TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 23
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1    {BS 3.7.1.1}
Sentence: 1 
{a}   sárvān vā́ eṣò 'gnáu kā́mān práveśayati /
Sentence: 2    
'gnī́n anvādʰā́ya vratám upáiti /
Sentence: 3    
yád ániṣṭvā prayāyā́t /
Sentence: 4    
ákāmaprītā enaṃ kā́mā nā́nu práyāyuḥ /
Sentence: 5    
atejā́ avīryàḥ syāt /
Sentence: 6    
juhuyāt /
Sentence: 7    
túbʰyaṃ tā́ {F aṅgirastama} {AS aṅgirastama} {BI aṅgirastam} {BS aṅgirastama} /
Sentence: 8    
víśvāḥ sukṣitáyaḥ pŕ̥tʰak /
Sentence: 9    
ágne kā́māya yemira íti /
Sentence: 10    
kā́mān evā́smin dadʰāti //

Verse: 2    
{BS 3.7.1.2}
Sentence: 1    
kā́maprītā enaṃ kā́mā ánu práyānti /
Sentence: 2    
tejasvī́ vīryā̀vān bʰavati /
Sentence: 3 
{b}   sáṃtatir vā́ eṣā́ yajñásya /
Sentence: 4    
'gnī́n anvādʰā́ya vratám upáiti /
Sentence: 5    
yád udvā́yati /
Sentence: 6    
víccʰittir evā́sya sā́ /
Sentence: 7    
táṃ prā́ñcam uddʰŕ̥tya /
Sentence: 8    
mánasā_úpatiṣṭheta /
Sentence: 9    
máno vái prajā́patiḥ /
Sentence: 10    
prājāpatyó yajñáḥ //

Verse: 3    
{BS 3.7.1.3}
Sentence: 1    
mánasā_evá yajñám̐ sáṃtanoti /
Sentence: 2    
bʰū́r íty āha /
Sentence: 3    
bʰūtó vái prajā́patiḥ /
Sentence: 4    
bʰū́tim evá_upaiti /
Sentence: 5 
{c}    vā́ eṣá indriyéṇa vīryèṇa_r̥dʰyate /
Sentence: 6    
yásya_ā́hitāgner agnír apakṣā́yati /
Sentence: 7    
yā́vat_śámyayā pravídʰyet /
Sentence: 8    
yádi tā́vad apakṣā́yet /
Sentence: 9    
tám̐ sáṃbʰaret /
Sentence: 10    
idáṃ ta ékaṃ pará uta ékam //

Verse: 4    
{BS 3.7.1.4}
Sentence: 1    
tr̥tī́yena jyótiṣā sáṃviśasva /
Sentence: 2    
saṃvéśanas tanúvai cā́rur edʰi /
Sentence: 3    
priyé devā́nāṃ paramé janítra íti /
Sentence: 4    
bráhmaṇā_eváinam̐ sáṃbʰarati /
Sentence: 5    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 6 
{d}   yádi parastarā́m apakṣā́yet /
Sentence: 7    
anuprayā́yā́vasyet /
Sentence: 8    
evá tátaḥ prā́yaścittiḥ /
Sentence: 9 
{e}   óṣadʰīr vā́ etásya paśū́n páyaḥ práviśati /
Sentence: 10    
yásya havíṣe vatsā́ apā́kr̥tā dʰáyanti //

Verse: 5    
{BS 3.7.1.5}
Sentence: 1    
tā́n yád duhyā́t /
Sentence: 2    
yātáyāmnā havíṣā yajeta /
Sentence: 3    
yán duhyā́t /
Sentence: 4    
yajñaparúr antáriyāt /
Sentence: 5    
vāyavyā̀ṃ yavāgū́ṃ nírvapet /
Sentence: 6    
vāyúr vái páyasaḥ pradāpayitā́ /
Sentence: 7    
evā́smai páyaḥ prádāpayati /
Sentence: 8    
páyo vā́ óṣadʰayaḥ /
Sentence: 9    
páyaḥ páyaḥ /
Sentence: 10    
páyasā_evā́smai páyó 'varundʰe //

Verse: 6    
{BS 3.7.1.6}
Sentence: 1    
átʰa_úttarasmai havíṣe vatsā́n apā́kuryāt /
Sentence: 2    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 3 
{f}   anyatarā́n vā́ eṣá devā́n bʰāgadʰéyena vyàrdʰayati /
Sentence: 4    
yájamānasya sāyáṃ gr̥hám āgáccʰanti /
Sentence: 5    
yásya sāyaṃdugdʰám̐ havír ā́rtim ārccʰáti /
Sentence: 6    
índrāya vrīhī́n nirúpya_úpavaset /
Sentence: 7    
páyo vā́ óṣadʰayaḥ /
Sentence: 8    
páya evá_ārábʰya gr̥hītvā́_upavasati /
Sentence: 9    
yát prātáḥ syā́t /
Sentence: 10    
tát_śr̥táṃ kuryāt //

Verse: 7    
{BS 3.7.1.7}
Sentence: 1    
átʰa_ítara aindráḥ puroḍā́śaḥ syāt /
Sentence: 2    
indriyé evā́smai samī́cī dadʰāti /
Sentence: 3    
páyo vā́ óṣadʰayaḥ /
Sentence: 4    
páyaḥ páyaḥ /
Sentence: 5    
páyasā_evā́smai páyó 'varundʰe /
Sentence: 6    
átʰa_úttarasmai havíṣe vatsā́n apā́kuryāt /
Sentence: 7    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 8 
{g}   ubʰáyān vā́ eṣá devā́n bʰāgadʰéyena vyàrdʰayati /
Sentence: 9    
yájamānasya sāyáṃ ca prātáś ca gr̥hám āgáccʰanti /
Sentence: 10    
yásya_ubʰáyam̐ havír ā́rtim ārcʰáti //

Verse: 8    
{BS 3.7.1.8}
Sentence: 1    
aindráṃ páñcaśarāvam odanáṃ nírvapet /
Sentence: 2    
agníṃ devátānāṃ pratʰamáṃ yajet /
Sentence: 3    
agnímukʰā evá devátāḥ prīṇāti /
Sentence: 4    
agníṃ vā́ anv anyā́ devátāḥ /
Sentence: 5    
índram ánv anyā́ḥ /
Sentence: 6    
tā́ evá_ubʰáyīḥ prīṇāti /
Sentence: 7    
páyo vā́ óṣadʰayaḥ /
Sentence: 8    
páyaḥ páyaḥ /
Sentence: 9    
páyasā_evā́smai páyó 'varundʰe /
Sentence: 10    
átʰa_úttarasmai havíṣe vatsā́n apā́kuryāt //

Verse: 9    
{BS 3.7.1.9}
Sentence: 1    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 2 
{h}   ardʰó vā́ etásya yajñásya mīyate /
Sentence: 3    
yásya vrátyé 'han pátny anālambʰukā́ bʰávati /
Sentence: 4    
tā́m aparúdʰya yajeta /
Sentence: 5    
sárveṇa_evá yajñéna yajate /
Sentence: 6    
tā́m iṣṭvā́_upahvayeta /
Sentence: 7    
ámū hám asmi /
Sentence: 8    
sā́ tvám /
Sentence: 9    
dyáur ahám /
Sentence: 10    
pr̥tʰivī́ tvám /
Sentence: 11    
sā́māhám /
Sentence: 12    
ŕ̥k tvám /
Sentence: 13    
tā́v éhi sáṃbʰavāva /
Sentence: 14    
sahá réto dadʰāvahai /
Sentence: 15    
pum̐sé putrā́ya véttavai /
Sentence: 16    
rāyás póṣāya suprajāstvā́ya suvī́ryāya_íti /
Sentence: 17    
ardʰá evá_enām úpahvayate /
Sentence: 18    
sā́_evá tátaḥ prā́yaścittiḥ //

Paragraph: 2 
Verse: 1    
{BS 3.7.2.10}
Sentence: 1 
{a}   yád víṣṣaṇṇena {Dumont víṣyaṇṇena} juhuyā́t /
Sentence: 2    
áprajā apaśúr yájamānaḥ syāt /
Sentence: 3    
yád ánāyatane nináyet /
Sentence: 4    
anāyatanáḥ syāt /
Sentence: 5    
prājāpatyáyā_r̥cā́ valmīkavapā́yām ávanayet /
Sentence: 6    
prājāpatyó vái valmī́kaḥ /
Sentence: 7    
yajñáḥ prajā́patiḥ /
Sentence: 8    
prajā́patāv evá yajñáṃ prátiṣṭhāpayati /
Sentence: 9    
bʰū́r íty āha /
Sentence: 10    
bʰūtó vái prajā́patiḥ //

Verse: 2    
{BS 3.7.2.11}
Sentence: 1    
bʰū́tim evá_upaiti /
Sentence: 2    
tát kr̥tvā́ /
Sentence: 3    
anyā́ṃ dugdʰvā́ púnar hotavyàm /
Sentence: 4    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 5 
{b}   yát kīṭā́vapannena juhuyā́t /
Sentence: 6    
áprajā apaśúr yájamānaḥ syāt /
Sentence: 7    
yád ánāyatane nináyet /
Sentence: 8    
anāyatanáḥ syāt /
Sentence: 9    
madʰyaména parṇéna dyāvāpr̥tʰivyàyā_r̥cā́_antaḥparidʰí nínayet /
Sentence: 10    
dyā́vāpr̥tʰivyór eváinat prátiṣṭhāpayati //

Verse: 3    
{BS 3.7.2.12}
Sentence: 1    
tát kr̥tvā́ /
Sentence: 2    
anyā́ṃ dugdʰvā́ púnar hotavyàm /
Sentence: 3    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 4 
{c}   yád ávavr̥ṣṭena juhuyā́t /
Sentence: 5    
áparūpam asya_ātmán jāyeta /
Sentence: 6    
kilā́so syā́d arśasó /
Sentence: 7    
yát prátyeyā́t /
Sentence: 8    
yajñáṃ víccʰindyāt /
Sentence: 9    
juhuyāt /
Sentence: 10    
mitró jánān kalpayati prajānán //

Verse: 4    
{BS 3.7.2.13}
Sentence: 1    
mitró dādʰāra pr̥tʰivī́m utá dyā́m /
Sentence: 2    
mitráḥ kr̥ṣṭī́r ánimiṣā_abʰícaṣṭe /
Sentence: 3    
satyā́ya havyáṃ gʰr̥távaj juhota_íti /
Sentence: 4    
mitréṇa_eváinat kalpayati /
Sentence: 5    
tát kr̥tvā́ /
Sentence: 6    
anyā́ṃ dugdʰvā́ púnar hotavyàm /
Sentence: 7    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 8 
{d}   yát pū́rvasyām ā́hutyām̐ hutā́yām úttarā́hutiḥ skándet /
Sentence: 9    
dvipā́dbʰiḥ paśúbʰir yájamāno vyr̥̀dʰyeta /
Sentence: 10    
yád úttarayā_abʰíjuhuyāt //

Verse: 5    
{BS 3.7.2.14}
Sentence: 1    
cátuṣpādbʰiḥ paśúbʰir yájamāno vyr̥̀dʰyeta /
Sentence: 2    
yátra véttʰa vanaspate devā́nāṃ gúhyā nā́māni /
Sentence: 3    
tátra havyā́ni gāmaya_íti vānaspatyáyā_r̥cā́ samídʰam ādʰā́ya /
Sentence: 4    
tūṣṇī́m evá púnar juhuyāt /
Sentence: 5    
vánaspátinā_evá yajñásya_ā́rtāṃ cā́nārtāṃ ca_ā́hutī vídādʰāra /
Sentence: 6    
tát kr̥tvā́ /
Sentence: 7    
anyā́ṃ dugdʰvā́ púnar hotavyàm /
Sentence: 8    
sā́_evá tátaḥ prā́yaścittiḥ /
Sentence: 9 
{e}   yát purā́ prayājébʰyaḥ prā́ṅ áṅgāraḥ skándet /
Sentence: 10    
adʰvaryáve ca yájamānāya cā́kam̐ syāt //

Verse: 6    
{BS 3.7.2.15}
Sentence: 1    
yád dakṣiṇā́ /
Sentence: 2    
brahmáṇe ca yájamānāya cā́kam̐ syāt /
Sentence: 3    
yát pratyák /
Sentence: 4    
hótre ca pátniyai ca yájamānāya cā́kam̐ syāt /
Sentence: 5    
yád údaṅ /
Sentence: 6    
agnī́dʰe ca paśúbʰyaś ca yájamānāya cā́kam̐ syāt /
Sentence: 7    
yád abʰi juhuyā́t /
Sentence: 8    
rudrò 'sya paśū́n gʰā́tukaḥ syāt /
Sentence: 9    
yán _abʰijuhuyā́t /
Sentence: 10    
áśāntaḥ práhriyeta //

Verse: 7    
{BS 3.7.2.16}
Sentence: 1    
sruvásya búdʰnenābʰinídadʰyāt /
Sentence: 2    
mā́ tamo mā́ yajñástaman mā́ yájamānas tamat /
Sentence: 3    
námas te astv āyaté /
Sentence: 4    
námo rudra parāyaté /
Sentence: 5    
námo yátra niṣī́dasi /
Sentence: 6    
amúṃ mā́ him̐sīr amúṃ mā́ him̐sīr íti yéna skándet /
Sentence: 7    
táṃ práharet /
Sentence: 8    
sahásraśr̥ṅgo vr̥ṣabʰó jātávedāḥ /
Sentence: 9    
stómapr̥ṣṭho gʰr̥távānt suprátīkaḥ /
Sentence: 10    
mā́ no hāsīn mettʰitó _it tvā jáhāma /
Sentence: 11    
gopoṣáṃ no vīrapoṣáṃ ca yaccʰa_íti /
Sentence: 12    
bráhmaṇā_eváinaṃ práharati /
Sentence: 13    
sā́_evá tátaḥ prā́yaścittiḥ //

Paragraph: 3 
Verse: 1    
{BS 3.7.3.17}
Sentence: 1 
{a}    vā́ eṣá indriyéṇa vīryèṇa_r̥dʰyate /
Sentence: 2    
yásya_ā́hitāgner agnír matʰyámāno jā́yate /
Sentence: 3    
yátrānyáṃ páśyet /
Sentence: 4    
táta āhŕ̥tya hotavyàm /
Sentence: 5    
agnā́v evā́syāgnihotrám̐ hutáṃ bʰavati /
Sentence: 6 
{b}   yády anyáṃ vindét /
Sentence: 7    
ajā́yām̐ hotavyàm /
Sentence: 8    
āgneyī́ vā́ eṣā́ /
Sentence: 9    
yád ajā́ /
Sentence: 10    
agnā́v evā́syāgnihotrám̐ hutáṃ bʰavati //

Verse: 2    
{BS 3.7.3.18}
Sentence: 1 
{c}   ajásya nā́śnīyāt /
Sentence: 2    
yád ajásyāśnīyā́t /
Sentence: 3    
yā́m evā́gnā́v ā́hutiṃ juhuyā́t /
Sentence: 4    
tā́m adyāt /
Sentence: 5    
tásmād ajásya _āśyam /
Sentence: 6 
{d}   yády ajā́ṃ vindét /
Sentence: 7    
brāhmaṇásya dákṣiṇe háste hótavyàm /
Sentence: 8    
eṣá vā́ agnír vaiśvānaráḥ /
Sentence: 9    
yád brāhmaṇáḥ /
Sentence: 10    
agnā́v evā́syāgnihotrám̐ hutáṃ bʰavati //

Verse: 3    
{BS 3.7.3.19}
Sentence: 1    
brāhmaṇáṃ vasatyài nā́parundʰyāt /
Sentence: 2    
yád brāhmaṇáṃ vasatyā́ aparundʰyā́t /
Sentence: 3    
yásminn evā́gnā́v ā́hutiṃ juhuyā́t /
Sentence: 4    
táṃ bʰāgadʰéyena vyàrdʰayet /
Sentence: 5    
tásmād brāhmaṇó vasatyài nā́parúdʰyáḥ /
Sentence: 6 
{e}   yádi brāhmaṇáṃ vindét /
Sentence: 7    
darbʰastambé hotavyam /
Sentence: 8    
agnivā́n vái darbʰastambáḥ /
Sentence: 9    
agnā́v evā́syāgnihotrám̐ hutáṃ bʰavati /
Sentence: 10    
darbʰā́m̐s nā́dʰyāsīta //

Verse: 4    
{BS 3.7.3.20}
Sentence: 1    
yád darbʰā́n adʰyā́sīta /
Sentence: 2    
yā́m evā́gnā́v ā́hutiṃ juhuyā́t /
Sentence: 3    
tā́m ádʰyāsīta /
Sentence: 4    
tásmād darbʰā́ nā́dʰyāsitavyā̀ḥ /
Sentence: 5 
{f}   yádi darbʰā́n vindét /
Sentence: 6    
apsú hotavyàm /
Sentence: 7    
ā́po vái sárvā devátāḥ /
Sentence: 8    
devátāsv evā́syāgnihotrám̐ hutáṃ bʰavati /
Sentence: 9    
ā́pas páricakṣīta /
Sentence: 10    
yád āpaḥ paricákṣīta //

Verse: 5    
{BS 3.7.3.21}
Sentence: 1    
yā́m evā́psv ā́hutiṃ juhuyā́t /
Sentence: 2    
tā́ṃ páricakṣīta /
Sentence: 3    
tásmād ā́po paricákṣyāḥ /
Sentence: 4 
{g}   médʰyā ca vā́ etásyāmedʰyā́ ca tanúvau sám̐sr̥jyete /
Sentence: 5    
yásya_ā́hitāgner anyáir agníbʰir agnáyaḥ sam̐sr̥jyánte /
Sentence: 6    
agnáye vívicaye puroḍā́śam aṣṭā́kapālaṃ nírvapet /
Sentence: 7    
médʰyāṃ ca_evā́syāmedʰyā́ṃ ca tanúvau vyā́vartayati /
Sentence: 8 
{h}   agnáye vratápataye puroḍā́śam aṣṭā́kapālaṃ nírvapet /
Sentence: 9    
agním evá vratápatim̐ svéna bʰāgadʰéyena_úpadʰāvati /
Sentence: 10    
eváinaṃ vratám ā́lambʰayati //

Verse: 6    
{BS 3.7.3.22}
Sentence: 1 
{i}   gárbʰam̐ srávantam agadám akaḥ /
Sentence: 2    
agnír índras tváṣṭā bŕ̥haspátiḥ /
Sentence: 3    
pr̥tʰivyā́m ávacuścota_etát /
Sentence: 4    
nā́bʰí prā́pnoti nírr̥tiṃ parācáiḥ /
Sentence: 5    
réto vā́ etád vā́jinam ā́hitāgneḥ /
Sentence: 6    
yád agnihotrám /
Sentence: 7    
tád yát srávet /
Sentence: 8    
réto 'sya vā́jinam̐ sravet /
Sentence: 9    
gárbʰam̐ srávantam agadám akar íty āha /
Sentence: 10    
réta evā́smin vā́jinaṃ dadʰāti //

Verse: 7    
{BS 3.7.3.23}
Sentence: 1 
{j}   agnír íty āha /
Sentence: 2    
agnír vái retodʰā́ḥ /
Sentence: 3    
réta evá tád dadʰāti /
Sentence: 4    
índra íty āha /
Sentence: 5    
indriyám evā́smin dadʰāti /
Sentence: 6    
tváṣṭā_íty āha /
Sentence: 7    
tváṣṭā vái paśūnā́m mitʰunā́nām̐ rūpakŕ̥t /
Sentence: 8    
rūpám evá paśúṣu dadʰāti /
Sentence: 9    
br̥haspátir íty āha /
Sentence: 10    
bráhma vái devā́nāṃ bŕ̥haspátiḥ /
Sentence: 11    
bráhmaṇā_evā́smai prajā́ḥ prájanayati /
Sentence: 12 
{k}   pr̥tʰivyā́m ávacuścota_etád íty āha /
Sentence: 13    
asyā́m evá_enat prátiṣṭhāpayati {l} nā́bʰí prā́pnoti nírr̥tiṃ parācáir íty āha /
Sentence: 14    
rákṣasām ápahatyai //

Paragraph: 4 
Verse: 1    
{BS 3.7.4.24}
Sentence: 1 
{a}   yā́ḥ purástāt prasrávanti /
Sentence: 2    
upáriṣṭāt sarvátaś ca yā́ḥ /
Sentence: 3    
tā́bʰī raśmípavitrābʰiḥ /
Sentence: 4    
śraddʰā́ṃ yajñám ā́rabʰe /
Sentence: 5 
{b}   dévā gātuvidaḥ /
Sentence: 6    
gātúṃ yajñā́ya vindata /
Sentence: 7    
mánasas pátinā devéna /
Sentence: 8    
vā́tād yajñáḥ práyujyatām /
Sentence: 9 
{c}   tr̥tī́yasyai diváḥ /
Sentence: 10    
gāyatriyā́ sóma ā́bʰr̥taḥ //

Verse: 2    
{BS 3.7.4.25}
Sentence: 1    
somapītʰā́ya sáṃnayitum /
Sentence: 2    
vákalam ántaram ā́dade /
Sentence: 3 
{d}   ā́po devīḥ śuddʰā́ḥ stʰa /
Sentence: 4    
imā́ pā́trāṇi śundʰata /
Sentence: 5    
upātaṅkyā̀ya devā́nām /
Sentence: 6    
parṇavalkám utá śundʰata /
Sentence: 7 
{e}   páyo gr̥héṣu páyo agʰniyā́su /
Sentence: 8    
páyo vatséṣu páya índrāya havíṣe dʰriyasva /
Sentence: 9    
gāyatrī́ parṇavalkéna /
Sentence: 10    
páyaḥ sómaṃ karotv imám //

Verse: 3    
{BS 3.7.4.26}
Sentence: 1 
{f}   agníṃ gr̥hṇāmi surátʰaṃ mayobʰū́ḥ /
Sentence: 2    
udyántam āróhati sū́ryam áhne /
Sentence: 3    
ādityáṃ jyótiṣāṃ jyótir uttamám /
Sentence: 4    
śvó yajñā́ya ramatāṃ devátābʰyaḥ /
Sentence: 5 
{g}   vásūn rudrā́n ādityān /
Sentence: 6    
índreṇa sahá devátāḥ /
Sentence: 7    
tā́ḥ pū́rvaḥ párigr̥hṇāmi /
Sentence: 8    
svá āyátane manīṣáyā /
Sentence: 9 
{h}   imā́m ū́rjaṃ pañcadaśī́ṃ práviṣṭāḥ /
Sentence: 10    
tā́n devā́n párigr̥hṇāmi pū́rvāḥ //

Verse: 4    
{BS 3.7.4.27}
Sentence: 1    
agnír havyavā́ḍ ihá tā́n ā́vahatu /
Sentence: 2    
paurṇamāsám̐ havír idám eṣāṃ máyi /
Sentence: 3    
āmāvāsyàm̐ havír idám eṣāṃ máyi /
Sentence: 4 
{i}   antarā́_agnī́ paśávaḥ /
Sentence: 5    
devasam̐sádam ā́gaman /
Sentence: 6    
tā́n pū́rvaḥ párigr̥hṇāmi /
Sentence: 7    
svá āyátane manīṣáyā /
Sentence: 8 
{j}   ihá prajā́ viśvárūpā ramantām /
Sentence: 9    
agníṃ gr̥hápatim abʰí saṃvásānāḥ /
Sentence: 10    
tā́ḥ pū́rvaḥ párigr̥hṇāmi //

Verse: 5    
{BS 3.7.4.28}
Sentence: 1    
svá āyátane manīṣáyā /
Sentence: 2 
{k}   ihá paśávo viśvárūpā ramantām /
Sentence: 3    
agníṃ gr̥hápatim abʰí saṃvásānāḥ /
Sentence: 4    
tā́n pū́rvaḥ párigr̥hṇāmi /
Sentence: 5    
svá āyátane manīṣáyā /
Sentence: 6 
{l}   ayáṃ pitr̥ṇā́m agníḥ /
Sentence: 7    
ávāḍ ḍhavyā pitŕ̥bʰya ā́ /
Sentence: 8    
táṃ pū́rvaḥ párigr̥hṇāmi /
Sentence: 9    
áviṣaṃ naḥ pitúṃ karat /
Sentence: 10 
{m}   ájasraṃ tvā́m̐ sabʰāpālāḥ //

Verse: 6    
{BS 3.7.4.29}
Sentence: 1    
vijayábʰāgam̐ sámindʰatām /
Sentence: 2    
ágne dīdā́ya me sabʰya /
Sentence: 3    
víjityai śarádaḥ śatám /
Sentence: 4 
{n}   ánnam āvasatʰī́yam /
Sentence: 5    
abʰíharāṇi śarádaḥ śatám /
Sentence: 6    
āvasatʰé śríyaṃ mántram /
Sentence: 7    
áhir budʰníyo níyaccʰatu /
Sentence: 8 
{o}   idám ahám agníjyeṣṭhebʰyaḥ /
Sentence: 9    
vásubʰyo yajñáṃ prábravīmi /
Sentence: 10    
idám ahám índrajyeṣṭhebʰyaḥ //

Verse: 7    
{BS 3.7.4.30}
Sentence: 1    
rudrébʰyo yajñáṃ prábravīmi /
Sentence: 2    
idám aháṃ váruṇajyeṣṭhebʰyaḥ /
Sentence: 3    
ādityébʰyo yajñáṃ prábravīmi /
Sentence: 4 
{p}   páyasvatīr óṣadʰayaḥ /
Sentence: 5    
páyasvad vīrúdʰāṃ páyaḥ /
Sentence: 6    
apā́ṃ páyaso yát páyaḥ /
Sentence: 7    
téna mā́m indra sám̐sr̥ja /
Sentence: 8 
{q}   ágne vratapate vratáṃ cariṣyāmi /
Sentence: 9    
tát_śakeyaṃ tán me rādʰyatām /
Sentence: 10    
vā́yo vratapata ā́ditya vratapate //

Verse: 8    
{BS 3.7.4.31}
Sentence: 1    
vratā́nāṃ vratapate vratáṃ cariṣyāmi /
Sentence: 2    
tát_śakeyaṃ tán me rādʰyatām /
Sentence: 3 
{r}   imā́ṃ prācīm údīcīm /
Sentence: 4    
íṣam ū́rjam abʰí sám̐skr̥tām /
Sentence: 5    
bahuparṇā́m áśuṣkāgrām /
Sentence: 6    
hárāmi paśupā́m aham /
Sentence: 7 
{s}   yát kŕ̥ṣṇo rūpáṃ kr̥tvā́ /
Sentence: 8    
prā́viśas tváṃ vanaspatī́n /
Sentence: 9    
tátas tvā́m ekavim̐śatidʰā́ /
Sentence: 10    
sáṃbʰarāmi susaṃbʰŕ̥tā //

Verse: 9    
{BS 3.7.4.32}
Sentence: 1 
{t}   trī́n paridʰī́m̐s tisráḥ samídʰaḥ /
Sentence: 2    
yajñā́yur anusaṃcarā́n /
Sentence: 3    
upaveṣáṃ mékṣaṇaṃ dʰŕ̥ṣṭim /
Sentence: 4    
sáṃbʰarāmi susaṃbʰŕ̥tā /
Sentence: 5 
{u}   yā́ jātā́ óṣadʰayaḥ /
Sentence: 6    
devébʰyas triyugáṃ purā́ /
Sentence: 7    
tā́sāṃ párva rādʰyāsam /
Sentence: 8    
paristarám āháran /
Sentence: 9 
{v}   apā́ṃ médʰyaṃ yajñíyam /
Sentence: 10    
sádevam̐ śivám astu me //

Verse: 10    
{BS 3.7.4.33}
Sentence: 1    
āccʰettā́ vo mā́ riṣam /
Sentence: 2    
jī́vāni śarádaḥ śatám /
Sentence: 3 
{w}   áparimitānāṃ párimitāḥ /
Sentence: 4    
sáṃnahye sukr̥tā́ya kám /
Sentence: 5    
éno mā́ nígāṃ katamác cana_ahám /
Sentence: 6    
púnar uttʰā́ya bahulā́ bʰavantu /
Sentence: 7 
{x}   sakr̥dāccʰinnáṃ barhír ū́rṇāmr̥du /
Sentence: 8    
syonáṃ pitŕ̥bʰyas tvā bʰarāmy ahám /
Sentence: 9    
asmínt sīdantu me pitáraḥ somyā́ḥ /
Sentence: 10    
pitāmahā́ḥ prápitāmahāś cānugáiḥ sahá //

Verse: 11    
{BS 3.7.4.34}
Sentence: 1 
{y}   trivŕ̥t palāśé darbʰáḥ /
Sentence: 2    
íyān prādeśásaṃmitaḥ /
Sentence: 3    
yajñé pavítraṃ pótr̥tamam /
Sentence: 4    
páyo havyáṃ karotu me /
Sentence: 5 
{z}   {F imáu} {AS imáu} {BI imā́} {BS imáu} prāṇāpānáu /
Sentence: 6    
yajñásyā́ṅgāni sarvaśáḥ /
Sentence: 7    
āpyāyáyantau sáṃcaratām /
Sentence: 8    
pavítre havyaśódʰane /
Sentence: 9_(aa}    
pavítre stʰo vaiṣṇavī́ /
Sentence: 10    
vāyúr vāṃ mánasā punātu //

Verse: 12    
{BS 3.7.4.35}
Sentence: 1_(bb}    
ayáṃ prāṇáś cāpānáś ca /
Sentence: 2    
yájamānam ápigaccʰatām /
Sentence: 3    
yajñé hy ábʰūtāṃ pótārau /
Sentence: 4    
pavítre havyaśódʰane /
Sentence: 5_(cc}    
tváyā védiṃ vividuḥ pr̥tʰivī́m /
Sentence: 6    
tváyā yajñó jāyate viśvadā́niḥ /
Sentence: 7    
áccʰidraṃ yajñám ánveṣi vidvā́n /
Sentence: 8    
tváyā hótā sáṃtanoty ardʰamasā́n /
Sentence: 9_(dd}    
trayastrim̐śò 'si tántūnām /
Sentence: 10    
pavítreṇa sahá_āgahi //

Verse: 13    
{BS 3.7.4.36}
Sentence: 1    
śivé 'yám̐ rájjur abʰidʰā́nī /
Sentence: 2    
agʰniyā́m úpasevatām /
Sentence: 3_(ee}    
áprasram̐sāya yajñásya /
Sentence: 4    
ukʰé úpadadʰāmy ahám /
Sentence: 5    
paśúbʰiḥ sáṃnītaṃ bibʰr̥tām /
Sentence: 6    
índrāya śr̥táṃ dádʰi /
Sentence: 7_(ff}    
upaveṣò 'si yajñā́ya /
Sentence: 8    
tvā́ṃ pariveṣám adʰārayan /
Sentence: 9    
índrāya havíḥ kr̥ṇvántaḥ /
Sentence: 10    
śiváḥ śagmó bʰavāsi naḥ //

Verse: 14    
{BS 3.7.4.37}
Sentence: 1_(gg}    
ámr̥nmayaṃ devapātrám /
Sentence: 2    
yajñásya_ā́yuṣi práyujyatām /
Sentence: 3    
tiraḥpavitrám átinītāḥ /
Sentence: 4    
ā́po dʰāraya mā́_atiguḥ /
Sentence: 5_(hh}    
devéna savitrā́_utpūtāḥ /
Sentence: 6    
vásoḥ sū́ryasya raśmíbʰiḥ /
Sentence: 7    
gā́ṃ dohapavitré rájjum /
Sentence: 8    
sárvā pā́trāṇi śundʰata /
Sentence: 9_(ii}    
etā́ ā́caranti mádʰumad dúhānāḥ /
Sentence: 10    
prajā́vatīr yaśáso viśvárūpāḥ //

Verse: 15    
{BS 3.7.4.38}
Sentence: 1    
bahvī́r bʰávantīr úpa jā́yamānāḥ /
Sentence: 2    
ihá va índro ramayatu gāvaḥ /
Sentence: 3_(jj}    
pūṣā́ stʰa /
Sentence: 4_(kk}    
ayakṣmā́ vaḥ prajáyā sám̐sr̥jāmi /
Sentence: 5    
rāyás póṣeṇa bahulā́ bʰavantīḥ /
Sentence: 6    
ū́rjaṃ páyaḥ pínvamānā gʰr̥táṃ ca /
Sentence: 7    
jīvó jī́vantīr úpa vaḥ sadeyam /
Sentence: 8_(ll}    
dyáuś ca_imáṃ yajñáṃ pr̥tʰivī́ ca sáṃduhātām /
Sentence: 9    
dʰātā́ sómena sahá vā́tena vāyúḥ /
Sentence: 10    
yájamānāya dráviṇaṃ dadʰātu //

Verse: 16    
{BS 3.7.4.39}
Sentence: 1_(mm}    
útsaṃ duhanti kaláśaṃ cáturbilam /
Sentence: 2    
íḍāṃ devī́ṃ mádʰumatīm̐ suvarvídam /
Sentence: 3    
tád indrāgnī́ jinvatam̐ {Dumont jinvatām̐} sūnŕ̥tāvat /
Sentence: 4    
tád yájamānam amr̥tatvé dadʰātu /
Sentence: 5_(nn}    
kā́m adʰukṣaḥ prá ṇo brūhi /
Sentence: 6    
índrāya havír indriyám /
Sentence: 7_(oo}    
amū́ṃ yásyāṃ devā́nām /
Sentence: 8    
manuṣyā̀ṇāṃ páyo hitám /
Sentence: 9_(pp}    
bahú dugdʰī́ndrāya devébʰyaḥ /
Sentence: 10    
havyám ā́pyāyatāṃ púnaḥ //

Verse: 17    
{BS 3.7.4.40}
Sentence: 1    
vatsébʰyo manuṣyèbʰyaḥ /
Sentence: 2    
punardohā́ya kalpatām /
Sentence: 3_(qq}    
yajñásya sáṃtatir asi /
Sentence: 4    
yajñásya tvā sáṃtatim ánu sáṃtanomi /
Sentence: 5_(rr}    
ádastam asi víṣṇave tvā /
Sentence: 6    
yajñā́yāpidadʰāmy ahám /
Sentence: 7    
adbʰír áriktena pā́treṇa /
Sentence: 8    
yā́ḥ pūtā́ḥ pariśérate /
Sentence: 9_(ss}    
ayáṃ páyaḥ sómaṃ kr̥tvā /
Sentence: 10    
svā́ṃ yónim ápigaccʰatu //

Verse: 18    
{BS 3.7.4.41}
Sentence: 1    
parṇavalkáḥ pavítram /
Sentence: 2    
saumyáḥ sómād dʰí nírmitaḥ /
Sentence: 3_(tt}    
imáu parṇáṃ ca darbʰáṃ ca /
Sentence: 4    
devā́nām̐ havyaśódʰanau /
Sentence: 5    
prātarveṣā́ya gopāya víṣṇo havyám̐ rákṣasi /
Sentence: 6_(uu}    
ubʰā́v agnī́ upastr̥ṇaté /
Sentence: 7    
devátā úpavasantu me /
Sentence: 8    
aháṃ grāmyā́n úpavasāmi /
Sentence: 9    
máhyaṃ gópataye paśū́n //

Paragraph: 5 
Verse: 1    
{BS 3.7.5.42}
Sentence: 1 
{a}   dévā devéṣu párākramadʰvam /
Sentence: 2    
prátʰamā dvitī́yeṣu /
Sentence: 3    
dvítīyās tr̥tī́yeṣu /
Sentence: 4    
trírekādaśā ihá _avata /
Sentence: 5    
idám̐ śakeyaṃ yád idáṃ karómi /
Sentence: 6    
ātmā́ karotv ātmáne /
Sentence: 7    
idáṃ kariṣye bʰeṣajám /
Sentence: 8    
idáṃ me viśvabʰeṣajā /
Sentence: 9    
áśvinā prā́vataṃ yuvám /
Sentence: 10 
{b}   idám ahám̐ sénāyā abʰī́tvaryai //

Verse: 2    
{BS 3.7.5.43}
Sentence: 1    
múkʰam ápohāmi /
Sentence: 2 
{c}   sū́ryajyotir víbʰāhi /
Sentence: 3    
mahatá indriyā́ya /
Sentence: 4 
{d}   ā́pyāyatāṃ gʰr̥táyoniḥ /
Sentence: 5    
agnír havyā́_anumanyatām /
Sentence: 6    
kʰám aṅkṣva tvácam aṅkṣva /
Sentence: 7    
surūpáṃ tvā vasuvídam /
Sentence: 8    
paśūnā́ṃ téjasā /
Sentence: 9    
agnáye júṣṭam abʰígʰārayāmi /
Sentence: 10 
{e}   syonáṃ te sádanaṃ karomi //

Verse: 3    
{BS 3.7.5.44}
Sentence: 1    
gʰr̥tásya dʰā́rayā suśévaṃ kalpayāmi /
Sentence: 2 
{f}   tásmint sīdāmŕ̥te prátitiṣṭha /
Sentence: 3    
vrīhīṇā́ṃ medʰa sumanasyámānaḥ /
Sentence: 4 
{g}   ārdráḥ pratʰasnur bʰúvanasya gopā́ḥ /
Sentence: 5    
śr̥tá útsnāti janitā́ matīnā́m /
Sentence: 6 
{h}   yás ta ātmā́ paśúṣu práviṣṭaḥ /
Sentence: 7    
devā́nāṃ viṣṭhām ánu vitastʰé /
Sentence: 8    
ātmanvā́nt soma gʰr̥távān bʰūtvā́ /
Sentence: 9    
devā́n gaccʰa súvar vida {BS vinda} yájamānāya máhyam /
Sentence: 10 
{i}   írā bʰū́tiḥ pr̥tʰivyái ráso mā́_utkramīt //

Verse: 4    
{BS 3.7.5.45}
Sentence: 1 
{j}   dévāḥ pitaraḥ pítaro devāḥ /
Sentence: 2    
'hám ásmi {BS,AS asmi} sán yaje /
Sentence: 3    
yásyāsmi tám antár emi /
Sentence: 4    
sváṃ ma iṣṭám̐ sváṃ dattám /
Sentence: 5    
sváṃ pūrtám̐ svám̐ śrāntám /
Sentence: 6    
svám̐ hutám /
Sentence: 7    
tásya me 'gnír upadraṣṭā́ /
Sentence: 8    
vāyúr upaśrotā́ /
Sentence: 9    
ādityò 'nukʰyātā́ /
Sentence: 10    
dyáuḥ pitā́ //

Verse: 5    
{BS 3.7.5.46}
Sentence: 1    
pr̥tʰivī́ mātā́ /
Sentence: 2    
prajā́patir bándʰuḥ /
Sentence: 3    
evā́smi sán yaje /
Sentence: 4 
{k}   mā́ bʰer {BS,AS bʰér} mā́ sáṃviktʰā mā́ tvā him̐siṣam /
Sentence: 5    
mā́ te téjó 'pakramīt /
Sentence: 6    
bʰaratám úddʰara_im ánusiñca {BS úddʰare mánuṣiṃca} /
Sentence: 7    
avadā́nāni te pratyávadāsyāmi /
Sentence: 8    
námas te astu mā́ him̐sīḥ /
Sentence: 9 
{l}   yád avadā́nāni te 'vadyán /
Sentence: 10    
vílomā́kārṣam ātmánaḥ //

Verse: 6    
{BS 3.7.5.47}
Sentence: 1    
ā́jyena prátyanajmy enat /
Sentence: 2    
tát ta ā́pyāyatāṃ púnaḥ /
Sentence: 3 
{m}   ájyāyo yavamātrā́t /
Sentence: 4    
āvyādʰā́t kr̥tyatām idám /
Sentence: 5    
mā́ rūrupāma yajñásya /
Sentence: 6    
śuddʰám̐ svìṣṭam idám̐ havíḥ /
Sentence: 7 
{n}   mánunā dr̥ṣṭāṃ gʰr̥tápadīm /
Sentence: 8    
mitrā́váruṇasamīritām /
Sentence: 9    
dakṣiṇārdʰā́d ásaṃbʰindan /
Sentence: 10    
ávadyāmy ekatómukʰām //

Verse: 7    
{BS 3.7.5.48}
Sentence: 1 
{o}   íḍe bʰāgáṃ juṣasva naḥ /
Sentence: 2    
jínva gā́ jínvā́rvataḥ /
Sentence: 3    
tásyās te bʰakṣivā́ṇaḥ syāma /
Sentence: 4    
sarvā́tmānaḥ sarvágaṇāḥ /
Sentence: 5 
{p}   brádʰna pínvasva /
Sentence: 6    
dádato me mā́ kṣāyi /
Sentence: 7    
kurvató me mā́_upadasat /
Sentence: 8    
diśā́ṃ kŀ̥ptir asi /
Sentence: 9    
díśo me kalpantām /
Sentence: 10    
kálpantāṃ me díśaḥ //

Verse: 8    
{BS 3.7.5.49}
Sentence: 1    
dáivīś ca mā́nuṣīś ca /
Sentence: 2    
ahorātré me kalpetām /
Sentence: 3    
ardʰamāsā́ me kalpantām /
Sentence: 4    
mā́sā me kalpantām /
Sentence: 5    
r̥távo me kalpantām /
Sentence: 6    
saṃvatsaró me kalpatām /
Sentence: 7    
kŀ̥ptir asi kálpatāṃ me /
Sentence: 8 
{q}   ā́śānāṃ tvā_āśāpālébʰyaḥ /
Sentence: 9    
catúrbʰyo amŕ̥tebʰyaḥ /
Sentence: 10    
idáṃ bʰūtásyā́dʰyakṣebʰyaḥ //

Verse: 9    
{BS 3.7.5.50}
Sentence: 1    
vidʰéma havíṣā vayám /
Sentence: 2    
bʰájatāṃ bʰāgī́ bʰāgám /
Sentence: 3    
mā́_abʰāgó bʰakta {BS 'bʰakta) /
Sentence: 4    
nír abʰāgáṃ bʰajāmaḥ /
Sentence: 5    
apás pinva /
Sentence: 6    
óṣadʰīr jinva /
Sentence: 7    
dvipā́t pāhi /
Sentence: 8    
cátuṣpād ava /
Sentence: 9    
divó vŕ̥ṣṭim éraya /
Sentence: 10    
brāhmaṇā́nām idám̐ havíḥ //

Verse: 10    
{BS 3.7.5.51}
Sentence: 1    
somyā́nām̐ somapītʰínām /
Sentence: 2    
nírbʰaktó 'brāhmaṇaḥ /
Sentence: 3    
_ihā́brāhmaṇasyāsti /
Sentence: 4 
{r}   sámaṅktāṃ barhír havíṣā gʰr̥téna /
Sentence: 5    
sám ādityáir vásubʰiḥ sáṃ marúdbʰiḥ /
Sentence: 6    
sám índreṇa víśvebʰir devébʰir aṅktām /
Sentence: 7    
divyáṃ nábʰo gaccʰatu yát svā́hā /
Sentence: 8 
{s}   indrāṇī́vāvidʰavā́ bʰūyāsam /
Sentence: 9    
áditir iva suputrā́ /
Sentence: 10    
astʰūrí tvā gārhapatya //

Verse: 11    
{BS 3.7.5.52}
Sentence: 1    
úpa níṣade suprajāstvā́ya /
Sentence: 2 
{t}   sáṃ patnī pátyā sukr̥téna gaccʰatām /
Sentence: 3    
yajñásya yuktáu dʰúryāv abʰūtām /
Sentence: 4    
saṃjānānáu víjahatām árātīḥ /
Sentence: 5    
diví jyótir ajáram ā́rabʰetām /
Sentence: 6 
{u}   dáśa te tanúvo yajña yajñíyāḥ /
Sentence: 7    
tā́ḥ prīṇātu yájamāno gʰr̥téna /
Sentence: 8    
nāriṣṭháyoḥ praśíṣam ī́ḍamānaḥ /
Sentence: 9    
devā́nāṃ dáivyé 'pi yájamāno 'mŕ̥to 'bʰūt /
Sentence: 10 
{v}   yáṃ vāṃ devā́ akalpayan //

Verse: 12    
{BS 3.7.5.53}
Sentence: 1    
ūrjó bʰāgám̐ śatakratū /
Sentence: 2    
etád vāṃ téna prīṇāni /
Sentence: 3    
téna tr̥pyatam am̐hahau {Dumont am̐hohau} /
Sentence: 4 
{w}   aháṃ devā́nām̐ sukŕ̥tām asmi loké /
Sentence: 5    
máma_idám iṣṭáṃ mítʰur bʰavāti /
Sentence: 6    
aháṃ nāriṣṭhā́v ánuyajāmi vidvā́n /
Sentence: 7    
yád ābʰyām índro ádadʰād bʰāgadʰéyam /
Sentence: 8 
{x}   ádārasr̥d bʰavata {Dumont bʰavatu} deva soma /
Sentence: 9    
asmín yajñé maruto mr̥ḍatā naḥ /
Sentence: 10    
mā́ no vidad abʰí bʰāmó áśastiḥ //

Verse: 13    
{BS 3.7.5.54}
Sentence: 1    
mā́ no vidad vr̥jánā dvéṣyā yā́ /
Sentence: 2 
{y}   r̥ṣabʰáṃ vājínaṃ vayám /
Sentence: 3    
pūrṇámāsaṃ yajāmahe /
Sentence: 4    
no dohatām̐ suvī́ryam /
Sentence: 5    
rāyás póṣam̐ sahasríṇam /
Sentence: 6    
prāṇā́ya surā́dʰase /
Sentence: 7    
pūrṇámāsāya svā́hā /
Sentence: 8 
{z}   amāvāsyā̀ subʰágā suśévā /
Sentence: 9    
dʰenúr iva bʰū́ya āpyā́yamānā /
Sentence: 10    
sā́ no dohatām̐ suvī́ryam /
Sentence: 11    
rāyás póṣam̐ sahasríṇam /
Sentence: 12    
apānā́ya surā́dʰase /
Sentence: 13    
amāvāsyā̀yai svā́hā /
Sentence: 14{aa 
} abʰístr̥ṇīhi páridʰehi védim /
Sentence: 15    
jāmíṃ mā́ him̐sīr amuyā́ śáyānā /
Sentence: 16    
hotr̥ṣádanā háritāḥ suvárṇāḥ /
Sentence: 17    
niṣkā imé yájamānasya bradʰné //

Paragraph: 6 
Verse: 1    
{BS 3.7.6.55}
Sentence: 1 
{a}   páristr̥ṇīta páridʰattāgním /
Sentence: 2    
párihito 'gníryájamānaṃ bʰunaktu /
Sentence: 3    
apā́m̐ rása óṣadʰīnām̐ suvárṇaḥ /
Sentence: 4    
niṣkā́ imé yájamānasya santu kāmadúgʰāḥ /
Sentence: 5    
amútrāmúṣmin_loké /
Sentence: 6 
{b}   bʰū́pate bʰúvanapate /
Sentence: 7    
maható bʰūtásya pate /
Sentence: 8    
brahmā́ṇaṃ tvā vr̥ṇīmahe /
Sentence: 9 
{c}   aháṃ bʰū́patir aháṃ bʰúvanapatiḥ /
Sentence: 10    
aháṃ maható bʰūtásya pátiḥ //

Verse: 2    
{BS 3.7.6.56}
Sentence: 1    
devéna savitrā́ prásūta ā́rtvijyaṃ kariṣyāmi /
Sentence: 2    
déva savitar etáṃ tvā vr̥ṇate /
Sentence: 3    
bŕ̥haspátiṃ dáivyaṃ brahmā́ṇam /
Sentence: 4    
tád aháṃ mánase prábravīmi /
Sentence: 5    
máno gāyatriyái /
Sentence: 6    
gāyatrī́ triṣṭúbʰe /
Sentence: 7    
triṣṭúb jágatyai /
Sentence: 8    
jágaty anuṣṭúbʰe /
Sentence: 9    
anuṣṭúk paṅktyái /
Sentence: 10    
paṅktíḥ prajā́pataye //

Verse: 3    
{BS 3.7.6.57}
Sentence: 1    
prajā́patir víśvebʰyo devébʰyaḥ /
Sentence: 2    
víśve devā́ bŕ̥haspátaye /
Sentence: 3    
bŕ̥haspátir bráhmaṇe /
Sentence: 4    
bráhma bʰū́r bʰúvaḥ súvah /
Sentence: 5    
bŕ̥haspátir devā́nāṃ brahmā́ /
Sentence: 6    
aháṃ manuṣyā̀ṇām /
Sentence: 7    
bŕ̥haspate yajñáṃ gopāya /
Sentence: 8 
{d}   idáṃ tásmai harmyáṃ karomi /
Sentence: 9    
vo devāś cárati brahmacáryam /
Sentence: 10    
medʰāvī́ dikṣú mánasā tapasvī́ //

Verse: 4    
{BS 3.7.6.58}
Sentence: 1    
antár dūtáś carati mā́nuṣīṣu /
Sentence: 2 
{e}   cátuḥśikʰaṇḍā yuvatíḥ supéśāḥ /
Sentence: 3    
gʰr̥tápratīkā bʰúvanasya mádʰye /
Sentence: 4    
marmr̥jyámānā mahaté sáubʰagāya /
Sentence: 5    
máhyaṃ dʰukṣva yájamānāya kā́mān /
Sentence: 6 
{f}   bʰūmir bʰūtvā́ mahimā́naṃ pupoṣa /
Sentence: 7    
táto devī́ vardʰayate payām̐si /
Sentence: 8    
yajñíyā yajñáṃ ca yánti sám̐ ca /
Sentence: 9    
óṣadʰīr ā́pa ihá śakvarīś ca /
Sentence: 10 
{g}    hr̥dā́ mánasā yáś ca vācā́ //

Verse: 5    
{BS 3.7.6.59}
Sentence: 1    
bráhmaṇā kármaṇā dvéṣti devāḥ /
Sentence: 2    
yáḥ śruténa hŕ̥dayena_iṣṇatā́ ca /
Sentence: 3    
tásya_indra vájreṇa śíraś cʰinadmi /
Sentence: 4 
{h}   ū́rṇāmr̥du prátʰamānam̐ syonám /
Sentence: 5    
devébʰyo júṣṭam̐ sádanāya barhíḥ /
Sentence: 6    
suvargé loké yájamānam̐ dʰehí /
Sentence: 7    
mā́ṃ nā́kasya pr̥ṣṭhé paramé vyòman /
Sentence: 8 
{i}   cátuḥśikʰaṇḍā yuvatíḥ supéśāḥ /
Sentence: 9    
gʰr̥tápratīkā vayúnāni vaste /
Sentence: 10    
sā́ stīryámāṇā mahaté sáubʰagāya //

Verse: 6    
{BS 3.7.6.60}
Sentence: 1    
sā́ me dʰukṣva yájamānāya kā́mān /
Sentence: 2    
śivā́ ca me śagmā́ ca_edʰi /
Sentence: 3    
syonā́ ca me suṣádā ca_edʰi /
Sentence: 4    
ū́rjasvatī ca me páyasvatī ca_edʰi /
Sentence: 5    
íṣam ū́rjaṃ me pinvasva /
Sentence: 6    
bráhma téjo me pinvasva /
Sentence: 7    
kṣatrám ójo me pinvasva /
Sentence: 8    
víśaṃ púṣṭiṃ me pinvasva /
Sentence: 9    
ā́yur annā́dyaṃ me pinvasva /
Sentence: 10    
prajā́ṃ paśū́n me pinvasva //

Verse: 7    
{BS 3.7.6.61}
Sentence: 1 
{j}   asmín yajñá úpa bʰū́ya ín me /
Sentence: 2    
ávikṣobʰāya paridʰī́n dadʰāmi /
Sentence: 3    
dʰartā́ dʰarúṇo dʰárīyān /
Sentence: 4    
agnír dvéṣām̐si nír itó nudātai /
Sentence: 5 
{k}   víccʰinadmi vídʰr̥tībʰyām̐ sapátnān /
Sentence: 6    
jātā́n bʰrā́tr̥byān ca janiṣyámānāḥ /
Sentence: 7    
viśó yantrā́bʰyāṃ vídʰamāmy enān /
Sentence: 8    
ahám̐ svā́nām uttamò 'sāni devāḥ /
Sentence: 9    
viśó yantré nudámāne árātim /
Sentence: 10    
víśvaṃ pāpmā́nam ámatiṃ durmarāyúm //

Verse: 8    
{BS 3.7.6.62}
Sentence: 1    
sī́dantī devī́ sukr̥tásya loké /
Sentence: 2    
dʰŕ̥tī stʰo vídʰr̥tī svádʰr̥tī /
Sentence: 3    
prāṇā́n máyi dʰārayatam /
Sentence: 4    
prajā́ṃ máyi dʰārayatam /
Sentence: 5    
paśū́n máyi dʰārayatam /
Sentence: 6 
{l}   ayáṃ prastará ubʰáyasya dʰartā́ /
Sentence: 7    
dʰartā́ prayājā́nām utā́nūyājā́nām /
Sentence: 8    
dādʰāra samídʰo viśvárūpāḥ /
Sentence: 9    
tásmint srúco ádʰy ā́sādayāmi /
Sentence: 10 
{m}   ā́roha patʰó júhu devayā́nān //

Verse: 9    
{BS 3.7.6.63}
Sentence: 1    
yátrá_r̥ṣayaḥ pratʰamajā́ purāṇā́ḥ /
Sentence: 2    
híraṇyapakṣā_ājirā́ sámbʰr̥tāṅgā /
Sentence: 3    
váhāsi sukŕ̥tāṃ yátra lokā́ḥ /
Sentence: 4 
{n}   ávāháṃ bādʰa upabʰŕ̥tā sapátnān /
Sentence: 5    
jātā́n bʰrā́tr̥vyān ca janiṣyámāṇāḥ /
Sentence: 6    
dóhaṃ {BS dóhai} yajñám̐ sudúgʰām iva dʰenúm /
Sentence: 7    
ahám úttaro bʰūyāsam /
Sentence: 8    
ádʰare mát sapátnāḥ /
Sentence: 9 
{o}    vācā́ mánasā durmarāyúḥ /
Sentence: 10    
hr̥dā́_arātīyā́d abʰidā́sad agne //

Verse: 10    
{BS 3.7.6.64}
Sentence: 1    
idám asya cittam ádʰaraṃ dʰruvā́yāḥ /
Sentence: 2    
ahám úttaro bʰūyāsam /
Sentence: 3    
ádʰare mát sapátnāḥ /
Sentence: 4 
{p}   r̥ṣabʰò 'si śākvaráḥ /
Sentence: 5    
gʰr̥tā́cīnām̐ sūnúḥ /
Sentence: 6    
priyéṇa nā́mnā priyé sádasi sīda /
Sentence: 7 
{q}   syonó me sīda suṣádaḥ pr̥tʰivyā́m /
Sentence: 8    
prátʰayi prajáyā paśúbʰiḥ suvargé loké /
Sentence: 9    
diví sīda pr̥tʰivyā́m antárikṣe /
Sentence: 10    
ahám úttaro bʰūyāsam //

Verse: 11    
{BS 3.7.6.65}
Sentence: 1    
ádʰare mát sapátnāḥ /
Sentence: 2 
{r}   iyám̐ stʰālī́ gʰr̥tásya pūrṇā́ /
Sentence: 3    
áccʰinnapayāḥ śatádʰāra útsaḥ /
Sentence: 4    
māruténa śarmaṇā dáivyena /
Sentence: 5 
{s}   yajñò 'si sarvátaḥ śritáḥ /
Sentence: 6    
sarváto mā́ṃ bʰūtáṃ bʰavaiṣyát_śrayatām /
Sentence: 7    
śatáṃ me santv āśíṣaḥ /
Sentence: 8    
sahásraṃ me santu sūnŕ̥tāḥ /
Sentence: 9    
írāvatīḥ paśumátīḥ /
Sentence: 10    
prajā́patir asi sarvátaḥ śritáḥ //

Verse: 12    
{BS 3.7.6.66}
Sentence: 1    
sarváto mā́ṃ bʰūtáṃ bʰaviṣyát_śrayatām /
Sentence: 2    
śatáṃ me santv āśíṣaḥ /
Sentence: 3    
sahásraṃ me santu sūnŕ̥tāḥ /
Sentence: 4    
írāvatīḥ paśumátīḥ /
Sentence: 5 
{t}   idám indriyám amŕ̥taṃ vīryàm /
Sentence: 6    
anéna_índrāya paśávo 'cikitsan /
Sentence: 7    
téna devā avató 'pa {BS avatópa} mā́m /
Sentence: 8    
iha_íṣam ū́rjaṃ yáśaḥ sáha ójaḥ saneyam /
Sentence: 9    
śr̥táṃ máyi śrayatām /
Sentence: 10 
{u}   yát pr̥tʰivī́m ácarat tát práviṣṭam //

Verse: 13    
{BS 3.7.6.67}
Sentence: 1    
yénā́siñcad bálam índre prajā́patiḥ /
Sentence: 2    
idáṃ tát_śukráṃ mádʰu vājínīvat /
Sentence: 3    
yéna_upáriṣṭād ádʰinon mahendrám /
Sentence: 4    
dádʰi mā́ṃ dʰinotu /
Sentence: 5 
{v}   ayáṃ vedáḥ pr̥tʰivī́m ánvavindat /
Sentence: 6    
gúhā satī́ṃ gáhane gáhvareṣu /
Sentence: 7    
vindatu yájamānāya lokám /
Sentence: 8    
áccʰidraṃ yajñáṃ bʰū́rikarmā karotu /
Sentence: 9 
{w}   ayáṃ yajñáḥ sámasadad dʰavíṣmān /
Sentence: 10    
r̥cā́ sā́mnā yájuṣā devátābʰiḥ //

Verse: 14    
{BS 3.7.6.68}
Sentence: 1    
téna lokā́nt sū́ryavato jayema /
Sentence: 2    
índrasya sakʰyám amr̥tatvám aśyām /
Sentence: 3 
{x}    naḥ kánīya ihá kāmáyātai /
Sentence: 4    
asmín yajñé yájamānāya máhyam /
Sentence: 5    
ápa tám indrāgnī́ bʰúvanān nudetām /
Sentence: 6    
aháṃ prajā́ṃ vīrávatīṃ videya /
Sentence: 7 
{y}   ágne vājajit /
Sentence: 8    
vā́jaṃ tvā sariṣyántaṃ /
Sentence: 9    
vā́jaṃ jeṣyántam /
Sentence: 10    
vājínaṃ vājajítam //

Verse: 15    
{BS 3.7.6.69}
Sentence: 1    
vājajityā́yai sáṃmārjmi /
Sentence: 2    
agnímannādám annā́dyāya /
Sentence: 3 
{z}   úpahūto dyáuḥ pitā /
Sentence: 4    
úpa mā́ṃ dyáuḥ pitā́ hvayatām /
Sentence: 5    
agnír ā́gnīdʰrāt /
Sentence: 6    
ā́yuṣe várcase jīvā́tvái púṇyāya /
Sentence: 7    
úpahūtā pr̥tʰivī́ mātā́ /
Sentence: 8    
úpa mā́ṃ mātā́ pr̥tʰivī́ hvayatām /
Sentence: 9    
agnír ā́gnīdʰrāt //

Verse: 16    
{BS 3.7.6.70}
Sentence: 1    
ā́yuṣe várcase /
Sentence: 2    
jīvā́tvái púṇyāya /
Sentence: 3_(aa}    
máno jyótir juṣatām ā́jyam /
Sentence: 4    
víccʰinnaṃ yajñám̐ sam imáṃ dadʰātu /
Sentence: 5    
bŕ̥haspátis tanutām imáṃ naḥ /
Sentence: 6    
víśve devā́ ihá mādayantām /
Sentence: 7_(bb}    
yáṃ te agna āvr̥ścā́mi /
Sentence: 8    
aháṃ kṣipitáś cáran /
Sentence: 9    
prajā́ṃ ca tásya mū́laṃ ca /
Sentence: 10    
nīcáir devā nívr̥ścata //

Verse: 17    
{BS 3.7.6.71}
Sentence: 1    
ágne no 'bʰidā́sati /
Sentence: 2    
samānó yáś ca níṣṭyaḥ /
Sentence: 3    
idʰmásya_iva prakṣā́yataḥ /
Sentence: 4    
mā́ tásya_uccʰeṣi kíṃcaná /
Sentence: 5    
mā́ṃ dvéṣṭi jātavedaḥ /
Sentence: 6    
yáṃ cāháṃ dvéṣmi yáś ca mā́m /
Sentence: 7    
sárvām̐s tā́n agne sáṃdaha /
Sentence: 8    
yā́m̐ś cāháṃ dveṣmi ca mā́m /
Sentence: 9_(cc}    
ágne vājajit /
Sentence: 10    
vā́jaṃ tvā sasr̥vā́m̐sam //

Verse: 18    
{BS 3.7.6.72}
Sentence: 1    
vā́jaṃ jigivā́m̐sam /
Sentence: 2    
vājínaṃ vājajítam /
Sentence: 3    
vājajityā́yai sáṃmārjmi /
Sentence: 4    
agním annādám annā́dyāya /
Sentence: 5_(dd}    
védir barhíḥ śr̥tam̐ haviḥ /
Sentence: 6    
idʰmáḥ paridʰáyaḥ srúcaḥ /
Sentence: 7    
ā́jyaṃ yajñá ŕ̥co yájuḥ /
Sentence: 8    
yājyā̀ś ca vaṣaṭkārā́ḥ /
Sentence: 9    
sáṃ me sáṃnatayo namantām /
Sentence: 10    
idʰmasaṃnáhane huté //

Verse: 19    
{BS 3.7.6.73}
Sentence: 1_(ee}    
diváḥ kʰī́ló 'vatataḥ /
Sentence: 2    
pr̥tʰivyā́ ádʰy úttʰitaḥ /
Sentence: 3    
ténā sahásrakāṇḍena /
Sentence: 4    
dviṣántam̐ śocayāmasi /
Sentence: 5    
dviṣán me bahú śocatu /
Sentence: 6    
óṣadʰe ahám̐ śucam /
Sentence: 7_(ff}    
yájña námas te yajña /
Sentence: 8    
námo námaś ca te yajña /
Sentence: 9    
śivéna me sáṃtiṣṭhasva /
Sentence: 10    
syonéna me saṃtiṣṭhasva //

Verse: 20    
{BS 3.7.6.74}
Sentence: 1    
subʰūténa me sáṃtiṣṭhasva /
Sentence: 2    
brahmavarcaséna me sáṃtiṣṭhasva /
Sentence: 3    
yajñásyá_r̥ddʰim ánu sáṃtiṣṭhasva /
Sentence: 4    
úpa te yajña námaḥ /
Sentence: 5    
úpa te námaḥ /
Sentence: 6    
úpa te námaḥ /
Sentence: 7_(gg}    
tríṣ pʰalīkriyámāṇānām /
Sentence: 8    
nyaṅgó avaśíṣyate /
Sentence: 9    
rákṣasāṃ bʰāgadʰéyam /
Sentence: 10    
ā́pas tát právahatād itáḥ //

Verse: 21    
{BS 3.7.6.75}
Sentence: 1_(hh}    
ulū́kʰale músale yác ca śū́rpe /
Sentence: 2    
āśiśléṣa dr̥ṣádi yát kapā́le /
Sentence: 3    
avaprúṣo viprúṣaḥ sáṃyajāmi /
Sentence: 4    
víśve devā́ havír idáṃ juṣantām /
Sentence: 5    
yajñé yā́ viprúṣaḥ sánti bahvī́ḥ /
Sentence: 6    
agnáu tā́ḥ sárvāḥ svìṣṭāḥ súhutā juhomi /
Sentence: 7_(ii}    
udyánn adyá mitramahaḥ /
Sentence: 8    
sapátnān me anīnaśaḥ /
Sentence: 9    
díva_enān vidyútā jahi /
Sentence: 10    
nimrócann ádʰarān kr̥dʰi //

Verse: 22    
{BS 3.7.6.76}
Sentence: 1_(jj}    
udyánn adyá no bʰaja /
Sentence: 2    
pitā́ putrébʰyo yátʰā /
Sentence: 3    
dīrgʰāyutvásya ha_iśiṣe /
Sentence: 4    
tásya no dehi sūrya /
Sentence: 5_(kk}    
udyánn adyá mitramahaḥ /
Sentence: 6    
āróhann úttarāṃ dívam /
Sentence: 7    
hr̥drogáṃ máma sūrya /
Sentence: 8    
harimā́ṇaṃ ca nāśaya /
Sentence: 9_(ll}    
śúkeṣu me harimā́ṇam /
Sentence: 10    
ropaṇā́kāsu dadʰmasi //

Verse: 23    
{BS 3.7.6.77}
Sentence: 1    
átʰo hāridravéṣu me /
Sentence: 2    
harimā́ṇaṃ nídadʰmasi /
Sentence: 3_(mm}    
údagād ayám ādityáḥ /
Sentence: 4    
víśvena sáhasā sahá /
Sentence: 5    
dviṣántaṃ máma randʰáyan /
Sentence: 6    
aháṃ dvíṣató radʰam /
Sentence: 7_(nn}    
naḥ śápād áśapataḥ /
Sentence: 8    
yáś ca naḥ śápataḥ śápāt /
Sentence: 9    
uṣā́ś ca tásmai nimrúk ca /
Sentence: 10    
sárvaṃ pāpám̐ sámūhatām //
{BS 3.7.6.78}
Sentence: 11{oo 
} naḥ sapátno ráṇaḥ /
Sentence: 12    
márto 'bʰidā́sati devāḥ /
Sentence: 13    
idʰmásya_iva prakṣā́yataḥ /
Sentence: 14    
mā́ tásya_úccʰeṣi kíṃ caná /
Sentence: 15{pp 
} ávasr̥ṣṭaḥ párāpata /
Sentence: 16    
śaro bráhmasam̐śitaḥ /
Sentence: 17    
gáccʰāmítrān práviśa /
Sentence: 18    
mā́_eṣāṃ káṃ caná_uccʰiṣaḥ //

Paragraph: 7 
Verse: 1    
{BS 3.7.7.79}
Sentence: 1 
{a}   sákṣa_idáṃ paśya /
Sentence: 2    
vídʰartar idáṃ paśya /
Sentence: 3    
nā́ka_idáṃ paśya /
Sentence: 4    
ramátiḥ pániṣṭhā /
Sentence: 5    
r̥táṃ várṣiṣṭham /
Sentence: 6    
amŕ̥tā yā́ny āhúḥ /
Sentence: 7    
sū́ryo váriṣṭho akṣábʰir víbʰāti /
Sentence: 8    
ánu dyā́vāpr̥tʰivī́ deváputre /
Sentence: 9 
{b}   dīkṣā́_asi tápaso yóniḥ /
Sentence: 10    
tápo 'si bráhmaṇo yóniḥ //

Verse: 2    
{BS 3.7.7.80}
Sentence: 1    
bráhmāsi kṣatrásya yóniḥ /
Sentence: 2    
kṣatrám asy r̥tásya yóniḥ /
Sentence: 3    
r̥tám asi bʰū́r, ārabʰe /
Sentence: 4    
śraddʰā́ṃ mánasā /
Sentence: 5    
dīkṣā́ṃ tápasā /
Sentence: 6    
víśvasya bʰúvanasyā́dʰipatnīm /
Sentence: 7    
sárve kā́mā yájamānasya santu /
Sentence: 8 
{c}   vā́taṃ prāṇáṃ mánasā_anvā́rabʰāmahe /
Sentence: 9    
prajā́patiṃ bʰúvanasya gopā́ḥ /
Sentence: 10    
no mr̥tyós trāyatāṃ pā́tv ám̐hasaḥ //

Verse: 3    
{BS 3.7.7.81}
Sentence: 1    
jyóg jīvā́ jarā́m aśīmahi /
Sentence: 2 
{d}   índra śākvara gāyatrī́ṃ prápadye /
Sentence: 3    
tā́ṃ te yunajmi /
Sentence: 4    
índra śākvara triṣṭúbʰaṃ prápadye /
Sentence: 5    
tā́ṃ te yunajmi /
Sentence: 6    
índra śākvara jágatīṃ prápadye /
Sentence: 7    
tā́ṃ te yunajmi /
Sentence: 8    
índra śākvarānuṣṭúbʰaṃ prápadye /
Sentence: 9    
tā́ṃ te yunajmi /
Sentence: 10    
índra śākvara paṅktíṃ prápadye //

Verse: 4    
{BS 3.7.7.82}
Sentence: 1    
tā́ṃ te yunajmi /
Sentence: 2 
{e}   ā́_aháṃ dīkṣā́m aruham r̥tásya pátnīm /
Sentence: 3    
gāyattréṇa cʰándasā bráhmaṇā ca /
Sentence: 4    
r̥tám̐ satyè 'dʰāyi /
Sentence: 5    
satyám r̥tè 'dʰāyi /
Sentence: 6    
r̥táṃ ca me satyáṃ cābʰūtām /
Sentence: 7    
jyótir abʰūvam̐ súvar agamam /
Sentence: 8    
suvargáṃ lokáṃ nā́kasya pr̥ṣṭhám /
Sentence: 9    
bradʰnásya viṣṭápam agamam /
Sentence: 10 
{f}   pr̥tʰivī́ dīkṣā́ //

Verse: 5    
{BS 3.7.7.83}
Sentence: 1    
táyā_agnír dīkṣáyā dīkṣitáḥ /
Sentence: 2    
yáyā_agnír dīkṣáyā dīkṣitáḥ /
Sentence: 3    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 4    
antárikṣaṃ dīkṣā́ /
Sentence: 5    
táyā vāyúr dīkṣáyā dīkṣitáḥ /
Sentence: 6    
yáyā vāyúr dīkṣáyā dīkṣitáḥ /
Sentence: 7    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 8    
dyáur dīkṣā́ /
Sentence: 9    
táyā_ādityó dīkṣáyā dīkṣitáḥ /
Sentence: 10    
yáyā_ādityó dīkṣáyā dīkṣitáḥ //

Verse: 6    
{BS 3.7.7.84}
Sentence: 1    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 2    
díśo dīkṣā́ /
Sentence: 3    
táyā candrámā dīkṣáyā dīkṣitáḥ /
Sentence: 4    
yáyā candrámā dīkṣáyā dīkṣitáḥ /
Sentence: 5    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 6    
ā́po dīkṣā́ /
Sentence: 7    
táyā váruṇo rā́jā dīkṣáyā dīkṣitáḥ /
Sentence: 8    
yáyā váruṇo rā́jā dīkṣáyā dīkṣitáḥ {BS dākṣitáḥ} /
Sentence: 9    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 10    
óṣadʰayo dīkṣā́ //

Verse: 7    
{BS 3.7.7.85}
Sentence: 1    
táyā sómo rā́jā dīkṣáyā dīkṣitáḥ /
Sentence: 2    
yáyā sómo rā́jā dīkṣáyā dīkṣitáḥ /
Sentence: 3    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 4    
vā́g dīkṣā́ /
Sentence: 5    
táyā prāṇó dīkṣáyā dīkṣitáḥ /
Sentence: 6    
yáyā prāṇó dīkṣáyā dīkṣitáḥ /
Sentence: 7    
táyā tvā dīkṣáyā dīkṣayāmi /
Sentence: 8    
pr̥tʰivī́ tvā dī́kṣamāṇam ánu dīkṣatām /
Sentence: 9    
antárikṣaṃ tvā dī́kṣamāṇam ánu dīkṣatām /
Sentence: 10    
dyáus tvā dī́kṣamāṇam ánu dīkṣatām //

Verse: 8    
{BS 3.7.7.86}
Sentence: 1    
díśas tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 2    
ā́pas tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 3    
óṣadʰayas tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 4    
vā́k tvā dī́kṣamāṇam ánu dīkṣatām /
Sentence: 5    
ŕ̥cas tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 6    
sā́māni tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 7    
yájūm̐ṣi tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 8    
áhaś ca rā́triś ca /
Sentence: 9    
kr̥ṣíś ca vŕ̥ṣṭiś ca /
Sentence: 10    
tvíṣiś cā́pacitiś ca //

Verse: 9    
{BS 3.7.7.87}
Sentence: 1    
ā́paś ca_óṣadʰayaś ca /
Sentence: 2    
ū́rk ca sūnŕ̥tā ca /
Sentence: 3    
tā́s tvā dī́kṣamāṇam ánu dīkṣantām /
Sentence: 4 
{g}   své dákṣe dákṣapitā_ihá sīda /
Sentence: 5    
devā́nām̐ sumnó mahaté ráṇāya /
Sentence: 6    
svāsastʰás tanúvā sáṃviśasva /
Sentence: 7    
pitā́_iva_edʰi sūnáva ā́suśévaḥ /
Sentence: 8    
śivó śivám ā́viśa /
Sentence: 9    
satyáṃ ma ātmā́ /
Sentence: 10    
śraddʰā́ 'kṣitiḥ //

Verse: 10    
{BS 3.7.7.88}
Sentence: 1    
tápo me pratiṣṭhā́ /
Sentence: 2    
savitŕ̥prasūtā díśo dīkṣayantu /
Sentence: 3    
satyám asmi /
Sentence: 4 
{h}   aháṃ tvád asmi mád asi tvám etát /
Sentence: 5    
mámāsi yónis táva yónir asmi /
Sentence: 6    
máma_evá sán váha havyā́ny agne /
Sentence: 7    
puttráḥ pitré lokakŕ̥j jātavedaḥ /
Sentence: 8 
{i}   ājúhvānaḥ suprátīkaḥ purástāt /
Sentence: 9    
ágne svā́ṃ yónim ā́sīda sādʰyā́ /
Sentence: 10    
asmínt sadʰástʰe ádʰy úttarasmin //

Verse: 11    
{BS 3.7.7.89}
Sentence: 1    
víśve devā yájamānaś ca sīdata /
Sentence: 2 
{j}   ékam iṣé víṣṇus tvā_ánvetu /
Sentence: 3    
dvé ūrjé víṣṇus tvā_ánvetu /
Sentence: 4    
trī́ṇi vratā́ya víṣṇus tvā_ánvetu /
Sentence: 5    
catvā́ri mā́yobʰavāya víṣṇus tvā_ánvetu /
Sentence: 6    
páñca paśúbʰyo víṣṇus tvā_ánvetu /
Sentence: 7    
ṣáḍ rāyás póṣāya víṣṇus tvā_ánvetu /
Sentence: 8    
saptá saptábʰyo hótrābʰyo víṣṇus tvā_ánvetu /
Sentence: 9 
{k}   sákʰāyaḥ saptápadā abʰūma /
Sentence: 10    
sakʰyáṃ te gameyam //

Verse: 12    
{BS 3.7.7.90}
Sentence: 1    
sakʰyā́t te mā́ yoṣam /
Sentence: 2    
sakʰyā́n me mā́ yoṣṭhāḥ /
Sentence: 3 
{i}   sā́_asi subrahmaṇye /
Sentence: 4    
tásyās te pr̥tʰivī́ pā́daḥ /
Sentence: 5    
sā́_asi subrahmaṇye /
Sentence: 6    
tásyās te 'ntárikṣaṃ pā́daḥ /
Sentence: 7    
sā́_asi subrahmaṇye /
Sentence: 8    
tásyās te dyáuḥ pā́daḥ /
Sentence: 9    
sā́_asi subrahmaṇye /
Sentence: 10    
tásyās te díśaḥ pā́daḥ //

Verse: 13    
{BS 3.7.7.91}
Sentence: 1    
parórajās te pañcamáḥ pā́daḥ /
Sentence: 2    
sā́ na íṣam ū́rjaṃ dʰukṣva /
Sentence: 3    
téja indriyám /
Sentence: 4    
brahmavarcasám annā́dyam /
Sentence: 5 
{m}   vímime {AS vímíme} tvā páyasvatīm /
Sentence: 6    
devā́nāṃ dʰenúm̐ sudúgʰām ánapaspʰurantīm /
Sentence: 7    
índraḥ sómaṃ pibatu /
Sentence: 8    
kṣémo astu naḥ /
Sentence: 9 
{n}   imā́ṃ narāḥ kr̥ṇuta védim étya /
Sentence: 10    
vásumatīm̐ rudrávatīm ādityávatīm //

Verse: 14    
{BS 3.7.7.92}
Sentence: 1    
{F várṣman} {AS várṣman} {BI várṣma} {BS várṣman} diváḥ /
Sentence: 2    
nā́bʰā pr̥tʰivyā́ḥ /
Sentence: 3    
yátʰā_ayáṃ yájamāno ríṣyet /
Sentence: 4    
devásya savitúḥ savé /
Sentence: 5 
{o}   cátuḥśikʰaṇḍā yuvatíḥ supéśāḥ /
Sentence: 6    
gʰr̥tápratīkā bʰúvanasya mádʰye /
Sentence: 7    
tásyām̐ suparṇā́v ádʰi yáu níviṣṭau /
Sentence: 8    
táyor devā́nām ádʰi bʰāgadʰéyam /
Sentence: 9 
{p}   ápa jányaṃ bʰayáṃ nuda /
Sentence: 10    
ápa cakrā́ṇi vartaya /
Sentence: 11    
gr̥hám̐ sómasya gaccʰatam /
Sentence: 12 
{q}    vā́ uv etán mriyase riṣyasi /
Sentence: 13    
devā́m̐ íd eṣi patʰíbʰiḥ sugébʰiḥ /
Sentence: 14    
yátra yánti sukŕ̥to nā́pi duṣkŕ̥taḥ /
Sentence: 15    
tátra tvā deváḥ savitā́ dadʰātu //

Paragraph: 8 
Verse: 1    
{BS 3.7.8.93}
Sentence: 1 
{a}   yád asyá pāré rájasaḥ /
Sentence: 2    
śukráṃ jyótir ájāyata /
Sentence: 3    
tán naḥ parṣad áti dvíṣaḥ /
Sentence: 4    
ágne vaiśvānara svā́hā /
Sentence: 5 
{b}   yásmād bʰīṣā́_avāśiṣṭhāḥ /
Sentence: 6    
táto no ábʰayaṃ kr̥dʰi /
Sentence: 7    
prajā́bʰyaḥ sárvābʰyo mr̥ḍa /
Sentence: 8    
námo rudrā́ya mīḍhúṣe /
Sentence: 9 
{c}   yásmād bʰīṣā́ nyáṣadaḥ /
Sentence: 10    
táto no ábʰayaṃ kr̥dʰi //

Verse: 2    
{BS 3.7.8.94}
Sentence: 1    
prajā́bʰyaḥ sárvābʰyo mr̥ḍa /
Sentence: 2    
námo rudrā́ya mīḍhúṣe /
Sentence: 3 
{d}   úd usra tiṣṭha prátitiṣṭha mā́ riṣaḥ /
Sentence: 4    
mā́_imáṃ yajñáṃ yájamānaṃ ca rīriṣaḥ /
Sentence: 5    
suvargé loké yájamānam̐ dʰehi /
Sentence: 6    
śáṃ na edʰi dvipáde śáṃ cátuṣpade /
Sentence: 7 
{e}   yásmād bʰīṣā́_avepiṣṭhāḥ palā́yiṣṭhāḥ samájñāstʰāḥ /
Sentence: 8    
táto no ábʰayaṃ kr̥dʰi /
Sentence: 9    
prajā́bʰyaḥ sárvābʰyo mr̥ḍa /
Sentence: 10    
námo rudrā́ya mīḍhúṣe //

Verse: 3    
{BS 3.7.8.95}
Sentence: 1 
{f}    idám ákaḥ /
Sentence: 2    
tásmai námaḥ /
Sentence: 3    
tásmai svā́hā /
Sentence: 4 
{g1}    vā́ uv etán mriyase, /
Sentence: 5 
{g2}   ā́śānāṃ tvā, {g3} víśvā ā́śāḥ, /
Sentence: 6 
{h}   yajñásya stʰá r̥tvíyau /
Sentence: 7    
índrāgnī cétanasya ca /
Sentence: 8    
hutāhutásya tr̥pyatam /
Sentence: 9    
áhutasya hutásya ca /
Sentence: 10    
hutásya cā́hutasya ca /
Sentence: 11    
áhutasya hutásya ca /
Sentence: 12    
índrāgnī asyá sómasya /
Sentence: 13    
vītáṃ pibataṃ juṣétʰām /
Sentence: 14 
{i}   mā́ yájamānaṃ támo vidat {BS 'vidat} /
Sentence: 15    
mā́_r̥tvíjo imā́ḥ prajā́ḥ /
Sentence: 16    
mā́ yáḥ sómam imáṃ píbāt /
Sentence: 17    
sám̐sr̥ṣṭam ubʰáyaṃ kr̥tám //

Paragraph: 9 
Verse: 1    
{BS 3.7.9.96}
Sentence: 1 
{a}   anāgásas tvā vayám /
Sentence: 2    
índreṇa préṣitā úpa /
Sentence: 3    
vāyúṣ ṭe astv am̐śabʰū́ḥ /
Sentence: 4    
mitrás te astv am̐śabʰū́ḥ /
Sentence: 5    
váruṇas te astv am̐śabʰū́ḥ /
Sentence: 6 
{b}   ápāṃ kṣayā ŕ̥tasya garbʰāḥ /
Sentence: 7    
bʰúvanasya gopāḥ śyénā atitʰayaḥ /
Sentence: 8    
párvatānāṃ kakubʰaḥ prayúto napātāraḥ {BS na pātāraḥ} /
Sentence: 9    
vagnúnā_índram̐ hvayata /
Sentence: 10    
gʰóṣeṇā́mīvām̐ś cātayata //

Verse: 2    
{BS 3.7.9.97}
Sentence: 1    
yuktā́ḥ stʰa váhata /
Sentence: 2 
{c}   devā́ grā́vāṇa índur índra íty avādiṣuḥ /
Sentence: 3    
ā́_índram {AS áindram} acucyavuḥ paramásyāḥ {AS páram ásyāḥ} parāvátaḥ /
Sentence: 4    
ā́_asmā́t sadʰástʰāt /
Sentence: 5    
ā́_urór antárikṣāt /
Sentence: 6    
ā́ subʰūtám asuṣavuḥ /
Sentence: 7    
brahmavarcasáṃ ma ā́suṣavuḥ /
Sentence: 8    
samaré rákṣām̐sy avadʰiṣuḥ /
Sentence: 9    
ápahataṃ brahmajyásya /
Sentence: 10 
{d}   vā́k ca tvā mánaś ca śriṇītām //

Verse: 3    
{BS 3.7.9.98}
Sentence: 1    
prāṇáś ca tvā_apānáś ca śrīṇītām /
Sentence: 2    
cákṣuś ca tvā śrótraṃ ca śrīṇītām /
Sentence: 3    
dákṣaś ca tvā bálaṃ ca śrīṇītām /
Sentence: 4    
ójaś ca tvā sáhaś ca śrīṇītām /
Sentence: 5    
ā́yuś ca tvā jarā́ ca śrīṇītām /
Sentence: 6    
ātmā́ ca tvā tanū́ś ca śrīṇītām /
Sentence: 7    
śr̥tò 'si śr̥táṃkr̥taḥ /
Sentence: 8    
śr̥tā́ya tvā śr̥tébʰyas tvā /
Sentence: 9 
{e}   yám índram āhúr váruṇaṃ yám āhúḥ /
Sentence: 10    
yáṃ mitrám āhúr yám u satyám āhúḥ //

Verse: 4    
{BS 3.7.9.99}
Sentence: 1    
devā́nāṃ devátamas tapojā́ḥ /
Sentence: 2    
tásmai tvā tébʰyas tvā /
Sentence: 3 
{f}   máyi tyád indriyáṃ mahát /
Sentence: 4    
máyi dákṣo máyi krátuḥ /
Sentence: 5    
máyi dʰāyi suvī́ryam /
Sentence: 6    
tríśug gʰarmó víbʰātu me /
Sentence: 7    
ā́kūtyā mánasā sahá /
Sentence: 8    
virā́jā jyótiṣā sahá /
Sentence: 9    
yajñéna páyasā sahá /
Sentence: 10    
tásya dóham aśīmahi //

Verse: 5    
{BS 3.7.9.100}
Sentence: 1    
tásya sumnám aśīmahi /
Sentence: 2    
tásya bʰakṣám aśīmahi /
Sentence: 3    
vā́g juṣāṇā́ sómasya tr̥pyatu /
Sentence: 4 
{g1}   mitró jánān, {g2} prá mitra, /
Sentence: 5 
{h}   yásmān jātáḥ páro anyó ásti /
Sentence: 6    
āvivéśa bʰúvanāni víśvā /
Sentence: 7    
prajā́patiḥ prajáyā saṃvidānáḥ /
Sentence: 8    
trī́ṇi jyótīm̐ṣi sacate ṣoḍaśī́ /
Sentence: 9 
{i}   eṣá brahmā́ r̥tvíyaḥ /
Sentence: 10    
índro nā́ma śrutó gaṇé //

Verse: 6    
{BS 3.7.9.101}
Sentence: 1 
{j}   prá te mahé vidátʰe 'śam̐siṣam̐ hárī /
Sentence: 2    
r̥tvíyaḥ prá te vanve /
Sentence: 3    
vanúṣo haryatáṃ mádam /
Sentence: 4 
{k}   índro nā́ma gʰr̥táṃ yáḥ /
Sentence: 5    
háribʰiś cā́ru sécate /
Sentence: 6    
śrutó gaṇá ā́ tvā viśantu /
Sentence: 7    
hárivarpasaṃ gíraḥ /
Sentence: 8 
{l}   índrā́dʰipaté 'dʰipatis tváṃ devā́nām asi /
Sentence: 9    
ádʰipatiṃ mā́m /
Sentence: 10    
ā́yuṣmantaṃ várcasvantaṃ manuṣyèṣu kuru //

Verse: 7    
{BS 3.7.9.102}
Sentence: 1 
{m}   índraś ca samrā́ḍ váruṇaś ca rā́jā /
Sentence: 2    
táu te bʰakṣáṃ cakratur ágra etám /
Sentence: 3    
táyor ánu bʰakṣáṃ bʰakṣayāmi /
Sentence: 4    
vā́g juṣāṇā́ sómasya tr̥pyatu /
Sentence: 5 
{n}   prajā́patir viśvákarmā /
Sentence: 6    
tásya máno deváṃ yajñéna rādʰyāsam /
Sentence: 7    
artʰegā́ asy ájahitaḥ {BS,AS asyá jahitaḥ} /
Sentence: 8    
avasā́napate 'vasā́naṃ me vinda /
Sentence: 9 
{o}   námo rudrā́ya vāstoṣpátaye /
Sentence: 10    
ā́yane vidrávaṇe //

Verse: 8    
{BS 3.7.9.103}
Sentence: 1    
udyā́ne yát parā́yaṇe /
Sentence: 2    
āvártane vivártane /
Sentence: 3    
gopāyáti tám̐ huve /
Sentence: 4 
{p}   yā́ny apāmítyāny ápratīttāny {AS ápratītāny} ásmi /
Sentence: 5    
yamásya {Dumont yéna yamásya} balínā carāmi /
Sentence: 6    
ihá_evá sántaḥ práti tád yātayāmaḥ /
Sentence: 7    
jīvā́ jīvébʰyo níharāma enat /
Sentence: 8 
{q}   anr̥ṇā́ asmínn anr̥ṇā́ḥ párasmin /
Sentence: 9    
tr̥tī́ye loké anr̥ṇā́ḥ syāma /
Sentence: 10    
devayā́nā utá pitr̥yā́ṇāḥ //

Verse: 9    
{BS 3.7.9.104}
Sentence: 1    
sárvān patʰó anr̥ṇā́ ā́kṣīyema /
Sentence: 2 
{r}   idám ū śréyo 'vasā́nam ā́ganma /
Sentence: 3    
śivé no dyā́vāpr̥tʰivī́ ubʰé imé /
Sentence: 4    
gómad dʰánavad áśvavad ū́rjasvat /
Sentence: 5    
suvī́rā vīráir ánu sáṃcarema /
Sentence: 6 
{s}   arkáḥ pavítram̐ rájaso vimā́naḥ /
Sentence: 7    
punā́ti devā́nāṃ bʰúvanāni víśvā /
Sentence: 8    
dyā́vāpr̥tʰivī́ páyasā saṃvidāné /
Sentence: 9    
gʰr̥táṃ duhāte amŕ̥taṃ prápīne /
Sentence: 10 
{t}   pavítram arkó rájaso vimā́naḥ /
Sentence: 11    
punā́ti devā́nāṃ bʰúvanāni víśvā /
Sentence: 12    
súvar jyótir yáśo mahát /
Sentence: 13    
aśīmáhi gādʰám utá pratiṣṭhā́m //

Paragraph: 10 
Verse: 1    
{BS 3.7.10.105}
Sentence: 1 
{a}   úd astāṃpsīt {AS astāpsīt} savitā́ mitró aryamā́ /
Sentence: 2    
sárvān amítrān avadʰīd yugéna /
Sentence: 3    
br̥hántaṃ mā́m akarad vīrávantam /
Sentence: 4    
ratʰaṃtaré śrayasva svā́hā pr̥tʰivyā́m /
Sentence: 5    
vāmadevyé śrayasva svā́hā_antárikṣe /
Sentence: 6    
br̥hatí śrayasva svā́hā diví /
Sentence: 7    
br̥hatā́ tvā_úpastabʰnomi /
Sentence: 8 
{b}   ā́ tvā dade yáśase vīryā̀ya ca /
Sentence: 9    
asmā́sv agʰniyā yūyáṃ dadʰātʰá_indriyáṃ páyaḥ /
Sentence: 10 
{c}   yás te drapsó yás ta udarṣáḥ //

Verse: 2    
{BS 3.7.10.106}
Sentence: 1    
dáivyaḥ ketúr víśvaṃ bʰúvanam āvivéśa /
Sentence: 2    
naḥ pāhy áriṣṭyái svā́hā /
Sentence: 3 
{d}   ánu sárvo yajñò 'yám etu /
Sentence: 4    
víśve devā́ marútaḥ sā́mārkáḥ /
Sentence: 5    
āpríyaś cʰándām̐si nivído yájūm̐ṣi /
Sentence: 6    
asyái pr̥tʰivyái yád yajñíyam /
Sentence: 7 
{e}   prajā́pater vartaním ánuvartasva /
Sentence: 8    
ánu vīráir ánurādʰyāma góbʰiḥ /
Sentence: 9    
ánv áśvair ánu sárvair u puṣṭáiḥ /
Sentence: 10    
ánu prajáyā_ánv indriyéṇa //

Verse: 3    
{BS 3.7.10.107}
Sentence: 1    
devā́ no yajñám r̥judʰā́ nayantu /
Sentence: 2 
{f}   práti kṣatré práti tiṣṭhāmi rāṣṭré /
Sentence: 3    
práty áśveṣu prátitiṣṭhāmi góṣu /
Sentence: 4    
práti prajā́yāṃ prátitiṣṭhāmi bʰávye /
Sentence: 5    
víśvam anyā́_abʰivāvr̥dʰé /
Sentence: 6    
tád anyásyām ádʰi śritám /
Sentence: 7    
divé ca viśvákarmaṇe /
Sentence: 8    
pr̥tʰivyái cākaraṃ námaḥ /
Sentence: 9 
{g}   áskān dyáuḥ pr̥tʰivī́m /
Sentence: 10    
áskān r̥ṣabʰó yúvā gā́ḥ //

Verse: 4    
{BS 3.7.10.108}
Sentence: 1    
skannā́_imā́ víśvā bʰúvanā /
Sentence: 2    
skannó yajñáḥ prajanayatu /
Sentence: 3    
áskān ájani prā́jani /
Sentence: 4    
ā́ skannā́j jāyate vŕ̥ṣā /
Sentence: 5    
skannā́t prájaniṣīmahi /
Sentence: 6 
{h}    devā́ yéṣām idáṃ bʰāgadʰéyaṃ babʰū́va /
Sentence: 7    
yéṣāṃ prayājā́ utā́nūyājā́ḥ /
Sentence: 8    
índrajyeṣṭhebʰyo váruṇarājabʰyaḥ /
Sentence: 9    
agníhotr̥bʰyo devébʰyaḥ svā́hā /
Sentence: 10 
{i}   utá tyā́ no dívā matíḥ //

Verse: 5    
{BS 3.7.10.109}
Sentence: 1    
áditir ūtyā́_āgamat /
Sentence: 2    
sā́ śántācī {Dumont śáṃtāti} máyas karat /
Sentence: 3    
ápa srídʰaḥ /
Sentence: 4 
{j}   utá tyā́ dáivyā bʰiṣájā /
Sentence: 5    
śáṃ nas karato aśvínā /
Sentence: 6    
yūyā́tām asmád rápaḥ /
Sentence: 7    
ápa srídʰaḥ /
Sentence: 8 
{k}   śám agnír agníbʰis karat /
Sentence: 9    
śáṃ nas tapatu sū́ryaḥ /
Sentence: 10    
śáṃ vā́to vātv arapā́ḥ //

Verse: 6    
{BS 3.7.10.110}
Sentence: 1    
ápa srídʰaḥ /
Sentence: 2 
{l}   tád ít padáṃ víciketa vidvā́n /
Sentence: 3    
yán mr̥táḥ púnar apy éti jīvā́n /
Sentence: 4    
trivŕ̥d yád bʰúvanasya ratʰavŕ̥t /
Sentence: 5    
jīvó gárbʰo mr̥táḥ jīvāt /
Sentence: 6 
{m}   práty asmai pípīṣate /
Sentence: 7    
víśvāni vidúṣe bʰara /
Sentence: 8    
araṃgamā́ya jágmave /
Sentence: 9    
ápaścāddadʰvane {BS ápaścāddagʰváne} náre /
Sentence: 10 
{n}   índur índum {BS índram} ávāgāt /
Sentence: 11    
índor índro 'pāt /
Sentence: 12    
tásya ta indav índrapītasya mádʰumataḥ /
Sentence: 13    
úpahūtasya_úpahūto bʰakṣayāmi //

Paragraph: 11 
Verse: 1    
{BS 3.7.11.111}
Sentence: 1 
{a}   bráhma pratiṣṭhā́ mánaso bráhma vācáḥ /
Sentence: 2    
bráhma yajñā́nām̐ havíṣām ā́jyasya /
Sentence: 3    
átiriktaṃ kármaṇo yác ca hīnám /
Sentence: 4    
yajñáḥ párvāṇi pratiránn eti kalpáyan /
Sentence: 5    
svā́hākr̥tā_ā́hutir etu devā́n /
Sentence: 6 
{b}   ā́śrāvitam atyā́śrāvitam /
Sentence: 7    
váṣaṭkr̥tam atyánūktaṃ ca yajñé /
Sentence: 8    
átiriktaṃ karmaṇó yác ca hīnám /
Sentence: 9    
yajñáḥ párvāṇi pratiránn eti kalpáyan /
Sentence: 10    
svā́hākr̥tā_ā́hutir etu devā́n //

Verse: 2    
{BS 3.7.11.112}
Sentence: 1 
{c}   yád vo devā atipādáyāni /
Sentence: 2    
vācā́ cit práyataṃ devahéḍanam /
Sentence: 3    
arāyó asmā́m̐ {Dumont árāvā 'smā́m̐, cf.RV.10.37.2} abʰí duccʰunāyáte /
Sentence: 4    
anyátrāsmán marutas tán nídʰetana /
Sentence: 5 
{d}   tatáṃ ma ā́pas tád u tāyate púnaḥ /
Sentence: 6    
svā́diṣṭhā dʰītír ucátʰāya śasyate /
Sentence: 7    
ayám̐ samudrá utá viśvábʰeṣajaḥ /
Sentence: 8    
svā́hākr̥tasya sám u tr̥pṇuta_r̥bʰuvaḥ /
Sentence: 9 
{e}   úd vayáṃ támasas pári, /
Sentence: 10 
{f}   úd u tyáṃ, {g} citrám, //

Verse: 3    
{BS 3.7.11.113}
Sentence: 1 
{h}   imáṃ me varuṇa, {i} tát tvā yāmi, /
Sentence: 2 
{j}   tváṃ no ágne, {k} tváṃ no agne, /
Sentence: 3 
{l}   tvám agne ayā́_asi, {m} prájāpate, /
Sentence: 4 
{n}   imáṃ jīvébʰyaḥ paridʰíṃ dadʰāmi /
Sentence: 5    
mā́_eṣā́ṃ nu gād áparo árdʰam etám /
Sentence: 6    
śatáṃ jīvantu śarádaḥ purūcī́ḥ /
Sentence: 7    
tiró mr̥tyúṃ dadʰatāṃ párvatena /
Sentence: 8 
{o}   iṣṭébʰyaḥ svā́hā váṣaḍ ániṣṭebʰyaḥ svā́hā /
Sentence: 9    
bʰeṣajáṃ dúriṣṭyai svā́hā níṣkr̥tyai svā́hā /
Sentence: 10    
dáurārddʰyai svā́hā dáivībʰyas tanū́bʰyaḥ svā́hā //

Verse: 4    
{BS 3.7.11.114}
Sentence: 1    
ŕ̥ddʰyai svā́hā sámr̥ddʰyai svā́hā /
Sentence: 2 
{p}   yáta indra bʰáyāmahe /
Sentence: 3    
táto no ábʰayaṃ kr̥dʰi /
Sentence: 4    
mágʰavan _śagdʰí táva tán na ūtáye /
Sentence: 5    
dvíṣo mŕ̥dʰo jahi /
Sentence: 6 
{q}   svastidā́ viśás pátiḥ /
Sentence: 7    
vr̥trahā́ vímŕ̥dʰo vaśī́ /
Sentence: 8    
vŕ̥ṣā_índraḥ purá etu naḥ /
Sentence: 9    
svastidā́ abʰayaṃkaráḥ /
Sentence: 10 
{r}   ābʰír gīrbʰír yád áto na ūnám //

Verse: 5    
{BS 3.7.11.115}
Sentence: 1    
ā́pyāyaya harivo várdʰamānaḥ /
Sentence: 2    
yadā́ stotŕ̥bʰyo máhi gotrā́ rujā́si /
Sentence: 3    
bʰūyiṣṭhabʰā́jo ádʰa te syāma /
Sentence: 4 
{s}   ánājñātaṃ yád ā́jñātam /
Sentence: 5    
yajñásya kriyáte mítʰu /
Sentence: 6    
ágne tád asya kalpaya /
Sentence: 7    
tvám̐ véttʰa yatʰātatʰám /
Sentence: 8 
{t}   púruṣasaṃmito yajñáḥ /
Sentence: 9    
yajñáḥ púruṣasaṃmitaḥ /
Sentence: 10    
ágne tád asya kalpaya /
Sentence: 11    
tvám̐ véttʰa yatʰātatʰám /
Sentence: 12 
{u}   yát pākatrā́ mánasā dīnádakṣā /
Sentence: 13    
yajñásya manváte mártāsaḥ /
Sentence: 14    
agníṣ ṭad dʰótā kratuvíd vijānán /
Sentence: 15    
yájiṣṭho devā́m̐ r̥tuśó yajāti //

Paragraph: 12 
Verse: 1    
{BS 3.7.12.116}
Sentence: 1 
{a}   yád devā devahéḍanam /
Sentence: 2    
dévāsaś cakr̥mā́ vayám /
Sentence: 3    
ā́dityās tásmān muñcata /
Sentence: 4    
r̥tásya_r̥téna mā́m utá /
Sentence: 5 
{b}   dévā jīvanakāmyā́ yát /
Sentence: 6    
vācā́_anr̥tam ūdimá /
Sentence: 7    
agnír tásmād énasaḥ /
Sentence: 8    
gā́rhapatyaḥ prámuñcatu /
Sentence: 9    
duritā́ yā́ni cakr̥má /
Sentence: 10    
karótu mā́m anenásam //

Verse: 2    
{BS 3.7.12.117}
Sentence: 1 
{c}   r̥téna dyāvāpr̥tʰivī /
Sentence: 2    
r̥téna tvám̐ sarasvati /
Sentence: 3    
r̥tā́n muñcatā́m̐hasaḥ {Dumont kr̥tā́n muñcata_énasaḥ} /
Sentence: 4    
yád anyákr̥tam ārimá /
Sentence: 5 
{d}   sajātaśam̐sā́d utá jāmiśam̐sā́t /
Sentence: 6    
jyā́yasaḥ śám̐sād utá kánīyasaḥ /
Sentence: 7    
ánājñātaṃ devákr̥taṃ yád énaḥ /
Sentence: 8    
tásmāt tvám asmā́n jātavedo mumugdʰi /
Sentence: 9 
{e}   yád vācā́ yán mánasā /
Sentence: 10    
bāhúbʰyām ūrúbʰyām aṣṭhīvádbʰyām //

Verse: 3    
{BS 3.7.12.118}
Sentence: 1    
śiśnáir yád ánr̥taṃ cakr̥mā́ vayám /
Sentence: 2    
agnír tásmād énasaḥ /
Sentence: 3 
{f}   yád dʰástābʰyāṃ cakára kílbiṣāṇi /
Sentence: 4    
akṣā́ṇāṃ vagnúm upajígʰnamānaḥ /
Sentence: 5    
dūrepaśyā́ ca rāṣṭrabʰŕ̥c ca /
Sentence: 6    
tā́ny apsarásāv ánudattām r̥ṇā́ni /
Sentence: 7 
{g}   ádīvyann r̥ṇáṃ yád aháṃ cakā́ra /
Sentence: 8    
yád _ádāsyant saṃjagā́rā jánebʰyaḥ /
Sentence: 9    
agnír tásmād énasaḥ /
Sentence: 10 
{h}   yán máyi mātā́ gárbʰe satí //

Verse: 4    
{BS 3.7.12.119}
Sentence: 1    
énaś cakā́ra yát pitā́ /
Sentence: 2    
agnír tásmād énasaḥ /
Sentence: 3 
{i}   yád āpipéṣa mātáraṃ pitáram /
Sentence: 4    
putráḥ prámudito dʰáyan /
Sentence: 5    
áhim̐sitau pitárau máyā tát /
Sentence: 6    
tád agne anr̥ṇó bʰavāmi /
Sentence: 7 
{j}   yád antárikṣaṃ pr̥tʰivī́m utá dyā́m /
Sentence: 8    
yán mātáraṃ pitáraṃ jihim̐simá /
Sentence: 9    
agír tásmād énasaḥ /
Sentence: 10 
{k}   yád āśásā niśásā yát parāśásā //

Verse: 5    
{BS 3.7.12.120}
Sentence: 1    
yád énaś cakr̥mā́ nū́tanaṃ yát purāṇám /
Sentence: 2    
agnír tásmād énasaḥ /
Sentence: 3 
{l}   átikrāmāmi duritáṃ yád énaḥ /
Sentence: 4    
jáhāmi ripráṃ paramé sadʰástʰe /
Sentence: 5    
yátra yánti sukŕ̥to nā́pi duṣkŕ̥taḥ /
Sentence: 6    
tám ā́rohāmi sukŕ̥tāṃ lokám /
Sentence: 7 
{m}   trité devā́ amr̥jata_etád énaḥ /
Sentence: 8    
tritá etán manuṣyèṣu māmr̥je /
Sentence: 9    
táto yádi kíṃ cid ānaśé /
Sentence: 10    
agnír tásmād énasaḥ //

Verse: 6    
{BS 3.7.12.121}
Sentence: 1    
gā́rhapatyaḥ prámuñcatu /
Sentence: 2    
duritā́ yā́ni cakr̥má /
Sentence: 3    
karótu mā́m anenásam /
Sentence: 4 
{m}   diví jātā́ apsú jātā́ḥ /
Sentence: 5    
yā́ jātā́ óṣadʰībʰyaḥ /
Sentence: 6    
átʰo yā́ agnijā́ ā́paḥ /
Sentence: 7    
tā́ naḥ śundʰantu śúndʰanīḥ /
Sentence: 8 
{o}   yád ā́po {Dumont āpo} náktaṃ duritáṃ carāma /
Sentence: 9    
yád dívā nū́tanaṃ yát purāṇám /
Sentence: 10    
híraṇyavarṇās táta útpunīta naḥ /
Sentence: 11 
{p}   imáṃ me varuṇa, {q} tát tvā yāmi, /
Sentence: 12 
{r}   tváṃ no agne, {s} tváṃ no agne /
Sentence: 13 
{t}   tvám agne ayā́_asi, //

Paragraph: 13 
Verse: 1    
{BS 3.7.13.122}
Sentence: 1 
{a}   yát te grā́vṇā ciccʰidúḥ soma rājan /
Sentence: 2    
priyā́ṇy áṅgāni svádʰitā párūm̐ṣi /
Sentence: 3    
tát saṃdʰatsva_ā́jyena_utá vardʰayasva /
Sentence: 4    
anāgáso ádʰam ít saṃkṣáyema /
Sentence: 5 
{b}   yát te grā́vā bāhúcyuto ácucyavuḥ {Dumont ácucyavat} /
Sentence: 6    
náro yát te duduhúr dákṣiṇena /
Sentence: 7    
tát ta ā́pyāyatāṃ tát te /
Sentence: 8    
níṣṭyāyatāṃ {AS níṣṭhyāyatāṃ) deva soma /
Sentence: 9 
{c}    yát te tvácaṃ bibʰidúr yác ca yónim /
Sentence: 10    
yád āstʰā́nāt prácyuto vénasi tmánā //

Verse: 2    
{BS 3.7.13.123}
Sentence: 1    
tváyā tát soma guptám astu naḥ /
Sentence: 2    
sā́ naḥ saṃdʰā́_asat paramé vyòman /
Sentence: 3 
{d}   áhāt_śárīraṃ páyasā samétya /
Sentence: 4    
anyò'nyo bʰavati várṇo asya /
Sentence: 5    
tásmin vayám úpahūtās táva smaḥ /
Sentence: 6    
ā́ no bʰaja sádasi viśvárūpe /
Sentence: 7 
{e}   nr̥cákṣāḥ sóma utá śuśrúg astu /
Sentence: 8    
mā́ no víhāsīd gíra āvr̥ṇānáḥ /
Sentence: 9    
ánāgās tanúvo vāvr̥dʰānáḥ /
Sentence: 10    
ā́ no rūpáṃ vahatu jā́yamānaḥ //

Verse: 3    
{BS 3.7.13.124}
Sentence: 1 
{f}   úpakṣaranti juhvò gʰr̥téna /
Sentence: 2    
priyā́ṇy áṅgāni táva vardʰáyantīḥ /
Sentence: 3    
tásmai te soma náma íd váṣaṭ ca /
Sentence: 4    
úpa rājant sukr̥té hvayasva /
Sentence: 5 
{g}   sáṃ prāṇāpānā́bʰyām̐ sám {AS śám} u cákṣuṣā tvám /
Sentence: 6    
sám̐ śrótreṇa gaccʰasva soma rājan /
Sentence: 7    
yát ta ā́stʰitam̐ śám u tát te astu /
Sentence: 8    
jānītā́n {AS jānītā́ṃ} naḥ saṃgámane patʰīnā́m /
Sentence: 9 
{h}   etáṃ jānītāt paramé vyòman /
Sentence: 10    
vŕ̥kāḥ {Dumont vŕ̥ṣṇyāḥ} sadʰastʰā vidá rūpám asya //

Verse: 4    
{BS 3.7.13.125}
Sentence: 1    
yád āgáccʰāt patʰíbʰir devayā́naiḥ /
Sentence: 2    
iṣṭāpūrté kr̥ṇutād āvír asmai /
Sentence: 3 
{i}   áriṣṭo rājann agadáḥ párehi /
Sentence: 4    
námas te astu cákṣase ragʰūyaté /
Sentence: 5    
nā́kam ā́roha sahá yájamānena /
Sentence: 6    
sū́ryaṃ gaccʰatāt paramé vyòman /
Sentence: 7 
{j}   ábʰūd deváḥ savitā́ vándyó {BS,AS 'nu} naḥ /
Sentence: 8    
idā́nīm áhna upavā́cyo nŕ̥bʰiḥ /
Sentence: 9    
rátnā bʰájati mānavébʰyaḥ /
Sentence: 10    
śreṣṭhaṃ no átra dráviṇaṃ yátʰā dádʰat /
Sentence: 11 
{k}   úpa no mitrāvaruṇāv ihā́vatam /
Sentence: 12    
anvā́dīdʰyātʰām ihá naḥ sakʰāyā /
Sentence: 13    
ādityā́nāṃ prásitir hetíḥ /
Sentence: 14    
ugrā́ śatā́pāṣṭhā gʰa víṣā pári ṇo vr̥ṇaktu /
Sentence: 15 
{l}   ā́pyāyasva, {m} sáṃ te, //

Paragraph: 14 
Verse: 1    
{BS 3.7.14.126}
Sentence: 1 
{a}   yád didīkṣé mánasā yác ca vācā́ /
Sentence: 2    
yád prāṇáiś cákṣuṣā yác ca śrótreṇa /
Sentence: 3    
yád rétasā mitʰunénā́py ātmánā /
Sentence: 4    
adbʰyó lokā́ dadʰire téja indriyám /
Sentence: 5    
śukrā́ dīkṣā́yai tápaso vimócanīḥ /
Sentence: 6    
ā́po vimoktrī́r máyi téja indriyám /
Sentence: 7 
{b}   yád r̥cā́ sā́mnā yájuṣā /
Sentence: 8    
paśūnā́ṃ cárman havíṣā didīkṣé /
Sentence: 9    
yác cʰándobʰir óṣadʰībʰir vánaspátau /
Sentence: 10    
adbʰyó lokā́ dadʰire téja indriyám //

Verse: 2    
{BS 3.7.14.127}
Sentence: 1    
śukrā́ dīkṣā́yai tápaso vimócanīḥ /
Sentence: 2    
ā́po vimoktrī́r máyi téja indriyám /
Sentence: 3 
{c}   yéna bráhma yéna kṣatrám /
Sentence: 4    
yéna_indrāgnī́ prajā́patiḥ sómo váruṇo yéna rā́jā /
Sentence: 5    
víśve devā́ ŕ̥ṣayo yéna prāṇā́ḥ /
Sentence: 6    
adbʰyó lokā́ dadʰire téja indriyám /
Sentence: 7    
śukrā́ dīkṣā́yai tápaso vimócanīḥ /
Sentence: 8    
ā́po vimoktrī́r máyi téja indriyám /
Sentence: 9 
{d}   apā́ṃ púṣpam asy óṣadʰīnām̐ rásaḥ /
Sentence: 10    
sómasya priyáṃ dʰā́ma //

Verse: 3    
{BS 3.7.14.128}
Sentence: 1    
agnéḥ priyátamam̐ havíḥ svā́hā /
Sentence: 2 
{e}   apā́ṃ púṣpam asy óṣadʰīnām̐ rásaḥ /
Sentence: 3    
sómasya priyáṃ dʰā́ma /
Sentence: 4    
índrasya priyátamam̐ havíḥ svā́hā /
Sentence: 5 
{f}   apā́ṃ púṣpam asy óṣadʰīnām̐ rásaḥ /
Sentence: 6    
sómasya priyáṃ dʰā́ma /
Sentence: 7    
víśveṣāṃ devā́nāṃ priyátamam̐ havíḥ svā́hā /
Sentence: 8 
{g}   vayám̐ soma vrate táva /
Sentence: 9    
mánas tanū́ṣu píprataḥ {Dumont bíbʰrataḥ} /
Sentence: 10    
prajā́vanto aśīmahi //

Verse: 4    
{BS 3.7.14.129}
Sentence: 1 
{h}   devébʰyaḥ pitŕ̥bʰyaḥ svā́hā /
Sentence: 2    
somyébʰyaḥ pitŕ̥bʰyaḥ svā́hā /
Sentence: 3    
kavyébʰyaḥ pitr̥bʰyaḥ svā́hā /
Sentence: 4 
{i}   dévāsa ihá mādayadʰvam /
Sentence: 5    
sómyāsa ihá mādayadʰvam /
Sentence: 6    
kávyāsa ihá mādayadʰvam /
Sentence: 7 
{j}   ánantaritāḥ pitáraḥ somyā́ḥ somapītʰā́t /
Sentence: 8 
{k}   ápaitu mr̥tyúr amŕ̥taṃ na ā́gan /
Sentence: 9    
vaivasvató no ábʰayaṃ kr̥ṇotu /
Sentence: 10    
parṇáṃ vánaspáter iva //

Verse: 5    
{BS 3.7.14.130}
Sentence: 1    
abʰí naḥ śīyatām̐ rayíḥ /
Sentence: 2    
sácatāṃ naḥ śácīpátiḥ /
Sentence: 3 
{l}   páraṃ mr̥tyo ánu párehi pántʰām /
Sentence: 4    
yás te svá ítaro devayā́nāt /
Sentence: 5    
cákṣuṣmate śr̥ṇvaté te bravīmi /
Sentence: 6    
mā́ naḥ prajā́m̐ rīriṣo mā́_utá vīrā́n /
Sentence: 7 
{m}   idámū śréyo 'vasā́nam ā́ganma /
Sentence: 8    
yád gojíd dʰanajíd aśvajíd yát /
Sentence: 9    
parṇáṃ vánaspáter iva /
Sentence: 10    
abʰí naḥ śīyatām̐ rayíḥ /
Sentence: 11    
sácatāṃ naḥ śácīpátiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.