TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 24
Chapter: 8
Paragraph: 1
Verse: 1
{BS
3.8.1.1}
Sentence: 1
sāṃgrahaṇyā
_íṣṭyā
yajate
/
Sentence: 2
imā́ṃ
janátām̐
sáṃgr̥hṇānī́ti
//
Sentence: 3
dvā́daśāratnī
raśanā́
bʰavati
/
Sentence: 4
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
/
Sentence: 5
saṃvatsarám
evā́varundʰe
/
Sentence: 6
mauñjī́
bʰavati
/
Sentence: 7
ū́rg
vái
múñjāḥ
/
Sentence: 8
ū́rjam
evā́varundʰe
//
Sentence: 9
citrā́
nákṣatraṃ
bʰavati
/
Sentence: 10
citráṃ
vā́
etát
kárma
//
Verse: 2
{BS
3.8.1.2}
Sentence: 1
yád
aśvamedʰáḥ
sámr̥ddʰyai
//
Sentence: 2
púṇyanāma
devayájanam
adʰyávasyati
/
Sentence: 3
púṇyām
evá
téna
kīrtím
abʰíjayati
//
Sentence: 4
ápadātīn
r̥tvíjaḥ
samā́vahanty
ā́
subrahmaṇyā́yāḥ
/
Sentence: 5
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 6
keśaśmaśrú
vapate
/
Sentence: 7
nakʰā́ni
níkr̥ntate
/
Sentence: 8
dató
dʰāvate
/
Sentence: 9
snā́ti
/
Sentence: 10
áhataṃ
vā́saḥ
páridʰatte
/
Sentence: 11
pāpmánó
'pahatyai
/
Sentence: 12
vā́caṃ
yatvā́
_upavasati
/
Sentence: 13
suvargásya
lokásya
gúptyai
/
Sentence: 14
rā́triṃ
jāgaráyanta
āsate
/
Sentence: 15
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 2
Verse: 1
{BS
3.8.2.3}
Sentence: 1
cátuṣṭayya
ā́po
bʰavanti
/
Sentence: 2
cátuḥśapʰo
vā́
áśvaḥ
prājāpatyáḥ
sámr̥ddʰyai
//
Sentence: 3
tā́
digbʰyáḥ
samā́bʰr̥tā
bʰavanti
/
Sentence: 4
dikṣú
vā́
ā́paḥ
/
Sentence: 5
ánnaṃ
vā́
ā́paḥ
/
Sentence: 6
adbʰyó
vā́
ánnaṃ
jāyate
/
Sentence: 7
yád
evā́dbʰyó
'nnaṃ
jā́yate
/
Sentence: 8
tád
ávarundʰe
//
Sentence: 9
tā́su
brahmaudanáṃ
pacati
/
Sentence: 10
réta
evá
tád
dadʰāti
//
Verse: 2
{BS
3.8.2.4}
Sentence: 1
cátuḥśarāvo
bʰavati
/
Sentence: 2
dikṣv
èvá
práti
tiṣṭhati
//
Sentence: 3
ubʰayáto
rukmáu
bʰavataḥ
/
Sentence: 4
ubʰayáta
evā́smin
rúcaṃ
dadʰāti
/
Sentence: 5
úddʰarati
śr̥tatvā́ya
/
Sentence: 6
sarpíṣvān
bʰavati
medʰyatvā́ya
/
Sentence: 7
catvā́ra
ārṣeyā́ḥ
prā́śnanti
/
Sentence: 8
diśā́m
evá
jyótiṣi
juhoti
/
Sentence: 9
catvā́ri
híraṇyāni
dadāti
/
Sentence: 10
diśā́m
evá
jyótīm̐ṣy
ávarundʰe
//
Verse: 3
{BS
3.8.2.5}
Sentence: 1
yád
ā́jyam
uccʰíṣyate
/
Sentence: 2
tásmin
raśanā́ṃ
nyunatti
/
Sentence: 3
prajā́patir
vā́
odanáḥ
/
Sentence: 4
réta
ā́jyam
/
Sentence: 5
yád
ā́jye
raśanāṃ
nyunátti
/
Sentence: 6
prajā́patim
evá
rétasā
sámardʰayati
/
Sentence: 7
darbʰamáyī
raśanā́
bʰavati
/
Sentence: 8
bahú
vā́
eṣá
kucarò
'medʰyám
úpagaccʰati
/
Sentence: 9
yád
áśvaḥ
/
Sentence: 10
pavítraṃ
vái
darbʰā́ḥ
//
Verse: 4
{BS
3.8.2.6}
Sentence: 1
yád
darbʰamáyī
raśaṇā́
bʰávati
/
Sentence: 2
punā́ty
evá
_enam
/
Sentence: 3
pūtám
enaṃ
médʰyam
ā́labʰate
//
Sentence: 4
áśvasya
vā́
ā́labdʰasya
mahimā́
_udakrāmat
/
Sentence: 5
sá
mahártvijaḥ
prā́viśat
/
Sentence: 6
tán
mahartvijāṃ
mahartviktvám
/
Sentence: 7
yán
mahártvijaḥ
prāśnánti
/
Sentence: 8
mahimā́nam
evā́smin
tád
dadʰati
/
Sentence: 9
áśvasya
vā́
ā́labdʰasya
réta
údakrāmat
/
Sentence: 10
tát
suvárṇam̐
híraṇyam
abʰavat
/
Sentence: 11
yát
suvárṇam̐
híraṇyaṃ
dádāti
/
Sentence: 12
réta
evá
tád
dadʰāti
/
Sentence: 13
odané
dadāti
/
Sentence: 14
réto
vā́
odanáḥ
/
Sentence: 15
réto
híraṇyam
/
Sentence: 16
rétasā
_evā́smin
réto
dadʰāti
//
Paragraph: 3
Verse: 1
{BS
3.8.3.7}
Sentence: 1
yó
vái
bráhmaṇe
devébʰyaḥ
prajā́patayé
'pratiprocyā́śvaṃ
médʰyaṃ
badʰnā́ti
/
Sentence: 2
ā́
devátābʰyo
vr̥ścyate
/
Sentence: 3
pā́pīyān
bʰavati
/
Sentence: 4
yáḥ
pratiprócya
/
Sentence: 5
ná
devátābʰya
ā́vr̥ścyate
/
Sentence: 6
vásīyān
bʰavati
//
Sentence: 7
yád
ā́ha
/
Sentence: 8
bráhmann
áśvaṃ
médʰyaṃ
bʰantsyāmi
devébʰyaḥ
prajā́pataye
téna
rādʰyāsam
íti
/
Sentence: 9
bráhma
vái
brahmā́
/
Sentence: 10
bráhmaṇa
evá
devébʰyaḥ
prajā́pataye
pratiprócyā́śvaṃ
médʰyaṃ
badʰnāti
//
Verse: 2
{BS
3.8.3.8}
Sentence: 1
ná
devátābʰya
ā́vr̥ścyate
/
Sentence: 2
vásīyān
bʰavati
//
Sentence: 3
devásya
tvā
savitúḥ
prasavá
íti
raśanā́m
ā́datte
prásūtyai
/
Sentence: 4
aśvínor
bāhúbʰyām
íty
āha
/
Sentence: 5
aśvínau
hi
devā́nām
adʰvaryū́
ā́stām
/
Sentence: 6
pūṣṇó
hástābʰyām
íty
āha
yátyai
//
Sentence: 7
vyr̥̀ddʰaṃ
vā́
etád
yajñásya
/
Sentence: 8
yád
ayajúṣkeṇa
kriyáte
/
Sentence: 9
imā́m
agr̥bʰṇan
raśnā́m
r̥tásya
_íty
ádʰivadati
yájuṣkr̥tyai
/
Sentence: 10
yajñásya
sámr̥ddʰyai
//
Verse: 3
{BS
3.8.3.9}
Sentence: 1
tád
āhuḥ
/
Sentence: 2
dvā́daśāratnī
raśanā́
kartavyā́3
tráyodaśāratnī́3r
íti
/
Sentence: 3
r̥ṣabʰó
vā́
eṣá
r̥tūnā́m
/
Sentence: 4
yátʰā
{!}
saṃvatsaráḥ
/
Sentence: 5
tásya
trayodaśó
mā́so
viṣṭápam
/
Sentence: 6
r̥ṣabʰá
eṣá
yajñā́nām
/
Sentence: 7
yád
aśvamedʰáḥ
/
Sentence: 8
yátʰā
vā́
r̥ṣabʰásya
viṣṭápam
/
Sentence: 9
evám
etásya
viṣṭápam
/
Sentence: 10
trayodaśám
aratním̐
raśanā́yām
upā́dadʰāti
//
Verse: 4
{BS
3.8.3.10}
Sentence: 1
yátʰā
_r̥ṣabʰásya
viṣṭápam̐
sam̐skaróti
/
Sentence: 2
tādŕ̥g
evá
tát
//
Sentence: 3
pū́rva
ā́yuṣi
vidátʰeṣu
kavya
_íty
āha
/
Sentence: 4
ā́yur
evā́smin
dadʰāti
/
Sentence: 5
táyā
devā́ḥ
sutám
ā́babʰūvur
íty
āha
/
Sentence: 6
bʰū́tim
evá
_upā́vartate
//
Sentence: 7
r̥tásya
sā́mant
sarám
ārápantī́ty
āha
/
Sentence: 8
satyáṃ
vā́
r̥tám
/
Sentence: 9
satyéna
_eváinam
r̥téna
_ā́rabʰate
//
Sentence: 10
abʰidʰā́
asī́ty
āha
//
Verse: 5
{BS
3.8.3.11}
Sentence: 1
tásmād
aśvamedʰayājī́
sárvāṇi
bʰūtā́ny
abʰíbʰavati
/
Sentence: 2
bʰúvanam
asī́ty
āha
/
Sentence: 3
bʰūmā́nam
evá
_upaiti
/
Sentence: 4
yantā́
_asī́ty
āha
/
Sentence: 5
yantā́ram
eváinaṃ
karoti
/
Sentence: 6
dʰartā́
_asī́ty
āha
/
Sentence: 7
dʰartā́ram
eváinaṃ
karoti
/
Sentence: 8
sò
'gníṃ
vaiśvānarám
íty
āha
/
Sentence: 9
agnā́v
eváinaṃ
vaiśvānaré
juhoti
/
Sentence: 10
sápratʰasam
íty
āha
//
Verse: 6
{BS
3.8.3.12}
Sentence: 1
prajáya
_eváinaṃ
paśúbʰiḥ
pratʰayati
/
Sentence: 2
svā́hākr̥ta
íty
āha
/
Sentence: 3
hóma
evā́sya
_eṣáḥ
/
Sentence: 4
pr̥tʰivyā́m
íty
āha
/
Sentence: 5
asyā́m
evá
_enaṃ
prátiṣṭhāpayati
/
Sentence: 6
yantā́
rā́ḍ
yantā́
_asi
yámano
dʰartā́
_asi
dʰarúṇa
íty
āha
/
Sentence: 7
rūpám
evā́syaitán
mahimā́naṃ
vyā́caṣṭe
/
Sentence: 8
kr̥ṣyái
tvā
kṣémāya
tvā
rayyái
tvā
póṣāya
tvā
_íty
āha
/
Sentence: 9
āśíṣam
evá
_etā́m
āśāste
//
Sentence: 10
svagā́
tvā
devébʰya
íty
āha
/
Sentence: 11
devébʰya
evá
_enam̐
svagā́
karoti
/
Sentence: 12
svā́hā
tvā
prajā́pataya
íty
āha
/
Sentence: 13
prājāpatyó
vā́
áśvaḥ
/
Sentence: 14
yásyā
evá
devátāyā
ālabʰyáte
/
Sentence: 15
táyā
_evá
_enam̐
sámardʰayati
//
Paragraph: 4
Verse: 1
{BS
3.8.4.13}
Sentence: 1
yáḥ
pitúr
anujā́yāḥ
putráḥ
/
Sentence: 2
sá
purástān
nayati
/
Sentence: 3
yó
mātúr
anujā́yāḥ
putráḥ
/
Sentence: 4
sá
paścā́n
nayati
/
Sentence: 5
víṣvañcam
evā́smāt
pāpmā́naṃ
vívr̥hataḥ
//
Sentence: 6
yó
árvantaṃ
jígʰām̐sati
tám
abʰyàmīti
váruṇa
íti
śvā́naṃ
caturakṣáṃ
prásauti
/
Sentence: 7
paró
mártaḥ
paráḥ
śvā́
_íti
śúnaś
caturakṣásya
práhanti
/
Sentence: 8
śvā́
_iva
vái
pāpmā́
bʰrā́tr̥vyaḥ
/
Sentence: 9
pāpmā́nam
evā́sya
bʰrā́tr̥vyam̐
hanti
//
Sentence: 10
saidʰrakáṃ
músalaṃ
bʰavati
//
Verse: 2
{BS
3.8.4.14}
Sentence: 1
kárma
_karma
_evā́smai
sādʰayati
//
Sentence: 2
paum̐ścaleyó
hanti
/
Sentence: 3
pum̐ścalvā́ṃ
vái
devā́ḥ
śúcaṃ
nyàdadʰuḥ
/
Sentence: 4
śucā
_évā́sya
śúcam̐
hanti
//
Sentence: 5
pāpmā́
vā́
etám
īpsatī́ty
āhuḥ
/
Sentence: 6
yò
'śvamedʰéna
yájata
íti
/
Sentence: 7
áśvasyādʰaspadám
úpāsyati
/
Sentence: 8
vajrī́
vā́
áśvaḥ
prājāpatyáḥ
/
Sentence: 9
vájreṇa
_evá
pāpmā́naṃ
bʰrā́tr̥vyam
ávakrāmati
//
Sentence: 10
dakṣiṇā́
_apaplāvayati
/
Verse: 3
{BS
3.8.4.15}
Sentence: 1
pāpmā́nam
evā́smāt
_śámalam
ápaplāvayati
//
Sentence: 2
aiṣīká
udūhó
bʰavati
/
Sentence: 3
ā́yur
vā́
iṣī́kāḥ
/
Sentence: 4
ā́yur
evā́smin
dadʰati
/
Sentence: 5
amŕ̥taṃ
vā́
iṣī́kāḥ
/
Sentence: 6
amŕ̥tam
evā́smin
dadʰati
//
Sentence: 7
vetasaśākʰā́
_upasáṃbaddʰā
bʰavati
/
Sentence: 8
apsúyonir
vā́
áśvaḥ
/
Sentence: 9
apsujó
vetasáḥ
/
Sentence: 10
svā́d
evá
_enaṃ
yónir
nírmimīte
//
Sentence: 11
purástāt
pratyáñcam
abʰyúdūhati
/
Sentence: 12
purástād
evā́smin
pratī́cy
amŕ̥taṃ
dadʰāti
//
Sentence: 13
aháṃ
ca
tváṃ
ca
vr̥trahann
íti
brahmā́
yájamānasya
hástaṃ
gr̥hṇāti
/
Sentence: 14
brahmakṣattré
evá
sáṃdadʰāti
/
Sentence: 15
abʰí
krátvā
_indra
bʰūr
ádʰa
jmánn
íty
adʰvaryúr
yájamānaṃ
vācayaty
abʰíjityai
//
Paragraph: 5
Verse: 1
{BS
3.8.5.16}
Sentence: 1
catvā́ra
r̥tvíjaḥ
sámukṣanti
/
Sentence: 2
ābʰyá
eváinaṃ
catasŕ̥bʰyo
digbʰyò
'bʰísámīrayanti
//
Sentence: 3
śaténa
rājaputráiḥ
sahā́dʰvaryúḥ
/
Sentence: 4
purástāt
pratyáṅ
tíṣṭhan
prókṣati
/
Sentence: 5
anénā́śvena
médʰyena
_iṣṭvā́
/
Sentence: 6
ayám̐
rā́jā
vr̥tráṃ
vadʰyād
íti
/
Sentence: 7
rājyáṃ
vā́
adʰvaryúḥ
/
Sentence: 8
kṣattrám̐
{=
kṣatrám̐
}
rājaputráḥ
/
Sentence: 9
rājyéna
_evā́smin
kṣattráṃ
{=
kṣatráṃ
}
dadʰāti
//
Sentence: 10
śaténārājábʰir
ugráiḥ
sahá
brahmā́
//
Verse: 2
{BS
3.8.5.17}
Sentence: 1
dakṣiṇatá
údaṅ
tíṣṭhan
prókṣati
/
Sentence: 2
anénā́śvena
médʰyena
_iṣṭvā́
/
Sentence: 3
ayám̐
rā́jāpratidʰr̥ṣyò
'stv
íti
/
Sentence: 4
bálaṃ
vái
brahmā́
/
Sentence: 5
bálam
arājā́
_ugráḥ
/
Sentence: 6
bálena
_evā́smin
bálaṃ
dadʰāti
//
Sentence: 7
śaténa
sūtagrāmaṇíbʰiḥ
sahá
hótā
/
Sentence: 8
paścā́t
prā́ṅ
tíṣṭhan
prókṣati
/
Sentence: 9
anénā́śvena
médʰyena
_iṣṭvā́
/
Sentence: 10
ayám̐
rā́jā
_asyái
viśáḥ
//
Verse: 3
{BS
3.8.5.18}
Sentence: 1
bahugvái
bahvaśvā́yai
bahvajāvikā́yai
/
Sentence: 2
bahuvrīhiyavā́yai
bahumāṣatilā́yai
/
Sentence: 3
bahuhiraṇyā́yai
bahuhastíkāyai
/
Sentence: 4
bahudāsapūruṣā́yai
rayimátyai
púṣṭimatyai
/
Sentence: 5
bahurāyaspoṣā́yai
rā́jā
_astv
íti
/
Sentence: 6
bʰūmā́
vái
hótā
/
Sentence: 7
bʰūmā́
sūtagrāmaṇyàḥ
/
Sentence: 8
bʰūmnā́
_evā́smin
bʰūmā́naṃ
dadʰāti
//
Sentence: 9
śaténa
kṣattasaṃgrahītŕ̥bʰiḥ
saha
_údgātā́
/
Sentence: 10
uttarató
dakṣiṇā́
tíṣṭhan
prókṣati
//
Verse: 4
{BS
3.8.5.19}
Sentence: 1
anénā́śvena
médʰyena
_iṣṭvā́
/
Sentence: 2
ayám̐
rā́jā
sárvam
ā́yur
etv
íti
/
Sentence: 3
ā́yur
vā́
udgātā́
/
Sentence: 4
ā́yuḥ
kṣattasaṃgrahītā́raḥ
/
Sentence: 5
ā́yuṣā
_evā́sminn
ā́yur
dadʰāti
//
Sentence: 6
śatám̐
_śataṃ
bʰavanti
/
Sentence: 7
śatā́yuḥ
púruṣaḥ
śata
_índriyaḥ
/
Sentence: 8
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
catuḥśatā́
bʰavanti
/
Sentence: 9
cátasro
díśaḥ
/
Sentence: 10
dikṣv
èvá
prátitiṣṭhati
//
Paragraph: 6
Verse: 1
{BS
3.8.6.20}
Sentence: 1
yátʰā
vái
havíṣo
gr̥hītásya
skándati
/
Sentence: 2
eváṃ
vā́
etád
áśvasya
skandati
/
Sentence: 3
yán
niktám
ánālabdʰam
utsr̥jánti
/
Sentence: 4
yát
stókyā
anvā́ha
/
Sentence: 5
sarvahútam
eváinaṃ
karoty
áksandāya
/
Sentence: 6
áskannam̐
hí
tát
/
Sentence: 7
yád
dʰutásya
skándati
//
Sentence: 8
sahásram
ánvāha
/
Sentence: 9
sahásrasaṃmitaḥ
suvargó
lokáḥ
/
Sentence: 10
suvargásya
lokásyābʰíjityai
//
Verse: 2
{BS
3.8.6.21}
Sentence: 1
yátpárimitā
anubrū́yāt
/
Sentence: 2
párimitam
ávarundʰīta
/
Sentence: 3
áparimitā
ánvāha
/
Sentence: 4
áparimitaḥ
suvargó
lokáḥ
/
Sentence: 5
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 6
stókyā
juhoti
/
Sentence: 7
yā́
evá
várṣyā
ā́paḥ
/
Sentence: 8
tā́
ávarundʰe
//
Sentence: 9
asyā́ṃ
juhoti
/
Sentence: 10
iyáṃ
vā́
agnír
vaiśvānaráḥ
/
Verse: 3
{BS
3.8.6.22}
Sentence: 1
asyā́m
evá
_enāḥ
prátiṣṭhāpayati
//
Sentence: 2
uvā́ca
ha
prajā́patiḥ
/
Sentence: 3
stókyāsu
vā́
ahám
aśvamedʰám̐
sám̐stʰāpayāmi
/
Sentence: 4
téna
tátaḥ
sám̐stʰitena
carāmī́ti
//
Sentence: 5
agnáye
svā́hā
_íty
āha
/
Sentence: 6
agnáya
eváinaṃ
juhoti
//
Sentence: 7
sómāya
svā́hā
_íty
āha
/
Sentence: 8
sómāya
_eváinaṃ
juhoti
/
Sentence: 9
savitré
svā́hā
_íty
āha
/
Sentence: 10
savitrá
eváinaṃ
juhoti
/
Verse: 4
{BS
3.8.6.23}
Sentence: 1
sárasvatyai
svā́hā
_íty
āha
/
Sentence: 2
sárasvatyā
eváinaṃ
juhoti
/
Sentence: 3
pūṣṇé
svā́hā
_íty
āha
/
Sentence: 4
pūṣṇá
eváinaṃ
juhoti
/
Sentence: 5
bŕ̥haspátaye
svā́hā
_íty
āha
/
Sentence: 6
bŕ̥haspátaya
eváinaṃ
juhoti
/
Sentence: 7
apā́ṃ
módāya
svā́hā
_íty
āha
/
Sentence: 8
adbʰyá
eváinaṃ
juhoti
/
Sentence: 9
vāyáve
svā́hā
_íty
āha
/
Sentence: 10
vāyáva
eváinaṃ
juhoti
//
Verse: 5
{BS
3.8.6.24}
Sentence: 1
mitrā́ya
svā́hā
_íty
āha
/
Sentence: 2
mitrā́ya
_eváinaṃ
juhoti
/
Sentence: 3
váruṇāya
svā́hā
_íty
āha
/
Sentence: 4
váruṇāya
_eváinaṃ
juhoti
//
Sentence: 5
etā́bʰya
eváinaṃ
devátābʰyo
juhoti
//
Sentence: 6
dáśa
_daśa
saṃpā́daṃ
juhoti
/
Sentence: 7
dáśākṣarā
virā́ṭ
/
Sentence: 8
ánnaṃ
virā́ṭ
/
Sentence: 9
virā́jā
_evā́nnā́dyam
ávarundʰe
//
Sentence: 10
prá
vā́
eṣò
'smā́l
lokā́c
cyavate
/
Sentence: 11
yáḥ
párācīr
ā́hutīr
juhóti
/
Sentence: 12
púnaḥ
_punar
abʰyāvártaṃ
juhoti
/
Sentence: 13
asmínn
evá
loké
prátitiṣṭhati
//
Sentence: 14
etā́m̐
ha
vā́vá
sò
'śvamedʰásya
sám̐stʰitim
uvācā́skandāya
/
Sentence: 15
áskannam̐
hí
tát
/
Sentence: 16
yád
yajñásya
sám̐stʰitasya
skándati
//
Paragraph: 7
Verse: 1
{BS
3.8.7.25}
Sentence: 1
prajā́pataye
tvā
júṣṭaṃ
prókṣāmī́ti
purástāt
pratyáṅ
tíṣṭhan
prókṣati
/
Sentence: 2
prajā́patir
vai
devā́nām
annādó
vīryā̀vān
/
Sentence: 3
annā́dyam
evā́smin
vīryàṃ
dadʰāti
/
Sentence: 4
tásmād
áśvaḥ
paśūnā́m
annādó
vīryā̀vattamaḥ
//
Sentence: 5
indrāgníbʰyāṃ
tvā
_íti
dakṣiṇatáḥ
/
Sentence: 6
indrāgnī́
vái
devā́nām
ójiṣṭhau
báliṣṭhau
/
Sentence: 7
ója
evā́smin
bálaṃ
dadʰāti
/
Sentence: 8
tásmād
áśvaḥ
paśūnā́m
ójiṣṭho
báliṣṭhaḥ
//
Sentence: 9
vāyáve
tvā
_íti
paścā́t
/
Sentence: 10
vāyúr
vái
devā́nām
āśúḥ
sārasārítamaḥ
//
Verse: 2
{BS
3.8.7.26}
Sentence: 1
javám
evā́smin
dadʰāti
/
Sentence: 2
tásmād
áśvaḥ
/
Sentence: 3
paśūnā́m
āśúḥ
sārasārítamaḥ
//
Sentence: 4
víśvebʰyas
tvā
devébʰya
íty
uttaratáḥ
/
Sentence: 5
víśve
vái
devā́
devā́nāṃ
yaśasvítamāḥ
/
Sentence: 6
yáśa
evā́smin
dadʰāti
/
Sentence: 7
tásmād
áśvaḥ
paśūnā́ṃ
yaśasvítamaḥ
//
Sentence: 8
devébʰyas
tvā
_íty
adʰástāt
/
Sentence: 9
devā́
vái
devā́nām
ápacitatamāḥ
/
Sentence: 10
ápacitim
evā́smin
dadʰāti
/
Sentence: 11
tásmād
áśvaḥ
paśūnā́m
ápacitatamaḥ
//
Verse: 3
{BS
3.8.7.27}
Sentence: 1
sárvebʰyas
tvā
devébʰya
íty
upáriṣṭāt
/
Sentence: 2
sárve
vái
devā́s
tvíṣimanto
harasvínaḥ
/
Sentence: 3
tvíṣim
evā́smin
háro
dadʰāti
/
Sentence: 4
tásmād
áśvaḥ
paśūnā́ṃ
tvíṣimān
harasvítamaḥ
//
Sentence: 5
divé
tvā
_antárikṣāya
tvā
pr̥tʰivyái
tvā
_íty
āha
/
Sentence: 6
ebʰyá
eváinaṃ
lokébʰyaḥ
prókṣati
//
Sentence: 7
saté
tvā
_ásate
tvā
_adbʰyás
tvā
_óṣadʰībʰyas
tvā
víśvebʰyas
tvā
bʰutébʰya
íty
āha
/
Sentence: 8
tásmād
aśvamedʰayājínam̐
sárvāṇi
bʰutā́ny
úpajīvanti
//
Sentence: 9
brahmavādíno
vadanti
/
Sentence: 10
yát
prājāpatyó
'śvaḥ
/
Sentence: 11
átʰa
kásmād
enam
anyā́bʰyo
devátābʰyó
'pi
prókṣatī́ti
/
Sentence: 12
áśve
vái
sárvā
devátā
anvā́yattāḥ
/
Sentence: 13
táṃ
yád
víśvebʰyas
tvā
bʰūtébʰya
íti
prókṣáti
/
Sentence: 14
devátā
evā́sminn
anvā́yātayati
/
Sentence: 15
tásmād
áśve
sárvā
devátā
anvā́yattāḥ
//
Paragraph: 8
Verse: 1
{BS
3.8.8.28}
Sentence: 1
yátʰā
vái
havíṣo
gr̥hītásya
skándati
/
Sentence: 2
eváṃ
vā́
etád
áśvasya
skandati
/
Sentence: 3
yát
prókṣitam
ánālabdʰam
utsr̥jánti
/
Sentence: 4
yád
aśvacaritā́ni
juhóti
/
Sentence: 5
sarvahútam
eváinaṃ
karoty
áskandāya
/
Sentence: 6
áskannam̐
hí
tát
/
Sentence: 7
yád
dʰutásya
skándati
//
Sentence: 8
īṃkārā́ya
svā́hā
_ī́ṃkr̥tāya
svā́hā
_íty
āha
/
Sentence: 9
etā́ni
vā́
aśvacaritā́ni
/
Sentence: 10
caritáir
eváinam̐
sámardʰayati
//
Verse: 2
{BS
3.8.8.29}
Sentence: 1
tád
āhuḥ
/
Sentence: 2
ánāhutayo
vā́
aśvacaritā́ni
/
Sentence: 3
ná
_etā́
hotavyā̀
íti
/
Sentence: 4
átʰo
kʰálv
āhuḥ
/
Sentence: 5
hotavyā̀
evá
/
Sentence: 6
átra
vā́vá
_eváṃ
vidvā́n
aśvamedʰám̐
sám̐stʰāpayati
/
Sentence: 7
yád
aśvacaritā́ni
juhóti
/
Sentence: 8
tásmād
dʰotavyā̀
íti
//
Sentence: 9
bahirdʰā́
vā́
enam
etád
āyátanād
dadʰāti
/
Sentence: 10
bʰrā́tr̥vyam
asmai
janayati
//
Verse: 3
{BS
3.8.8.30}
Sentence: 1
yásyānāyatanè
'nyátrāgnér
ā́hutīr
juhóti
/
Sentence: 2
sāvitriyā́
íṣṭyāḥ
purástāt
sviṣṭakŕ̥taḥ
/
Sentence: 3
āhavanī́ye
'śvacaritā́ni
juhoti
/
Sentence: 4
āyátana
evā́sya
_ā́hutīr
juhoti
/
Sentence: 5
nā́smai
bʰrā́tr̥vyaṃ
janayati
//
Sentence: 6
tád
āhuḥ
/
Sentence: 7
yajñamukʰé
_yajñamukʰe
hotavyā̀ḥ
/
Sentence: 8
yajñásya
kŀ̥ptyai
/
Sentence: 9
suvargásya
lokásyānukʰyātyā
íti
//
Sentence: 10
átʰo
kʰálv
āhuḥ
/
Verse: 4
{BS
3.8.8.31}
Sentence: 1
yád
yajñamukʰé
_yajñamukʰe
juhuyā́t
/
Sentence: 2
paśúbʰir
yájamānaṃ
vyàrdʰayet
/
Sentence: 3
áva
suvargā́l
lokā́t
padyeta
/
Sentence: 4
pā́pīyānt
syād
íti
/
Sentence: 5
sakŕ̥d
evá
hotavyā̀ḥ
/
Sentence: 6
ná
yájamānaṃ
paśúbʰir
vyàrdʰayati
/
Sentence: 7
abʰí
suvargáṃ
lokáṃ
jayati
/
Sentence: 8
ná
pā́pīyān
bʰavati
/
Sentence: 9
aṣṭā́catvārim̐śatam
aśvarūpā́ṇi
juhoti
/
Sentence: 10
aṣṭā́catvārim̐śadakṣarā
jágatī
/
Sentence: 11
jā́gató
'śvaḥ
prājāpatyáḥ
sámr̥ddʰyai
//
Sentence: 12
ékam
átiriktaṃ
juhoti
/
Sentence: 13
tásmād
ékaḥ
prajā́sv
árdʰukaḥ
//
Paragraph: 9
Verse: 1
{BS
3.8.9.32}
Sentence: 1
vibʰū́r
mātrā́
prabʰū́ḥ
pitrā
_íty
āha
/
Sentence: 2
iyáṃ
vái
mātā́
/
Sentence: 3
asáu
pitā́
/
Sentence: 4
ābʰyā́m
eváinaṃ
páridadāti
//
Sentence: 5
áśvo
'si
háyo
'sī́ty
āha
/
Sentence: 6
śā́sty
eváinam
etát
/
Sentence: 7
tásmāt
_śiṣṭā́ḥ
prajā́
jāyante
/
Sentence: 8
átyo
'sī́ty
āha
/
Sentence: 9
tásmād
áśvaḥ
sárvān
paśū́n
átyeti
/
Sentence: 10
tásmād
áśvaḥ
sárveṣāṃ
paśūnā́m̐
śráiṣṭhyaṃ
gaccʰati
//
Verse: 2
{BS
3.8.9.33}
Sentence: 1
prá
yáśaḥ
śráiṣṭhyam
āpnoti
/
Sentence: 2
yá
eváṃ
véda
//
Sentence: 3
náro
'sy
árvā
_asi
sáptir
asi
vājy
àsī́ty
āha
/
Sentence: 4
rūpám
evā́sya
_etán
māhimā́naṃ
vyā́caṣṭe
//
Sentence: 5
yáyur
nā́māsī́ty
āha
/
Sentence: 6
etád
vā́
áśvasya
priyáṃ
nāmadʰéyam
/
Sentence: 7
priyéṇa
_eváinaṃ
nāmadʰéyenābʰívadati
/
Sentence: 8
tásmād
ápy
ā
_amitráu
saṃgátya
/
Sentence: 9
nā́mnā
céd
dʰváyete
{BS
cédʰváyete
}
/
Sentence: 10
mitrám
evá
bʰavataḥ
//
Verse: 3
{BS
3.8.9.34}
Sentence: 1
ādityā́nāṃ
pátvā
_ánvihī́ty
āha
/
Sentence: 2
ādityā́n
eváinaṃ
gamayati
//
Sentence: 3
agnáye
svā́hā
svā́hā
_indrāgnibʰyām
íti
pūrvahomā́ñ
juhoti
/
Sentence: 4
pū́rva
evá
dviṣántaṃ
bʰrā́tr̥vyam
átikrāmati
//
Sentence: 5
bʰū́r
asi
bʰuvé
tvā
bʰávyāya
tvā
bʰaviṣyaté
tvā
_íty
útsr̥jati
sarvatvā́ya
//
Sentence: 6
dévā
āśāpālā
etáṃ
devébʰyó
'śvaṃ
médʰāya
prókṣitaṃ
gopāyata
_íty
āha
//
Sentence: 7
śatáṃ
vái
tálpyā
rājaputrā́
devā́
āśāpālā́ḥ
/
Sentence: 8
tébʰya
eváinaṃ
páridadāti
//
Sentence: 9
īśvaró
vā́
áśvaḥ
prámuktaḥ
párāṃ
parāvátaṃ
gántoḥ
/
Sentence: 10
ihá
dʰŕ̥tiḥ
svā́hā
_ihá
vídʰr̥tiḥ
svā́hā
_ihá
rántiḥ
svā́hā
_ihá
rámatiḥ
svā́hā
_íti
catr̥ṣú
patsú
juhoti
/
Verse: 4
{BS
3.8.9.35}
Sentence: 1
etā́
vā́
áśvasya
bándʰanam
/
Sentence: 2
tā́bʰir
eváinaṃ
badʰnāti
/
Sentence: 3
tásmād
áśvaḥ
prámukto
bándʰanam
ā́gaccʰati
/
Sentence: 4
tásmād
áśvaḥ
prámukto
bándʰanaṃ
ná
jahāti
//
Sentence: 5
rāṣṭráṃ
vā́
aśvamedʰáḥ
/
Sentence: 6
rāṣṭré
kʰálu
vā́
eté
vyā́yaccʰante
/
Sentence: 7
yé
'śvaṃ
médʰyam̐
rákṣanti
/
Sentence: 8
téṣāṃ
yá
udŕ̥caṃ
gáccʰanti
/
Sentence: 9
rāṣṭrā́d
evá
té
rāṣṭráṃ
gaccʰanti
/
Sentence: 10
átʰa
yá
udŕ̥caṃ
ná
gáccʰanti
//
{BS
3.8.9.36}
Sentence: 11
rāṣṭrā́d
evá
té
vyávaccʰidyante
/
Sentence: 12
párā
vā́
eṣá
sicyate
/
Sentence: 13
yò
'balò
'śvamedʰéna
yájate
/
Sentence: 14
yád
amítrā
áśvaṃ
vindéran
/
Sentence: 15
hanyétāsya
yajñáḥ
/
Sentence: 16
catuśśatā́
rakṣanti
/
Sentence: 17
yajñásyā́gʰātāya
//
Sentence: 18
átʰānyám
ānī́ya
prókṣeyuḥ
/
Sentence: 19
sā́
_evá
tátaḥ
prā́yaścittiḥ
//
Paragraph: 10
Verse: 1
{BS
3.8.10.37}
Sentence: 1
prajā́patir
akāmayatāśvamehéna
yajeya
_íti
/
Sentence: 2
sá
tápo
'tapyata
/
Sentence: 3
tásya
tepānásya
/
Sentence: 4
saptá
_ātmáno
devátā
údakrāman
/
Sentence: 5
sā́
dīkṣā́
_abʰavat
/
Sentence: 6
sá
etā́ni
vaiśvadevā́ny
apaśyat
/
Sentence: 7
tā́ny
ajuhot
/
Sentence: 8
táir
vái
sá
dīkṣā́m
ávārundʰa
/
Sentence: 9
yád
vaiśvadevā́ni
juhóti
/
Sentence: 10
dīkṣā́m
evá
táir
yájamānó
'varundʰe
//
Verse: 2
{BS
3.8.10.38}
Sentence: 1
saptá
juhoti
/
Sentence: 2
saptá
hí
tā́
devátā
udákrāman
//
Sentence: 3
anvaháṃ
juhoti
/
Sentence: 4
anvahám
evá
dīkṣā́m
ávarundʰe
//
Sentence: 5
trī́ṇi
vaiśvadevā́ni
juhoti
/
Sentence: 6
catvā́ry
audgrahaṇā́ni
/
Sentence: 7
saptá
sáṃpadyante
/
Sentence: 8
saptá
vái
śīrṣaṇyā̀ḥ
prāṇā́ḥ
/
Sentence: 9
prāṇā́
dīkṣā́
/
Sentence: 10
prāṇáir
evá
prāṇā́n
dīkṣā́m
ávarundʰe
//
Verse: 3
{BS
3.8.10.39}
Sentence: 1
ékavim̐śatiṃ
vaiśvadevā́ni
juhoti
/
Sentence: 2
ékavim̐śatir
vái
devalokā́ḥ
/
Sentence: 3
dvā́daśa
mā́sāḥ
páñca
_r̥távaḥ
/
Sentence: 4
tráya
imé
lokā́ḥ
/
Sentence: 5
asā́v
ādityá
ekavim̐śáḥ
//
Sentence: 6
eṣá
suvargó
lokáḥ
/
Sentence: 7
tád
dáivyaṃ
kṣattrám
{BS
kṣatrám
}
/
Sentence: 8
sā́
śrī́ḥ
/
Sentence: 9
tád
bradʰnásya
viṣṭápam
/
Sentence: 10
tát
svā́rājyam
ucyate
//
Verse: 4
{BS
3.8.10.40}
Sentence: 1
trim̐śátam
audgrahaṇā́ni
juhoti
/
Sentence: 2
trim̐śádakṣarā
virā́ṭ
/
Sentence: 3
ánnaṃ
virā́ṭ
/
Sentence: 4
virā́jā
_evā́nnā́dyam
ávarundʰe
//
Sentence: 5
tredʰā́
vibʰájya
devátāṃ
juhoti
/
Sentence: 6
tryā̀vr̥to
vái
devā́ḥ
/
Sentence: 7
tryā̀vr̥ta
imé
lokā́ḥ
/
Sentence: 8
eṣā́ṃ
lokā́nām
ā́ptyai
/
Sentence: 9
eṣā́ṃ
lokā́nāṃ
kŀ̥ptyai
//
Sentence: 10
ápa
vā́
etásmāt
prāṇā́ḥ
krāmanti
//
Verse: 5
{BS
3.8.10.41}
Sentence: 1
yó
dīkṣā́m
atirecáyati
/
Sentence: 2
saptāháṃ
prácaranti
/
Sentence: 3
saptá
vái
śīrṣanyā̀ḥ
prāṇáḥ
/
Sentence: 4
prāṇā́
dīkṣā́
/
Sentence: 5
prāṇáir
evá
prāṇā́n
dīkṣā́m
ávarundʰe
//
Sentence: 6
pūrṇāhutím
uttamā́ṃ
juhoti
/
Sentence: 7
sárvaṃ
vái
pūrṇāhutíḥ
/
Sentence: 8
sárvam
evá
_āpnoti
/
Sentence: 9
átʰo
iyáṃ
vái
pūrṇāhutíḥ
/
Sentence: 10
asyā́m
evá
prátitiṣṭhati
//
Paragraph: 11
Verse: 1
{BS
3.8.11.42}
Sentence: 1
prajā́patir
aśvamedʰám
asr̥jata
/
Sentence: 2
tám̐
sr̥ṣṭáṃ
ná
kíṃ
caná
_udayaccʰat
/
Sentence: 3
táṃ
vaiśvadevā́ny
evá
_udayaccʰan
/
Sentence: 4
yád
vaiśvadevā́ni
juhóti
/
Sentence: 5
yajñásya
_údyatyai
//
Sentence: 6
svā́hā
_ādʰím
ā́dʰītāya
svā́hā
/
Sentence: 7
svā́hā
_ā́dʰītaṃ
mánase
svā́hā
/
Sentence: 8
svā́hā
mánaḥ
prajā́pataye
svā́hā
/
Sentence: 9
kā́ya
svā́ha
kásmai
svā́hā
katamásmai
svā́hā
_íti
prājāpatyé
múkʰye
bʰavataḥ
/
Sentence: 10
prajā́patimukʰābʰir
eváinaṃ
devátābʰir
údyaccʰate
//
Verse: 2
{BS
3.8.11.43}
Sentence: 1
ádityai
svā́hā
_ádityai
mahyài
svā́hā
_ádityai
sumr̥ḍīkā́yai
svā́hā
_íty
āha
/
Sentence: 2
iyáṃ
vā́
áditiḥ
/
Sentence: 3
asyā́
eváinaṃ
pratiṣṭhā́ya
_údyaccʰate
//
Sentence: 4
sárasvatyai
svā́hā
sárasvatyai
br̥hatyài
svā́hā
sárasvatyai
pāvakā́yai
svā́hā
_íty
āha
/
Sentence: 5
vā́g
vái
sárasvatī
/
Sentence: 6
vācā́
_eváinam
údyaccʰate
//
Sentence: 7
pūṣṇé
svā́hā
pūṣṇé
prapatʰyā̀ya
svā́hā
pūṣṇé
naráṃdʰiṣāya
sváhā
_íty
āha
/
Sentence: 8
paśávo
vái
pūṣā́
/
Sentence: 9
paśúbʰir
eváinam
údyaccʰate
//
Sentence: 10
tváṣṭre
svā́hā
tváṣṭre
turī́pāya
svā́hā
tváṣṭre
pururū́pāya
svā́hā
_íty
āha
/
Sentence: 11
tváṣṭā
vái
paśūnā́ṃ
mitʰunā́nām̐
rūpakŕ̥t
/
Sentence: 12
rūpám
evá
paśúṣu
dadʰāti
/
Sentence: 13
átʰo
rūpáir
eváinam
údyaccʰate
//
Sentence: 14
víṣṇave
svā́hā
víṣṇave
nikʰuryapā́ya
sváhā
víṣṇave
nibʰūyapā́ya
svā́hā
_íty
āha
/
Sentence: 15
yajñó
vái
víṣṇuḥ
/
Sentence: 16
yajñā́ya
_eváinam
údyaccʰate
/
Sentence: 17
pūrṇāhutím
uttamā́ṃ
juhoti
/
Sentence: 18
prátyúttabdʰyai
sayatvā́ya
//
Paragraph: 12
Verse: 1
{BS
3.8.12.44}
Sentence: 1
sāvitrám
aṣṭā́kapālaṃ
prātár
nírvapati
/
Sentence: 2
aṣṭā́kṣarā
gāyatrī́
/
Sentence: 3
gāyatráṃ
prātaḥsavanám
/
Sentence: 4
prātaḥsavanā́d
eváinaṃ
gāyatriyā́ś
cʰándaso
'dʰi
nirmímīte
/
Sentence: 5
átʰo
prātaḥsavanám
evá
téna
_āpnoti
/
Sentence: 6
gāyatrī́ṃ
cʰándaḥ
//
Sentence: 7
savitré
prasavitrá
ékādaśakapālaṃ
madʰyáṃdine
/
Sentence: 8
ékādaśākṣarā
triṣṭúp
/
Sentence: 9
tráiṣṭubʰaṃ
mā́dʰyaṃdinam̐
sávanam
/
Sentence: 10
mā́dʰyaṃdinād
eváinam̐
sávanāt
triṣṭúbʰaś
cʰándasó
'dʰi
nírmimīte
//
Verse: 2
{BS
3.8.12.45}
Sentence: 1
átʰo
mā́dʰyaṃdinam
evá
sávanaṃ
téna
_āpnoti
/
Sentence: 2
triṣṭúbʰaṃ
cʰándaḥ
//
Sentence: 3
savitrá
āsavitré
dvā́daśakapālam
aparāhṇé
/
Sentence: 4
dvā́daśākṣarā
jágatī
/
Sentence: 5
jā́gataṃ
tr̥tīyasavanám
/
Sentence: 6
tr̥tīyasavanā́d
eváinaṃ
jágatyāś
cʰándasó
'dʰi
nírmimīte
/
Sentence: 7
átʰo
tr̥tīyasavanám
evá
téna
_āpnoti
/
Sentence: 8
jágatīṃ
cʰándaḥ
//
Sentence: 9
īśvaró
vā́
áśvaḥ
prámuktaḥ
párāṃ
parāvátaṃ
gántoḥ
/
Sentence: 10
ihá
dʰŕ̥tiḥ
svā́hā
_ihá
vídʰr̥tiḥ
svā́hā
_ihá
rántiḥ
svā́hā
_ihá
rántiḥ
svā́hā
_íti
cátasra
ā́hutīr
juhoti
/
Verse: 3
{BS
3.8.12.46}
Sentence: 1
cátasro
díśaḥ
/
Sentence: 2
digbʰír
eváinaṃ
párigr̥hṇāti
//
Sentence: 3
ā́śvattʰo
vrajó
bʰavati
/
Sentence: 4
prajā́patir
devébʰyo
nílāyata
/
Sentence: 5
áśvo
rūpáṃ
kr̥tvā́
/
Sentence: 6
sò
'śvattʰé
saṃvatsarám
atiṣṭhat
/
Sentence: 7
tád
aśvattʰásyāśvattʰatvám
/
Sentence: 8
yád
ā́śvattʰo
vrajó
bʰávati
/
Sentence: 9
svá
eváinaṃ
yónau
prátiṣṭhāpayati
//
Paragraph: 13
Verse: 1
{BS
3.8.13.47}
Sentence: 1
ā́
bráhman
brāhmaṇó
brahmavarcasī́
jāyatām
íty
āha
/
Sentence: 2
brāhmaṇá
evá
brahmavarcasáṃ
dadʰāti
/
Sentence: 3
tásmāt
purā́
brāhmaṇó
brahmavarcasy
àjāyata
/
Sentence: 4
ā́
_asmín
rāṣṭré
rājanyà
iṣavyàḥ
śū́ro
mahāratʰò
jāyatām
íty
āha
/
Sentence: 5
rājanyà
evá
śauryáṃ
mahimā́naṃ
dadʰāti
/
Sentence: 6
tásmāt
purā́
rājanyà
iṣavyàḥ
śū́ro
mahāratʰò
'jāyata
//
Sentence: 7
dógdʰrī
dʰenúr
íty
āha
/
Sentence: 8
dʰenvā́m
evá
páyo
dadʰāti
/
Sentence: 9
tásmāt
purā́
dógdʰrī
dʰenúr
ajāyata
//
Sentence: 10
vóḍhā
_anaḍvā́n
íy
āha
/
Verse: 2
{BS
3.8.13.48}
Sentence: 1
anaḍúhy
evá
vīryàṃ
dadʰāti
/
Sentence: 2
tásmāt
purā́
vóḍhā
_anaḍvā́n
ajāyata
//
Sentence: 3
āśúḥ
sáptir
íty
āha
/
Sentence: 4
áśva
evá
javáṃ
dadʰāti
/
Sentence: 5
tásmāt
purā́
_āśúr
áśvo
'jāyata
//
Sentence: 6
púraṃdʰir
yóṣā
_íty
āha
/
Sentence: 7
yoṣíty
evá
rūpáṃ
dadʰāti
/
Sentence: 8
tásmāt
strī́
yuvatíḥ
priyā́
bʰā́vukā
//
Sentence: 9
jiṣṇū́
ratʰeṣṭhā́
íty
āha
/
Sentence: 10
ā́
ha
vái
tátra
jiṣṇū́
ratʰeṣṭhā́
jāyate
/
Verse: 3
{BS
3.8.13.49}
Sentence: 1
yátra
_eténa
yajñéna
yájante
//
Sentence: 2
sabʰéyo
yúvā
_íty
āha
/
Sentence: 3
yó
vái
pūrvavayasī́
/
Sentence: 4
sá
sabʰéyo
yúvā
/
Sentence: 5
tásmād
yúvā
púmān
priyó
bʰā́vukaḥ
//
Sentence: 6
ā́
_asyá
yájamānasya
vīró
jāyatām
íty
āha
/
Sentence: 7
ā́
ha
vái
tátra
yájamānasya
vīró
jāyate
/
Sentence: 8
yátra
_eténa
yajñéna
yájante
//
Sentence: 9
nikāmé
_nikāme
naḥ
parjányo
varṣatv
íty
āha
/
Sentence: 10
nikāmé
_nikāme
ha
vái
tátra
parjányo
varṣati
/
Sentence: 11
yátra
_eténa
yajñéna
yájante
//
Sentence: 12
pʰalínyo
na
óṣadʰayaḥ
pácyantām
íty
āha
/
Sentence: 13
pʰalínyo
ha
vái
tátra
_óṣadʰayaḥ
pacyante
/
Sentence: 14
yátra
_eténa
yajñéna
yájante
//
Sentence: 15
yogakṣemó
naḥ
kalpatām
íty
āha
/
Sentence: 16
kálpate
ha
vái
tátra
prajā́bʰyo
yogakṣemáḥ
/
Sentence: 17
yátra
_eténa
yajñéna
yájante
//
Paragraph: 14
Verse: 1
{BS
3.8.14.50}
Sentence: 1
prajā́patir
devébʰyo
yajñā́n
vyā́diśat
/
Sentence: 2
sá
ātmánn
aśvamedʰám
adʰatta
/
Sentence: 3
táṃ
devā́
abruvan
/
Sentence: 4
eṣá
vā́vá
yajñáḥ
/
Sentence: 5
yád
aśvamedʰáḥ
/
Sentence: 6
ápy
evá
nó
'trāstv
íti
/
Sentence: 7
tébʰya
etā́n
annahomā́n
prā́yaccʰat
/
Sentence: 8
tā́n
ajuhot
/
Sentence: 9
táir
vái
sá
devā́n
aprīṇāt
/
Sentence: 10
yád
annahomā́ñ
juhóti
/
Verse: 2
{BS
3.8.14.51}
Sentence: 1
devā́n
evá
táir
yájamānaḥ
prīṇāti
//
Sentence: 2
ā́jyena
juhoti
/
Sentence: 3
agnér
vā́
etád
rūpám
/
Sentence: 4
yád
ā́jyam
/
Sentence: 5
yád
ā́jyena
juhóti
/
Sentence: 6
agním
evá
tát
prīṇāti
//
Sentence: 7
mádʰunā
juhoti
/
Sentence: 8
mahatyái
vā́
etád
devátāyai
rūpám
/
Sentence: 9
yán
mádʰu
/
Sentence: 10
yán
mádʰunā
juhóti
/
Verse: 3
{BS
3.8.14.52}
Sentence: 1
mahatī́m
evá
tád
devátāṃ
prīṇāti
//
Sentence: 2
taṇḍuláir
juhóti
/
Sentence: 3
vásūnāṃ
vā́
etád
rūpám
/
Sentence: 4
yát
taṇḍulā́ḥ
/
Sentence: 5
yát
taṇḍuláir
juhóti
/
Sentence: 6
vásūn
evá
tát
prīṇāti
//
Sentence: 7
pŕ̥tʰukair
juhoti
/
Sentence: 8
rudrā́ṇāṃ
vā́
etád
rūpám
/
Sentence: 9
yát
pŕ̥tʰukāḥ
/
Sentence: 10
yát
pŕ̥tʰukair
juhóti
/
Verse: 4
{BS
3.8.14.53}
Sentence: 1
rudrā́n
evá
tát
prīṇāti
//
Sentence: 2
lājáir
juhoti
/
Sentence: 3
ādityā́nāṃ
vā́
etád
rūpám
/
Sentence: 4
yál
lājā́ḥ
/
Sentence: 5
yál
lājáir
juhóti
/
Sentence: 6
ādityā́n
evá
tát
prīṇāti
//
Sentence: 7
karámbair
juhoti
/
Sentence: 8
víśveṣāṃ
vā́
etád
devā́nām̐
rūpám
/
Sentence: 9
yát
karámbāḥ
/
Sentence: 10
yát
karámbair
juhóti
/
Verse: 5
{BS
3.8.14.54}
Sentence: 1
víśvān
evá
tád
devā́n
prīṇāti
//
Sentence: 2
dʰānā́bʰir
juhoti
/
Sentence: 3
nákṣatrāṇāṃ
vā́
etád
rūpám
/
Sentence: 4
yád
dʰānā́ḥ
/
Sentence: 5
yád
dʰānā́bʰir
juhóti
/
Sentence: 6
nákṣatrāṇy
evá
tát
prīṇāti
//
Sentence: 7
sáktubʰir
juhoti
/
Sentence: 8
prajā́pater
vā́
etád
rūpám
/
Sentence: 9
yát
sáktavaḥ
/
Sentence: 10
yát
sáktubʰir
juhóti
/
Verse: 6
{BS
3.8.14.55}
Sentence: 1
prajā́patim
evá
tát
prīṇāti
//
Sentence: 2
masū́syair
juhoti
/
Sentence: 3
sárvāsāṃ
vā́
etád
devátām̐
rūpám
/
Sentence: 4
yán
masū́syāni
/
Sentence: 5
yán
masū́syair
juhóti
/
Sentence: 6
sárvā
evá
tád
devátāḥ
prīṇāti
//
Sentence: 7
priyaṅgutaṇḍuláir
juhoti
/
Sentence: 8
priyā́ṅgā
ha
vái
nā́ma
_eté
/
Sentence: 9
etáir
vái
devā́
áśvasyā́ṅgāni
sámadadʰuḥ
/
Sentence: 10
yát
priyaṅgutaṇḍuláir
juhóti
/
Sentence: 11
áśvasya
_evā́ṅgāni
sáṃdadʰāti
/
Sentence: 12
dáśā́nnāni
juhoti
/
Sentence: 13
dáśākṣarā
virā́ṭ
/
Sentence: 14
virā́ṭ
kr̥tsnásyānnā́dyasyā́varuddʰyai
//
Paragraph: 15
Verse: 1
{BS
3.8.15.56}
Sentence: 1
prajā́patir
aśvamedʰám
asr̥jata
/
Sentence: 2
tám̐
sr̥ṣtám̐
rákṣām̐sy
ajigʰām̐san
/
Sentence: 3
sá
etā́n
prajā́patir
naktam̐homā́n
apaśyat
/
Sentence: 4
tā́n
ajuhoti
/
Sentence: 5
táir
vái
sá
yajñā́d
rákṣām̐sy
ápāhan
/
Sentence: 6
yán
naktam̐homāñ
juhóti
/
Sentence: 7
yajñā́d
evá
táir
yájamāno
rákṣām̐sy
ápahanti
//
Sentence: 8
ā́jyena
juhoti
/
Sentence: 9
vájro
vā́
ā́jyam
/
Sentence: 10
vájreṇa
_evá
yajñā́d
rákṣām̐sy
ápahanti
//
Verse: 2
{BS
3.8.15.57}
Sentence: 1
ā́jyasya
pratipádaṃ
karoti
/
Sentence: 2
prāṇó
vā́
ā́jyam
/
Sentence: 3
mukʰatá
evā́sya
prāṇáṃ
dadʰāti
//
Sentence: 4
annahomā́ñ
juhoti
/
Sentence: 5
śárīravad
evā́varundʰe
//
Sentence: 6
vyatyā́saṃ
juhoti
/
Sentence: 7
ubʰáyasyā́varudʰyai
//
Sentence: 8
náktaṃ
juhoti
/
Sentence: 9
rákṣasām
ápahatyai
//
Sentence: 10
ā́jyenānnatató
juhoti
/
Verse: 3
{BS
3.8.15.58}
Sentence: 1
prāṇó
vā́
ā́jyam
/
Sentence: 2
ubʰayáta
evā́sya
prāṇáṃ
dadʰāti
/
Sentence: 3
purástāc
ca
_upáriṣṭāc
ca
//
Sentence: 4
ékasmai
svā́hā
_íty
āha
/
Sentence: 5
asmínn
evá
loké
prátitiṣṭhati
/
Sentence: 6
dvā́bʰyām̐
svā́hā
_íty
āha
/
Sentence: 7
amúṣminn
evá
loké
prátitiṣṭhati
/
Sentence: 8
ubʰáyor
evá
lokáyoḥ
prátitiṣṭhati
/
Sentence: 9
asmím̐ś
cāmúṣmim̐ś
ca
//
Sentence: 10
śatā́ya
svā́hā
_íty
āha
/
Sentence: 11
śatā́yur
vái
púruṣaḥ
śatávīryaḥ
/
Sentence: 12
ā́yur
evá
vīryàm
ávarundʰe
/
Sentence: 13
sahásrāya
svā́hā
_íty
āha
/
Sentence: 14
ā́yur
vái
sahásram
/
Sentence: 15
ā́yur
evā́varundʰe
/
Sentence: 16
sárvasmai
svā́hā
_íty
āha
/
Sentence: 17
áparimitam
evā́varundʰe
//
Paragraph: 16
Verse: 1
{BS
3.8.16.59}
Sentence: 1
prajā́patiṃ
vā́
eṣá
īpsatī́ty
āhuḥ
/
Sentence: 2
yò
'śvamedʰéna
yájata
íti
/
Sentence: 3
átʰo
āhuḥ
/
Sentence: 4
sárvāṇi
bʰūtā́nī́ti
//
Sentence: 5
ékasmai
svā́hā
_íty
āha
/
Sentence: 6
prajā́patir
vā́
ékaḥ
/
Sentence: 7
tám
evá
_āpnoti
//
Sentence: 8
ékasmai
svā́hā
dvā́bʰyām̐
svā́hā
_íty
abʰipūrvám
ā́hutīr
juhoti
/
Sentence: 9
abʰipūrvám
evá
suvargáṃ
lokám
eti
//
Sentence: 10
ekottaráṃ
juhoti
/
Verse: 2
{BS
3.8.16.60}
Sentence: 1
ekavád
evá
suvargáṃ
lokám
eti
//
Sentence: 2
sáṃtataṃ
juhoti
/
Sentence: 3
suvargásya
lokásya
sáṃtatyai
//
Sentence: 4
śatā́ya
svā́hā
_íty
āha
/
Sentence: 5
śatā́yur
vái
púruṣaḥ
śatávīryaḥ
/
Sentence: 6
ā́yur
evá
vīryàm
ávarundʰe
/
Sentence: 7
sahásrāya
svā́hā
_íty
āha
/
Sentence: 8
ā́yur
vái
sahásram
/
Sentence: 9
ā́yur
evā́varundʰe
//
Sentence: 10
ayútāya
svā́hā
niyútāya
svā́hā
prayútāya
svā́hā
_íty
āha
//
Verse: 3
{BS
3.8.16.61}
Sentence: 1
tráya
imé
lokā́ḥ
/
Sentence: 2
imā́n
evá
lokā́n
ávarundʰe
//
Sentence: 3
árbudāya
svā́hā
_íty
āha
/
Sentence: 4
vā́g
vā́
arbudam
/
Sentence: 5
vā́cam
evā́varundʰe
/
Sentence: 6
nyàrbudāya
svā́hā
_íty
āha
/
Sentence: 7
yó
vái
vācó
bʰūmā́
/
Sentence: 8
tán
nyarbudam
/
Sentence: 9
vācá
evá
bʰūmā́nam
ávarundʰe
//
Sentence: 10
samudrā́ya
svā́hā
_íty
āha
/
Verse: 4
{BS
3.8.16.62}
Sentence: 1
samudrám
evá
_āpnoti
/
Sentence: 2
mádʰyāya
svā́hā
_íty
āha
/
Sentence: 3
mádʰyam
evá
_āpnoti
/
Sentence: 4
ántāya
svā́hā
_íty
āha
/
Sentence: 5
ántam
eva
_ā́pnoti
/
Sentence: 6
parārdʰā́ya
svā́hā
_íty
āha
/
Sentence: 7
parārdʰám
evá
_āpnoti
//
Sentence: 8
uṣáse
svā́hā
vyùṣṭyai
svā́hā
_íty
āha
/
Sentence: 9
rā́tir
vā́
uṣā́ḥ
/
Sentence: 10
áhar
vyùṣṭiḥ
/
Sentence: 11
ahorātré
evā́varundʰe
/
Sentence: 12
átʰo
ahorātráyor
evá
prátitiṣṭhati
//
Sentence: 13
tā́
yád
ubʰáyīr
dívā
vā
náktaṃ
vā́
juhuyā́t
/
Sentence: 14
ahorātré
mohayet
/
Sentence: 15
uṣáse
svā́hā
vyùṣṭyai
svā́hā
_udeṣyaté
svā́hā
_údyate
svā́hā
_íty
ánudite
juhoti
/
Sentence: 16
úditāya
svā́hā
suvargā́ya
svā́hā
lokā́ya
svā́hā
_íty
údite
juhoti
/
Sentence: 17
ahorātráyor
avyàtimohāya
//
Paragraph: 17
Verse: 1
{BS
3.8.17.63}
Sentence: 1
vibʰū́r
mātrā́
prabʰū́ḥ
pitrā
_íty
aśvanāmā́ni
juhoti
/
Sentence: 2
ubʰáyor
eváinaṃ
lokáyor
nāmadʰéyaṃ
gamayati
//
Sentence: 3
ā́yanāya
svā́hā
prā́yaṇāya
svā́hā
_íty
uddrāvā́ñ
juhoti
/
Sentence: 4
sárvam
eváinam
áskannam̐
suvargáṃ
lokáṃ
gamayati
//
Sentence: 5
agnáye
svā́hā
sómāya
svā́hā
_íti
pūrvahomā́ñ
juhoti
/
Sentence: 6
pū́rva
evá
dviṣántaṃ
bʰrā́tr̥vyam
átikrāmati
//
Sentence: 7
pr̥tʰivyái
svā́hā
_antárikṣāya
svā́hā
_íty
āha
/
Sentence: 8
yatʰāyajúr
evá
_etát
//
Sentence: 9
agnáye
svā́hā
sómāya
svā́hā
_íti
pūrvadīkṣā́
juhoti
/
Sentence: 10
pū́rva
evá
dviṣántaṃ
bʰrā́tr̥vyam
átikrāmati
//
Verse: 2
{BS
3.8.17.64}
Sentence: 1
pr̥tʰivyái
svā́hā
_antárikṣāya
svā́hā
_íty
ekavim̐śínīṃ
dīkṣā́ṃ
juhoti
/
Sentence: 2
ékavím̐śatir
vái
devalokā́ḥ
/
Sentence: 3
dvā́daśa
mā́sāḥ
páñca
_r̥távaḥ
/
Sentence: 4
tráya
imé
lokā́ḥ
/
Sentence: 5
asā́v
ādityá
ekavim̐śáḥ
/
Sentence: 6
eṣá
suvargó
lokáḥ
/
Sentence: 7
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 8
bʰúvo
devā́nāṃ
kármaṇā
_íty
r̥tudīkṣā́
juhoti
/
Sentence: 9
r̥tūn
evā́smai
kalpayati
//
Sentence: 10
agnáye
svā́hā
vāyáve
svā́hā
_íti
juhoty
ánantarityai
//
Verse: 3
{BS
3.8.17.65}
Sentence: 1
arvā́ṅ
yajñáḥ
sáṃkrāmatv
íty
ā́ptīr
juhoti
/
Sentence: 2
suvargásya
lokásya
_ā́ptyai
//
Sentence: 3
bʰūtáṃ
bʰávyaṃ
bʰaviṣyád
íti
páryāptīr
juhoti
/
Sentence: 4
suvargásya
lokásya
páryāptyai
//
Sentence: 5
ā́
me
gr̥hā́
bʰavantv
íty
ābʰū́r
juhoti
/
Sentence: 6
suvargásya
lokásya
_ā́bʰūtyai
//
Sentence: 7
agnínā
tápó
'nvabʰavad
íty
anubʰū́r
juhoti
/
Sentence: 8
suvargásya
lokásya
_ánubʰūtyai
//
Sentence: 9
svā́hā
_ādʰím
ā́dʰītāya
svā́hā
_íti
sámastāni
vaiśvadevā́ni
juhoti
/
Sentence: 10
sámastam
evá
dviṣántaṃ
bʰrā́tr̥vyam
átikrāmati
//
Verse: 4
{BS
3.8.7.66}
Sentence: 1
dadbʰyáḥ
svā́hā
hánūbʰyām̐
svā́hā
_íty
aṅgahomā́ñ
juhoti
/
Sentence: 2
áṅge
_aṅge
vái
púruṣasya
pāpmā́
_úpaśliṣṭaḥ
/
Sentence: 3
áṅgād
_aṅgād
eváinaṃ
pāpmánas
téna
muñcati
//
Sentence: 4
añjyetā́ya
svā́hā
kr̥ṣṇā́ya
svā́hā
śvetā́ya
svā́hā
_íty
aśvarūpā́ṇi
juhoti
/
Sentence: 5
rūpáir
eváinam̐
sámardʰayati
//
Sentence: 6
óṣadʰībʰyaḥ
svā́hā
mū́lebʰyasḥ
svā́hā
_íty
oṣadʰihomā́ñ
juhoti
/
Sentence: 7
dvayyó
vā́
óṣadʰayaḥ
/
Sentence: 8
púṣpebʰyo
'nyā́ḥ
pʰálaṃ
gr̥hṇánti
/
Sentence: 9
mū́lebʰyo
'nyā́ḥ
/
Sentence: 10
tā́
evá
_ubʰáyīr
ávarundʰe
//
Verse: 5
{BS
3.8.17.67}
Sentence: 1
vánasapátibʰyaḥ
svā́hā
_íti
vanaspatihomā́ñ
juhoti
/
Sentence: 2
āraṇyásyānnā́dyasyā́varudʰyai
//
Sentence: 3
meṣás
tvā
pacatáir
avatv
íty
ápāvyāni
juhoti
/
Sentence: 4
prāṇā́
vái
devā́
ápāvyāḥ
/
Sentence: 5
prāṇā́n
evā́varundʰe
//
Sentence: 6
kū́pyābʰyaḥ
svā́hā
_adbʰyáḥ
svā́hā
_íty
apā́m̐
hómāñ
juhoti
/
Sentence: 7
apsú
vā́
ā́paḥ
/
Sentence: 8
ánnaṃ
vā́
ā́paḥ
/
Sentence: 9
adbʰyó
vā́
ánnaṃ
jāyate
/
Sentence: 10
yád
evā́dbʰyó
'nnaṃ
jā́yate
/
Sentence: 11
tád
ávarundʰe
//
Paragraph: 18
Verse: 1
{BS
3.8.18.68}
Sentence: 1
ámbʰām̐si
juhoti
/
Sentence: 2
ayáṃ
vái
lokó
'mbʰā́m̐si
/
Sentence: 3
tásya
vásavó
'dʰipatayaḥ
/
Sentence: 4
agnír
jyótiḥ
/
Sentence: 5
yád
ámbʰām̐si
juhóti
/
Sentence: 6
imám
evá
lokám
ávarundʰe
/
Sentence: 7
vásūnām̐
sā́yujyaṃ
gaccʰati
/
Sentence: 8
agníṃ
jyótir
ávarundʰe
//
Sentence: 9
nábʰām̐si
juhoti
/
Sentence: 10
antárikṣaṃ
vái
nábʰām̐si
/
Verse: 2
{BS
3.8.18.69}
Sentence: 1
tásya
rudrā́
ádʰipatayaḥ
/
Sentence: 2
vāyúr
jyótiḥ
/
Sentence: 3
yán
nábʰām̐si
juhóti
/
Sentence: 4
antárikṣam
evā́varundʰe
/
Sentence: 5
rudrā́ṇām̐
sā́yujyaṃ
gaccʰati
/
Sentence: 6
vāyúṃ
jyótir
ávarundʰe
//
Sentence: 7
máhām̐si
juhoti
/
Sentence: 8
asáu
vái
lokó
máhām̐si
/
Sentence: 9
tásya
_ādityā́
ádʰipatayaḥ
/
Sentence: 10
sū́ryo
jyótiḥ
//
Verse: 3
{BS
3.8.18.70}
Sentence: 1
yán
máhām̐si
juhóti
/
Sentence: 2
amúm
evá
lokám
ávarundʰe
/
Sentence: 3
ādityā́nām̐
sā́yujyaṃ
gaccʰati
/
Sentence: 4
sū́ryaṃ
jyótir
ávarundʰe
//
Sentence: 5
námo
rā́jñe
námo
váruṇáya
_íti
yavyā́ni
juhoti
/
Sentence: 6
annā́dyasyā́varudʰyai
//
Sentence: 7
mayobʰū́r
vā́to
abʰí
vātūsrā́
iti
gavyā́ni
juhoti
/
Sentence: 8
paśūnā́m
ávarudʰyai
//
Sentence: 9
prāṇā́ya
svā́hā
vyānā́ya
svā́hā
_íti
saṃtatihomáñ
juhoti
/
Sentence: 10
suvargásya
lokásya
sáṃtatyai
//
Verse: 4
{BS
3.8.18.71}
Sentence: 1
sitā́ya
svā́hā
_ásitāya
svā́hā
_íti
prámuktīr
juhoti
/
Sentence: 2
suvargásya
lokásya
prámuktyai
//
Sentence: 3
pr̥tʰivyái
svā́hā
_antárikṣāya
svā́hā
_íty
āha
/
Sentence: 4
yatʰāyajúr
eváitát
/
Sentence: 5
datváte
sváhā
_adantákāya
svā́hā
_íti
śarīrahomā́ñ
juhoti
/
Sentence: 6
pitr̥lokám
evá
táir
yájamānó
'varundʰe
/
Sentence: 7
kás
tvā
yunakti
sá
tvā
yunaktv
íti
paridʰī́n
yunakti
/
Sentence: 8
imé
vái
lokā́ḥ
paridʰáyaḥ
/
Sentence: 9
imā́n
evā́smai
lokā́n
yunakti
/
Sentence: 10
suvargásya
lokásya
sámaṣṭyai
//
Verse: 5
{BS
3.8.18.72}
Sentence: 1
yáḥ
prāṇató
yá
ātmadā́
íti
mahimā́nau
juhoti
/
Sentence: 2
suvargó
vái
lokó
máhaḥ
/
Sentence: 3
suvargám
evá
tā́bʰyāṃ
lokáṃ
yájamānó
'varundʰe
/
Sentence: 4
ā́
bráhman
brāhmaṇó
brahmavarcasī́
jāyatām
íti
sámastāni
brahmavarcasā́ni
juhoti
/
Sentence: 5
brahmavarcasám
evá
táir
yájamānó
'varundʰe
//
Sentence: 6
jájñi
bī́jam
íti
juhoty
ánantarityai
//
Sentence: 7
agnáye
sámanamat
pr̥tʰivyái
sámanamad
íti
saṃnatihomā́ñ
juhoti
/
Sentence: 8
suvargásya
lokásya
sáṃnatyai
//
Sentence: 9
bʰūtā́ya
svā́hā
bʰaviṣyaté
svā́hā
_íti
bʰūtābʰavyáu
hómau
juhoti
/
Sentence: 10
ayáṃ
vái
lokó
bʰūtám
/
Verse: 6
{BS
3.8.18.73}
Sentence: 1
asáu
bʰaviṣyát
/
Sentence: 2
anáyor
evá
lokáyoḥ
prátitiṣṭhati
/
Sentence: 3
sárvasya
_ā́ptyai
/
Sentence: 4
sárvasya
_ávaruddʰyai
/
Sentence: 5
yád
ákrandaḥ
pratʰamáṃ
jā́yamāna
íty
aśvastomī́yaṃ
juhoti
/
Sentence: 6
sárvasya
_ā́ptyai
/
Sentence: 7
sárvasya
jítyai
//
Sentence: 8
sárvam
evá
téna
_āpnoti
/
Sentence: 9
sárvaṃ
jayati
/
Sentence: 10
yò
'śvamedʰéna
yájate
/
Verse: 7
{BS
3.8.18.74}
Sentence: 1
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 2
yajñám̐
rákṣām̐sy
ajigʰām̐san
/
Sentence: 3
sá
etā́n
prajā́patir
naktam̐homā́n
apaśyat
/
Sentence: 4
tā́n
ajuhot
/
Sentence: 5
táir
vái
sá
yajñā́d
rákṣām̐sy
ápāhan
/
Sentence: 6
yán
naktaṃhomā́ñ
juhoti
/
Sentence: 7
yajñā́d
evá
táir
yájamāno
rákṣām̐sy
ápahanti
//
Sentence: 8
uṣáse
svā́hā
vyùṣṭyai
svā́hā
_íty
antató
juhoti
/
Sentence: 9
suvargásya
lokásya
sámaṣṭyai
//
Paragraph: 19
Verse: 1
{BS
3.8.19.75}
Sentence: 1
ekayūpó
vā
_ekādaśínī
vā
/
Sentence: 2
anyéṣāṃ
yajñā́nāṃ
yū́pā
bʰavanti
/
Sentence: 3
ekavim̐śíny
aśvamedʰásya
/
Sentence: 4
svargásya
lokásyābʰíjityai
//
Sentence: 5
bailvó
vā
kʰādiró
vā
pālāśó
vā
/
Sentence: 6
anyéṣāṃ
yajñakratūnā́ṃ
yū́pā
bʰavanti
/
Sentence: 7
rā́jjudāla
ékavim̐śatyaratnir
aśvamedʰásya
/
Sentence: 8
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 9
nā́nyéṣāṃ
paśūnā́ṃ
tejanyā́
{Dumont
tedanyā́
}
avadyánti
/
Sentence: 10
ávadyanty
áśvasya
/
Verse: 2
{BS
3.8.19.76}
Sentence: 1
pāpmā́
vái
tejanī́
{Dumont
tedanī́
}
/
Sentence: 2
pāpmánó
'pahatyai
//
Sentence: 3
plakṣaśākʰā́yām
anyéṣāṃ
paśūnā́m
avadyánti
/
Sentence: 4
vetasaśākʰā́yām
áśvasya
/
Sentence: 5
apsúyonir
vā́
áśvaḥ
/
Sentence: 6
apsujó
vetasáḥ
/
Sentence: 7
svá
evā́sya
yónāv
ávadyati
//
Sentence: 8
yū́peṣu
grāmyā́n
paśū́n
niyuñjánti
/
Sentence: 9
ārokéṣv
āraṇyā́n
dʰārayanti
/
Sentence: 10
paśūnā́ṃ
vyā́vr̥ttyai
//
Sentence: 11
ā́
grāmyā́n
paśū́n
_lábʰante
/
Sentence: 12
prá
_āraṇyā́nt
sr̥janti
/
Sentence: 13
pāpmánó
'pahatyai
//
Paragraph: 20
Verse: 1
{BS
3.8.20.77}
Sentence: 1
rā́jjudālam
agniṣṭháṃ
minoti
/
Sentence: 2
bʰrūṇahatyā́yā
ápahatyai
//
Sentence: 3
páutudravāv
abʰíto
bʰavataḥ
/
Sentence: 4
púṇyasya
gandʰásyā́varudʰyai
/
Sentence: 5
bʰrūṇahatyā́m
evā́smād
apahátya
/
Sentence: 6
púṇyena
gandʰéna
_ubʰayátaḥ
párigr̥hṇāti
//
Sentence: 7
ṣáḍ
bailvā́
bʰavanti
/
Sentence: 8
bramavarcasásyā́varuddʰyai
/
Sentence: 9
ṣáṭ
kʰādirā́ḥ
/
Sentence: 10
téjasó
'varudʰyai
//
Verse: 2
{BS
3.8.20.78}
Sentence: 1
ṣáṭ
pālāśā́ḥ
/
Sentence: 2
somapītʰásyā́varudʰyai
/
Sentence: 3
ékavim̐śatiḥ
sáṃpadyante
/
Sentence: 4
ékavim̐śatir
vái
devalokā́ḥ
/
Sentence: 5
dvā́daśa
mā́sāḥ
páñca
_r̥távaḥ
/
Sentence: 6
tráya
imé
lokā́ḥ
/
Sentence: 7
asā́v
ādityá
ekavim̐śáḥ
/
Sentence: 8
eṣá
suvargó
lokáḥ
/
Sentence: 9
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 10
śatáṃ
paśávo
bʰavanti
/
Verse: 3
{BS
3.8.20.79}
Sentence: 1
śatā́yuḥ
púruṣaḥ
śata
_índriyaḥ
/
Sentence: 2
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
//
Sentence: 3
sárvaṃ
vā́
aśvamedʰy
ā́pnoti
/
Sentence: 4
áparimitā
bʰavanti
/
Sentence: 5
áparimitasyā́varuddʰyai
//
Sentence: 6
brahmavādíno
vadanti
/
Sentence: 7
kásmāt
satyā́t
/
Sentence: 8
dakṣiṇatò
'nyéṣāṃ
paśūnā́m
avadyánti
/
Sentence: 9
uttarató
'śvasya
_íti
/
Sentence: 10
vāruṇó
vā́
áśvaḥ
/
Verse: 4
{BS
3.8.20.80}
Sentence: 1
eṣā́
vái
váruṇasya
dík
/
Sentence: 2
svā́yām
evā́sya
diśy
ávadyati
/
Sentence: 3
yád
ítareṣāṃ
paśūnā́m
avadyáti
/
Sentence: 4
śatadevatyàṃ
ténā́varundʰe
//
Sentence: 5
citè
'gnā́v
ádʰi
vaitasé
káṭé
'śvaṃ
cinoti
/
Sentence: 6
apsúyonir
vā́
áśvaḥ
apsujó
vetasáḥ
/
Sentence: 7
svá
evá
_enaṃ
yónau
prátiṣṭhāpayati
//
Sentence: 8
purástāt
pratyáñcaṃ
tūparáṃ
cinoti
/
Sentence: 9
paścā́t
prācī́naṃ
gomr̥gám
/
Verse: 5
{BS
3.8.20.81}
Sentence: 1
prāṇāpānā́v
evā́smint
samyáñcau
dadʰāti
//
Sentence: 2
áśvaṃ
tūparáṃ
gomr̥gám
íti
sarvahúta
etā́ñ
juhoti
/
Sentence: 3
eṣā́ṃ
lokā́nām
abʰíjityai
//
Sentence: 4
ātmánā
_abʰíjuhoti
/
Sentence: 5
sā́tmānam
evá
_enam̐
sátanuṃ
karoti
//
Sentence: 6
sā́tmā
_amúṣmin
_loké
bʰavati
/
Sentence: 7
yá
eváṃ
véda
/
Sentence: 8
átʰo
vásor
evá
dʰā́rāṃ
ténā́varundʰe
//
Sentence: 9
iluvárdāya
svā́hā
balivárdāya
svā́hā
_íty
āha
/
Sentence: 10
saṃvatsaró
vā́
iluvárdaḥ
/
Sentence: 11
parivatsaró
balivárdaḥ
/
Sentence: 12
saṃvatsarā́d
evá
parivatsarā́d
ā́yur
ávarundʰe
/
Sentence: 13
ā́yur
evā́smin
dadʰāti
/
Sentence: 14
tásmād
aśvamedʰayājī́
jarásā
visrásā
_amúṃ
lokám
eti
//
Paragraph: 21
Verse: 1
{BS
3.8.21.82}
Sentence: 1
ekavim̐śò
'gnír
bʰavati
/
Sentence: 2
ekavim̐śáḥ
stómaḥ
/
Sentence: 3
ékavim̐śatir
yū́pāḥ
//
Sentence: 4
yátʰā
vā́
áśvā
varṣabʰā́
vā
vŕ̥ṣāṇaḥ
sam̐spʰurérán
/
Sentence: 5
evám
etát
stómāḥ
sám̐spʰurante
/
Sentence: 6
yád
ekavim̐śā́ḥ
/
Sentence: 7
té
yát
samr̥ccʰéran
/
Sentence: 8
hanyétāsya
yajñáḥ
//
Sentence: 9
dvādaśá
evā́gníḥ
syād
íty
āhuḥ
/
Sentence: 10
dvādaśáḥ
stómaḥ
/
Verse: 2
{BS
3.8.21.83}
Sentence: 1
ékādaśa
yúpāḥ
//
Sentence: 2
yád
dvādaśò
'gnír
bʰávati
/
Sentence: 3
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
/
Sentence: 4
saṃvatsaréṇa
_evā́smā
ánnam
ávarundʰe
//
Sentence: 5
yád
dáśa
yū́pā
bʰávanti
/
Sentence: 6
dáśākṣarā
virā́ṭ
/
Sentence: 7
ánnaṃ
virā́ṭ
/
Sentence: 8
virā́jā
_evā́nnā́dyam
ávarundʰe
/
Sentence: 9
yá
{AS
sá
}
ekādaśáḥ
/
Sentence: 10
stána
evā́syai
sáḥ
/
Verse: 3
{BS
3.8.21.84}
Sentence: 1
duhá
evá
_enāṃ
téna
//
Sentence: 2
tád
āhuḥ
/
Sentence: 3
yád
dvādaśò
'gníḥ
syād
dvādaśáḥ
stóma
ékādaśa
yū́pāḥ
/
Sentence: 4
yátʰā
stʰúriṇā
yāyā́t
/
Sentence: 5
tādŕ̥k
tát
//
Sentence: 6
ekavim̐śá
evā́gníḥ
syād
íty
āhuḥ
/
Sentence: 7
ekavim̐śáḥ
stómaḥ
/
Sentence: 8
ékavim̐śatir
yū́pāḥ
/
Sentence: 9
yátʰā
práṣṭibʰir
yā́ti
/
Sentence: 10
tādŕ̥g
evá
tát
//
Verse: 4
{BS
3.8.21.85}
Sentence: 1
yó
vā́
aśvamedʰé
tisráḥ
kakúbʰo
véda
/
Sentence: 2
kakúd
dʰa
rā́jñāṃ
bʰavati
/
Sentence: 3
ekavim̐śò
'nír
bʰavati
/
Sentence: 4
ekavim̐śáḥ
stómaḥ
/
Sentence: 5
ékavim̐śatir
yū́pāḥ
/
Sentence: 6
etā́
vā́
aśvamedʰé
tisráḥ
kakúbʰaḥ
/
Sentence: 7
yá
eváṃ
véda
/
Sentence: 8
kakúd
dʰa
rā́jñāṃ
bʰavati
//
Sentence: 9
yó
vā́
aśvamedʰé
trī́ṇi
śīrṣā́ṇi
véda
/
Sentence: 10
śíro
ha
rā́jñāṃ
bʰavati
/
Sentence: 11
ekavim̐śò
'gnír
bʰavati
/
Sentence: 12
ekavim̐śaḥ
stómaḥ
/
Sentence: 13
ékavim̐śatir
yū́pāḥ
/
Sentence: 14
etā́ni
vā́
aśvamedʰé
trī́ṇi
śīrṣā́ṇi
/
Sentence: 15
yá
eváṃ
véda
/
Sentence: 16
śíro
ha
rā́jñāṃ
bʰavati
//
Paragraph: 22
Verse: 1
{BS
3.8.22.86}
Sentence: 1
devā́
vā́
aśvamedʰé
pávamāne
/
Sentence: 2
suvargáṃ
lokáṃ
ná
prā́jānan
/
Sentence: 3
tám
áśvaḥ
prā́jānāt
/
Sentence: 4
yád
aśvamedʰé
'śvèna
médʰyena
_údañco
bahiṣpavamānám̐
sárpanti
/
Sentence: 5
suvargásya
lokásya
prájñātyai
/
Sentence: 6
ná
vái
manuṣyaḥ
suvargáṃ
lokám
áñjasā
veda
/
Sentence: 7
áśvo
vái
suvargáṃ
lokám
áñjasā
veda
//
Sentence: 8
yád
udgātā́
_udgā́yet
/
Sentence: 9
yátʰā
_ákṣetrajño
'nyéna
patʰā́
pratipādáyet
/
Sentence: 10
tādŕ̥k
tát
/
Verse: 2
{BS
3.8.22.87}
Sentence: 1
udgātā́ram
aparúddʰya
/
Sentence: 2
áśvam
udgītʰā́ya
vr̥ṇīte
/
Sentence: 3
yátʰā
kṣétrajñó
'ñjasā
náyati
/
Sentence: 4
evám
eváinam
áśvaḥ
suvargáṃ
lokám
áñjasā
nayati
//
Sentence: 5
púccʰam
anvā́rabʰante
/
Sentence: 6
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 7
híṃ
karoti
/
Sentence: 8
sā́ma
_evā́kaḥ
/
Sentence: 9
híṃ
karoti
/
Sentence: 10
udgītʰá
evā́sya
sáḥ
//
Verse: 3
{BS
3.8.22.88}
Sentence: 1
váḍabā
úparundʰanti
/
Sentence: 2
mitʰunatvā́ya
prájātyai
/
Sentence: 3
átʰo
yátʰā
_upagātā́ra
upagā́yanti
/
Sentence: 4
tādŕ̥g
evá
tát
//
Sentence: 5
údagāsīd
áśvo
médʰya
íty
āha
/
Sentence: 6
prājāpatyó
vā́
áśvaḥ
/
Sentence: 7
prajā́patir
udgītʰáḥ
/
Sentence: 8
udgītʰám
evā́varundʰe
/
Sentence: 9
átʰo
r̥ksāmáyor
evá
prátitiṣṭhati
//
Sentence: 10
híraṇyena
_upā́karoti
/
Sentence: 11
jyótir
vái
híraṇyam
/
Sentence: 12
jyótir
evá
mukʰató
dadʰāti
/
Sentence: 13
yájamāne
ca
prajā́su
ca
/
Sentence: 14
átʰo
híraṇyajyotir
evá
yájamānaḥ
suvargáṃ
lokám
eti
//
Paragraph: 23
Verse: 1
{BS
3.8.23.89}
Sentence: 1
púruṣo
vái
yajñáḥ
/
Sentence: 2
yajñáḥ
prajā́patiḥ
/
Sentence: 3
yád
áśve
paśū́n
niyuñjánti
/
Sentence: 4
yajñā́d
evá
tád
yajñáṃ
práyuṅkte
//
Sentence: 5
áśvaṃ
tūparáṃ
gomr̥gám
/
Sentence: 6
tā́n
agniṣṭhá
ā́labʰate
/
Sentence: 7
senāmukʰám
evá
tát
sám̐śyati
/
Sentence: 8
tásmād
rājamukʰáṃ
bʰīṣmáṃ
bʰā́vukam
//
Sentence: 9
āgneyáṃ
kr̥ṣṇágrīvaṃ
purástāl
lalā́ṭe
/
Sentence: 10
pūrvāgním
evá
táṃ
kurute
/
Verse: 2
{BS
3.8.23.90}
Sentence: 1
tásmāt
pūrvāgníṃ
purástāt
stʰāpayanti
//
Sentence: 2
pauṣṇám
anváñcam
/
Sentence: 3
ánnaṃ
vái
pūṣā́
/
Sentence: 4
tásmāt
pūrvāgnā́v
āhāryàm
ā́haranti
//
Sentence: 5
aindrāpauṣṇám
upáriṣṭāt
/
Sentence: 6
aindró
vái
rājanyò
'nnaṃ
pūṣā́
/
Sentence: 7
annā́dyena
_eváinam
ubʰayátaḥ
párigr̥hṇāti
/
Sentence: 8
tásmād
rājanyò
'nnādó
bʰā́vukaḥ
//
Sentence: 9
āgneyáu
kr̥ṣṇágrīvau
bāhuvóḥ
/
Sentence: 10
bāhuvór
evá
vīryàṃ
dʰatte
/
Verse: 3
{BS
3.8.23.91}
Sentence: 1
tásmād
rājanyò
bāhubalī́
bʰā́vukaḥ
//
Sentence: 2
tvāṣṭráu
lomaśasaktʰáu
saktʰyóḥ
/
Sentence: 3
saktʰyór
evá
vīryàṃ
dʰatte
/
Sentence: 4
tásmād
rājanyà
ūrubalī́
bʰā́vukaḥ
//
Sentence: 5
śitipr̥ṣṭháu
bārhaspatyáu
pr̥ṣṭhé
/
Sentence: 6
brahmavarcasám
evá
_upáriṣṭād
dʰatte
/
Sentence: 7
átʰo
kaváce
eváité
abʰítaḥ
páryūhate
/
Sentence: 8
tásmād
rājanyàḥ
saṃnaddʰó
vīryàṃ
karoti
//
Sentence: 9
dʰātré
pr̥ṣa
_udarám
adʰástāt
/
Sentence: 10
pratiṣṭhā́m
eváitā́ṃ
kurute
/
Sentence: 11
átʰo
iyáṃ
vái
dʰātā́
/
Sentence: 12
asyā́m
evá
prátitiṣṭhati
//
Sentence: 13
sauryáṃ
balákṣaṃ
púccʰe
/
Sentence: 14
utsedʰám
evá
táṃ
kurute
/
Sentence: 15
tásmād
utsedʰáṃ
bʰayé
prajā́
abʰísám̐śrayanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.