásya
paśū́n
páyaḥ
práviśati
/
Sentence: 10
yásya
havíṣe
vatsā́
apā́kr̥tā
dʰáyanti
//
Verse: 5
{BS
3.7.1.5}
Sentence: 1
tā́n
yád
duhyā́t
/
Sentence: 2
yātáyāmnā
havíṣā
yajeta
/
Sentence: 3
yán
ná
duhyā́t
/
Sentence: 4
yajñaparúr
antáriyāt
/
Sentence: 5
vāyavyā̀ṃ
yavāgū́ṃ
nírvapet
/
Sentence: 6
vāyúr
vái
páyasaḥ
pradāpayitā́
/
Sentence: 7
sá
evā́smai
páyaḥ
prádāpayati
/
Sentence: 8
páyo
vā́
óṣadʰayaḥ
/
Sentence: 9
páyaḥ
páyaḥ
/
Sentence: 10
páyasā
_evā́smai
páyó
'varundʰe
//
Verse: 6
{BS
3.7.1.6}
Sentence: 1
átʰa
_úttarasmai
havíṣe
vatsā́n
apā́kuryāt
/
Sentence: 2
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 3
{f}
anyatarā́n
vā́
eṣá
devā́n
bʰāgadʰéyena
vyàrdʰayati
/
Sentence: 4
yé
yájamānasya
sāyáṃ
gr̥hám
āgáccʰanti
/
Sentence: 5
yásya
sāyaṃdugdʰám̐
havír
ā́rtim
ārccʰáti
/
Sentence: 6
índrāya
vrīhī́n
nirúpya
_úpavaset
/
Sentence: 7
páyo
vā́
óṣadʰayaḥ
/
Sentence: 8
páya
evá
_ārábʰya
gr̥hītvā́
_upavasati
/
Sentence: 9
yát
prātáḥ
syā́t
/
Sentence: 10
tát
_śr̥táṃ
kuryāt
//
Verse: 7
{BS
3.7.1.7}
Sentence: 1
átʰa
_ítara
aindráḥ
puroḍā́śaḥ
syāt
/
Sentence: 2
indriyé
evā́smai
samī́cī
dadʰāti
/
Sentence: 3
páyo
vā́
óṣadʰayaḥ
/
Sentence: 4
páyaḥ
páyaḥ
/
Sentence: 5
páyasā
_evā́smai
páyó
'varundʰe
/
Sentence: 6
átʰa
_úttarasmai
havíṣe
vatsā́n
apā́kuryāt
/
Sentence: 7
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 8
{g}
ubʰáyān
vā́
eṣá
devā́n
bʰāgadʰéyena
vyàrdʰayati
/
Sentence: 9
yé
yájamānasya
sāyáṃ
ca
prātáś
ca
gr̥hám
āgáccʰanti
/
Sentence: 10
yásya
_ubʰáyam̐
havír
ā́rtim
ārcʰáti
//
Verse: 8
{BS
3.7.1.8}
Sentence: 1
aindráṃ
páñcaśarāvam
odanáṃ
nírvapet
/
Sentence: 2
agníṃ
devátānāṃ
pratʰamáṃ
yajet
/
Sentence: 3
agnímukʰā
evá
devátāḥ
prīṇāti
/
Sentence: 4
agníṃ
vā́
anv
anyā́
devátāḥ
/
Sentence: 5
índram
ánv
anyā́ḥ
/
Sentence: 6
tā́
evá
_ubʰáyīḥ
prīṇāti
/
Sentence: 7
páyo
vā́
óṣadʰayaḥ
/
Sentence: 8
páyaḥ
páyaḥ
/
Sentence: 9
páyasā
_evā́smai
páyó
'varundʰe
/
Sentence: 10
átʰa
_úttarasmai
havíṣe
vatsā́n
apā́kuryāt
//
Verse: 9
{BS
3.7.1.9}
Sentence: 1
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 2
{h}
ardʰó
vā́
etásya
yajñásya
mīyate
/
Sentence: 3
yásya
vrátyé
'han
pátny
anālambʰukā́
bʰávati
/
Sentence: 4
tā́m
aparúdʰya
yajeta
/
Sentence: 5
sárveṇa
_evá
yajñéna
yajate
/
Sentence: 6
tā́m
iṣṭvā́
_upahvayeta
/
Sentence: 7
ámū
hám
asmi
/
Sentence: 8
sā́
tvám
/
Sentence: 9
dyáur
ahám
/
Sentence: 10
pr̥tʰivī́
tvám
/
Sentence: 11
sā́māhám
/
Sentence: 12
ŕ̥k
tvám
/
Sentence: 13
tā́v
éhi
sáṃbʰavāva
/
Sentence: 14
sahá
réto
dadʰāvahai
/
Sentence: 15
pum̐sé
putrā́ya
véttavai
/
Sentence: 16
rāyás
póṣāya
suprajāstvā́ya
suvī́ryāya
_íti
/
Sentence: 17
ardʰá
evá
_enām
úpahvayate
/
Sentence: 18
sā́
_evá
tátaḥ
prā́yaścittiḥ
//
Paragraph: 2
Verse: 1
{BS
3.7.2.10}
Sentence: 1
{a}
yád
víṣṣaṇṇena
{Dumont
víṣyaṇṇena
}
juhuyā́t
/
Sentence: 2
áprajā
apaśúr
yájamānaḥ
syāt
/
Sentence: 3
yád
ánāyatane
nináyet
/
Sentence: 4
anāyatanáḥ
syāt
/
Sentence: 5
prājāpatyáyā
_r̥cā́
valmīkavapā́yām
ávanayet
/
Sentence: 6
prājāpatyó
vái
valmī́kaḥ
/
Sentence: 7
yajñáḥ
prajā́patiḥ
/
Sentence: 8
prajā́patāv
evá
yajñáṃ
prátiṣṭhāpayati
/
Sentence: 9
bʰū́r
íty
āha
/
Sentence: 10
bʰūtó
vái
prajā́patiḥ
//
Verse: 2
{BS
3.7.2.11}
Sentence: 1
bʰū́tim
evá
_upaiti
/
Sentence: 2
tát
kr̥tvā́
/
Sentence: 3
anyā́ṃ
dugdʰvā́
púnar
hotavyàm
/
Sentence: 4
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 5
{b}
yát
kīṭā́vapannena
juhuyā́t
/
Sentence: 6
áprajā
apaśúr
yájamānaḥ
syāt
/
Sentence: 7
yád
ánāyatane
nináyet
/
Sentence: 8
anāyatanáḥ
syāt
/
Sentence: 9
madʰyaména
parṇéna
dyāvāpr̥tʰivyàyā
_r̥cā́
_antaḥparidʰí
nínayet
/
Sentence: 10
dyā́vāpr̥tʰivyór
eváinat
prátiṣṭhāpayati
//
Verse: 3
{BS
3.7.2.12}
Sentence: 1
tát
kr̥tvā́
/
Sentence: 2
anyā́ṃ
dugdʰvā́
púnar
hotavyàm
/
Sentence: 3
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 4
{c}
yád
ávavr̥ṣṭena
juhuyā́t
/
Sentence: 5
áparūpam
asya
_ātmán
jāyeta
/
Sentence: 6
kilā́so
vā
syā́d
arśasó
vā
/
Sentence: 7
yát
prátyeyā́t
/
Sentence: 8
yajñáṃ
víccʰindyāt
/
Sentence: 9
sá
juhuyāt
/
Sentence: 10
mitró
jánān
kalpayati
prajānán
//
Verse: 4
{BS
3.7.2.13}
Sentence: 1
mitró
dādʰāra
pr̥tʰivī́m
utá
dyā́m
/
Sentence: 2
mitráḥ
kr̥ṣṭī́r
ánimiṣā
_abʰícaṣṭe
/
Sentence: 3
satyā́ya
havyáṃ
gʰr̥távaj
juhota
_íti
/
Sentence: 4
mitréṇa
_eváinat
kalpayati
/
Sentence: 5
tát
kr̥tvā́
/
Sentence: 6
anyā́ṃ
dugdʰvā́
púnar
hotavyàm
/
Sentence: 7
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 8
{d}
yát
pū́rvasyām
ā́hutyām̐
hutā́yām
úttarā́hutiḥ
skándet
/
Sentence: 9
dvipā́dbʰiḥ
paśúbʰir
yájamāno
vyr̥̀dʰyeta
/
Sentence: 10
yád
úttarayā
_abʰíjuhuyāt
//
Verse: 5
{BS
3.7.2.14}
Sentence: 1
cátuṣpādbʰiḥ
paśúbʰir
yájamāno
vyr̥̀dʰyeta
/
Sentence: 2
yátra
véttʰa
vanaspate
devā́nāṃ
gúhyā
nā́māni
/
Sentence: 3
tátra
havyā́ni
gāmaya
_íti
vānaspatyáyā
_r̥cā́
samídʰam
ādʰā́ya
/
Sentence: 4
tūṣṇī́m
evá
púnar
juhuyāt
/
Sentence: 5
vánaspátinā
_evá
yajñásya
_ā́rtāṃ
cā́nārtāṃ
ca
_ā́hutī
vídādʰāra
/
Sentence: 6
tát
kr̥tvā́
/
Sentence: 7
anyā́ṃ
dugdʰvā́
púnar
hotavyàm
/
Sentence: 8
sā́
_evá
tátaḥ
prā́yaścittiḥ
/
Sentence: 9
{e}
yát
purā́
prayājébʰyaḥ
prā́ṅ
áṅgāraḥ
skándet
/
Sentence: 10
adʰvaryáve
ca
yájamānāya
cā́kam̐
syāt
//
Verse: 6
{BS
3.7.2.15}
Sentence: 1
yád
dakṣiṇā́
/
Sentence: 2
brahmáṇe
ca
yájamānāya
cā́kam̐
syāt
/
Sentence: 3
yát
pratyák
/
Sentence: 4
hótre
ca
pátniyai
ca
yájamānāya
cā́kam̐
syāt
/
Sentence: 5
yád
údaṅ
/
Sentence: 6
agnī́dʰe
ca
paśúbʰyaś
ca
yájamānāya
cā́kam̐
syāt
/
Sentence: 7
yád
abʰi
juhuyā́t
/
Sentence: 8
rudrò
'sya
paśū́n
gʰā́tukaḥ
syāt
/
Sentence: 9
yán
ná
_abʰijuhuyā́t
/
Sentence: 10
áśāntaḥ
práhriyeta
//
Verse: 7
{BS
3.7.2.16}
Sentence: 1
sruvásya
búdʰnenābʰinídadʰyāt
/
Sentence: 2
mā́
tamo
mā́
yajñástaman
mā́
yájamānas
tamat
/
Sentence: 3
námas
te
astv
āyaté
/
Sentence: 4
námo
rudra
parāyaté
/
Sentence: 5
námo
yátra
niṣī́dasi
/
Sentence: 6
amúṃ
mā́
him̐sīr
amúṃ
mā́
him̐sīr
íti
yéna
skándet
/
Sentence: 7
táṃ
práharet
/
Sentence: 8
sahásraśr̥ṅgo
vr̥ṣabʰó
jātávedāḥ
/
Sentence: 9
stómapr̥ṣṭho
gʰr̥távānt
suprátīkaḥ
/
Sentence: 10
mā́
no
hāsīn
mettʰitó
ná
_it
tvā
jáhāma
/
Sentence: 11
gopoṣáṃ
no
vīrapoṣáṃ
ca
yaccʰa
_íti
/
Sentence: 12
bráhmaṇā
_eváinaṃ
práharati
/
Sentence: 13
sā́
_evá
tátaḥ
prā́yaścittiḥ
//
Paragraph: 3
Verse: 1
{BS
3.7.3.17}
Sentence: 1
{a}
ví
vā́
eṣá
indriyéṇa
vīryèṇa
_r̥dʰyate
/
Sentence: 2
yásya
_ā́hitāgner
agnír
matʰyámāno
ná
jā́yate
/
Sentence: 3
yátrānyáṃ
páśyet
/
Sentence: 4
táta
āhŕ̥tya
hotavyàm
/
Sentence: 5
agnā́v
evā́syāgnihotrám̐
hutáṃ
bʰavati
/
Sentence: 6
{b}
yády
anyáṃ
ná
vindét
/
Sentence: 7
ajā́yām̐
hotavyàm
/
Sentence: 8
āgneyī́
vā́
eṣā́
/
Sentence: 9
yád
ajā́
/
Sentence: 10
agnā́v
evā́syāgnihotrám̐
hutáṃ
bʰavati
//
Verse: 2
{BS
3.7.3.18}
Sentence: 1
{c}
ajásya
tú
nā́śnīyāt
/
Sentence: 2
yád
ajásyāśnīyā́t
/
Sentence: 3
yā́m
evā́gnā́v
ā́hutiṃ
juhuyā́t
/
Sentence: 4
tā́m
adyāt
/
Sentence: 5
tásmād
ajásya
ná
_āśyam
/
Sentence: 6
{d}
yády
ajā́ṃ
ná
vindét
/
Sentence: 7
brāhmaṇásya
dákṣiṇe
háste
hótavyàm
/
Sentence: 8
eṣá
vā́
agnír
vaiśvānaráḥ
/
Sentence: 9
yád
brāhmaṇáḥ
/
Sentence: 10
agnā́v
evā́syāgnihotrám̐
hutáṃ
bʰavati
//
Verse: 3
{BS
3.7.3.19}
Sentence: 1
brāhmaṇáṃ
tú
vasatyài
nā́parundʰyāt
/
Sentence: 2
yád
brāhmaṇáṃ
vasatyā́
aparundʰyā́t
/
Sentence: 3
yásminn
evā́gnā́v
ā́hutiṃ
juhuyā́t
/
Sentence: 4
táṃ
bʰāgadʰéyena
vyàrdʰayet
/
Sentence: 5
tásmād
brāhmaṇó
vasatyài
nā́parúdʰyáḥ
/
Sentence: 6
{e}
yádi
brāhmaṇáṃ
ná
vindét
/
Sentence: 7
darbʰastambé
hotavyam
/
Sentence: 8
agnivā́n
vái
darbʰastambáḥ
/
Sentence: 9
agnā́v
evā́syāgnihotrám̐
hutáṃ
bʰavati
/
Sentence: 10
darbʰā́m̐s
tú
nā́dʰyāsīta
//
Verse: 4
{BS
3.7.3.20}
Sentence: 1
yád
darbʰā́n
adʰyā́sīta
/
Sentence: 2
yā́m
evā́gnā́v
ā́hutiṃ
juhuyā́t
/
Sentence: 3
tā́m
ádʰyāsīta
/
Sentence: 4
tásmād
darbʰā́
nā́dʰyāsitavyā̀ḥ
/
Sentence: 5
{f}
yádi
darbʰā́n
ná
vindét
/
Sentence: 6
apsú
hotavyàm
/
Sentence: 7
ā́po
vái
sárvā
devátāḥ
/
Sentence: 8
devátāsv
evā́syāgnihotrám̐
hutáṃ
bʰavati
/
Sentence: 9
ā́pas
tú
ná
páricakṣīta
/
Sentence: 10
yád
āpaḥ
paricákṣīta
//
Verse: 5
{BS
3.7.3.21}
Sentence: 1
yā́m
evā́psv
ā́hutiṃ
juhuyā́t
/
Sentence: 2
tā́ṃ
páricakṣīta
/
Sentence: 3
tásmād
ā́po
ná
paricákṣyāḥ
/
Sentence: 4
{g}
médʰyā
ca
vā́
etásyāmedʰyā́
ca
tanúvau
sám̐sr̥jyete
/
Sentence: 5
yásya
_ā́hitāgner
anyáir
agníbʰir
agnáyaḥ
sam̐sr̥jyánte
/
Sentence: 6
agnáye
vívicaye
puroḍā́śam
aṣṭā́kapālaṃ
nírvapet
/
Sentence: 7
médʰyāṃ
ca
_evā́syāmedʰyā́ṃ
ca
tanúvau
vyā́vartayati
/
Sentence: 8
{h}
agnáye
vratápataye
puroḍā́śam
aṣṭā́kapālaṃ
nírvapet
/
Sentence: 9
agním
evá
vratápatim̐
svéna
bʰāgadʰéyena
_úpadʰāvati
/
Sentence: 10
sá
eváinaṃ
vratám
ā́lambʰayati
//
Verse: 6
{BS
3.7.3.22}
Sentence: 1
{i}
gárbʰam̐
srávantam
agadám
akaḥ
/
Sentence: 2
agnír
índras
tváṣṭā
bŕ̥haspátiḥ
/
Sentence: 3
pr̥tʰivyā́m
ávacuścota
_etát
/
Sentence: 4
nā́bʰí
prā́pnoti
nírr̥tiṃ
parācáiḥ
/
Sentence: 5
réto
vā́
etád
vā́jinam
ā́hitāgneḥ
/
Sentence: 6
yád
agnihotrám
/
Sentence: 7
tád
yát
srávet
/
Sentence: 8
réto
'sya
vā́jinam̐
sravet
/
Sentence: 9
gárbʰam̐
srávantam
agadám
akar
íty
āha
/
Sentence: 10
réta
evā́smin
vā́jinaṃ
dadʰāti
//
Verse: 7
{BS
3.7.3.23}
Sentence: 1
{j}
agnír
íty
āha
/
Sentence: 2
agnír
vái
retodʰā́ḥ
/
Sentence: 3
réta
evá
tád
dadʰāti
/
Sentence: 4
índra
íty
āha
/
Sentence: 5
indriyám
evā́smin
dadʰāti
/
Sentence: 6
tváṣṭā
_íty
āha
/
Sentence: 7
tváṣṭā
vái
paśūnā́m
mitʰunā́nām̐
rūpakŕ̥t
/
Sentence: 8
rūpám
evá
paśúṣu
dadʰāti
/
Sentence: 9
br̥haspátir
íty
āha
/
Sentence: 10
bráhma
vái
devā́nāṃ
bŕ̥haspátiḥ
/
Sentence: 11
bráhmaṇā
_evā́smai
prajā́ḥ
prájanayati
/
Sentence: 12
{k}
pr̥tʰivyā́m
ávacuścota
_etád
íty
āha
/
Sentence: 13
asyā́m
evá
_enat
prátiṣṭhāpayati
{l}
nā́bʰí
prā́pnoti
nírr̥tiṃ
parācáir
íty
āha
/
Sentence: 14
rákṣasām
ápahatyai
//
Paragraph: 4
Verse: 1
{BS
3.7.4.24}
Sentence: 1
{a}
yā́ḥ
purástāt
prasrávanti
/
Sentence: 2
upáriṣṭāt
sarvátaś
ca
yā́ḥ
/
Sentence: 3
tā́bʰī
raśmípavitrābʰiḥ
/
Sentence: 4
śraddʰā́ṃ
yajñám
ā́rabʰe
/
Sentence: 5
{b}
dévā
gātuvidaḥ
/
Sentence: 6
gātúṃ
yajñā́ya
vindata
/
Sentence: 7
mánasas
pátinā
devéna
/
Sentence: 8
vā́tād
yajñáḥ
práyujyatām
/
Sentence: 9
{c}
tr̥tī́yasyai
diváḥ
/
Sentence: 10
gāyatriyā́
sóma
ā́bʰr̥taḥ
//
Verse: 2
{BS
3.7.4.25}
Sentence: 1
somapītʰā́ya
sáṃnayitum
/
Sentence: 2
vákalam
ántaram
ā́dade
/
Sentence: 3
{d}
ā́po
devīḥ
śuddʰā́ḥ
stʰa
/
Sentence: 4
imā́
pā́trāṇi
śundʰata
/
Sentence: 5
upātaṅkyā̀ya
devā́nām
/
Sentence: 6
parṇavalkám
utá
śundʰata
/
Sentence: 7
{e}
páyo
gr̥héṣu
páyo
agʰniyā́su
/
Sentence: 8
páyo
vatséṣu
páya
índrāya
havíṣe
dʰriyasva
/
Sentence: 9
gāyatrī́
parṇavalkéna
/
Sentence: 10
páyaḥ
sómaṃ
karotv
imám
//
Verse: 3
{BS
3.7.4.26}
Sentence: 1
{f}
agníṃ
gr̥hṇāmi
surátʰaṃ
yó
mayobʰū́ḥ
/
Sentence: 2
yá
udyántam
āróhati
sū́ryam
áhne
/
Sentence: 3
ādityáṃ
jyótiṣāṃ
jyótir
uttamám
/
Sentence: 4
śvó
yajñā́ya
ramatāṃ
devátābʰyaḥ
/
Sentence: 5
{g}
vásūn
rudrā́n
ādityān
/
Sentence: 6
índreṇa
sahá
devátāḥ
/
Sentence: 7
tā́ḥ
pū́rvaḥ
párigr̥hṇāmi
/
Sentence: 8
svá
āyátane
manīṣáyā
/
Sentence: 9
{h}
imā́m
ū́rjaṃ
pañcadaśī́ṃ
yé
práviṣṭāḥ
/
Sentence: 10
tā́n
devā́n
párigr̥hṇāmi
pū́rvāḥ
//
Verse: 4
{BS
3.7.4.27}
Sentence: 1
agnír
havyavā́ḍ
ihá
tā́n
ā́vahatu
/
Sentence: 2
paurṇamāsám̐
havír
idám
eṣāṃ
máyi
/
Sentence: 3
āmāvāsyàm̐
havír
idám
eṣāṃ
máyi
/
Sentence: 4
{i}
antarā́
_agnī́
paśávaḥ
/
Sentence: 5
devasam̐sádam
ā́gaman
/
Sentence: 6
tā́n
pū́rvaḥ
párigr̥hṇāmi
/
Sentence: 7
svá
āyátane
manīṣáyā
/
Sentence: 8
{j}
ihá
prajā́
viśvárūpā
ramantām
/
Sentence: 9
agníṃ
gr̥hápatim
abʰí
saṃvásānāḥ
/
Sentence: 10
tā́ḥ
pū́rvaḥ
párigr̥hṇāmi
//
Verse: 5
{BS
3.7.4.28}
Sentence: 1
svá
āyátane
manīṣáyā
/
Sentence: 2
{k}
ihá
paśávo
viśvárūpā
ramantām
/
Sentence: 3
agníṃ
gr̥hápatim
abʰí
saṃvásānāḥ
/
Sentence: 4
tā́n
pū́rvaḥ
párigr̥hṇāmi
/
Sentence: 5
svá
āyátane
manīṣáyā
/
Sentence: 6
{l}
ayáṃ
pitr̥ṇā́m
agníḥ
/
Sentence: 7
ávāḍ
ḍhavyā
pitŕ̥bʰya
ā́
/
Sentence: 8
táṃ
pū́rvaḥ
párigr̥hṇāmi
/
Sentence: 9
áviṣaṃ
naḥ
pitúṃ
karat
/
Sentence: 10
{m}
ájasraṃ
tvā́m̐
sabʰāpālāḥ
//
Verse: 6
{BS
3.7.4.29}
Sentence: 1
vijayábʰāgam̐
sámindʰatām
/
Sentence: 2
ágne
dīdā́ya
me
sabʰya
/
Sentence: 3
víjityai
śarádaḥ
śatám
/
Sentence: 4
{n}
ánnam
āvasatʰī́yam
/
Sentence: 5
abʰíharāṇi
śarádaḥ
śatám
/
Sentence: 6
āvasatʰé
śríyaṃ
mántram
/
Sentence: 7
áhir
budʰníyo
níyaccʰatu
/
Sentence: 8
{o}
idám
ahám
agníjyeṣṭhebʰyaḥ
/
Sentence: 9
vásubʰyo
yajñáṃ
prábravīmi
/
Sentence: 10
idám
ahám
índrajyeṣṭhebʰyaḥ
//
Verse: 7
{BS
3.7.4.30}
Sentence: 1
rudrébʰyo
yajñáṃ
prábravīmi
/
Sentence: 2
idám
aháṃ
váruṇajyeṣṭhebʰyaḥ
/
Sentence: 3
ādityébʰyo
yajñáṃ
prábravīmi
/
Sentence: 4
{p}
páyasvatīr
óṣadʰayaḥ
/
Sentence: 5
páyasvad
vīrúdʰāṃ
páyaḥ
/
Sentence: 6
apā́ṃ
páyaso
yát
páyaḥ
/
Sentence: 7
téna
mā́m
indra
sám̐sr̥ja
/
Sentence: 8
{q}
ágne
vratapate
vratáṃ
cariṣyāmi
/
Sentence: 9
tát
_śakeyaṃ
tán
me
rādʰyatām
/
Sentence: 10
vā́yo
vratapata
ā́ditya
vratapate
//
Verse: 8
{BS
3.7.4.31}
Sentence: 1
vratā́nāṃ
vratapate
vratáṃ
cariṣyāmi
/
Sentence: 2
tát
_śakeyaṃ
tán
me
rādʰyatām
/
Sentence: 3
{r}
imā́ṃ
prācīm
údīcīm
/
Sentence: 4
íṣam
ū́rjam
abʰí
sám̐skr̥tām
/
Sentence: 5
bahuparṇā́m
áśuṣkāgrām
/
Sentence: 6
hárāmi
paśupā́m
aham
/
Sentence: 7
{s}
yát
kŕ̥ṣṇo
rūpáṃ
kr̥tvā́
/
Sentence: 8
prā́viśas
tváṃ
vanaspatī́n
/
Sentence: 9
tátas
tvā́m
ekavim̐śatidʰā́
/
Sentence: 10
sáṃbʰarāmi
susaṃbʰŕ̥tā
//
Verse: 9
{BS
3.7.4.32}
Sentence: 1
{t}
trī́n
paridʰī́m̐s
tisráḥ
samídʰaḥ
/
Sentence: 2
yajñā́yur
anusaṃcarā́n
/
Sentence: 3
upaveṣáṃ
mékṣaṇaṃ
dʰŕ̥ṣṭim
/
Sentence: 4
sáṃbʰarāmi
susaṃbʰŕ̥tā
/
Sentence: 5
{u}
yā́
jātā́
óṣadʰayaḥ
/
Sentence: 6
devébʰyas
triyugáṃ
purā́
/
Sentence: 7
tā́sāṃ
párva
rādʰyāsam
/
Sentence: 8
paristarám
āháran
/
Sentence: 9
{v}
apā́ṃ
médʰyaṃ
yajñíyam
/
Sentence: 10
sádevam̐
śivám
astu
me
//
Verse: 10
{BS
3.7.4.33}
Sentence: 1
āccʰettā́
vo
mā́
riṣam
/
Sentence: 2
jī́vāni
śarádaḥ
śatám
/
Sentence: 3
{w}
áparimitānāṃ
párimitāḥ
/
Sentence: 4
sáṃnahye
sukr̥tā́ya
kám
/
Sentence: 5
éno
mā́
nígāṃ
katamác
cana
_ahám
/
Sentence: 6
púnar
uttʰā́ya
bahulā́
bʰavantu
/
Sentence: 7
{x}
sakr̥dāccʰinnáṃ
barhír
ū́rṇāmr̥du
/
Sentence: 8
syonáṃ
pitŕ̥bʰyas
tvā
bʰarāmy
ahám
/
Sentence: 9
asmínt
sīdantu
me
pitáraḥ
somyā́ḥ
/
Sentence: 10
pitāmahā́ḥ
prápitāmahāś
cānugáiḥ
sahá
//
Verse: 11
{BS
3.7.4.34}
Sentence: 1
{y}
trivŕ̥t
palāśé
darbʰáḥ
/
Sentence: 2
íyān
prādeśásaṃmitaḥ
/
Sentence: 3
yajñé
pavítraṃ
pótr̥tamam
/
Sentence: 4
páyo
havyáṃ
karotu
me
/
Sentence: 5
{z}
{F
imáu
}
{AS
imáu
}
{BI
imā́
}
{BS
imáu
}
prāṇāpānáu
/
Sentence: 6
yajñásyā́ṅgāni
sarvaśáḥ
/
Sentence: 7
āpyāyáyantau
sáṃcaratām
/
Sentence: 8
pavítre
havyaśódʰane
/
Sentence: 9_(aa}
pavítre
stʰo
vaiṣṇavī́
/
Sentence: 10
vāyúr
vāṃ
mánasā
punātu
//
Verse: 12
{BS
3.7.4.35}
Sentence: 1_(bb}
ayáṃ
prāṇáś
cāpānáś
ca
/
Sentence: 2
yájamānam
ápigaccʰatām
/
Sentence: 3
yajñé
hy
ábʰūtāṃ
pótārau
/
Sentence: 4
pavítre
havyaśódʰane
/
Sentence: 5_(cc}
tváyā
védiṃ
vividuḥ
pr̥tʰivī́m
/
Sentence: 6
tváyā
yajñó
jāyate
viśvadā́niḥ
/
Sentence: 7
áccʰidraṃ
yajñám
ánveṣi
vidvā́n
/
Sentence: 8
tváyā
hótā
sáṃtanoty
ardʰamasā́n
/
Sentence: 9_(dd}
trayastrim̐śò
'si
tántūnām
/
Sentence: 10
pavítreṇa
sahá
_āgahi
//
Verse: 13
{BS
3.7.4.36}
Sentence: 1
śivé
'yám̐
rájjur
abʰidʰā́nī
/
Sentence: 2
agʰniyā́m
úpasevatām
/
Sentence: 3_(ee}
áprasram̐sāya
yajñásya
/
Sentence: 4
ukʰé
úpadadʰāmy
ahám
/
Sentence: 5
paśúbʰiḥ
sáṃnītaṃ
bibʰr̥tām
/
Sentence: 6
índrāya
śr̥táṃ
dádʰi
/
Sentence: 7_(ff}
upaveṣò
'si
yajñā́ya
/
Sentence: 8
tvā́ṃ
pariveṣám
adʰārayan
/
Sentence: 9
índrāya
havíḥ
kr̥ṇvántaḥ
/
Sentence: 10
śiváḥ
śagmó
bʰavāsi
naḥ
//
Verse: 14
{BS
3.7.4.37}
Sentence: 1_(gg}
ámr̥nmayaṃ
devapātrám
/
Sentence: 2
yajñásya
_ā́yuṣi
práyujyatām
/
Sentence: 3
tiraḥpavitrám
átinītāḥ
/
Sentence: 4
ā́po
dʰāraya
mā́
_atiguḥ
/
Sentence: 5_(hh}
devéna
savitrā́
_utpūtāḥ
/
Sentence: 6
vásoḥ
sū́ryasya
raśmíbʰiḥ
/
Sentence: 7
gā́ṃ
dohapavitré
rájjum
/
Sentence: 8
sárvā
pā́trāṇi
śundʰata
/
Sentence: 9_(ii}
etā́
ā́caranti
mádʰumad
dúhānāḥ
/
Sentence: 10
prajā́vatīr
yaśáso
viśvárūpāḥ
//
Verse: 15
{BS
3.7.4.38}
Sentence: 1
bahvī́r
bʰávantīr
úpa
jā́yamānāḥ
/
Sentence: 2
ihá
va
índro
ramayatu
gāvaḥ
/
Sentence: 3_(jj}
pūṣā́
stʰa
/
Sentence: 4_(kk}
ayakṣmā́
vaḥ
prajáyā
sám̐sr̥jāmi
/
Sentence: 5
rāyás
póṣeṇa
bahulā́
bʰavantīḥ
/
Sentence: 6
ū́rjaṃ
páyaḥ
pínvamānā
gʰr̥táṃ
ca
/
Sentence: 7
jīvó
jī́vantīr
úpa
vaḥ
sadeyam
/
Sentence: 8_(ll}
dyáuś
ca
_imáṃ
yajñáṃ
pr̥tʰivī́
ca
sáṃduhātām
/
Sentence: 9
dʰātā́
sómena
sahá
vā́tena
vāyúḥ
/
Sentence: 10
yájamānāya
dráviṇaṃ
dadʰātu
//
Verse: 16
{BS
3.7.4.39}
Sentence: 1_(mm}
útsaṃ
duhanti
kaláśaṃ
cáturbilam
/
Sentence: 2
íḍāṃ
devī́ṃ
mádʰumatīm̐
suvarvídam
/
Sentence: 3
tád
indrāgnī́
jinvatam̐
{Dumont
jinvatām̐
}
sūnŕ̥tāvat
/
Sentence: 4
tád
yájamānam
amr̥tatvé
dadʰātu
/
Sentence: 5_(nn}
kā́m
adʰukṣaḥ
prá
ṇo
brūhi
/
Sentence: 6
índrāya
havír
indriyám
/
Sentence: 7_(oo}
amū́ṃ
yásyāṃ
devā́nām
/
Sentence: 8
manuṣyā̀ṇāṃ
páyo
hitám
/
Sentence: 9_(pp}
bahú
dugdʰī́ndrāya
devébʰyaḥ
/
Sentence: 10
havyám
ā́pyāyatāṃ
púnaḥ
//
Verse: 17
{BS
3.7.4.40}
Sentence: 1
vatsébʰyo
manuṣyèbʰyaḥ
/
Sentence: 2
punardohā́ya
kalpatām
/
Sentence: 3_(qq}
yajñásya
sáṃtatir
asi
/
Sentence: 4
yajñásya
tvā
sáṃtatim
ánu
sáṃtanomi
/
Sentence: 5_(rr}
ádastam
asi
víṣṇave
tvā
/
Sentence: 6
yajñā́yāpidadʰāmy
ahám
/
Sentence: 7
adbʰír
áriktena
pā́treṇa
/
Sentence: 8
yā́ḥ
pūtā́ḥ
pariśérate
/
Sentence: 9_(ss}
ayáṃ
páyaḥ
sómaṃ
kr̥tvā
/
Sentence: 10
svā́ṃ
yónim
ápigaccʰatu
//
Verse: 18
{BS
3.7.4.41}
Sentence: 1
parṇavalkáḥ
pavítram
/
Sentence: 2
saumyáḥ
sómād
dʰí
nírmitaḥ
/
Sentence: 3_(tt}
imáu
parṇáṃ
ca
darbʰáṃ
ca
/
Sentence: 4
devā́nām̐
havyaśódʰanau
/
Sentence: 5
prātarveṣā́ya
gopāya
víṣṇo
havyám̐
hí
rákṣasi
/
Sentence: 6_(uu}
ubʰā́v
agnī́
upastr̥ṇaté
/
Sentence: 7
devátā
úpavasantu
me
/
Sentence: 8
aháṃ
grāmyā́n
úpavasāmi
/
Sentence: 9
máhyaṃ
gópataye
paśū́n
//
Paragraph: 5
Verse: 1
{BS
3.7.5.42}
Sentence: 1
{a}
dévā
devéṣu
párākramadʰvam
/
Sentence: 2
prátʰamā
dvitī́yeṣu
/
Sentence: 3
dvítīyās
tr̥tī́yeṣu
/
Sentence: 4
trírekādaśā
ihá
mā
_avata
/
Sentence: 5
idám̐
śakeyaṃ
yád
idáṃ
karómi
/
Sentence: 6
ātmā́
karotv
ātmáne
/
Sentence: 7
idáṃ
kariṣye
bʰeṣajám
/
Sentence: 8
idáṃ
me
viśvabʰeṣajā
/
Sentence: 9
áśvinā
prā́vataṃ
yuvám
/
Sentence: 10
{b}
idám
ahám̐
sénāyā
abʰī́tvaryai
//
Verse: 2
{BS
3.7.5.43}
Sentence: 1
múkʰam
ápohāmi
/
Sentence: 2
{c}
sū́ryajyotir
víbʰāhi
/
Sentence: 3
mahatá
indriyā́ya
/
Sentence: 4
{d}
ā́pyāyatāṃ
gʰr̥táyoniḥ
/
Sentence: 5
agnír
havyā́
_anumanyatām
/
Sentence: 6
kʰám
aṅkṣva
tvácam
aṅkṣva
/
Sentence: 7
surūpáṃ
tvā
vasuvídam
/
Sentence: 8
paśūnā́ṃ
téjasā
/
Sentence: 9
agnáye
júṣṭam
abʰígʰārayāmi
/
Sentence: 10
{e}
syonáṃ
te
sádanaṃ
karomi
//
Verse: 3
{BS
3.7.5.44}
Sentence: 1
gʰr̥tásya
dʰā́rayā
suśévaṃ
kalpayāmi
/
Sentence: 2
{f}
tásmint
sīdāmŕ̥te
prátitiṣṭha
/
Sentence: 3
vrīhīṇā́ṃ
medʰa
sumanasyámānaḥ
/
Sentence: 4
{g}
ārdráḥ
pratʰasnur
bʰúvanasya
gopā́ḥ
/
Sentence: 5
śr̥tá
útsnāti
janitā́
matīnā́m
/
Sentence: 6
{h}
yás
ta
ātmā́
paśúṣu
práviṣṭaḥ
/
Sentence: 7
devā́nāṃ
viṣṭhām
ánu
yó
vitastʰé
/
Sentence: 8
ātmanvā́nt
soma
gʰr̥távān
hí
bʰūtvā́
/
Sentence: 9
devā́n
gaccʰa
súvar
vida
{BS
vinda
}
yájamānāya
máhyam
/
Sentence: 10
{i}
írā
bʰū́tiḥ
pr̥tʰivyái
ráso
mā́
_utkramīt
//
Verse: 4
{BS
3.7.5.45}
Sentence: 1
{j}
dévāḥ
pitaraḥ
pítaro
devāḥ
/
Sentence: 2
yò
'hám
ásmi
{BS
,AS
asmi
}
sá
sán
yaje
/
Sentence: 3
yásyāsmi
ná
tám
antár
emi
/
Sentence: 4
sváṃ
ma
iṣṭám̐
sváṃ
dattám
/
Sentence: 5
sváṃ
pūrtám̐
svám̐
śrāntám
/
Sentence: 6
svám̐
hutám
/
Sentence: 7
tásya
me
'gnír
upadraṣṭā́
/
Sentence: 8
vāyúr
upaśrotā́
/
Sentence: 9
ādityò
'nukʰyātā́
/
Sentence: 10
dyáuḥ
pitā́
//
Verse: 5
{BS
3.7.5.46}
Sentence: 1
pr̥tʰivī́
mātā́
/
Sentence: 2
prajā́patir
bándʰuḥ
/
Sentence: 3
yá
evā́smi
sá
sán
yaje
/
Sentence: 4
{k}
mā́
bʰer
{BS
,AS
bʰér
}
mā́
sáṃviktʰā
mā́
tvā
him̐siṣam
/
Sentence: 5
mā́
te
téjó
'pakramīt
/
Sentence: 6
bʰaratám
úddʰara
_im
ánusiñca
{BS
úddʰare
mánuṣiṃca
}
/
Sentence: 7
avadā́nāni
te
pratyávadāsyāmi
/
Sentence: 8
námas
te
astu
mā́
mā
him̐sīḥ
/
Sentence: 9
{l}
yád
avadā́nāni
te
'vadyán
/
Sentence: 10
vílomā́kārṣam
ātmánaḥ
//
Verse: 6
{BS
3.7.5.47}
Sentence: 1
ā́jyena
prátyanajmy
enat
/
Sentence: 2
tát
ta
ā́pyāyatāṃ
púnaḥ
/
Sentence: 3
{m}
ájyāyo
yavamātrā́t
/
Sentence: 4
āvyādʰā́t
kr̥tyatām
idám
/
Sentence: 5
mā́
rūrupāma
yajñásya
/
Sentence: 6
śuddʰám̐
svìṣṭam
idám̐
havíḥ
/
Sentence: 7
{n}
mánunā
dr̥ṣṭāṃ
gʰr̥tápadīm
/
Sentence: 8
mitrā́váruṇasamīritām
/
Sentence: 9
dakṣiṇārdʰā́d
ásaṃbʰindan
/
Sentence: 10
ávadyāmy
ekatómukʰām
//
Verse: 7
{BS
3.7.5.48}
Sentence: 1
{o}
íḍe
bʰāgáṃ
juṣasva
naḥ
/
Sentence: 2
jínva
gā́
jínvā́rvataḥ
/
Sentence: 3
tásyās
te
bʰakṣivā́ṇaḥ
syāma
/
Sentence: 4
sarvā́tmānaḥ
sarvágaṇāḥ
/
Sentence: 5
{p}
brádʰna
pínvasva
/
Sentence: 6
dádato
me
mā́
kṣāyi
/
Sentence: 7
kurvató
me
mā́
_upadasat
/
Sentence: 8
diśā́ṃ
kŀ̥ptir
asi
/
Sentence: 9
díśo
me
kalpantām
/
Sentence: 10
kálpantāṃ
me
díśaḥ
//
Verse: 8
{BS
3.7.5.49}
Sentence: 1
dáivīś
ca
mā́nuṣīś
ca
/
Sentence: 2
ahorātré
me
kalpetām
/
Sentence: 3
ardʰamāsā́
me
kalpantām
/
Sentence: 4
mā́sā
me
kalpantām
/
Sentence: 5
r̥távo
me
kalpantām
/
Sentence: 6
saṃvatsaró
me
kalpatām
/
Sentence: 7
kŀ̥ptir
asi
kálpatāṃ
me
/
Sentence: 8
{q}
ā́śānāṃ
tvā
_āśāpālébʰyaḥ
/
Sentence: 9
catúrbʰyo
amŕ̥tebʰyaḥ
/
Sentence: 10
idáṃ
bʰūtásyā́dʰyakṣebʰyaḥ
//
Verse: 9
{BS
3.7.5.50}
Sentence: 1
vidʰéma
havíṣā
vayám
/
Sentence: 2
bʰájatāṃ
bʰāgī́
bʰāgám
/
Sentence: 3
mā́
_abʰāgó
bʰakta
{BS
'bʰakta)
/
Sentence: 4
nír
abʰāgáṃ
bʰajāmaḥ
/
Sentence: 5
apás
pinva
/
Sentence: 6
óṣadʰīr
jinva
/
Sentence: 7
dvipā́t
pāhi
/
Sentence: 8
cátuṣpād
ava
/
Sentence: 9
divó
vŕ̥ṣṭim
éraya
/
Sentence: 10
brāhmaṇā́nām
idám̐
havíḥ
//
Verse: 10
{BS
3.7.5.51}
Sentence: 1
somyā́nām̐
somapītʰínām
/
Sentence: 2
nírbʰaktó
'brāhmaṇaḥ
/
Sentence: 3
ná
_ihā́brāhmaṇasyāsti
/
Sentence: 4
{r}
sámaṅktāṃ
barhír
havíṣā
gʰr̥téna
/
Sentence: 5
sám
ādityáir
vásubʰiḥ
sáṃ
marúdbʰiḥ
/
Sentence: 6
sám
índreṇa
víśvebʰir
devébʰir
aṅktām
/
Sentence: 7
divyáṃ
nábʰo
gaccʰatu
yát
svā́hā
/
Sentence: 8
{s}
indrāṇī́vāvidʰavā́
bʰūyāsam
/
Sentence: 9
áditir
iva
suputrā́
/
Sentence: 10
astʰūrí
tvā
gārhapatya
//
Verse: 11
{BS
3.7.5.52}
Sentence: 1
úpa
níṣade
suprajāstvā́ya
/
Sentence: 2
{t}
sáṃ
patnī
pátyā
sukr̥téna
gaccʰatām
/
Sentence: 3
yajñásya
yuktáu
dʰúryāv
abʰūtām
/
Sentence: 4
saṃjānānáu
víjahatām
árātīḥ
/
Sentence: 5
diví
jyótir
ajáram
ā́rabʰetām
/
Sentence: 6
{u}
dáśa
te
tanúvo
yajña
yajñíyāḥ
/
Sentence: 7
tā́ḥ
prīṇātu
yájamāno
gʰr̥téna
/
Sentence: 8
nāriṣṭháyoḥ
praśíṣam
ī́ḍamānaḥ
/
Sentence: 9
devā́nāṃ
dáivyé
'pi
yájamāno
'mŕ̥to
'bʰūt
/
Sentence: 10
{v}
yáṃ
vāṃ
devā́
akalpayan
//
Verse: 12
{BS
3.7.5.53}
Sentence: 1
ūrjó
bʰāgám̐
śatakratū
/
Sentence: 2
etád
vāṃ
téna
prīṇāni
/
Sentence: 3
téna
tr̥pyatam
am̐hahau
{Dumont
am̐hohau
}
/
Sentence: 4
{w}
aháṃ
devā́nām̐
sukŕ̥tām
asmi
loké
/
Sentence: 5
máma
_idám
iṣṭáṃ
ná
mítʰur
bʰavāti
/
Sentence: 6
aháṃ
nāriṣṭhā́v
ánuyajāmi
vidvā́n
/
Sentence: 7
yád
ābʰyām
índro
ádadʰād
bʰāgadʰéyam
/
Sentence: 8
{x}
ádārasr̥d
bʰavata
{Dumont
bʰavatu
}
deva
soma
/
Sentence: 9
asmín
yajñé
maruto
mr̥ḍatā
naḥ
/
Sentence: 10
mā́
no
vidad
abʰí
bʰāmó
áśastiḥ
//
Verse: 13
{BS
3.7.5.54}
Sentence: 1
mā́
no
vidad
vr̥jánā
dvéṣyā
yā́
/
Sentence: 2
{y}
r̥ṣabʰáṃ
vājínaṃ
vayám
/
Sentence: 3
pūrṇámāsaṃ
yajāmahe
/
Sentence: 4
sá
no
dohatām̐
suvī́ryam
/
Sentence: 5
rāyás
póṣam̐
sahasríṇam
/
Sentence: 6
prāṇā́ya
surā́dʰase
/
Sentence: 7
pūrṇámāsāya
svā́hā
/
Sentence: 8
{z}
amāvāsyā̀
subʰágā
suśévā
/
Sentence: 9
dʰenúr
iva
bʰū́ya
āpyā́yamānā
/
Sentence: 10
sā́
no
dohatām̐
suvī́ryam
/
Sentence: 11
rāyás
póṣam̐
sahasríṇam
/
Sentence: 12
apānā́ya
surā́dʰase
/
Sentence: 13
amāvāsyā̀yai
svā́hā
/
Sentence: 14{aa
}
abʰístr̥ṇīhi
páridʰehi
védim
/
Sentence: 15
jāmíṃ
mā́
him̐sīr
amuyā́
śáyānā
/
Sentence: 16
hotr̥ṣádanā
háritāḥ
suvárṇāḥ
/
Sentence: 17
niṣkā
imé
yájamānasya
bradʰné
//
Paragraph: 6
Verse: 1
{BS
3.7.6.55}
Sentence: 1
{a}
páristr̥ṇīta
páridʰattāgním
/
Sentence: 2
párihito
'gníryájamānaṃ
bʰunaktu
/
Sentence: 3
apā́m̐
rása
óṣadʰīnām̐
suvárṇaḥ
/
Sentence: 4
niṣkā́
imé
yájamānasya
santu
kāmadúgʰāḥ
/
Sentence: 5
amútrāmúṣmin
_loké
/
Sentence: 6
{b}
bʰū́pate
bʰúvanapate
/
Sentence: 7
maható
bʰūtásya
pate
/
Sentence: 8
brahmā́ṇaṃ
tvā
vr̥ṇīmahe
/
Sentence: 9
{c}
aháṃ
bʰū́patir
aháṃ
bʰúvanapatiḥ
/
Sentence: 10
aháṃ
maható
bʰūtásya
pátiḥ
//
Verse: 2
{BS
3.7.6.56}
Sentence: 1
devéna
savitrā́
prásūta
ā́rtvijyaṃ
kariṣyāmi
/
Sentence: 2
déva
savitar
etáṃ
tvā
vr̥ṇate
/
Sentence: 3
bŕ̥haspátiṃ
dáivyaṃ
brahmā́ṇam
/
Sentence: 4
tád
aháṃ
mánase
prábravīmi
/
Sentence: 5
máno
gāyatriyái
/
Sentence: 6
gāyatrī́
triṣṭúbʰe
/
Sentence: 7
triṣṭúb
jágatyai
/
Sentence: 8
jágaty
anuṣṭúbʰe
/
Sentence: 9
anuṣṭúk
paṅktyái
/
Sentence: 10
paṅktíḥ
prajā́pataye
//
Verse: 3
{BS
3.7.6.57}
Sentence: 1
prajā́patir
víśvebʰyo
devébʰyaḥ
/
Sentence: 2
víśve
devā́
bŕ̥haspátaye
/
Sentence: 3
bŕ̥haspátir
bráhmaṇe
/
Sentence: 4
bráhma
bʰū́r
bʰúvaḥ
súvah
/
Sentence: 5
bŕ̥haspátir
devā́nāṃ
brahmā́
/
Sentence: 6
aháṃ
manuṣyā̀ṇām
/
Sentence: 7
bŕ̥haspate
yajñáṃ
gopāya
/
Sentence: 8
{d}
idáṃ
tásmai
harmyáṃ
karomi
/
Sentence: 9
yó
vo
devāś
cárati
brahmacáryam
/
Sentence: 10
medʰāvī́
dikṣú
mánasā
tapasvī́
//
Verse: 4
{BS
3.7.6.58}
Sentence: 1
antár
dūtáś
carati
mā́nuṣīṣu
/
Sentence: 2
{e}
cátuḥśikʰaṇḍā
yuvatíḥ
supéśāḥ
/
Sentence: 3
gʰr̥tápratīkā
bʰúvanasya
mádʰye
/
Sentence: 4
marmr̥jyámānā
mahaté
sáubʰagāya
/
Sentence: 5
máhyaṃ
dʰukṣva
yájamānāya
kā́mān
/
Sentence: 6
{f}
bʰūmir
bʰūtvā́
mahimā́naṃ
pupoṣa
/
Sentence: 7
táto
devī́
vardʰayate
payām̐si
/
Sentence: 8
yajñíyā
yajñáṃ
ví
ca
yánti
sám̐
ca
/
Sentence: 9
óṣadʰīr
ā́pa
ihá
śakvarīś
ca
/
Sentence: 10
{g}
yó
mā
hr̥dā́
mánasā
yáś
ca
vācā́
//
Verse: 5
{BS
3.7.6.59}
Sentence: 1
yó
bráhmaṇā
kármaṇā
dvéṣti
devāḥ
/
Sentence: 2
yáḥ
śruténa
hŕ̥dayena
_iṣṇatā́
ca
/
Sentence: 3
tásya
_indra
vájreṇa
śíraś
cʰinadmi
/
Sentence: 4
{h}
ū́rṇāmr̥du
prátʰamānam̐
syonám
/
Sentence: 5
devébʰyo
júṣṭam̐
sádanāya
barhíḥ
/
Sentence: 6
suvargé
loké
yájamānam̐
hí
dʰehí
/
Sentence: 7
mā́ṃ
nā́kasya
pr̥ṣṭhé
paramé
vyòman
/
Sentence: 8
{i}
cátuḥśikʰaṇḍā
yuvatíḥ
supéśāḥ
/
Sentence: 9
gʰr̥tápratīkā
vayúnāni
vaste
/
Sentence: 10
sā́
stīryámāṇā
mahaté
sáubʰagāya
//
Verse: 6
{BS
3.7.6.60}
Sentence: 1
sā́
me
dʰukṣva
yájamānāya
kā́mān
/
Sentence: 2
śivā́
ca
me
śagmā́
ca
_edʰi
/
Sentence: 3
syonā́
ca
me
suṣádā
ca
_edʰi
/
Sentence: 4
ū́rjasvatī
ca
me
páyasvatī
ca
_edʰi
/
Sentence: 5
íṣam
ū́rjaṃ
me
pinvasva
/
Sentence: 6
bráhma
téjo
me
pinvasva
/
Sentence: 7
kṣatrám
ójo
me
pinvasva
/
Sentence: 8
víśaṃ
púṣṭiṃ
me
pinvasva
/
Sentence: 9
ā́yur
annā́dyaṃ
me
pinvasva
/
Sentence: 10
prajā́ṃ
paśū́n
me
pinvasva
//
Verse: 7
{BS
3.7.6.61}
Sentence: 1
{j}
asmín
yajñá
úpa
bʰū́ya
ín
nú
me
/
Sentence: 2
ávikṣobʰāya
paridʰī́n
dadʰāmi
/
Sentence: 3
dʰartā́
dʰarúṇo
dʰárīyān
/
Sentence: 4
agnír
dvéṣām̐si
nír
itó
nudātai
/
Sentence: 5
{k}
víccʰinadmi
vídʰr̥tībʰyām̐
sapátnān
/
Sentence: 6
jātā́n
bʰrā́tr̥byān
yé
ca
janiṣyámānāḥ
/
Sentence: 7
viśó
yantrā́bʰyāṃ
vídʰamāmy
enān
/
Sentence: 8
ahám̐
svā́nām
uttamò
'sāni
devāḥ
/
Sentence: 9
viśó
yantré
nudámāne
árātim
/
Sentence: 10
víśvaṃ
pāpmā́nam
ámatiṃ
durmarāyúm
//
Verse: 8
{BS
3.7.6.62}
Sentence: 1
sī́dantī
devī́
sukr̥tásya
loké
/
Sentence: 2
dʰŕ̥tī
stʰo
vídʰr̥tī
svádʰr̥tī
/
Sentence: 3
prāṇā́n
máyi
dʰārayatam
/
Sentence: 4
prajā́ṃ
máyi
dʰārayatam
/
Sentence: 5
paśū́n
máyi
dʰārayatam
/
Sentence: 6
{l}
ayáṃ
prastará
ubʰáyasya
dʰartā́
/
Sentence: 7
dʰartā́
prayājā́nām
utā́nūyājā́nām
/
Sentence: 8
sá
dādʰāra
samídʰo
viśvárūpāḥ
/
Sentence: 9
tásmint
srúco
ádʰy
ā́sādayāmi
/
Sentence: 10
{m}
ā́roha
patʰó
júhu
devayā́nān
//
Verse: 9
{BS
3.7.6.63}
Sentence: 1
yátrá
_r̥ṣayaḥ
pratʰamajā́
yé
purāṇā́ḥ
/
Sentence: 2
híraṇyapakṣā
_ājirā́
sámbʰr̥tāṅgā
/
Sentence: 3
váhāsi
mā
sukŕ̥tāṃ
yátra
lokā́ḥ
/
Sentence: 4
{n}
ávāháṃ
bādʰa
upabʰŕ̥tā
sapátnān
/
Sentence: 5
jātā́n
bʰrā́tr̥vyān
yé
ca
janiṣyámāṇāḥ
/
Sentence: 6
dóhaṃ
{BS
dóhai
}
yajñám̐
sudúgʰām
iva
dʰenúm
/
Sentence: 7
ahám
úttaro
bʰūyāsam
/
Sentence: 8
ádʰare
mát
sapátnāḥ
/
Sentence: 9
{o}
yó
mā
vācā́
mánasā
durmarāyúḥ
/
Sentence: 10
hr̥dā́
_arātīyā́d
abʰidā́sad
agne
//
Verse: 10
{BS
3.7.6.64}
Sentence: 1
idám
asya
cittam
ádʰaraṃ
dʰruvā́yāḥ
/
Sentence: 2
ahám
úttaro
bʰūyāsam
/
Sentence: 3
ádʰare
mát
sapátnāḥ
/
Sentence: 4
{p}
r̥ṣabʰò
'si
śākvaráḥ
/
Sentence: 5
gʰr̥tā́cīnām̐
sūnúḥ
/
Sentence: 6
priyéṇa
nā́mnā
priyé
sádasi
sīda
/
Sentence: 7
{q}
syonó
me
sīda
suṣádaḥ
pr̥tʰivyā́m
/
Sentence: 8
prátʰayi
prajáyā
paśúbʰiḥ
suvargé
loké
/
Sentence: 9
diví
sīda
pr̥tʰivyā́m
antárikṣe
/
Sentence: 10
ahám
úttaro
bʰūyāsam
//
Verse: 11
{BS
3.7.6.65}
Sentence: 1
ádʰare
mát
sapátnāḥ
/
Sentence: 2
{r}
iyám̐
stʰālī́
gʰr̥tásya
pūrṇā́
/
Sentence: 3
áccʰinnapayāḥ
śatádʰāra
útsaḥ
/
Sentence: 4
māruténa
śarmaṇā
dáivyena
/
Sentence: 5
{s}
yajñò
'si
sarvátaḥ
śritáḥ
/
Sentence: 6
sarváto
mā́ṃ
bʰūtáṃ
bʰavaiṣyát
_śrayatām
/
Sentence: 7
śatáṃ
me
santv
āśíṣaḥ
/
Sentence: 8
sahásraṃ
me
santu
sūnŕ̥tāḥ
/
Sentence: 9
írāvatīḥ
paśumátīḥ
/
Sentence: 10
prajā́patir
asi
sarvátaḥ
śritáḥ
//
Verse: 12
{BS
3.7.6.66}
Sentence: 1
sarváto
mā́ṃ
bʰūtáṃ
bʰaviṣyát
_śrayatām
/
Sentence: 2
śatáṃ
me
santv
āśíṣaḥ
/
Sentence: 3
sahásraṃ
me
santu
sūnŕ̥tāḥ
/
Sentence: 4
írāvatīḥ
paśumátīḥ
/
Sentence: 5
{t}
idám
indriyám
amŕ̥taṃ
vīryàm
/
Sentence: 6
anéna
_índrāya
paśávo
'cikitsan
/
Sentence: 7
téna
devā
avató
'pa
{BS
avatópa
}
mā́m
/
Sentence: 8
iha
_íṣam
ū́rjaṃ
yáśaḥ
sáha
ójaḥ
saneyam
/
Sentence: 9
śr̥táṃ
máyi
śrayatām
/
Sentence: 10
{u}
yát
pr̥tʰivī́m
ácarat
tát
práviṣṭam
//
Verse: 13
{BS
3.7.6.67}
Sentence: 1
yénā́siñcad
bálam
índre
prajā́patiḥ
/
Sentence: 2
idáṃ
tát
_śukráṃ
mádʰu
vājínīvat
/
Sentence: 3
yéna
_upáriṣṭād
ádʰinon
mahendrám
/
Sentence: 4
dádʰi
mā́ṃ
dʰinotu
/
Sentence: 5
{v}
ayáṃ
vedáḥ
pr̥tʰivī́m
ánvavindat
/
Sentence: 6
gúhā
satī́ṃ
gáhane
gáhvareṣu
/
Sentence: 7
sá
vindatu
yájamānāya
lokám
/
Sentence: 8
áccʰidraṃ
yajñáṃ
bʰū́rikarmā
karotu
/
Sentence: 9
{w}
ayáṃ
yajñáḥ
sámasadad
dʰavíṣmān
/
Sentence: 10
r̥cā́
sā́mnā
yájuṣā
devátābʰiḥ
//
Verse: 14
{BS
3.7.6.68}
Sentence: 1
téna
lokā́nt
sū́ryavato
jayema
/
Sentence: 2
índrasya
sakʰyám
amr̥tatvám
aśyām
/
Sentence: 3
{x}
yó
naḥ
kánīya
ihá
kāmáyātai
/
Sentence: 4
asmín
yajñé
yájamānāya
máhyam
/
Sentence: 5
ápa
tám
indrāgnī́
bʰúvanān
nudetām
/
Sentence: 6
aháṃ
prajā́ṃ
vīrávatīṃ
videya
/
Sentence: 7
{y}
ágne
vājajit
/
Sentence: 8
vā́jaṃ
tvā
sariṣyántaṃ
/
Sentence: 9
vā́jaṃ
jeṣyántam
/
Sentence: 10
vājínaṃ
vājajítam
//
Verse: 15
{BS
3.7.6.69}
Sentence: 1
vājajityā́yai
sáṃmārjmi
/
Sentence: 2
agnímannādám
annā́dyāya
/
Sentence: 3
{z}
úpahūto
dyáuḥ
pitā
/
Sentence: 4
úpa
mā́ṃ
dyáuḥ
pitā́
hvayatām
/
Sentence: 5
agnír
ā́gnīdʰrāt
/
Sentence: 6
ā́yuṣe
várcase
jīvā́tvái
púṇyāya
/
Sentence: 7
úpahūtā
pr̥tʰivī́
mātā́
/
Sentence: 8
úpa
mā́ṃ
mātā́
pr̥tʰivī́
hvayatām
/
Sentence: 9
agnír
ā́gnīdʰrāt
//
Verse: 16
{BS
3.7.6.70}
Sentence: 1
ā́yuṣe
várcase
/
Sentence: 2
jīvā́tvái
púṇyāya
/
Sentence: 3_(aa}
máno
jyótir
juṣatām
ā́jyam
/
Sentence: 4
víccʰinnaṃ
yajñám̐
sam
imáṃ
dadʰātu
/
Sentence: 5
bŕ̥haspátis
tanutām
imáṃ
naḥ
/
Sentence: 6
víśve
devā́
ihá
mādayantām
/
Sentence: 7_(bb}
yáṃ
te
agna
āvr̥ścā́mi
/
Sentence: 8
aháṃ
vā
kṣipitáś
cáran
/
Sentence: 9
prajā́ṃ
ca
tásya
mū́laṃ
ca
/
Sentence: 10
nīcáir
devā
nívr̥ścata
//
Verse: 17
{BS
3.7.6.71}
Sentence: 1
ágne
yó
no
'bʰidā́sati
/
Sentence: 2
samānó
yáś
ca
níṣṭyaḥ
/
Sentence: 3
idʰmásya
_iva
prakṣā́yataḥ
/
Sentence: 4
mā́
tásya
_uccʰeṣi
kíṃcaná
/
Sentence: 5
yó
mā́ṃ
dvéṣṭi
jātavedaḥ
/
Sentence: 6
yáṃ
cāháṃ
dvéṣmi
yáś
ca
mā́m
/
Sentence: 7
sárvām̐s
tā́n
agne
sáṃdaha
/
Sentence: 8
yā́m̐ś
cāháṃ
dveṣmi
yé
ca
mā́m
/
Sentence: 9_(cc}
ágne
vājajit
/
Sentence: 10
vā́jaṃ
tvā
sasr̥vā́m̐sam
//
Verse: 18
{BS
3.7.6.72}
Sentence: 1
vā́jaṃ
jigivā́m̐sam
/
Sentence: 2
vājínaṃ
vājajítam
/
Sentence: 3
vājajityā́yai
sáṃmārjmi
/
Sentence: 4
agním
annādám
annā́dyāya
/
Sentence: 5_(dd}
védir
barhíḥ
śr̥tam̐
haviḥ
/
Sentence: 6
idʰmáḥ
paridʰáyaḥ
srúcaḥ
/
Sentence: 7
ā́jyaṃ
yajñá
ŕ̥co
yájuḥ
/
Sentence: 8
yājyā̀ś
ca
vaṣaṭkārā́ḥ
/
Sentence: 9
sáṃ
me
sáṃnatayo
namantām
/
Sentence: 10
idʰmasaṃnáhane
huté
//
Verse: 19
{BS
3.7.6.73}
Sentence: 1_(ee}
diváḥ
kʰī́ló
'vatataḥ
/
Sentence: 2
pr̥tʰivyā́
ádʰy
úttʰitaḥ
/
Sentence: 3
ténā
sahásrakāṇḍena
/
Sentence: 4
dviṣántam̐
śocayāmasi
/
Sentence: 5
dviṣán
me
bahú
śocatu
/
Sentence: 6
óṣadʰe
mó
ahám̐
śucam
/
Sentence: 7_(ff}
yájña
námas
te
yajña
/
Sentence: 8
námo
námaś
ca
te
yajña
/
Sentence: 9
śivéna
me
sáṃtiṣṭhasva
/
Sentence: 10
syonéna
me
saṃtiṣṭhasva
//
Verse: 20
{BS
3.7.6.74}
Sentence: 1
subʰūténa
me
sáṃtiṣṭhasva
/
Sentence: 2
brahmavarcaséna
me
sáṃtiṣṭhasva
/
Sentence: 3
yajñásyá
_r̥ddʰim
ánu
sáṃtiṣṭhasva
/
Sentence: 4
úpa
te
yajña
námaḥ
/
Sentence: 5
úpa
te
námaḥ
/
Sentence: 6
úpa
te
námaḥ
/
Sentence: 7_(gg}
tríṣ
pʰalīkriyámāṇānām
/
Sentence: 8
yó
nyaṅgó
avaśíṣyate
/
Sentence: 9
rákṣasāṃ
bʰāgadʰéyam
/
Sentence: 10
ā́pas
tát
právahatād
itáḥ
//
Verse: 21
{BS
3.7.6.75}
Sentence: 1_(hh}
ulū́kʰale
músale
yác
ca
śū́rpe
/
Sentence: 2
āśiśléṣa
dr̥ṣádi
yát
kapā́le
/
Sentence: 3
avaprúṣo
viprúṣaḥ
sáṃyajāmi
/
Sentence: 4
víśve
devā́
havír
idáṃ
juṣantām
/
Sentence: 5
yajñé
yā́
viprúṣaḥ
sánti
bahvī́ḥ
/
Sentence: 6
agnáu
tā́ḥ
sárvāḥ
svìṣṭāḥ
súhutā
juhomi
/
Sentence: 7_(ii}
udyánn
adyá
mitramahaḥ
/
Sentence: 8
sapátnān
me
anīnaśaḥ
/
Sentence: 9
díva
_enān
vidyútā
jahi
/
Sentence: 10
nimrócann
ádʰarān
kr̥dʰi
//
Verse: 22
{BS
3.7.6.76}
Sentence: 1_(jj}
udyánn
adyá
ví
no
bʰaja
/
Sentence: 2
pitā́
putrébʰyo
yátʰā
/
Sentence: 3
dīrgʰāyutvásya
ha
_iśiṣe
/
Sentence: 4
tásya
no
dehi
sūrya
/
Sentence: 5_(kk}
udyánn
adyá
mitramahaḥ
/
Sentence: 6
āróhann
úttarāṃ
dívam
/
Sentence: 7
hr̥drogáṃ
máma
sūrya
/
Sentence: 8
harimā́ṇaṃ
ca
nāśaya
/
Sentence: 9_(ll}
śúkeṣu
me
harimā́ṇam
/
Sentence: 10
ropaṇā́kāsu
dadʰmasi
//
Verse: 23
{BS
3.7.6.77}
Sentence: 1
átʰo
hāridravéṣu
me
/
Sentence: 2
harimā́ṇaṃ
nídadʰmasi
/
Sentence: 3_(mm}
údagād
ayám
ādityáḥ
/
Sentence: 4
víśvena
sáhasā
sahá
/
Sentence: 5
dviṣántaṃ
máma
randʰáyan
/
Sentence: 6
mó
aháṃ
dvíṣató
radʰam
/
Sentence: 7_(nn}
yó
naḥ
śápād
áśapataḥ
/
Sentence: 8
yáś
ca
naḥ
śápataḥ
śápāt
/
Sentence: 9
uṣā́ś
ca
tásmai
nimrúk
ca
/
Sentence: 10
sárvaṃ
pāpám̐
sámūhatām
//
{BS
3.7.6.78}
Sentence: 11{oo
}
yó
naḥ
sapátno
yó
ráṇaḥ
/
Sentence: 12
márto
'bʰidā́sati
devāḥ
/
Sentence: 13
idʰmásya
_iva
prakṣā́yataḥ
/
Sentence: 14
mā́
tásya
_úccʰeṣi
kíṃ
caná
/
Sentence: 15{pp
}
ávasr̥ṣṭaḥ
párāpata
/
Sentence: 16
śaro
bráhmasam̐śitaḥ
/
Sentence: 17
gáccʰāmítrān
práviśa
/
Sentence: 18
mā́
_eṣāṃ
káṃ
caná
_uccʰiṣaḥ
//
Paragraph: 7
Verse: 1
{BS
3.7.7.79}
Sentence: 1
{a}
sákṣa
_idáṃ
paśya
/
Sentence: 2
vídʰartar
idáṃ
paśya
/
Sentence: 3
nā́ka
_idáṃ
paśya
/
Sentence: 4
ramátiḥ
pániṣṭhā
/
Sentence: 5
r̥táṃ
várṣiṣṭham
/
Sentence: 6
amŕ̥tā
yā́ny
āhúḥ
/
Sentence: 7
sū́ryo
váriṣṭho
akṣábʰir
víbʰāti
/
Sentence: 8
ánu
dyā́vāpr̥tʰivī́
deváputre
/
Sentence: 9
{b}
dīkṣā́
_asi
tápaso
yóniḥ
/
Sentence: 10
tápo
'si
bráhmaṇo
yóniḥ
//
Verse: 2
{BS
3.7.7.80}
Sentence: 1
bráhmāsi
kṣatrásya
yóniḥ
/
Sentence: 2
kṣatrám
asy
r̥tásya
yóniḥ
/
Sentence: 3
r̥tám
asi
bʰū́r
,
ārabʰe
/
Sentence: 4
śraddʰā́ṃ
mánasā
/
Sentence: 5
dīkṣā́ṃ
tápasā
/
Sentence: 6
víśvasya
bʰúvanasyā́dʰipatnīm
/
Sentence: 7
sárve
kā́mā
yájamānasya
santu
/
Sentence: 8
{c}
vā́taṃ
prāṇáṃ
mánasā
_anvā́rabʰāmahe
/
Sentence: 9
prajā́patiṃ
yó
bʰúvanasya
gopā́ḥ
/
Sentence: 10
sá
no
mr̥tyós
trāyatāṃ
pā́tv
ám̐hasaḥ
//
Verse: 3
{BS
3.7.7.81}
Sentence: 1
jyóg
jīvā́
jarā́m
aśīmahi
/
Sentence: 2
{d}
índra
śākvara
gāyatrī́ṃ
prápadye
/
Sentence: 3
tā́ṃ
te
yunajmi
/
Sentence: 4
índra
śākvara
triṣṭúbʰaṃ
prápadye
/
Sentence: 5
tā́ṃ
te
yunajmi
/
Sentence: 6
índra
śākvara
jágatīṃ
prápadye
/
Sentence: 7
tā́ṃ
te
yunajmi
/
Sentence: 8
índra
śākvarānuṣṭúbʰaṃ
prápadye
/
Sentence: 9
tā́ṃ
te
yunajmi
/
Sentence: 10
índra
śākvara
paṅktíṃ
prápadye
//
Verse: 4
{BS
3.7.7.82}
Sentence: 1
tā́ṃ
te
yunajmi
/
Sentence: 2
{e}
ā́
_aháṃ
dīkṣā́m
aruham
r̥tásya
pátnīm
/
Sentence: 3
gāyattréṇa
cʰándasā
bráhmaṇā
ca
/
Sentence: 4
r̥tám̐
satyè
'dʰāyi
/
Sentence: 5
satyám
r̥tè
'dʰāyi
/
Sentence: 6
r̥táṃ
ca
me
satyáṃ
cābʰūtām
/
Sentence: 7
jyótir
abʰūvam̐
súvar
agamam
/
Sentence: 8
suvargáṃ
lokáṃ
nā́kasya
pr̥ṣṭhám
/
Sentence: 9
bradʰnásya
viṣṭápam
agamam
/
Sentence: 10
{f}
pr̥tʰivī́
dīkṣā́
//
Verse: 5
{BS
3.7.7.83}
Sentence: 1
táyā
_agnír
dīkṣáyā
dīkṣitáḥ
/
Sentence: 2
yáyā
_agnír
dīkṣáyā
dīkṣitáḥ
/
Sentence: 3
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 4
antárikṣaṃ
dīkṣā́
/
Sentence: 5
táyā
vāyúr
dīkṣáyā
dīkṣitáḥ
/
Sentence: 6
yáyā
vāyúr
dīkṣáyā
dīkṣitáḥ
/
Sentence: 7
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 8
dyáur
dīkṣā́
/
Sentence: 9
táyā
_ādityó
dīkṣáyā
dīkṣitáḥ
/
Sentence: 10
yáyā
_ādityó
dīkṣáyā
dīkṣitáḥ
//
Verse: 6
{BS
3.7.7.84}
Sentence: 1
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 2
díśo
dīkṣā́
/
Sentence: 3
táyā
candrámā
dīkṣáyā
dīkṣitáḥ
/
Sentence: 4
yáyā
candrámā
dīkṣáyā
dīkṣitáḥ
/
Sentence: 5
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 6
ā́po
dīkṣā́
/
Sentence: 7
táyā
váruṇo
rā́jā
dīkṣáyā
dīkṣitáḥ
/
Sentence: 8
yáyā
váruṇo
rā́jā
dīkṣáyā
dīkṣitáḥ
{BS
dākṣitáḥ
}
/
Sentence: 9
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 10
óṣadʰayo
dīkṣā́
//
Verse: 7
{BS
3.7.7.85}
Sentence: 1
táyā
sómo
rā́jā
dīkṣáyā
dīkṣitáḥ
/
Sentence: 2
yáyā
sómo
rā́jā
dīkṣáyā
dīkṣitáḥ
/
Sentence: 3
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 4
vā́g
dīkṣā́
/
Sentence: 5
táyā
prāṇó
dīkṣáyā
dīkṣitáḥ
/
Sentence: 6
yáyā
prāṇó
dīkṣáyā
dīkṣitáḥ
/
Sentence: 7
táyā
tvā
dīkṣáyā
dīkṣayāmi
/
Sentence: 8
pr̥tʰivī́
tvā
dī́kṣamāṇam
ánu
dīkṣatām
/
Sentence: 9
antárikṣaṃ
tvā
dī́kṣamāṇam
ánu
dīkṣatām
/
Sentence: 10
dyáus
tvā
dī́kṣamāṇam
ánu
dīkṣatām
//
Verse: 8
{BS
3.7.7.86}
Sentence: 1
díśas
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 2
ā́pas
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 3
óṣadʰayas
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 4
vā́k
tvā
dī́kṣamāṇam
ánu
dīkṣatām
/
Sentence: 5
ŕ̥cas
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 6
sā́māni
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 7
yájūm̐ṣi
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 8
áhaś
ca
rā́triś
ca
/
Sentence: 9
kr̥ṣíś
ca
vŕ̥ṣṭiś
ca
/
Sentence: 10
tvíṣiś
cā́pacitiś
ca
//
Verse: 9
{BS
3.7.7.87}
Sentence: 1
ā́paś
ca
_óṣadʰayaś
ca
/
Sentence: 2
ū́rk
ca
sūnŕ̥tā
ca
/
Sentence: 3
tā́s
tvā
dī́kṣamāṇam
ánu
dīkṣantām
/
Sentence: 4
{g}
své
dákṣe
dákṣapitā
_ihá
sīda
/
Sentence: 5
devā́nām̐
sumnó
mahaté
ráṇāya
/
Sentence: 6
svāsastʰás
tanúvā
sáṃviśasva
/
Sentence: 7
pitā́
_iva
_edʰi
sūnáva
ā́suśévaḥ
/
Sentence: 8
śivó
mā
śivám
ā́viśa
/
Sentence: 9
satyáṃ
ma
ātmā́
/
Sentence: 10
śraddʰā́
mé
'kṣitiḥ
//
Verse: 10
{BS
3.7.7.88}
Sentence: 1
tápo
me
pratiṣṭhā́
/
Sentence: 2
savitŕ̥prasūtā
mā
díśo
dīkṣayantu
/
Sentence: 3
satyám
asmi
/
Sentence: 4
{h}
aháṃ
tvád
asmi
mád
asi
tvám
etát
/
Sentence: 5
mámāsi
yónis
táva
yónir
asmi
/
Sentence: 6
máma
_evá
sán
váha
havyā́ny
agne
/
Sentence: 7
puttráḥ
pitré
lokakŕ̥j
jātavedaḥ
/
Sentence: 8
{i}
ājúhvānaḥ
suprátīkaḥ
purástāt
/
Sentence: 9
ágne
svā́ṃ
yónim
ā́sīda
sādʰyā́
/
Sentence: 10
asmínt
sadʰástʰe
ádʰy
úttarasmin
//
Verse: 11
{BS
3.7.7.89}
Sentence: 1
víśve
devā
yájamānaś
ca
sīdata
/
Sentence: 2
{j}
ékam
iṣé
víṣṇus
tvā
_ánvetu
/
Sentence: 3
dvé
ūrjé
víṣṇus
tvā
_ánvetu
/
Sentence: 4
trī́ṇi
vratā́ya
víṣṇus
tvā
_ánvetu
/
Sentence: 5
catvā́ri
mā́yobʰavāya
víṣṇus
tvā
_ánvetu
/
Sentence: 6
páñca
paśúbʰyo
víṣṇus
tvā
_ánvetu
/
Sentence: 7
ṣáḍ
rāyás
póṣāya
víṣṇus
tvā
_ánvetu
/
Sentence: 8
saptá
saptábʰyo
hótrābʰyo
víṣṇus
tvā
_ánvetu
/
Sentence: 9
{k}
sákʰāyaḥ
saptápadā
abʰūma
/
Sentence: 10
sakʰyáṃ
te
gameyam
//
Verse: 12
{BS
3.7.7.90}
Sentence: 1
sakʰyā́t
te
mā́
yoṣam
/
Sentence: 2
sakʰyā́n
me
mā́
yoṣṭhāḥ
/
Sentence: 3
{i}
sā́
_asi
subrahmaṇye
/
Sentence: 4
tásyās
te
pr̥tʰivī́
pā́daḥ
/
Sentence: 5
sā́
_asi
subrahmaṇye
/
Sentence: 6
tásyās
te
'ntárikṣaṃ
pā́daḥ
/
Sentence: 7
sā́
_asi
subrahmaṇye
/
Sentence: 8
tásyās
te
dyáuḥ
pā́daḥ
/
Sentence: 9
sā́
_asi
subrahmaṇye
/
Sentence: 10
tásyās
te
díśaḥ
pā́daḥ
//
Verse: 13
{BS
3.7.7.91}
Sentence: 1
parórajās
te
pañcamáḥ
pā́daḥ
/
Sentence: 2
sā́
na
íṣam
ū́rjaṃ
dʰukṣva
/
Sentence: 3
téja
indriyám
/
Sentence: 4
brahmavarcasám
annā́dyam
/
Sentence: 5
{m}
vímime
{AS
vímíme
}
tvā
páyasvatīm
/
Sentence: 6
devā́nāṃ
dʰenúm̐
sudúgʰām
ánapaspʰurantīm
/
Sentence: 7
índraḥ
sómaṃ
pibatu
/
Sentence: 8
kṣémo
astu
naḥ
/
Sentence: 9
{n}
imā́ṃ
narāḥ
kr̥ṇuta
védim
étya
/
Sentence: 10
vásumatīm̐
rudrávatīm
ādityávatīm
//
Verse: 14
{BS
3.7.7.92}
Sentence: 1
{F
várṣman
}
{AS
várṣman
}
{BI
várṣma
}
{BS
várṣman
}
diváḥ
/
Sentence: 2
nā́bʰā
pr̥tʰivyā́ḥ
/
Sentence: 3
yátʰā
_ayáṃ
yájamāno
ná
ríṣyet
/
Sentence: 4
devásya
savitúḥ
savé
/
Sentence: 5
{o}
cátuḥśikʰaṇḍā
yuvatíḥ
supéśāḥ
/
Sentence: 6
gʰr̥tápratīkā
bʰúvanasya
mádʰye
/
Sentence: 7
tásyām̐
suparṇā́v
ádʰi
yáu
níviṣṭau
/
Sentence: 8
táyor
devā́nām
ádʰi
bʰāgadʰéyam
/
Sentence: 9
{p}
ápa
jányaṃ
bʰayáṃ
nuda
/
Sentence: 10
ápa
cakrā́ṇi
vartaya
/
Sentence: 11
gr̥hám̐
sómasya
gaccʰatam
/
Sentence: 12
{q}
ná
vā́
uv
etán
mriyase
ná
riṣyasi
/
Sentence: 13
devā́m̐
íd
eṣi
patʰíbʰiḥ
sugébʰiḥ
/
Sentence: 14
yátra
yánti
sukŕ̥to
nā́pi
duṣkŕ̥taḥ
/
Sentence: 15
tátra
tvā
deváḥ
savitā́
dadʰātu
//
Paragraph: 8
Verse: 1
{BS
3.7.8.93}
Sentence: 1
{a}
yád
asyá
pāré
rájasaḥ
/
Sentence: 2
śukráṃ
jyótir
ájāyata
/
Sentence: 3
tán
naḥ
parṣad
áti
dvíṣaḥ
/
Sentence: 4
ágne
vaiśvānara
svā́hā
/
Sentence: 5
{b}
yásmād
bʰīṣā́
_avāśiṣṭhāḥ
/
Sentence: 6
táto
no
ábʰayaṃ
kr̥dʰi
/
Sentence: 7
prajā́bʰyaḥ
sárvābʰyo
mr̥ḍa
/
Sentence: 8
námo
rudrā́ya
mīḍhúṣe
/
Sentence: 9
{c}
yásmād
bʰīṣā́
nyáṣadaḥ
/
Sentence: 10
táto
no
ábʰayaṃ
kr̥dʰi
//
Verse: 2
{BS
3.7.8.94}
Sentence: 1
prajā́bʰyaḥ
sárvābʰyo
mr̥ḍa
/
Sentence: 2
námo
rudrā́ya
mīḍhúṣe
/
Sentence: 3
{d}
úd
usra
tiṣṭha
prátitiṣṭha
mā́
riṣaḥ
/
Sentence: 4
mā́
_imáṃ
yajñáṃ
yájamānaṃ
ca
rīriṣaḥ
/
Sentence: 5
suvargé
loké
yájamānam̐
hí
dʰehi
/
Sentence: 6
śáṃ
na
edʰi
dvipáde
śáṃ
cátuṣpade
/
Sentence: 7
{e}
yásmād
bʰīṣā́
_avepiṣṭhāḥ
palā́yiṣṭhāḥ
samájñāstʰāḥ
/
Sentence: 8
táto
no
ábʰayaṃ
kr̥dʰi
/
Sentence: 9
prajā́bʰyaḥ
sárvābʰyo
mr̥ḍa
/
Sentence: 10
námo
rudrā́ya
mīḍhúṣe
//
Verse: 3
{BS
3.7.8.95}
Sentence: 1
{f}
yá
idám
ákaḥ
/
Sentence: 2
tásmai
námaḥ
/
Sentence: 3
tásmai
svā́hā
/
Sentence: 4
{g1}
ná
vā́
uv
etán
mriyase
, /
Sentence: 5
{g2}
ā́śānāṃ
tvā
,
{g3}
víśvā
ā́śāḥ
, /
Sentence: 6
{h}
yajñásya
hí
stʰá
r̥tvíyau
/
Sentence: 7
índrāgnī
cétanasya
ca
/
Sentence: 8
hutāhutásya
tr̥pyatam
/
Sentence: 9
áhutasya
hutásya
ca
/
Sentence: 10
hutásya
cā́hutasya
ca
/
Sentence: 11
áhutasya
hutásya
ca
/
Sentence: 12
índrāgnī
asyá
sómasya
/
Sentence: 13
vītáṃ
pibataṃ
juṣétʰām
/
Sentence: 14
{i}
mā́
yájamānaṃ
támo
vidat
{BS
'vidat
}
/
Sentence: 15
mā́
_r̥tvíjo
mó
imā́ḥ
prajā́ḥ
/
Sentence: 16
mā́
yáḥ
sómam
imáṃ
píbāt
/
Sentence: 17
sám̐sr̥ṣṭam
ubʰáyaṃ
kr̥tám
//
Paragraph: 9
Verse: 1
{BS
3.7.9.96}
Sentence: 1
{a}
anāgásas
tvā
vayám
/
Sentence: 2
índreṇa
préṣitā
úpa
/
Sentence: 3
vāyúṣ
ṭe
astv
am̐śabʰū́ḥ
/
Sentence: 4
mitrás
te
astv
am̐śabʰū́ḥ
/
Sentence: 5
váruṇas
te
astv
am̐śabʰū́ḥ
/
Sentence: 6
{b}
ápāṃ
kṣayā
ŕ̥tasya
garbʰāḥ
/
Sentence: 7
bʰúvanasya
gopāḥ
śyénā
atitʰayaḥ
/
Sentence: 8
párvatānāṃ
kakubʰaḥ
prayúto
napātāraḥ
{BS
na
pātāraḥ
}
/
Sentence: 9
vagnúnā
_índram̐
hvayata
/
Sentence: 10
gʰóṣeṇā́mīvām̐ś
cātayata
//
Verse: 2
{BS
3.7.9.97}
Sentence: 1
yuktā́ḥ
stʰa
váhata
/
Sentence: 2
{c}
devā́
grā́vāṇa
índur
índra
íty
avādiṣuḥ
/
Sentence: 3
ā́
_índram
{AS
áindram
}
acucyavuḥ
paramásyāḥ
{AS
páram
ásyāḥ
}
parāvátaḥ
/
Sentence: 4
ā́
_asmā́t
sadʰástʰāt
/
Sentence: 5
ā́
_urór
antárikṣāt
/
Sentence: 6
ā́
subʰūtám
asuṣavuḥ
/
Sentence: 7
brahmavarcasáṃ
ma
ā́suṣavuḥ
/
Sentence: 8
samaré
rákṣām̐sy
avadʰiṣuḥ
/
Sentence: 9
ápahataṃ
brahmajyásya
/
Sentence: 10
{d}
vā́k
ca
tvā
mánaś
ca
śriṇītām
//
Verse: 3
{BS
3.7.9.98}
Sentence: 1
prāṇáś
ca
tvā
_apānáś
ca
śrīṇītām
/
Sentence: 2
cákṣuś
ca
tvā
śrótraṃ
ca
śrīṇītām
/
Sentence: 3
dákṣaś
ca
tvā
bálaṃ
ca
śrīṇītām
/
Sentence: 4
ójaś
ca
tvā
sáhaś
ca
śrīṇītām
/
Sentence: 5
ā́yuś
ca
tvā
jarā́
ca
śrīṇītām
/
Sentence: 6
ātmā́
ca
tvā
tanū́ś
ca
śrīṇītām
/
Sentence: 7
śr̥tò
'si
śr̥táṃkr̥taḥ
/
Sentence: 8
śr̥tā́ya
tvā
śr̥tébʰyas
tvā
/
Sentence: 9
{e}
yám
índram
āhúr
váruṇaṃ
yám
āhúḥ
/
Sentence: 10
yáṃ
mitrám
āhúr
yám
u
satyám
āhúḥ
//
Verse: 4
{BS
3.7.9.99}
Sentence: 1
yó
devā́nāṃ
devátamas
tapojā́ḥ
/
Sentence: 2
tásmai
tvā
tébʰyas
tvā
/
Sentence: 3
{f}
máyi
tyád
indriyáṃ
mahát
/
Sentence: 4
máyi
dákṣo
máyi
krátuḥ
/
Sentence: 5
máyi
dʰāyi
suvī́ryam
/
Sentence: 6
tríśug
gʰarmó
víbʰātu
me
/
Sentence: 7
ā́kūtyā
mánasā
sahá
/
Sentence: 8
virā́jā
jyótiṣā
sahá
/
Sentence: 9
yajñéna
páyasā
sahá
/
Sentence: 10
tásya
dóham
aśīmahi
//
Verse: 5
{BS
3.7.9.100}
Sentence: 1
tásya
sumnám
aśīmahi
/
Sentence: 2
tásya
bʰakṣám
aśīmahi
/
Sentence: 3
vā́g
juṣāṇā́
sómasya
tr̥pyatu
/
Sentence: 4
{g1}
mitró
jánān
,
{g2}
prá
sá
mitra
, /
Sentence: 5
{h}
yásmān
ná
jātáḥ
páro
anyó
ásti
/
Sentence: 6
yá
āvivéśa
bʰúvanāni
víśvā
/
Sentence: 7
prajā́patiḥ
prajáyā
saṃvidānáḥ
/
Sentence: 8
trī́ṇi
jyótīm̐ṣi
sacate
sá
ṣoḍaśī́
/
Sentence: 9
{i}
eṣá
brahmā́
yá
r̥tvíyaḥ
/
Sentence: 10
índro
nā́ma
śrutó
gaṇé
//
Verse: 6
{BS
3.7.9.101}
Sentence: 1
{j}
prá
te
mahé
vidátʰe
'śam̐siṣam̐
hárī
/
Sentence: 2
yá
r̥tvíyaḥ
prá
te
vanve
/
Sentence: 3
vanúṣo
haryatáṃ
mádam
/
Sentence: 4
{k}
índro
nā́ma
gʰr̥táṃ
ná
yáḥ
/
Sentence: 5
háribʰiś
cā́ru
sécate
/
Sentence: 6
śrutó
gaṇá
ā́
tvā
viśantu
/
Sentence: 7
hárivarpasaṃ
gíraḥ
/
Sentence: 8
{l}
índrā́dʰipaté
'dʰipatis
tváṃ
devā́nām
asi
/
Sentence: 9
ádʰipatiṃ
mā́m
/
Sentence: 10
ā́yuṣmantaṃ
várcasvantaṃ
manuṣyèṣu
kuru
//
Verse: 7
{BS
3.7.9.102}
Sentence: 1
{m}
índraś
ca
samrā́ḍ
váruṇaś
ca
rā́jā
/
Sentence: 2
táu
te
bʰakṣáṃ
cakratur
ágra
etám
/
Sentence: 3
táyor
ánu
bʰakṣáṃ
bʰakṣayāmi
/
Sentence: 4
vā́g
juṣāṇā́
sómasya
tr̥pyatu
/
Sentence: 5
{n}
prajā́patir
viśvákarmā
/
Sentence: 6
tásya
máno
deváṃ
yajñéna
rādʰyāsam
/
Sentence: 7
artʰegā́
asy
ájahitaḥ
{BS
,AS
asyá
jahitaḥ
}
/
Sentence: 8
avasā́napate
'vasā́naṃ
me
vinda
/
Sentence: 9
{o}
námo
rudrā́ya
vāstoṣpátaye
/
Sentence: 10
ā́yane
vidrávaṇe
//
Verse: 8
{BS
3.7.9.103}
Sentence: 1
udyā́ne
yát
parā́yaṇe
/
Sentence: 2
āvártane
vivártane
/
Sentence: 3
yó
gopāyáti
tám̐
huve
/
Sentence: 4
{p}
yā́ny
apāmítyāny
ápratīttāny
{AS
ápratītāny
}
ásmi
/
Sentence: 5
yamásya
{Dumont
yéna
yamásya
}
balínā
carāmi
/
Sentence: 6
ihá
_evá
sántaḥ
práti
tád
yātayāmaḥ
/
Sentence: 7
jīvā́
jīvébʰyo
níharāma
enat
/
Sentence: 8
{q}
anr̥ṇā́
asmínn
anr̥ṇā́ḥ
párasmin
/
Sentence: 9
tr̥tī́ye
loké
anr̥ṇā́ḥ
syāma
/
Sentence: 10
yé
devayā́nā
utá
pitr̥yā́ṇāḥ
//
Verse: 9
{BS
3.7.9.104}
Sentence: 1
sárvān
patʰó
anr̥ṇā́
ā́kṣīyema
/
Sentence: 2
{r}
idám
ū
nú
śréyo
'vasā́nam
ā́ganma
/
Sentence: 3
śivé
no
dyā́vāpr̥tʰivī́
ubʰé
imé
/
Sentence: 4
gómad
dʰánavad
áśvavad
ū́rjasvat
/
Sentence: 5
suvī́rā
vīráir
ánu
sáṃcarema
/
Sentence: 6
{s}
arkáḥ
pavítram̐
rájaso
vimā́naḥ
/
Sentence: 7
punā́ti
devā́nāṃ
bʰúvanāni
víśvā
/
Sentence: 8
dyā́vāpr̥tʰivī́
páyasā
saṃvidāné
/
Sentence: 9
gʰr̥táṃ
duhāte
amŕ̥taṃ
prápīne
/
Sentence: 10
{t}
pavítram
arkó
rájaso
vimā́naḥ
/
Sentence: 11
punā́ti
devā́nāṃ
bʰúvanāni
víśvā
/
Sentence: 12
súvar
jyótir
yáśo
mahát
/
Sentence: 13
aśīmáhi
gādʰám
utá
pratiṣṭhā́m
//
Paragraph: 10
Verse: 1
{BS
3.7.10.105}
Sentence: 1
{a}
úd
astāṃpsīt
{AS
astāpsīt
}
savitā́
mitró
aryamā́
/
Sentence: 2
sárvān
amítrān
avadʰīd
yugéna
/
Sentence: 3
br̥hántaṃ
mā́m
akarad
vīrávantam
/
Sentence: 4
ratʰaṃtaré
śrayasva
svā́hā
pr̥tʰivyā́m
/
Sentence: 5
vāmadevyé
śrayasva
svā́hā
_antárikṣe
/
Sentence: 6
br̥hatí
śrayasva
svā́hā
diví
/
Sentence: 7
br̥hatā́
tvā
_úpastabʰnomi
/
Sentence: 8
{b}
ā́
tvā
dade
yáśase
vīryā̀ya
ca
/
Sentence: 9
asmā́sv
agʰniyā
yūyáṃ
dadʰātʰá
_indriyáṃ
páyaḥ
/
Sentence: 10
{c}
yás
te
drapsó
yás
ta
udarṣáḥ
//
Verse: 2
{BS
3.7.10.106}
Sentence: 1
dáivyaḥ
ketúr
víśvaṃ
bʰúvanam
āvivéśa
/
Sentence: 2
sá
naḥ
pāhy
áriṣṭyái
svā́hā
/
Sentence: 3
{d}
ánu
mā
sárvo
yajñò
'yám
etu
/
Sentence: 4
víśve
devā́
marútaḥ
sā́mārkáḥ
/
Sentence: 5
āpríyaś
cʰándām̐si
nivído
yájūm̐ṣi
/
Sentence: 6
asyái
pr̥tʰivyái
yád
yajñíyam
/
Sentence: 7
{e}
prajā́pater
vartaním
ánuvartasva
/
Sentence: 8
ánu
vīráir
ánurādʰyāma
góbʰiḥ
/
Sentence: 9
ánv
áśvair
ánu
sárvair
u
puṣṭáiḥ
/
Sentence: 10
ánu
prajáyā
_ánv
indriyéṇa
//
Verse: 3
{BS
3.7.10.107}
Sentence: 1
devā́
no
yajñám
r̥judʰā́
nayantu
/
Sentence: 2
{f}
práti
kṣatré
práti
tiṣṭhāmi
rāṣṭré
/
Sentence: 3
práty
áśveṣu
prátitiṣṭhāmi
góṣu
/
Sentence: 4
práti
prajā́yāṃ
prátitiṣṭhāmi
bʰávye
/
Sentence: 5
víśvam
anyā́
_abʰivāvr̥dʰé
/
Sentence: 6
tád
anyásyām
ádʰi
śritám
/
Sentence: 7
divé
ca
viśvákarmaṇe
/
Sentence: 8
pr̥tʰivyái
cākaraṃ
námaḥ
/
Sentence: 9
{g}
áskān
dyáuḥ
pr̥tʰivī́m
/
Sentence: 10
áskān
r̥ṣabʰó
yúvā
gā́ḥ
//
Verse: 4
{BS
3.7.10.108}
Sentence: 1
skannā́
_imā́
víśvā
bʰúvanā
/
Sentence: 2
skannó
yajñáḥ
prajanayatu
/
Sentence: 3
áskān
ájani
prā́jani
/
Sentence: 4
ā́
skannā́j
jāyate
vŕ̥ṣā
/
Sentence: 5
skannā́t
prájaniṣīmahi
/
Sentence: 6
{h}
yé
devā́
yéṣām
idáṃ
bʰāgadʰéyaṃ
babʰū́va
/
Sentence: 7
yéṣāṃ
prayājā́
utā́nūyājā́ḥ
/
Sentence: 8
índrajyeṣṭhebʰyo
váruṇarājabʰyaḥ
/
Sentence: 9
agníhotr̥bʰyo
devébʰyaḥ
svā́hā
/
Sentence: 10
{i}
utá
tyā́
no
dívā
matíḥ
//
Verse: 5
{BS
3.7.10.109}
Sentence: 1
áditir
ūtyā́
_āgamat
/
Sentence: 2
sā́
śántācī
{Dumont
śáṃtāti
}
máyas
karat
/
Sentence: 3
ápa
srídʰaḥ
/
Sentence: 4
{j}
utá
tyā́
dáivyā
bʰiṣájā
/
Sentence: 5
śáṃ
nas
karato
aśvínā
/
Sentence: 6
yūyā́tām
asmád
rápaḥ
/
Sentence: 7
ápa
srídʰaḥ
/
Sentence: 8
{k}
śám
agnír
agníbʰis
karat
/
Sentence: 9
śáṃ
nas
tapatu
sū́ryaḥ
/
Sentence: 10
śáṃ
vā́to
vātv
arapā́ḥ
//
Verse: 6
{BS
3.7.10.110}
Sentence: 1
ápa
srídʰaḥ
/
Sentence: 2
{l}
tád
ít
padáṃ
ná
víciketa
vidvā́n
/
Sentence: 3
yán
mr̥táḥ
púnar
apy
éti
jīvā́n
/
Sentence: 4
trivŕ̥d
yád
bʰúvanasya
ratʰavŕ̥t
/
Sentence: 5
jīvó
gárbʰo
ná
mr̥táḥ
sá
jīvāt
/
Sentence: 6
{m}
práty
asmai
pípīṣate
/
Sentence: 7
víśvāni
vidúṣe
bʰara
/
Sentence: 8
araṃgamā́ya
jágmave
/
Sentence: 9
ápaścāddadʰvane
{BS
ápaścāddagʰváne
}
náre
/
Sentence: 10
{n}
índur
índum
{BS
índram
}
ávāgāt
/
Sentence: 11
índor
índro
'pāt
/
Sentence: 12
tásya
ta
indav
índrapītasya
mádʰumataḥ
/
Sentence: 13
úpahūtasya
_úpahūto
bʰakṣayāmi
//
Paragraph: 11
Verse: 1
{BS
3.7.11.111}
Sentence: 1
{a}
bráhma
pratiṣṭhā́
mánaso
bráhma
vācáḥ
/
Sentence: 2
bráhma
yajñā́nām̐
havíṣām
ā́jyasya
/
Sentence: 3
átiriktaṃ
kármaṇo
yác
ca
hīnám
/
Sentence: 4
yajñáḥ
párvāṇi
pratiránn
eti
kalpáyan
/
Sentence: 5
svā́hākr̥tā
_ā́hutir
etu
devā́n
/
Sentence: 6
{b}
ā́śrāvitam
atyā́śrāvitam
/
Sentence: 7
váṣaṭkr̥tam
atyánūktaṃ
ca
yajñé
/
Sentence: 8
átiriktaṃ
karmaṇó
yác
ca
hīnám
/
Sentence: 9
yajñáḥ
párvāṇi
pratiránn
eti
kalpáyan
/
Sentence: 10
svā́hākr̥tā
_ā́hutir
etu
devā́n
//
Verse: 2
{BS
3.7.11.112}
Sentence: 1
{c}
yád
vo
devā
atipādáyāni
/
Sentence: 2
vācā́
cit
práyataṃ
devahéḍanam
/
Sentence: 3
arāyó
asmā́m̐
{Dumont
árāvā
yó
'smā́m̐
,
cf.RV.10.3
7.2
}
abʰí
duccʰunāyáte
/
Sentence: 4
anyátrāsmán
marutas
tán
nídʰetana
/
Sentence: 5
{d}
tatáṃ
ma
ā́pas
tád
u
tāyate
púnaḥ
/
Sentence: 6
svā́diṣṭhā
dʰītír
ucátʰāya
śasyate
/
Sentence: 7
ayám̐
samudrá
utá
viśvábʰeṣajaḥ
/
Sentence: 8
svā́hākr̥tasya
sám
u
tr̥pṇuta
_r̥bʰuvaḥ
/
Sentence: 9
{e}
úd
vayáṃ
támasas
pári
, /
Sentence: 10
{f}
úd
u
tyáṃ
,
{g}
citrám
, //
Verse: 3
{BS
3.7.11.113}
Sentence: 1
{h}
imáṃ
me
varuṇa
,
{i}
tát
tvā
yāmi
, /
Sentence: 2
{j}
tváṃ
no
ágne
,
{k}
sá
tváṃ
no
agne
, /
Sentence: 3
{l}
tvám
agne
ayā́
_asi
,
{m}
prájāpate
, /
Sentence: 4
{n}
imáṃ
jīvébʰyaḥ
paridʰíṃ
dadʰāmi
/
Sentence: 5
mā́
_eṣā́ṃ
nu
gād
áparo
árdʰam
etám
/
Sentence: 6
śatáṃ
jīvantu
śarádaḥ
purūcī́ḥ
/
Sentence: 7
tiró
mr̥tyúṃ
dadʰatāṃ
párvatena
/
Sentence: 8
{o}
iṣṭébʰyaḥ
svā́hā
váṣaḍ
ániṣṭebʰyaḥ
svā́hā
/
Sentence: 9
bʰeṣajáṃ
dúriṣṭyai
svā́hā
níṣkr̥tyai
svā́hā
/
Sentence: 10
dáurārddʰyai
svā́hā
dáivībʰyas
tanū́bʰyaḥ
svā́hā
//
Verse: 4
{BS
3.7.11.114}
Sentence: 1
ŕ̥ddʰyai
svā́hā
sámr̥ddʰyai
svā́hā
/
Sentence: 2
{p}
yáta
indra
bʰáyāmahe
/
Sentence: 3
táto
no
ábʰayaṃ
kr̥dʰi
/
Sentence: 4
mágʰavan
_śagdʰí
táva
tán
na
ūtáye
/
Sentence: 5
ví
dvíṣo
ví
mŕ̥dʰo
jahi
/
Sentence: 6
{q}
svastidā́
viśás
pátiḥ
/
Sentence: 7
vr̥trahā́
vímŕ̥dʰo
vaśī́
/
Sentence: 8
vŕ̥ṣā
_índraḥ
purá
etu
naḥ
/
Sentence: 9
svastidā́
abʰayaṃkaráḥ
/
Sentence: 10
{r}
ābʰír
gīrbʰír
yád
áto
na
ūnám
//
Verse: 5
{BS
3.7.11.115}
Sentence: 1
ā́pyāyaya
harivo
várdʰamānaḥ
/
Sentence: 2
yadā́
stotŕ̥bʰyo
máhi
gotrā́
rujā́si
/
Sentence: 3
bʰūyiṣṭhabʰā́jo
ádʰa
te
syāma
/
Sentence: 4
{s}
ánājñātaṃ
yád
ā́jñātam
/
Sentence: 5
yajñásya
kriyáte
mítʰu
/
Sentence: 6
ágne
tád
asya
kalpaya
/
Sentence: 7
tvám̐
hí
véttʰa
yatʰātatʰám
/
Sentence: 8
{t}
púruṣasaṃmito
yajñáḥ
/
Sentence: 9
yajñáḥ
púruṣasaṃmitaḥ
/
Sentence: 10
ágne
tád
asya
kalpaya
/
Sentence: 11
tvám̐
hí
véttʰa
yatʰātatʰám
/
Sentence: 12
{u}
yát
pākatrā́
mánasā
dīnádakṣā
ná
/
Sentence: 13
yajñásya
manváte
mártāsaḥ
/
Sentence: 14
agníṣ
ṭad
dʰótā
kratuvíd
vijānán
/
Sentence: 15
yájiṣṭho
devā́m̐
r̥tuśó
yajāti
//
Paragraph: 12
Verse: 1
{BS
3.7.12.116}
Sentence: 1
{a}
yád
devā
devahéḍanam
/
Sentence: 2
dévāsaś
cakr̥mā́
vayám
/
Sentence: 3
ā́dityās
tásmān
mā
muñcata
/
Sentence: 4
r̥tásya
_r̥téna
mā́m
utá
/
Sentence: 5
{b}
dévā
jīvanakāmyā́
yát
/
Sentence: 6
vācā́
_anr̥tam
ūdimá
/
Sentence: 7
agnír
mā
tásmād
énasaḥ
/
Sentence: 8
gā́rhapatyaḥ
prámuñcatu
/
Sentence: 9
duritā́
yā́ni
cakr̥má
/
Sentence: 10
karótu
mā́m
anenásam
//
Verse: 2
{BS
3.7.12.117}
Sentence: 1
{c}
r̥téna
dyāvāpr̥tʰivī
/
Sentence: 2
r̥téna
tvám̐
sarasvati
/
Sentence: 3
r̥tā́n
mā
muñcatā́m̐hasaḥ
{Dumont
kr̥tā́n
mā
muñcata
_énasaḥ
}
/
Sentence: 4
yád
anyákr̥tam
ārimá
/
Sentence: 5
{d}
sajātaśam̐sā́d
utá
vā
jāmiśam̐sā́t
/
Sentence: 6
jyā́yasaḥ
śám̐sād
utá
vā
kánīyasaḥ
/
Sentence: 7
ánājñātaṃ
devákr̥taṃ
yád
énaḥ
/
Sentence: 8
tásmāt
tvám
asmā́n
jātavedo
mumugdʰi
/
Sentence: 9
{e}
yád
vācā́
yán
mánasā
/
Sentence: 10
bāhúbʰyām
ūrúbʰyām
aṣṭhīvádbʰyām
//
Verse: 3
{BS
3.7.12.118}
Sentence: 1
śiśnáir
yád
ánr̥taṃ
cakr̥mā́
vayám
/
Sentence: 2
agnír
mā
tásmād
énasaḥ
/
Sentence: 3
{f}
yád
dʰástābʰyāṃ
cakára
kílbiṣāṇi
/
Sentence: 4
akṣā́ṇāṃ
vagnúm
upajígʰnamānaḥ
/
Sentence: 5
dūrepaśyā́
ca
rāṣṭrabʰŕ̥c
ca
/
Sentence: 6
tā́ny
apsarásāv
ánudattām
r̥ṇā́ni
/
Sentence: 7
{g}
ádīvyann
r̥ṇáṃ
yád
aháṃ
cakā́ra
/
Sentence: 8
yád
vā
_ádāsyant
saṃjagā́rā
jánebʰyaḥ
/
Sentence: 9
agnír
mā
tásmād
énasaḥ
/
Sentence: 10
{h}
yán
máyi
mātā́
gárbʰe
satí
//
Verse: 4
{BS
3.7.12.119}
Sentence: 1
énaś
cakā́ra
yát
pitā́
/
Sentence: 2
agnír
mā
tásmād
énasaḥ
/
Sentence: 3
{i}
yád
āpipéṣa
mātáraṃ
pitáram
/
Sentence: 4
putráḥ
prámudito
dʰáyan
/
Sentence: 5
áhim̐sitau
pitárau
máyā
tát
/
Sentence: 6
tád
agne
anr̥ṇó
bʰavāmi
/
Sentence: 7
{j}
yád
antárikṣaṃ
pr̥tʰivī́m
utá
dyā́m
/
Sentence: 8
yán
mātáraṃ
pitáraṃ
vā
jihim̐simá
/
Sentence: 9
agír
mā
tásmād
énasaḥ
/
Sentence: 10
{k}
yád
āśásā
niśásā
yát
parāśásā
//
Verse: 5
{BS
3.7.12.120}
Sentence: 1
yád
énaś
cakr̥mā́
nū́tanaṃ
yát
purāṇám
/
Sentence: 2
agnír
mā
tásmād
énasaḥ
/
Sentence: 3
{l}
átikrāmāmi
duritáṃ
yád
énaḥ
/
Sentence: 4
jáhāmi
ripráṃ
paramé
sadʰástʰe
/
Sentence: 5
yátra
yánti
sukŕ̥to
nā́pi
duṣkŕ̥taḥ
/
Sentence: 6
tám
ā́rohāmi
sukŕ̥tāṃ
nú
lokám
/
Sentence: 7
{m}
trité
devā́
amr̥jata
_etád
énaḥ
/
Sentence: 8
tritá
etán
manuṣyèṣu
māmr̥je
/
Sentence: 9
táto
mā
yádi
kíṃ
cid
ānaśé
/
Sentence: 10
agnír
mā
tásmād
énasaḥ
//
Verse: 6
{BS
3.7.12.121}
Sentence: 1
gā́rhapatyaḥ
prámuñcatu
/
Sentence: 2
duritā́
yā́ni
cakr̥má
/
Sentence: 3
karótu
mā́m
anenásam
/
Sentence: 4
{m}
diví
jātā́
apsú
jātā́ḥ
/
Sentence: 5
yā́
jātā́
óṣadʰībʰyaḥ
/
Sentence: 6
átʰo
yā́
agnijā́
ā́paḥ
/
Sentence: 7
tā́
naḥ
śundʰantu
śúndʰanīḥ
/
Sentence: 8
{o}
yád
ā́po
{Dumont
āpo
}
náktaṃ
duritáṃ
carāma
/
Sentence: 9
yád
vā
dívā
nū́tanaṃ
yát
purāṇám
/
Sentence: 10
híraṇyavarṇās
táta
útpunīta
naḥ
/
Sentence: 11
{p}
imáṃ
me
varuṇa
,
{q}
tát
tvā
yāmi
, /
Sentence: 12
{r}
tváṃ
no
agne
,
{s}
sá
tváṃ
no
agne
/
Sentence: 13
{t}
tvám
agne
ayā́
_asi
, //
Paragraph: 13
Verse: 1
{BS
3.7.13.122}
Sentence: 1
{a}
yát
te
grā́vṇā
ciccʰidúḥ
soma
rājan
/
Sentence: 2
priyā́ṇy
áṅgāni
svádʰitā
párūm̐ṣi
/
Sentence: 3
tát
saṃdʰatsva
_ā́jyena
_utá
vardʰayasva
/
Sentence: 4
anāgáso
ádʰam
ít
saṃkṣáyema
/
Sentence: 5
{b}
yát
te
grā́vā
bāhúcyuto
ácucyavuḥ
{Dumont
ácucyavat
}
/
Sentence: 6
náro
yát
te
duduhúr
dákṣiṇena
/
Sentence: 7
tát
ta
ā́pyāyatāṃ
tát
te
/
Sentence: 8
níṣṭyāyatāṃ
{AS
níṣṭhyāyatāṃ)
deva
soma
/
Sentence: 9
{c}
yát
te
tvácaṃ
bibʰidúr
yác
ca
yónim
/
Sentence: 10
yád
āstʰā́nāt
prácyuto
vénasi
tmánā
//
Verse: 2
{BS
3.7.13.123}
Sentence: 1
tváyā
tát
soma
guptám
astu
naḥ
/
Sentence: 2
sā́
naḥ
saṃdʰā́
_asat
paramé
vyòman
/
Sentence: 3
{d}
áhāt
_śárīraṃ
páyasā
samétya
/
Sentence: 4
anyò'nyo
bʰavati
várṇo
asya
/
Sentence: 5
tásmin
vayám
úpahūtās
táva
smaḥ
/
Sentence: 6
ā́
no
bʰaja
sádasi
viśvárūpe
/
Sentence: 7
{e}
nr̥cákṣāḥ
sóma
utá
śuśrúg
astu
/
Sentence: 8
mā́
no
víhāsīd
gíra
āvr̥ṇānáḥ
/
Sentence: 9
ánāgās
tanúvo
vāvr̥dʰānáḥ
/
Sentence: 10
ā́
no
rūpáṃ
vahatu
jā́yamānaḥ
//
Verse: 3
{BS
3.7.13.124}
Sentence: 1
{f}
úpakṣaranti
juhvò
gʰr̥téna
/
Sentence: 2
priyā́ṇy
áṅgāni
táva
vardʰáyantīḥ
/
Sentence: 3
tásmai
te
soma
náma
íd
váṣaṭ
ca
/
Sentence: 4
úpa
mā
rājant
sukr̥té
hvayasva
/
Sentence: 5
{g}
sáṃ
prāṇāpānā́bʰyām̐
sám
{AS
śám
}
u
cákṣuṣā
tvám
/
Sentence: 6
sám̐
śrótreṇa
gaccʰasva
soma
rājan
/
Sentence: 7
yát
ta
ā́stʰitam̐
śám
u
tát
te
astu
/
Sentence: 8
jānītā́n
{AS
jānītā́ṃ
}
naḥ
saṃgámane
patʰīnā́m
/
Sentence: 9
{h}
etáṃ
jānītāt
paramé
vyòman
/
Sentence: 10
vŕ̥kāḥ
{Dumont
vŕ̥ṣṇyāḥ
}
sadʰastʰā
vidá
rūpám
asya
//
Verse: 4
{BS
3.7.13.125}
Sentence: 1
yád
āgáccʰāt
patʰíbʰir
devayā́naiḥ
/
Sentence: 2
iṣṭāpūrté
kr̥ṇutād
āvír
asmai
/
Sentence: 3
{i}
áriṣṭo
rājann
agadáḥ
párehi
/
Sentence: 4
námas
te
astu
cákṣase
ragʰūyaté
/
Sentence: 5
nā́kam
ā́roha
sahá
yájamānena
/
Sentence: 6
sū́ryaṃ
gaccʰatāt
paramé
vyòman
/
Sentence: 7
{j}
ábʰūd
deváḥ
savitā́
vándyó
nú
{BS
,AS
'nu
}
naḥ
/
Sentence: 8
idā́nīm
áhna
upavā́cyo
nŕ̥bʰiḥ
/
Sentence: 9
ví
yó
rátnā
bʰájati
mānavébʰyaḥ
/
Sentence: 10
śreṣṭhaṃ
no
átra
dráviṇaṃ
yátʰā
dádʰat
/
Sentence: 11
{k}
úpa
no
mitrāvaruṇāv
ihā́vatam
/
Sentence: 12
anvā́dīdʰyātʰām
ihá
naḥ
sakʰāyā
/
Sentence: 13
ādityā́nāṃ
prásitir
hetíḥ
/
Sentence: 14
ugrā́
śatā́pāṣṭhā
gʰa
víṣā
pári
ṇo
vr̥ṇaktu
/
Sentence: 15
{l}
ā́pyāyasva
,
{m}
sáṃ
te
, //
Paragraph: 14
Verse: 1
{BS
3.7.14.126}
Sentence: 1
{a}
yád
didīkṣé
mánasā
yác
ca
vācā́
/
Sentence: 2
yád
vā
prāṇáiś
cákṣuṣā
yác
ca
śrótreṇa
/
Sentence: 3
yád
rétasā
mitʰunénā́py
ātmánā
/
Sentence: 4
adbʰyó
lokā́
dadʰire
téja
indriyám
/
Sentence: 5
śukrā́
dīkṣā́yai
tápaso
vimócanīḥ
/
Sentence: 6
ā́po
vimoktrī́r
máyi
téja
indriyám
/
Sentence: 7
{b}
yád
r̥cā́
sā́mnā
yájuṣā
/
Sentence: 8
paśūnā́ṃ
cárman
havíṣā
didīkṣé
/
Sentence: 9
yác
cʰándobʰir
óṣadʰībʰir
vánaspátau
/
Sentence: 10
adbʰyó
lokā́
dadʰire
téja
indriyám
//
Verse: 2
{BS
3.7.14.127}
Sentence: 1
śukrā́
dīkṣā́yai
tápaso
vimócanīḥ
/
Sentence: 2
ā́po
vimoktrī́r
máyi
téja
indriyám
/
Sentence: 3
{c}
yéna
bráhma
yéna
kṣatrám
/
Sentence: 4
yéna
_indrāgnī́
prajā́patiḥ
sómo
váruṇo
yéna
rā́jā
/
Sentence: 5
víśve
devā́
ŕ̥ṣayo
yéna
prāṇā́ḥ
/
Sentence: 6
adbʰyó
lokā́
dadʰire
téja
indriyám
/
Sentence: 7
śukrā́
dīkṣā́yai
tápaso
vimócanīḥ
/
Sentence: 8
ā́po
vimoktrī́r
máyi
téja
indriyám
/
Sentence: 9
{d}
apā́ṃ
púṣpam
asy
óṣadʰīnām̐
rásaḥ
/
Sentence: 10
sómasya
priyáṃ
dʰā́ma
//
Verse: 3
{BS
3.7.14.128}
Sentence: 1
agnéḥ
priyátamam̐
havíḥ
svā́hā
/
Sentence: 2
{e}
apā́ṃ
púṣpam
asy
óṣadʰīnām̐
rásaḥ
/
Sentence: 3
sómasya
priyáṃ
dʰā́ma
/
Sentence: 4
índrasya
priyátamam̐
havíḥ
svā́hā
/
Sentence: 5
{f}
apā́ṃ
púṣpam
asy
óṣadʰīnām̐
rásaḥ
/
Sentence: 6
sómasya
priyáṃ
dʰā́ma
/
Sentence: 7
víśveṣāṃ
devā́nāṃ
priyátamam̐
havíḥ
svā́hā
/
Sentence: 8
{g}
vayám̐
soma
vrate
táva
/
Sentence: 9
mánas
tanū́ṣu
píprataḥ
{Dumont
bíbʰrataḥ
}
/
Sentence: 10
prajā́vanto
aśīmahi
//
Verse: 4
{BS
3.7.14.129}
Sentence: 1
{h}
devébʰyaḥ
pitŕ̥bʰyaḥ
svā́hā
/
Sentence: 2
somyébʰyaḥ
pitŕ̥bʰyaḥ
svā́hā
/
Sentence: 3
kavyébʰyaḥ
pitr̥bʰyaḥ
svā́hā
/
Sentence: 4
{i}
dévāsa
ihá
mādayadʰvam
/
Sentence: 5
sómyāsa
ihá
mādayadʰvam
/
Sentence: 6
kávyāsa
ihá
mādayadʰvam
/
Sentence: 7
{j}
ánantaritāḥ
pitáraḥ
somyā́ḥ
somapītʰā́t
/
Sentence: 8
{k}
ápaitu
mr̥tyúr
amŕ̥taṃ
na
ā́gan
/
Sentence: 9
vaivasvató
no
ábʰayaṃ
kr̥ṇotu
/
Sentence: 10
parṇáṃ
vánaspáter
iva
//
Verse: 5
{BS
3.7.14.130}
Sentence: 1
abʰí
naḥ
śīyatām̐
rayíḥ
/
Sentence: 2
sácatāṃ
naḥ
śácīpátiḥ
/
Sentence: 3
{l}
páraṃ
mr̥tyo
ánu
párehi
pántʰām
/
Sentence: 4
yás
te
svá
ítaro
devayā́nāt
/
Sentence: 5
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
/
Sentence: 6
mā́
naḥ
prajā́m̐
rīriṣo
mā́
_utá
vīrā́n
/
Sentence: 7
{m}
idámū
nú
śréyo
'vasā́nam
ā́ganma
/
Sentence: 8
yád
gojíd
dʰanajíd
aśvajíd
yát
/
Sentence: 9
parṇáṃ
vánaspáter
iva
/
Sentence: 10
abʰí
naḥ
śīyatām̐
rayíḥ
/
Sentence: 11
sácatāṃ
naḥ
śácīpátiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.