TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 25
Chapter: 9
Paragraph: 1
Verse: 1
{BS
3.9.1.1}
Sentence: 1
prajā́patir
aśvamedʰám
asr̥jata
/
Sentence: 2
sò
'smāt
sr̥ṣṭó
'pākrāmat
/
Sentence: 3
tám
aṣṭādaśíbʰir
ánuprā́yuṅkta
/
Sentence: 4
tám
āpnot
/
Sentence: 5
tám
āptvā́
_aṣṭādaśíbʰir
ávārundʰa
/
Sentence: 6
yád
aṣṭādaśína
ālabʰyánte
/
Sentence: 7
yajñám
evá
táir
āptvā́
yájamāno
'varundʰe
//
Sentence: 8
saṃvatsarásya
vā́
eṣā́
pratimā́
/
Sentence: 9
yád
aṣṭādaśínaḥ
/
Sentence: 10
dvā́daśa
mā́sāḥ
páñc
_r̥távaḥ
/
Verse: 2
{BS
3.9.1.2}
Sentence: 1
saṃvatsarò
'ṣṭādaśáḥ
/
Sentence: 2
yád
aṣṭādaśína
ālabʰyánte
/
Sentence: 3
saṃvatsarém
evá
táir
āptvā́
yájamānó
'varundʰe
//
Sentence: 4
agniṣṭhè
'nyā́n
paśūn
upākaróti
/
Sentence: 5
itareṣu
yū́peṣv
aṣṭādaśínó
'jāmitvāya
/
Sentence: 6
náva
_nava
_ā́labʰyante
savīryatvā́ya
//
Sentence: 7
yád
āraṇyáiḥ
sám̐stʰāpáyet
/
Sentence: 8
vyávasyetāṃ
pitāputráu
/
Sentence: 9
vy
ádʰvānaḥ
krāmeyuḥ
/
Sentence: 10
vídūraṃ
grā́mayor
grāmāntáu
syātām
/
Verse: 3
{BS
3.9.1.3}
Sentence: 1
r̥kṣī́kāḥ
puruṣavyāgʰrā́ḥ
parimoṣíṇi
āvyādʰínīs
táskarā
áraṇyeṣv
ā́jāyeran
//
Sentence: 2
tád
āhuḥ
/
Sentence: 3
ápaśavo
vā́
eté
/
Sentence: 4
yád
āraṇyā́ḥ
/
Sentence: 5
yád
āraṇyáiḥ
sám̐stʰāpáyet
/
Sentence: 6
kṣipré
yájamānam
áraṇyaṃ
mr̥tám̐
hareyuḥ
/
Sentence: 7
áraṇyāyatanā
hy
ā̀raṇyāḥ
paśáva
íti
/
Sentence: 8
yát
paśūn
ná
_ālábʰeta
/
Sentence: 9
ánavaruddʰā
asya
paśávaḥ
syuḥ
/
Sentence: 10
yát
páryagnikr̥tān
utsr̥jét
/
Verse: 4
{BS
3.9.1.4}
Sentence: 1
yajñavaiśasáṃ
{BS
yajñaveśasáṃ
}
kuryāt
//
Sentence: 2
yát
paśū́n
ālábʰate
/
Sentence: 3
téna
_evá
paśū́n
ávarundʰe
/
Sentence: 4
yát
páryagnikr̥tān
utsr̥játy
áyajñavaiśasāya
{BS
áyajñaveśasāya
}
/
Sentence: 5
ávaruddʰā
asya
paśávo
bʰávanti
/
Sentence: 6
ná
yajñavaiśasáṃ
{BS
yajñaveśasáṃ
}
bʰavati
/
Sentence: 7
ná
yájamānam
áraṇyaṃ
mr̥tám̐
haranti
//
Sentence: 8
grāmyáiḥ
sám̐stʰāpayati
/
Sentence: 9
eté
vái
paśávaḥ
kṣémo
nā́ma
/
Sentence: 10
sáṃ
pitāputrā́v
ávasyataḥ
/
Sentence: 11
sám
adʰvānaḥ
krāmanti
/
Sentence: 12
samantikáṃ
grā́mayor
grāmāntáu
bʰavataḥ
/
Sentence: 13
ná
_r̥kṣīkāḥ
puruṣavyāgʰrā́ḥ
parimoṣíṇa
āvyādʰínīs
táskarā
áraṇyeṣv
ā́jāyante
//
Paragraph: 2
Verse: 1
{BS
3.9.2.5}
Sentence: 1
prajā́patir
akāmayata
_ubʰáu
lokā́v
ávarundʰīya
_íti
/
Sentence: 2
sá
etā́n
ubʰáyān
paśū́n
apaśyat
/
Sentence: 3
grāmyā́m̐ś
ca
_āraṇyā́m̐ś
ca
/
Sentence: 4
tā́n
ā́labʰata
/
Sentence: 5
táir
vái
sá
ubʰáu
lokā́v
ávārundʰa
/
Sentence: 6
grāmyáir
evá
paśúbʰir
imáṃ
lokám
ávārundʰa
/
Sentence: 7
āraṇyáir
amúm
/
Sentence: 8
yád
grāmyā́n
paśū́n
ālábʰate
/
Sentence: 9
imám
evá
táir
lokám
ávarundʰe
/
Sentence: 10
yád
āraṇyā́n
/
Verse: 2
{BS
3.9.2.6}
Sentence: 1
amúṃ
táiḥ
//
Sentence: 2
ánavaruddʰo
vā́
etásya
saṃvatsará
íty
āhuḥ
/
Sentence: 3
yá
itá
_itaś
cāturmāsyā́ni
saṃvatsaráṃ
prayuṅktá
íti
/
Sentence: 4
etā́vān
vái
saṃvatsaráḥ
/
Sentence: 5
yác
cāturmāsyā́ni
/
Sentence: 6
yád
eté
cāturmāsyā́ḥ
paśáva
ālabʰyánte
/
Sentence: 7
pratyákṣam
evá
táiḥ
saṃvatsaráṃ
yájamānó
'varundʰe
//
Sentence: 8
ví
vā́
eṣá
prajáyā
paśúbʰir
r̥dʰyate
/
Sentence: 9
yáḥ
saṃvatsaráṃ
prayuṅkté
/
Sentence: 10
saṃvatsaráḥ
suvargó
lokáḥ
/
Verse: 3
{BS
3.9.2.7}
Sentence: 1
suvargáṃ
tú
lokáṃ
nā́parādʰnoti
/
Sentence: 2
prajā́
vái
paśáva
ekādaśínī
/
Sentence: 3
yád
etá
aikādaśinā́ḥ
paśáva
ālabʰyánte
/
Sentence: 4
sākṣā́d
evá
prajā́ṃ
paśū́n
yájamānó
'varundʰe
//
Sentence: 5
prajā́patir
virā́jam
asr̥jata
/
Sentence: 6
sā́
sr̥ṣṭā́
_aśvamedʰáṃ
práviśat
/
Sentence: 7
tā́ṃ
daśíbʰir
ánu
prā́yuṅkta
/
Sentence: 8
tā́m
āpnot
/
Sentence: 9
tā́m
āptvā́
daśíbʰir
ávārundʰa
/
Sentence: 10
yád
daśína
ālabʰyánte
/
Verse: 4
{BS
3.9.2.8}
Sentence: 1
virā́jam
evá
táir
āptvā́
yájamānó
'varundʰe
//
Sentence: 2
ekādaśa
daśáta
ā́labʰyante
/
Sentence: 3
ékādaśākṣarā
triṣṭúp
/
Sentence: 4
tráiṣṭubʰāḥ
paśávaḥ
/
Sentence: 5
paśū́n
evā́varundʰe
//
Sentence: 6
vaiśvadevó
vā́
áśvaḥ
/
Sentence: 7
nānādevatyā̀ḥ
paśávo
bʰavanti
/
Sentence: 8
áśvasya
sarvatvā́ya
/
Sentence: 9
nā́nārūpā
bʰavanti
/
Sentence: 10
tásmān
nā́nārūpāḥ
paśávaḥ
/
Sentence: 11
bahurūpā́
bʰavanti
/
Sentence: 12
tásmād
bahurūpā́ḥ
paśávaḥ
sámr̥ddʰyai
//
Paragraph: 3
Verse: 1
{BS
3.9.3.9}
Sentence: 1
asmái
vái
lokā́ya
grāmyā́ḥ
paśáva
ā́labʰyante
/
Sentence: 2
amúṣmā
āraṇyā́ḥ
/
Sentence: 3
yád
grāmyā́n
paśū́n
ālábʰate
/
Sentence: 4
imám
evá
táir
lokám
ávarundʰe
/
Sentence: 5
yád
āraṇyā́n
/
Sentence: 6
amúṃ
táiḥ
/
Sentence: 7
ubʰáyān
paśū́n
ā́labʰate
/
Sentence: 8
grāmyā́m̐ś
ca
_āraṇyā́m̐ś
ca
/
Sentence: 9
ubʰáyor
lokáyor
ávaruddʰyai
/
Sentence: 10
ubʰáyā́n
paśū́n
ā́labʰate
/
Verse: 2
{BS
3.9.3.10}
Sentence: 1
grāmyā́m̐ś
ca
_āraṇyā́m̐ś
ca
/
Sentence: 2
ubʰáyasyānnā́dyasyā́varuddʰyai
/
Sentence: 3
ubʰáyān
paśū́n
ā́labʰate
/
Sentence: 4
grāmyā́m̐ś
ca
_āraṇyā́m̐ś
ca
/
Sentence: 5
ubʰáyeṣāṃ
paśūnā́m
ávaruddʰyai
//
Sentence: 6
tráyas
_trayo
bʰavanti
/
Sentence: 7
tráya
imé
lokā́ḥ
/
Sentence: 8
eṣā́ṃ
lokā́nām
ā́ptyai
//
Sentence: 9
brahmavādíno
vadanti
/
Sentence: 10
kásmāt
satyā́t
/
Verse: 3
{BS
3.9.3.11}
Sentence: 1
asmín
_
loké
bahávaḥ
kā́mā
íti
/
Sentence: 2
yát
samānī́bʰyo
devátābʰyo
'nyè'
_nye
paśáva
ālabʰyánte
/
Sentence: 3
asmínn
evá
tál
loké
kā́mān
dadʰāti
/
Sentence: 4
tásmād
asmín
_
loké
bahávaḥ
kā́māḥ
//
Sentence: 5
trayāṇā́ṃ
_trayāṇām̐
sahá
vapā́
juhoti
/
Sentence: 6
tryā̀vr̥to
vái
devā́ḥ
/
Sentence: 7
tryā̀vr̥ta
imé
lokā́ḥ
/
Sentence: 8
eṣā́ṃ
lokā́nām
ā́ptyai
/
Sentence: 9
eṣā́ṃ
lokā́nāṃ
kŀ̥ptyai
//
Sentence: 10
páryagnikr̥tān
āraṇyā́n
útsr̥janty
áhim̐sāyai
//
Paragraph: 4
Verse: 1
{BS
3.9.4.12}
Sentence: 1
yuñjánti
bradʰnám
íty
āha
/
Sentence: 2
asáu
vā́
ādityó
bradʰnáḥ
/
Sentence: 3
ādityám
evā́smai
yunakti
/
Sentence: 4
aruṣám
íty
āha
/
Sentence: 5
agnír
vā́
aruṣáḥ
/
Sentence: 6
agním
evā́smai
yunakti
/
Sentence: 7
cárantam
íty
āha
/
Sentence: 8
vāyúr
vái
cáran
/
Sentence: 9
vāyúm
evā́smai
yunakti
/
Sentence: 10
páritastʰúṣa
íty
āha
/
Verse: 2
{BS
3.9.4.13}
Sentence: 1
imé
vái
lokā́ḥ
páritastʰúṣaḥ
/
Sentence: 2
imán
evā́smai
lokā́n
yunakti
//
Sentence: 3
rócante
rocanā́
divī́ty
āha
/
Sentence: 4
nákṣatrāṇi
vái
rocanā́
diví
/
Sentence: 5
nákṣatrāṇy
evā́smai
rocayati
//
Sentence: 6
yuñjánty
asya
kā́myā
_íty
āha
/
Sentence: 7
kā́mān
evā́smai
yunakti
//
Sentence: 8
hárī
vípakṣasā
_íty
āha
/
Sentence: 9
imé
vái
hárī
vípakṣasā
/
Sentence: 10
imé
evā́smai
yunakti
//
Verse: 3
{BS
3.9.4.14}
Sentence: 1
śóṇā
dʰr̥ṣṇū́
nr̥vā́hasā
_íty
āha
/
Sentence: 2
ahorātré
vái
nr̥vā́hasā
/
Sentence: 3
ahorātré
evā́smai
yunakti
//
Sentence: 4
etā́
evā́smai
devátā
yunakti
/
Sentence: 5
suvargásya
lokásya
sámaṣṭyai
//
Sentence: 6
ketúṃ
kr̥ṇvánn
aketáva
íti
dʰvajáṃ
prátimuñcati
/
Sentence: 7
yáśa
evá
_enam̐
rā́jñāṃ
gamayati
//
Sentence: 8
jīmū́tasya
_iva
bʰavati
prátīkam
íty
āha
/
Sentence: 9
yatʰāyajúr
evá
_etát
//
Sentence: 10
yé
te
pántʰānaḥ
savitaḥ
pūrvyāsa
íty
adʰvaryúr
yájamānaṃ
vācayaty
abʰíjityai
//
Verse: 4
{BS
3.9.4.15}
Sentence: 1
párā
vā́
etásya
yajñá
eti
/
Sentence: 2
yásya
paśúr
upā́kr̥to
'nyátra
védyā
éti
/
Sentence: 3
etám̐
stotar
eténa
patʰā́
púnar
áśvam
ā́vartayāsi
na
íty
āha
/
Sentence: 4
vāyúr
vái
stótā
/
Sentence: 5
vāyúm
evā́sya
parástād
dadʰāty
ā́vr̥ttyai
//
Sentence: 6
yátʰā
vái
havíṣo
gr̥hītásya
skándati
/
Sentence: 7
eváṃ
vā́
etád
áśvasya
skandati
/
Sentence: 8
yád
asya
_upā́kr̥tasya
lómāni
śī́yante
/
Sentence: 9
yád
vā́leṣu
kācā́n
āváyanti
/
Sentence: 10
lómāny
evā́sya
tát
sáṃbʰaranti
//
Verse: 5
{BS
3.9.4.16}
Sentence: 1
bʰū́r
bʰúvaḥ
súvar
íti
prājāpatyā́bʰir
ā́vayanti
/
Sentence: 2
prājāpatyó
vā́
áśvaḥ
/
Sentence: 3
sváyā
_eváinaṃ
devátayā
sámardʰayanti
//
Sentence: 4
bʰū́r
íti
máhiṣī
/
Sentence: 5
bʰúva
íti
vāvā́tā
/
Sentence: 6
súvar
íti
parivr̥ktī́
/
Sentence: 7
eṣā́ṃ
lokā́nām
abʰíjityai
//
Sentence: 8
hiraṇyáyāḥ
kācā́
bʰavanti
/
Sentence: 9
jyótir
vái
híraṇyam
/
Sentence: 10
rāṣṭrám
aśvamedʰáḥ
/
Verse: 6
{BS
3.9.4.17}
Sentence: 1
jyótiś
ca
_evā́smai
rāṣṭráṃ
ca
samī́cī
dadʰāti
//
Sentence: 2
sahásraṃ
bʰavanti
/
Sentence: 3
sahásrasaṃmitaḥ
suvargó
lokáḥ
/
Sentence: 4
suvargásya
lokásyābʰíjityai
//
Sentence: 5
ápa
vā́
etásmāt
téja
indriyáṃ
paśávaḥ
śrī́ḥ
krāmanti
/
Sentence: 6
yò
'śvamedʰéna
yájate
/
Sentence: 7
vásavas
tvā
_añjantu
gāyatréṇa
cʰándasā
_íti
máhiṣy
abʰyànakti
/
Sentence: 8
téjo
vā́
ā́jyam
/
Sentence: 9
téjo
gāyatrī́
/
Sentence: 10
téjasā
_evā́smai
téjó
'varundʰe
/
Verse: 7
{BS
3.9.4.18}
Sentence: 1
rudrā́s
tvā
_añjantu
tráiṣṭubʰena
cʰándasā
_íti
vāvā́tā
/
Sentence: 2
téjo
vā́
ā́jyam
/
Sentence: 3
indriyáṃ
triṣṭúp
/
Sentence: 4
téjasā
_evā́smā
indriyám
ávarundʰe
/
Sentence: 5
ādityā́s
tvā
_añjantu
jā́gatena
cʰándasā
_íti
parivr̥ktī́
/
Sentence: 6
téjo
vā́
ā́jyam
/
Sentence: 7
paśávo
jágatī
/
Sentence: 8
téjasā
_evā́smai
paśū́n
ávarundʰe
//
Sentence: 9
pátnayo
'bʰyàñjanti
/
Sentence: 10
śriyā́
vā́
etád
rūpám
/
Verse: 8
{BS
3.9.4.19}
Sentence: 1
yát
pátnayaḥ
/
Sentence: 2
śríyam
evā́smin
tád
dadʰati
/
Sentence: 3
nā́smāt
téja
indriyáṃ
paśávaḥ
śrī̀r
ápakāmanti
//
Sentence: 4
lā́jī́3n
_
śā́cī́3n
yáśo
mamā́3m̐
{BS
mamā́4m̐
}
ity
átiriktam
ánnam
áśvāya
_upā́haranti
/
Sentence: 5
prajā́m
evā́nnādī́ṃ
kurvate
//
Sentence: 6
etád
devā
ánnam
átta
_etád
ánnam
addʰi
prajāpata
íty
āha
/
Sentence: 7
prajā́yām
evā́nnā́dyaṃ
dadʰate
//
Sentence: 8
yádi
nā́vajígʰret
/
Sentence: 9
agníḥ
paśúr
āsīd
íty
ávagʰrāpayet
/
Sentence: 10
áva
ha
_evá
jigʰrati
//
Sentence: 11
ā́krān
vājī́
krámair
átyakramīd
vājī́
dyáus
te
pr̥ṣṭháṃ
pr̥tʰivī́
sadʰástʰam
íty
áśvam
ánumantrayate
/
Sentence: 12
eṣā́ṃ
lokā́nām
abʰíjityai
//
Sentence: 13
sámiddʰo
añján
kŕ̥daraṃ
mátīnā́m
íty
áśvasya
_āpríyo
bʰavanti
sarūpatvā́ya
//
Paragraph: 5
Verse: 1
{BS
3.9.5.20}
Sentence: 1
téjasā
vā́
eṣá
brahmavarcaséna
vyr̥̀dʰyate
/
Sentence: 2
yò
'śvamedʰéna
yájate
/
Sentence: 3
hótā
ca
brahmā́
ca
brahmódyaṃ
vadataḥ
/
Sentence: 4
téjasā
ca
_eváinaṃ
brahmavarcaséna
ca
sámardʰayataḥ
//
Sentence: 5
dakṣiṇató
brahmā́
bʰavati
/
Sentence: 6
dakṣiṇatáāyatano
vái
brahmā́
/
Sentence: 7
bārhaspatyó
vái
brahmā́
/
Sentence: 8
brahmavarcasám
evā́sya
dakṣiṇató
dadʰāti
/
Sentence: 9
tásmād
dákṣiṇó
'rdʰo
brahmavarcasítaraḥ
//
Sentence: 10
uttarató
hótā
bʰavati
/
Verse: 2
{BS
3.9.5.21}
Sentence: 1
uttaratáāyatano
vái
hótā
/
Sentence: 2
āgneyó
vái
hótā
/
Sentence: 3
téjo
vā́
agníḥ
/
Sentence: 4
téja
evā́sya
_uttarató
dadʰāti
/
Sentence: 5
tásmād
úttaró
'rdʰas
tejasvítaraḥ
//
Sentence: 6
yū́pam
abʰíto
vadataḥ
/
Sentence: 7
yajamānadevatyò
vái
yū́paḥ
/
Sentence: 8
yájamānam
evá
téjasā
ca
brahmavarcaséna
ca
sámardʰayataḥ
//
Sentence: 9
kím̐
svid
āsīt
pūrvácittir
íty
āha
/
Sentence: 10
dyáur
vái
vŕ̥ṣṭiḥ
pūrvácittiḥ
/
Verse: 3
{BS
3.9.5.22}
Sentence: 1
dívam
evá
vŕ̥ṣṭim
ávarundʰe
//
Sentence: 2
kím̐
svid
āsīd
br̥hád
váya
íty
āha
/
Sentence: 3
áśvo
vái
br̥hád
váyaḥ
/
Sentence: 4
áśvam
evā́varundʰe
//
Sentence: 5
kím̐
svid
āsīt
piśaṅgilā́
_íty
āha
/
Sentence: 6
rā́trir
vái
piśaṅgilā́
/
Sentence: 7
rā́trim
evā́varundʰe
//
Sentence: 8
kím̐
svid
āsīt
pilippilā
_íty
āha
/
Sentence: 9
śrī́r
vái
pilippilā́
/
Sentence: 10
annā́dyam
evā́varundʰe
//
Verse: 4
{BS
3.9.5.23}
Sentence: 1
káḥ
svid
ekākī́
caratī́ty
āha
/
Sentence: 2
asáu
vā́
ādityá
ekākī́
carati
/
Sentence: 3
téja
evā́varundʰe
//
Sentence: 4
ká
u
svij
jāyate
púnar
íty
āha
/
Sentence: 5
candrámā
vái
jāyate
púnaḥ
/
Sentence: 6
ā́yur
evā́varundʰe
//
Sentence: 7
kím̐
svid
dʰimásya
bʰéṣajám
íty
āha
/
Sentence: 8
agnír
vái
himásya
bʰéṣajám
/
Sentence: 9
brahmavarcasám
evā́varundʰe
//
Sentence: 10
kím̐
svid
āvápanaṃ
mahád
íty
āha
/
Verse: 5
{BS
3.9.5.24}
Sentence: 1
ayáṃ
vái
loká
āvápanaṃ
mahát
/
Sentence: 2
asmínn
evá
loké
prátitiṣṭhati
//
Sentence: 3
pr̥ccʰā́mi
tvā
páram
ántaṃ
pr̥tʰivyā́
íty
āha
/
Sentence: 4
védir
vái
páró
'ntaḥ
pr̥tʰivyā́ḥ
/
Sentence: 5
védim
evā́varundʰe
//
Sentence: 6
pr̥ccʰā́mi
tvā
bʰúvanasya
nā́bʰim
íty
āha
/
Sentence: 7
yajñó
vái
bʰúvanasya
nā́bʰiḥ
/
Sentence: 8
yajñám
evā́varundʰe
//
Sentence: 9
pr̥ccʰā́mi
tvā
vŕ̥ṣṇo
áśvasya
réta
íty
āha
/
Sentence: 10
sómo
vái
vŕ̥ṣṇo
áśvasya
rétaḥ
/
Sentence: 11
somapītʰám
evā́varundʰe
//
Sentence: 12
pr̥ccʰā́mi
vācáḥ
paramáṃ
vyòma
_íty
āha
/
Sentence: 13
bráhma
vái
vācáḥ
paramáṃ
vyòma
/
Sentence: 14
brahamvarcasám
evā́varundʰe
//
Paragraph: 6
Verse: 1
{BS
3.9.6.25}
Sentence: 1
ápa
vā́
etásmāt
prāṇā́ḥ
krāmanti
/
Sentence: 2
yò
'śvamedʰéna
yájate
/
Sentence: 3
prāṇā́ya
svā́hā
vyānā́ya
svā́hā
_íti
saṃjñapyámāna
ā́hutīr
juhoti
/
Sentence: 4
prāṇā́n
evā́smin
dadʰāti
/
Sentence: 5
nā́smāt
prāṇā́
ápakrāmanti
//
Sentence: 6
ávantīḥ
stʰā́vantīs
tvāvantu
/
Sentence: 7
priyáṃ
tvā
priyā́ṇām
/
Sentence: 8
várṣiṣṭham
ā́pyānām
/
Sentence: 9
nidʰīnā́ṃ
tvā
nidʰipátim̐
havāmahe
vaso
mama
_íty
āha
/
Sentence: 10
ápa
_evā́smai
tád
dʰnuvate
/
Verse: 2
{BS
3.9.6.26}
Sentence: 1
átʰo
dʰuvánty
evá
_enam
/
Sentence: 2
átʰo
ny
èvāsmai
hnuvate
//
Sentence: 3
tríḥ
páriyanti
tráya
imé
lokā́ḥ
/
Sentence: 4
ebʰyá
evá
_enaṃ
lokébʰyo
dʰuvate
//
Sentence: 5
tríḥ
púnaḥ
páriyanti
/
Sentence: 6
ṣáṭ
sáṃpadyante
/
Sentence: 7
ṣáḍ
vā́
r̥távaḥ
/
Sentence: 8
r̥túbʰir
eváinaṃ
dʰuvate
//
Sentence: 9
ápa
vā́
etébʰyaḥ
prāṇā́ḥ
krāmanti
/
Verse: 3
{BS
3.9.6.27}
Sentence: 1
yé
yajñé
dʰúvanaṃ
tanváte
/
Sentence: 2
navakŕ̥tvaḥ
páriyanti
/
Sentence: 3
náva
vái
pū́ruṣe
prāṇā́ḥ
/
Sentence: 4
prāṇā́n
evá
_ātmán
dadʰate
/
Sentence: 5
ná
_ebʰyaḥ
prāṇā́
ápakrāmanti
//
Sentence: 6
ámbe
ambāly
ámbika
íti
pátnīm
udā́nayati
/
Sentence: 7
áhvata
_eváinām
//
Sentence: 8
súbʰage
kā́mpīlavāsinī
_íty
āha
/
Sentence: 9
tápa
eváinām
úpanayati
//
Sentence: 10
suvargé
loké
sáṃ
prórṇvātʰām
íty
āha
/
Verse: 4
{BS
3.9.6.28}
Sentence: 1
suvargám
evá
_enāṃ
lokáṃ
gamayati
//
Sentence: 2
ā́
_ahám
ajāni
garbʰadʰám
ā́
tvám
ajāsi
garbʰadʰam
íty
āha
/
Sentence: 3
prajā́
vái
paśávo
gárbʰaḥ
/
Sentence: 4
prajā́m
evá
paśū́n
ātmán
dʰatte
//
Sentence: 5
devā́
vā́
aśvamedʰé
pávamāne
/
Sentence: 6
suvargáṃ
lokáṃ
ná
prā́jānan
/
Sentence: 7
tám
áśvaḥ
prā́jānāt
/
Sentence: 8
yát
sūcī́bʰir
asipatʰā́n
kalpáyanti
/
Sentence: 9
suvargásya
lokásya
prájñātyai
//
Sentence: 10
gāyatrī́
triṣṭúb
jágatī
_íty
āha
/
Verse: 5
{BS
3.9.6.29}
Sentence: 1
yatʰāyajúr
evá
_etát
/
Sentence: 2
trayyáḥ
sūcyò
bʰavanti
/
Sentence: 3
ayasmáyyo
rajatā́
háriṇyaḥ
/
Sentence: 4
asyá
vái
lokásya
rūpám
ayasmáyyaḥ
/
Sentence: 5
antárikṣasya
rajatā́ḥ
/
Sentence: 6
divó
háriṇyaḥ
/
Sentence: 7
díśo
vā́
ayasmáyyaḥ
/
Sentence: 8
avāntaradiśā́
rajatā́ḥ
/
Sentence: 9
ūrdʰvā́
háriṇyaḥ
/
Sentence: 10
díśa
evā́smai
kalpayati
//
Sentence: 11
kás
tvā
cʰyati
kás
tvā
víśāstī́ty
āhā́him̐sāyai
//
Paragraph: 7
Verse: 1
{BS
3.9.7.30}
Sentence: 1
ápa
vā́
etásmāt
_śrī́
rāṣṭráṃ
krāmati
/
Sentence: 2
yò
'śvamedʰéna
yájate
/
Sentence: 3
ūrdʰvā́m
enām
úccʰrayatād
íty
āha
/
Sentence: 4
śrī́r
vái
rāṣṭrám
aśvamedʰáḥ
/
Sentence: 5
śríyam
evā́smai
rāṣṭrám
ūrdʰvám
úccʰrayati
//
Sentence: 6
veṇubʰāráṃ
girā́v
iva
_íty
āha
/
Sentence: 7
rāṣṭráṃ
vái
bʰāráḥ
/
Sentence: 8
rāṣṭrám
evā́smai
páryūhati
//
Sentence: 9
átʰāsyā
mádʰyam
edʰatām
íty
āha
/
Sentence: 10
śrī́r
vái
rāṣṭrásya
mádʰyam
/
Verse: 2
{BS
3.9.7.31}
Sentence: 1
śríyam
evā́varundʰe
/
Sentence: 2
śīté
vā́te
punánn
iva
_íty
āha
/
Sentence: 3
kṣémo
vái
rāṣṭrásya
śītó
vā́taḥ
/
Sentence: 4
kṣémam
evā́varundʰe
//
Sentence: 5
yád
dʰariṇī́
yávam
áttī́ty
āha
/
Sentence: 6
víḍ
vái
hariṇī́
/
Sentence: 7
rāṣṭráṃ
yávaḥ
/
Sentence: 8
víśaṃ
ca
_evā́smai
rāṣṭráṃ
ca
samī́cī
dadʰāti
//
Sentence: 9
ná
puṣṭáṃ
paśú
manyata
íty
āha
/
Sentence: 10
tásmād
rā́jā
paśū́n
ná
púṣyati
//
Verse: 3
{BS
3.9.7.32}
Sentence: 1
śūdrā́
yád
áryajārā
ná
póṣāya
dʰanāyatī́ty
āha
/
Sentence: 2
tásmād
váiśīpūtráṃ
nā́bʰíṣiñcante
//
Sentence: 3
iyáṃ
yakā́
śakuntikā
_íty
āha
/
Sentence: 4
víḍ
vái
śakuntikā́
/
Sentence: 5
rāṣṭrám
aśvamedʰáḥ
/
Sentence: 6
víśaṃ
ca
_evā́smai
/
Sentence: 7
rāṣṭráṃ
ca
samī́cī
dadʰāti
//
Sentence: 8
āhálam
íti
sárpatī́ty
āha
/
Sentence: 9
tásmād
rāṣṭrā́ya
víśaḥ
sarpanti
//
Sentence: 10
ā́hataṃ
gabʰé
pása
íty
āha
/
Sentence: 11
víḍ
vái
gábʰaḥ
/
Verse: 4
{BS
3.9.7.33}
Sentence: 1
rāṣṭráṃ
pásaḥ
/
Sentence: 2
rāṣṭrám
evá
viśy
ā́hanti
/
Sentence: 3
tásmād
rāṣṭráṃ
víśaṃ
gʰā́tukam
//
Sentence: 4
mātā́
ca
te
pitā́
ca
ta
íty
āha
/
Sentence: 5
iyáṃ
vái
mātā
/
Sentence: 6
asáu
pitā́
/
Sentence: 7
ābʰyā́m
eváinaṃ
páridadāti
//
Sentence: 8
ágraṃ
vr̥kṣásya
rohata
íty
āha
/
Sentence: 9
śrī́r
vái
vr̥kṣásyā́gram
/
Sentence: 10
śríyam
evā́varundʰe
//
Verse: 5
{BS
3.9.7.34}
Sentence: 1
prásulāmī́ti
té
pitā́
gabʰé
muṣṭím
atam̐sayad
íty
āha
/
Sentence: 2
víḍ
vái
gábʰaḥ
/
Sentence: 3
rāṣṭráṃ
muṣṭíḥ
/
Sentence: 4
rāṣṭrám
evá
viśy
ā́hanti
/
Sentence: 5
tásmād
rāṣṭráṃ
víśa
gʰā́tukam
//
Sentence: 6
ápa
vā́
etébʰyaḥ
prāṇā́ḥ
krāmanti
/
Sentence: 7
yé
yajñé
'pūtaṃ
vadanti
/
Sentence: 8
dadʰikrā́vṇo
akāriṣam
íti
surabʰimátīm
ŕ̥caṃ
vadanti
/
Sentence: 9
prāṇā́
vái
surabʰáyaḥ
/
Sentence: 10
prāṇā́n
evá
_ātmán
dadʰate
/
Sentence: 11
ná
_ebʰyaḥ
prāṇā́
ápakrāmanti
//
Sentence: 12
ā́po
hí
ṣṭhā́
mayobʰúva
íty
adbʰír
mārjayante
/
Sentence: 13
ā́po
vái
sárvā
devátāḥ
/
Sentence: 14
devátābʰir
evá
_ātmā́naṃ
pavayante
//
Paragraph: 8
Verse: 1
{BS
3.9.8.35}
Sentence: 1
prajā́patiḥ
prajā́ḥ
sr̥ṣṭvā́
preṇā́
_anuprā́viśat
/
Sentence: 2
tā́bʰyaḥ
púnaḥ
sáṃbʰavituṃ
nā́śaknot
/
Sentence: 3
sò
'bravīt
/
Sentence: 4
r̥dʰnávad
ít
sáḥ
/
Sentence: 5
yó
me
'táḥ
púnaḥ
saṃbʰárad
íti
/
Sentence: 6
táṃ
devā́
aśvamedʰéna
_evá
sámabʰaran
/
Sentence: 7
táto
vái
tá
ārdʰnuvan
/
Sentence: 8
yò
'śvamedʰéna
yájate
/
Sentence: 9
prajā́patim
evá
sámbʰaraty
r̥dʰnóti
//
Sentence: 10
púruṣam
ā́labʰate
/
Verse: 2
{BS
3.9.8.36}
Sentence: 1
vairājó
vái
púruṣaḥ
/
Sentence: 2
virā́jam
evá
_ālabʰate
/
Sentence: 3
átʰo
ánnaṃ
vái
virā́ṭ
/
Sentence: 4
ánnam
evā́varundʰe
//
Sentence: 5
áśvam
ā́labʰate
/
Sentence: 6
prājāpatyó
vā́
áśvaḥ
/
Sentence: 7
prajā́patim
evá
_ālabʰate
/
Sentence: 8
átʰo
śrī́r
vā́
ékaśapʰam
/
Sentence: 9
śríyam
evā́varundʰe
//
Sentence: 10
gā́m
ā́labʰate
/
Verse: 3
{BS
3.9.8.37}
Sentence: 1
yajñó
vái
gáuḥ
/
Sentence: 2
yajñám
evá
_ālabʰate
/
Sentence: 3
átʰo
ánnaṃ
vái
gáuḥ
/
Sentence: 4
ánnam
evā́varundʰe
//
Sentence: 5
ajāvī́
ā́labʰate
bʰūmné
/
Sentence: 6
átʰo
púṣṭir
vái
bʰūmā́
/
Sentence: 7
púṣṭim
evā́varundʰe
//
Sentence: 8
páryagnikr̥taṃ
púruṣaṃ
ca
_āraṇyā́m̐ś
ca
_útsr̥janty
áhim̐sāyai
//
Sentence: 9
ubʰáu
vā́
etáu
paśū́
ā́labʰyete
/
Sentence: 10
yáś
cāvamó
yáś
ca
paramáḥ
/
Sentence: 11
tè
'sya
_ubʰáye
yajñé
baddʰā́ḥ
/
Sentence: 12
abʰī́ṣṭā
abʰíprītāḥ
/
Sentence: 13
abʰíjitā
abʰíhutā
bʰavanti
//
Sentence: 14
ná
_enaṃ
daṃkṣṇávaḥ
paśávo
yajñé
baddʰā́ḥ
/
Sentence: 15
abʰī́ṣṭā
abʰíprītāḥ
/
Sentence: 16
abʰíjitā
abʰíhutā
him̐santi
/
Sentence: 17
yò
'śvamedʰéna
yájate
/
Sentence: 18
yá
u
ca
_enam
eváṃ
véda
//
Paragraph: 9
Verse: 1
{BS
3.9.9.38}
Sentence: 1
pratʰaména
vā́
eṣá
stómena
rādʰvā́
/
Sentence: 2
catuṣṭoména
kr̥ténā́yānām
úttaré
'han
/
Sentence: 3
ekavim̐śé
pratiṣṭhā́yāṃ
prátitiṣṭhati
//
Sentence: 4
ekavim̐śā́t
pratiṣṭhā́yā
r̥tū́n
anvā́rohati
//
Sentence: 5
r̥távo
vái
pr̥ṣṭhā́ni
/
Sentence: 6
r̥távaḥ
saṃvatsaráḥ
/
Sentence: 7
r̥túṣv
evá
saṃvatsaré
pratiṣṭhā́ya
/
Sentence: 8
devátā
abʰyā́rohati
/
Sentence: 9
śákvarayaḥ
pr̥ṣṭháṃ
bʰavanty
anyád
_anyac
cʰándaḥ
/
Sentence: 10
anyè
_'nye
vā́
eté
paśáva
ā́labʰyante
/
Verse: 2
{BS
3.9.9.39}
Sentence: 1
utá
_iva
grāmyā́ḥ
/
Sentence: 2
utá
_iva
_āraṇyā́ḥ
/
Sentence: 3
áhar
evá
rūpéṇa
sámardʰayati
/
Sentence: 4
átʰo
áhna
evá
_eṣá
balír
hriyate
//
Sentence: 5
tád
āhuḥ
/
Sentence: 6
ápaśavo
vā́
eté
/
Sentence: 7
yád
ajāváyaś
ca
_āraṇyā́ś
ca
/
Sentence: 8
eté
vái
sárve
paśávaḥ
/
Sentence: 9
yád
gavyā́
íti
/
Sentence: 10
gavyā́n
paśū́n
uttamé
'hann
ā́labʰate
/
Verse: 3
{BS
3.9.9.40}
Sentence: 1
téna
_evá
_ubʰáyān
paśū́n
ávarundʰe
//
Sentence: 2
prājāpatyā́
bʰavanti
/
Sentence: 3
ánabʰijitasyābʰíjityai
//
Sentence: 4
saurī́r
náva
śvetā́
vaśā́
anūbandʰā̀
bʰavanti
/
Sentence: 5
antatá
evá
brahmavarcasám
ávarundʰe
//
Sentence: 6
sómāya
svarā́jñe
'novā́hā́v
anaḍvā́hāv
íti
dvandvínaḥ
paśū́n
ā́labʰate
/
Sentence: 7
ahorātrā́ṇām
abʰíjityai
//
Sentence: 8
paśúbʰir
vā́
eṣá
vyr̥̀dʰyate
/
Sentence: 9
yò
'śvamedʰéna
yájate
/
Sentence: 10
cʰagaláṃ
kalmā́ṣaṃ
kikidīvíṃ
vidīgáyam
íti
tvāṣṭrā́n
paśū́n
ā́labʰate
/
Sentence: 11
paśúbʰir
evá
_ātmā́nam̐
sámardʰayati
//
Sentence: 12
r̥túbʰir
vā́
eṣá
vyr̥̀dʰyate
/
Sentence: 13
yò
'śvamedʰéna
yájate
/
Sentence: 14
piśaṅgās
tráyo
vāsantā́
íty
r̥tupaśū́n
ā́labʰate
/
Sentence: 15
r̥túbʰir
evá
_ātmā́nam̐
sámardʰayati
//
Sentence: 16
ā́
vā́
eṣá
paśúbʰyo
vr̥ścyate
/
Sentence: 17
yò
'śvamedʰéna
yájate
/
Sentence: 18
páryagnikr̥tā
útsr̥janty
ánāvraskāya
//
Paragraph: 10
Verse: 1
{BS
3.9.10.41}
Sentence: 1
prajā́patir
akāmayata
mahā́n
annādáḥ
syām
íti
/
Sentence: 2
sá
etā́v
aśvamedʰé
mahimā́nāv
apaśyat
/
Sentence: 3
tā́v
agr̥hṇīta
/
Sentence: 4
táto
vái
sá
mahā́n
annādò
'bʰavat
/
Sentence: 5
yáḥ
kāmáyeta
mahā́n
annādáḥ
syām
íti
/
Sentence: 6
sá
etáv
aśvamedʰé
mahimā́nau
gr̥hṇīta
/
Sentence: 7
mahā́n
evā́nnādó
bʰavati
//
Sentence: 8
yajamānadevatyā̀
vái
vapā́
/
Sentence: 9
rā́jā
mahimā́
/
Sentence: 10
yád
vapā́ṃ
mahimnā́
_ubʰayátaḥ
pariyájati
/
Sentence: 11
yájamānam
evá
rājyéna
_ubʰayátaḥ
párigr̥hṇāti
//
Sentence: 12
purástātsvāhākārā
vā́
anyé
devā́ḥ
/
Sentence: 13
upáriṣṭātsvāhākārā
anyé
/
Sentence: 14
té
vā́
eté
'śva
evá
médʰya
ubʰáyé
'varudʰyante
/
Sentence: 15
yád
vapā́ṃ
mahimnā́
_ubʰayátaḥ
pariyájati
/
Sentence: 16
tā́n
evá
_ubʰáyān
prīṇāti
//
Paragraph: 11
Verse: 1
{BS
3.9.11.42}
Sentence: 1
vaiśvadevó
vā́
áśvaḥ
/
Sentence: 2
táṃ
yát
prājāpatyáṃ
kuryā́t
/
Sentence: 3
yā́
devátā
ápibʰāgāḥ
/
Sentence: 4
tā́
bʰāgadʰéyena
vyàrdʰayet
/
Sentence: 5
devátābʰyaḥ
samádaṃ
dadʰyāt
/
Sentence: 6
stegā́n
dám̐ṣṭrābʰyāṃ
maṇḍū́kāñ
jámbʰyebʰir
íti
/
Sentence: 7
ā́jyam
avadā́naṃ
kr̥tvā́
pratisaṃkʰyā́yam
ā́hutīr
juhoti
/
Sentence: 8
yā́
evá
devátā
ápibʰāgāḥ
/
Sentence: 9
tā́
bʰāgadʰéyena
sámardʰayati
/
Sentence: 10
ná
devátābʰyaḥ
samádaṃ
dadʰāti
//
Verse: 2
{BS
3.9.11.43}
Sentence: 1
cáturdaśa
_etā́n
anuvākā́ñ
juhoty
ánantarityai
//
Sentence: 2
prayāsā́ya
svā́hā
_íti
pañcadaśám
/
Sentence: 3
páñcadaśa
vā́
ardʰamāsásya
rā́trayaḥ
/
Sentence: 4
ardʰamāsaśáḥ
saṃvatsará
āpyate
//
Sentence: 5
devāsurā́ḥ
sáṃyattā
āsan
/
Sentence: 6
tè
'bruvann
agnáyaḥ
sviṣṭakŕ̥taḥ
/
Sentence: 7
áśvasya
médʰyasya
vayám
uddʰārám
úddʰarāmahai
/
Sentence: 8
átʰa
_etā́n
abʰíbʰavāma
_íti
/
Sentence: 9
té
lóhitam
údaharanta
/
Sentence: 10
táto
devā́
ábʰavan
/
Verse: 3
{BS
3.9.11.44}
Sentence: 1
párā
_ásurāḥ
/
Sentence: 2
yát
sviṣṭakŕ̥dbʰyo
lóhitaṃ
juhóti
bʰrā́tr̥vyābʰibʰūtyai
/
Sentence: 3
bʰávaty
ātmánā
/
Sentence: 4
párā
_asya
bʰrā́tr̥vyo
bʰavati
//
Sentence: 5
gomr̥gakaṇṭhéna
pratʰamām
āhutiṃ
juhoti
/
Sentence: 6
paśavo
vái
gomr̥gáḥ
/
Sentence: 7
rudrò
'gníḥ
sviṣṭakŕ̥t
/
Sentence: 8
rudrā́d
evá
paśū́n
antárdadʰāti
/
Sentence: 9
átʰo
yátra
_eṣā́
_ā́hutir
hūyáte
/
Sentence: 10
ná
tátra
rudráḥ
paśū́n
abʰímanyate
//
Verse: 4
{BS
3.9.11.45}
Sentence: 1
aśvaśapʰéna
dvitī́yām
ā́hutiṃ
juhoti
/
Sentence: 2
paśávo
vā́
ékaśapʰam
/
Sentence: 3
rudrò
'gníḥ
sviṣṭakŕ̥t
/
Sentence: 4
rudrā́d
evá
paśū́n
antárdadʰāti
/
Sentence: 5
átʰo
yátra
_eṣā́
_ā́hutir
hūyáte
/
Sentence: 6
ná
tátra
rudráḥ
paśū́n
abʰímanyate
//
Sentence: 7
ayasmáyena
kamaṇḍalunā
tr̥tī́yām
ā́hutiṃ
juhoty
āyāsyò
vái
prajā́ḥ
/
Sentence: 8
rudrò
'gníḥ
sviṣṭakŕ̥t
/rudrā́d
evá
prajā́
antárdadʰāti
/
Sentence: 9
átʰo
yátra
_eṣā́
_ā́hutir
hūyáte
/
Sentence: 10
ná
tátra
rudráḥ
prajā́
abʰímanyate
//
Paragraph: 12
Verse: 1
{BS
3.9.12.46}
Sentence: 1
áśvasya
vā́
ā́labdʰasya
médʰa
údakrāmat
/
Sentence: 2
tád
aśvastomī́yam
abʰavat
/
Sentence: 3
yád
aśvastomī́yaṃ
juhóti
/
Sentence: 4
sámedʰam
eváinam
ā́labʰate
//
Sentence: 5
ā́jyena
juhoti
/
Sentence: 6
médʰo
vā́
ā́jyam
/
Sentence: 7
médʰo
'śvastomī́yam
/
Sentence: 8
médʰena
_evā́smin
médʰaṃ
dadʰāti
//
Sentence: 9
ṣáṭtrim̐śataṃ
juhoti
/
Sentence: 10
ṣáṭtrim̐śad
akṣarā
br̥hatī́
/
Verse: 2
{BS
3.9.12.47}
Sentence: 1
bā́rhatāḥ
paśávaḥ
/
Sentence: 2
sā́
paśūnā́ṃ
mā́trā
/
Sentence: 3
paśū́n
evá
mā́trayā
sámardʰayati
//
Sentence: 4
tā́
yád
bʰū́yasīr
vā
kánīyasīr
vā
juhuyā́t
/
Sentence: 5
paśū́n
mátrayā
vyàrdʰayet
/
Sentence: 6
ṣáṭtrim̐śataṃ
juhoti
/
Sentence: 7
ṣáṭtrim̐śadakṣarā
br̥hatī́
/
Sentence: 8
bā́rhatāḥ
paśávaḥ
/
Sentence: 9
sā́
paśūnā́ṃ
mā́trā
/
Sentence: 10
paśū́n
evá
mā́trayā
sámardʰayati
//
Verse: 3
{BS
3.9.12.48}
Sentence: 1
aśvastomī́yam̐
hutvā́
dvipádā
juhoti
/
Sentence: 2
dvipā́d
vái
púruṣo
dvípratiṣṭhaḥ
/
Sentence: 3
tád
enaṃ
pratiṣṭháyā
sámardʰayati
//
Sentence: 4
tád
āhuḥ
/
Sentence: 5
aśvastomī́yaṃ
pū́rvam̐
hotavyā́3m̐
dvipádā́3
íti
/
Sentence: 6
áśvo
vā́
aśvastomī́yam
/
Sentence: 7
púruṣo
dvipádāḥ
/
Sentence: 8
aśvastomī́yam̐
hutvā́
dvipádā
juhoti
/
Sentence: 9
tásmād
dvipā́c
cátuṣpādam
atti
/
Sentence: 10
átʰo
dvipády
evá
cátuṣpadaḥ
prátiṣṭhāpayati
//
Sentence: 11
dvipádā
hutvā́
/
Sentence: 12
nā́nyā́m
úttarām
ā́hutiṃ
juhuyāt
/
Sentence: 13
yád
anyā́m
úttarām
ā́hutiṃ
juhuyā́t
/
Sentence: 14
prá
pratiṣṭhāyāś
cyaveta
/
Sentence: 15
dvipádā
antató
juhoti
prátiṣṭhityai
//
Paragraph: 13
Verse: 1
{BS
3.9.13.49}
Sentence: 1
prajā́patir
aśvamedʰám
asr̥jata
/
Sentence: 2
sò
'smāt
sr̥ṣṭó
'pākrāmat
/
Sentence: 3
táṃ
yajñakratúbʰir
ánvaiccʰat
/
Sentence: 4
táṃ
yajñakratúbʰir
nā́nvavindat
/
Sentence: 5
támíṣṭibʰir
ánvaiccʰat
/
Sentence: 6
tám
íṣṭibʰir
ánvavindat
/
Sentence: 7
tád
íṣṭīnām
iṣṭitvám
/
Sentence: 8
yát
saṃvatsarám
íṣṭibʰir
yájate
/
Sentence: 9
áśvam
evá
tád
ánviccʰati
//
Sentence: 10
sāvitríyo
bʰavanti
/
Verse: 2
{BS
3.9.13.50}
Sentence: 1
iyáṃ
vái
savitā́
/
Sentence: 2
yó
vā́
asyā́ṃ
náśyati
yó
niláyate
/
Sentence: 3
asyā́ṃ
vā́vá
táṃ
vindanti
/
Sentence: 4
ná
vā́
imā́m
káś
cana
_íty
āhuḥ
/
Sentence: 5
tiryáṅ
ná
_ūrdʰvó
'tyetum
arhatī́ti
/
Sentence: 6
yát
sāvitríyo
bʰávanti
/
Sentence: 7
savitŕ̥prasūta
eva
_énam
iccʰati
//
Sentence: 8
īśvaró
vā́
áśvaḥ
prámuktaḥ
párāṃ
parāvátaṃ
gántoḥ
/
Sentence: 9
yát
sāyáṃ
dʰŕ̥tīr
juhóti
/
Sentence: 10
áśvasya
yátyai
dʰŕ̥tyai
//
Verse: 3
{BS
3.9.13.51}
Sentence: 1
yát
prātár
íṣṭibʰir
yájate
/
Sentence: 2
áśvam
evá
tád
ánviccʰati
/
Sentence: 3
yát
sāyáṃ
dʰŕ̥tīr
juhóti
/
Sentence: 4
áśvasya
_evá
yátyai
dʰŕ̥tyai
/
Sentence: 5
tásmāt
sāyáṃ
prajā́ḥ
kṣemyā́
bʰavanti
//
Sentence: 6
yát
prātár
íṣṭibʰir
yájate
/
Sentence: 7
áśvam
evá
tád
ánviccʰati
/
Sentence: 8
tásmād
dívā
naṣṭaiṣá
eti
/
Sentence: 9
yát
prātár
íṣṭibʰir
yájate
sāyáṃ
dʰŕ̥tīr
juhóti
/
Sentence: 10
ahorātrā́bʰyām
eváinam
ánviccʰati
/
Sentence: 11
átʰo
ahorātrā́bʰyām
evā́smai
yogakṣemáṃ
kalpayati
//
Paragraph: 14
Verse: 1
{BS
3.9.14.52}
Sentence: 1
ápa
vā́
etásmāt
_śrī́
rāṣṭráṃ
krāmati
/
Sentence: 2
yò
'śvamedʰéna
yájate
/
Sentence: 3
brāhmaṇáu
vīṇāgātʰínau
gāyataḥ
/
Sentence: 4
śriyā́
vā́
etád
rūpám
/
Sentence: 5
yád
vī́ṇā
/
Sentence: 6
śríyam
evā́smin
tád
dʰattaḥ
/
Sentence: 7
yadā́
kʰálu
vái
púruṣaḥ
śríyam
aśnuté
/
Sentence: 8
vī́ṇā
_asmai
vādyate
//
Sentence: 9
tád
āhuḥ
/
Sentence: 10
yád
ubʰáu
brāhmaṇáu
gā́yetām
//
Verse: 2
{BS
3.9.14.53}
Sentence: 1
prabʰrám̐śukā
_asmāt
_śrī́ḥ
syāt
/
Sentence: 2
ná
vái
brāhmaṇé
śrī́
ramata
íti
/
Sentence: 3
brāhmaṇò
'nyó
gā́yet
/
Sentence: 4
rājanyò
'nyáḥ
/
Sentence: 5
bráhma
vái
brāhmaṇáḥ
/
Sentence: 6
kṣatrám̐
rājanyàḥ
/
Sentence: 7
tátʰā
hāsya
bráhmaṇā
ca
kṣatréṇa
ca
_ubʰayátaḥ
śrī́ḥ
párigr̥hītā
bʰavati
//
Sentence: 8
tád
āhuḥ
/
Sentence: 9
yád
ubʰáu
dívā
gā́yetām
/
Sentence: 10
ápāsmād
rāṣṭráṃ
krāmet
/
Verse: 3
{BS
3.9.14.54}
Sentence: 1
ná
vā́
brāhmaṇé
rāṣṭrám̐
ramata
íti
/
Sentence: 2
yadā́
kʰálu
vái
rā́jā
kāmáyate
/
Sentence: 3
átʰa
brāhmaṇáṃ
jināti
/
Sentence: 4
dívā
brāhmaṇó
gāyet
/
Sentence: 5
náktam̐
rājanyàḥ
/
Sentence: 6
bráhmaṇo
vái
rūpám
áhaḥ
/
Sentence: 7
kṣatrásya
rā́triḥ
/
Sentence: 8
tátʰā
hāsya
bráhmaṇā
ca
kṣatréṇa
ca
_ubʰayáto
rāṣṭráṃ
párigr̥hītaṃ
bʰavati
//
Sentence: 9
íty
adadā
íty
ayajatʰā
íty
apaca
íti
brāhmaṇó
gā́yet
/
Sentence: 10
iṣṭāpūrtáṃ
vái
brāhmaṇásya
/
Verse: 4
{BS
3.9.14.55}
Sentence: 1
iṣṭāpūrténa
_eváinam̐
sá
sámardʰayati
//
Sentence: 2
íty
ajinā
íty
ayudʰyatʰā
íty
amúm̐
saṃgrāmám
ahann
íti
rājanyàḥ
/
Sentence: 3
yuddʰáṃ
vái
rājanyàsya
/
Sentence: 4
yuddʰéna
_eváinam̐
sá
sámardʰayati
//
Sentence: 5
ákḷptā
vā́
etásya
_r̥táva
íty
āhuḥ
/
Sentence: 6
yò
'śvamedʰéna
yájata
íti
/
Sentence: 7
tisrò
'nyó
gā́yati
tisrò
'nyáḥ
/
Sentence: 8
ṣáṭt
sámpadyante
/
Sentence: 9
ṣáḍ
vā́
r̥távaḥ
/
Sentence: 10
r̥tū́n
evā́smai
kalpayataḥ
//
Sentence: 11
tā́bʰyām̐
sam̐stʰā́yām
/
Sentence: 12
anoyukté
ca
śaté
ca
dadāti
/
Sentence: 13
śatā́yuḥ
púruṣaḥ
śata
_índriyaḥ
/
Sentence: 14
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
//
Paragraph: 15
Verse: 1
{BS
3.9.15.56}
Sentence: 1
sárveṣu
vā́
eṣú
lokéṣu
mr̥tyávo
'nvā́yattāḥ
/
Sentence: 2
tébʰyo
yád
āhutīr
ná
juhuyā́t
/
Sentence: 3
loké
_loka
enaṃ
mr̥tyúr
vindet
/
Sentence: 4
mr̥tyáve
svā́hā
mr̥tyáve
svā́hā
_íty
abʰipūrvám
ā́hutīr
juhoti
/
Sentence: 5
lokā́l
_lokād
evá
mr̥tyúm
ávayajate
/
Sentence: 6
ná
_enaṃ
loké
_loke
mr̥tyúr
vindati
//
Sentence: 7
yád
amúṣmai
svā́hā
_amúṣmai
svā́hā
_íti
júhvat
saṃcákṣīta
/
Sentence: 8
bahúṃ
mr̥tyúm
amítraṃ
kurvīta
/
Sentence: 9
mr̥tyáve
svā́hā
_íty
ékasmā
evá
_ékāṃ
juhuyāt
/
Sentence: 10
éko
vā́
amúṣmin
_
loké
mr̥tyúḥ
/
Verse: 2
{BS
3.9.15.57}
Sentence: 1
aśanayāmr̥tyúr
evá
/
Sentence: 2
tám
evā́múṣmin
_loké
'vayajate
/
Sentence: 3
bʰrūṇahatyā́yai
svā́hā
_íty
avabʰr̥tʰá
ā́hutiṃ
juhoti
/
Sentence: 4
bʰrūṇahatyā́m
evā́vayajate
//
Sentence: 5
tád
āhuḥ
/
Sentence: 6
yád
bʰrūṇahatyā́
_apātryā́tʰa
/
Sentence: 7
kásmād
yajñé
'pi
kriyata
íti
//
Sentence: 8
ámr̥tyur
vā́
anyó
bʰrūṇahatyā́yā
íty
āhuḥ
/
Sentence: 9
bʰrūṇahatyā́
vā́vá
mr̥tyúr
íti
/
Sentence: 10
yád
bʰrūṇahatyā́yai
svā́hā
_íty
avabʰr̥tʰá
ā́hutiṃ
juhóti
/
Verse: 3
{BS
3.9.15.58}
Sentence: 1
mr̥tyúm
evá
_ā́hutyā
tarpayitvā́
paripā́ṇaṃ
kr̥tvā́
/
Sentence: 2
bʰrūṇagʰné
bʰeṣajáṃ
karoti
//
Sentence: 3
etā́m̐
ha
vái
muṇḍibʰá
audanyaváḥ
/
{Dumont
suggests
to
take
out
daṇḍa
}
Sentence: 4
bʰrūṇahatyā́yai
prā́yaścittiṃ
vidā́ṃ
cakāra
/
Sentence: 5
yó
hāsyā́pi
prajā́yāṃ
brāhmaṇám̐
hánti
/
Sentence: 6
sárvasmai
tásmai
bʰeṣajáṃ
karoti
//
Sentence: 7
jumbakā́ya
svā́hā
_íty
avabʰr̥tʰá
uttamā́m
ā́hutiṃ
juhoti
/
Sentence: 8
váruṇo
vái
jumbakáḥ
/
Sentence: 9
antatá
evá
váruṇam
ávayajate
//
Sentence: 10
kʰalatér
viklidʰásya
śuklásya
piṅgākṣásya
mūrdʰán
juhoti
/
Sentence: 11
etád
vái
váruṇasya
rūpáṃ
/
Sentence: 12
rūpéṇa
_evá
váruṇam
ávayajate
//
Paragraph: 16
Verse: 1
{BS
3.9.16.59}
Sentence: 1
vāruṇó
vā́
áśvaḥ
/
Sentence: 2
táṃ
devátayā
vyàrdʰayati
/
Sentence: 3
yát
prājāpatyáṃ
karóti
/
Sentence: 4
námo
rā́jñe
námo
váruṇāya
_íty
āha
/
Sentence: 5
vāruṇó
vā́
áśvaḥ
/
Sentence: 6
sváyā
_eváinaṃ
devátayā
sámardʰayati
//
Sentence: 7
námó
'śvāya
námaḥ
prajā́pataya
íty
āha
/
Sentence: 8
prājāpatyó
vā́
áśvaḥ
/
Sentence: 9
sváyā
_eváinaṃ
devátayā
sámardʰayati
//
Sentence: 10
námo
'dʰipataya
íty
āha
/
Verse: 2
{BS
3.9.16.60}
Sentence: 1
dʰármo
vā́
ádʰipatiḥ
/
Sentence: 2
dʰármam
evā́varundʰe
//
Sentence: 3
ádʰipatir
asy
ádʰipatiṃ
mā
kurv
ádʰipatir
aháṃ
prajā́nāṃ
bʰūyāsam
íty
āha
/
Sentence: 4
ádʰipatim
eváinam̐
samānā́nāṃ
karoti
//
Sentence: 5
mā́ṃ
dʰehi
máyi
dʰehī́ty
āha
/
Sentence: 6
āśíṣam
eváitām
āśāste
//
Sentence: 7
upā́kr̥tāya
svā́hā
_íty
upā́kr̥te
juhoti
/
Sentence: 8
ā́labdʰāya
svā́hā
_íti
níyukte
juhoti
/
Sentence: 9
hutā́ya
svā́hā
_íti
huté
juhoti
/
Sentence: 10
eṣā́ṃ
lokā́nām
abíjityai
//
Verse: 3
{BS
3.9.16.61}
Sentence: 1
prá
vā́
eṣá
ebʰyó
lokébʰyaś
cyavate
/
Sentence: 2
yò
'śvamedʰéna
yájate
/
Sentence: 3
āgneyám
aindrāgnám
āśvinám
/
Sentence: 4
tā́n
paśū́n
ā́labʰate
prátiṣṭhityai
//
Sentence: 5
yád
āgneyó
bʰávati
/
Sentence: 6
agníḥ
sárvā
devátāḥ
/
Sentence: 7
devátā
evā́varundʰe
//
Sentence: 8
brahma
vā́
agníḥ
/
Sentence: 9
kṣatrám
índraḥ
/
Sentence: 10
yád
aindrāgnó
bʰávati
/
Verse: 4
{BS
3.9.16.62}
Sentence: 1
brahmakṣatré
evā́varundʰe
//
Sentence: 2
yád
āśvinó
bʰávati
/
Sentence: 3
āśíṣām
ávaruddʰyai
//
Sentence: 4
tráyo
bʰavanti
/
Sentence: 5
tráya
imé
lokā́ḥ
/
Sentence: 6
eṣv
èvá
lokéṣu
prátitiṣṭhati
//
Sentence: 7
agnáye
'm̐homúce
'ṣṭā́kapāla
íti
dáśahaviṣam
íṣṭiṃ
nírvapati
/
Sentence: 8
dáśākṣarā
virā́ṭ
/
Sentence: 9
ánnaṃ
virā́ṭ
/
Sentence: 10
virā́jā
_evā́nnā́dyam
ávarundʰe
//
Sentence: 11
agnér
manve
pratʰamásya
prácetasa
íti
yājyānuvākyā̀
bʰavanti
sarvatvā́ya
//
Paragraph: 17
Verse: 1
{BS
3.9.17.63}
Sentence: 1
yády
áśvam
upatápad
vindét
/
Sentence: 2
āgneyám
aṣṭā́kapālaṃ
nírvapet
/
Sentence: 3
saumyáṃ
carúm
/
Sentence: 4
sāvitrám
aṣṭā́kapālam
//
Sentence: 5
yád
āgneyó
bʰávati
/
Sentence: 6
agníḥ
sárvā
devátāḥ
/
Sentence: 7
devátābʰir
eváinaṃ
bʰiṣajyati
//
Sentence: 8
yát
saumyó
bʰávati
/
Sentence: 9
sómo
vā́
óṣadʰīnām̐
rā́jā
/
Sentence: 10
yā́bʰya
eváinaṃ
vindáti
/
Verse: 2
{BS
3.9.17.64}
Sentence: 1
tā́bʰir
eváinaṃ
bʰiṣajyati
//
Sentence: 2
yát
sāvitró
bʰávati
/
Sentence: 3
savitŕ̥prasūta
eváinaṃ
bʰiṣajyati
//
Sentence: 4
etā́bʰir
eváinaṃ
devátābʰir
bʰiṣajyati
/
Sentence: 5
agadó
ha
_evá
bʰavati
//
Sentence: 6
pauṣṇáṃ
carúṃ
nírvapet
/
Sentence: 7
yádi
śloṇáḥ
syā́t
/
Sentence: 8
pūṣā́
vái
śláuṇyasya
bʰiṣák
/
Sentence: 9
sá
eváinaṃ
bʰiṣajyati
/
Sentence: 10
áśloṇo
ha
_evá
bʰavati
//
Verse: 3
{BS
3.9.17.65}
Sentence: 1
raudráṃ
carúṃ
nírvapet
/
Sentence: 2
yádi
mahatī́
devátā
_abʰimányeta
/
Sentence: 3
etaddevatyò
vā́
áśvaḥ
/
Sentence: 4
sváyā
_eváinaṃ
devátayā
bʰiṣajyati
/
Sentence: 5
agadó
ha
_evá
bʰavati
//
Sentence: 6
vaiśvānaráṃ
dvā́daśakapālaṃ
nírvapen
mr̥gākʰaré
yádi
ná
_āgáccʰet
/
Sentence: 7
iyáṃ
vā́
agnír
vaiśvānaráḥ
/
Sentence: 8
iyám
eváinam
arcíbʰyāṃ
pariródʰam
ā́nayati
/
Sentence: 9
ā́
ha
_evá
sútyam
áhar
gaccʰati
//
Sentence: 10
yády
adʰīyā́t
/
Verse: 4
{BS
3.9.17.66}
Sentence: 1
agnáyé
'm̐homúce
'ṣṭā́kapālaḥ
/
Sentence: 2
sauryáṃ
páyaḥ
/
Sentence: 3
vāyavyà
ā́jyabʰāgaḥ
//
Sentence: 4
yájamāno
vā́
áśvaḥ
/
Sentence: 5
ám̐hasā
vā́
eṣá
gr̥hītáḥ
/
Sentence: 6
yásyā́śvo
médʰāya
prókṣito
'dʰyéti
/
Sentence: 7
yád
am̐homúce
nirvápati
/
Sentence: 8
ám̐hasa
evá
téna
mucyate
//
Sentence: 9
yájamāno
vā́
áśvaḥ
/
Sentence: 10
rétasā
vā́
eṣá
vyr̥̀dʰyate
/
Verse: 5
{BS
3.9.17.67}
Sentence: 1
yásyā́śvo
médʰāya
prókṣito
'dʰyéti
/
Sentence: 2
sauryám̐
rétaḥ
/
Sentence: 3
yát
sauryáṃ
páyo
bʰávati
/
Sentence: 4
rétasā
_eváinam̐
sá
sámardʰayati
//
Sentence: 5
yájamāno
vā́
áśvaḥ
/
Sentence: 6
gárbʰair
vā́
eṣá
vyr̥̀dʰyate
/
Sentence: 7
yásyā́śvo
médʰāya
prókṣito
'dʰyéti
/
Sentence: 8
vāyavyā̀
gárbʰāḥ
/
Sentence: 9
yád
vāyavyà
ā́jyabʰāgo
bʰávati
/
Sentence: 10
gárbʰair
eváinam̐
sá
sámardʰayati
//
Sentence: 11
átʰo
yásya
_eṣā́śvamedʰé
prā́yaścitiḥ
kriyáte
/
Sentence: 12
iṣṭvā́
vásīyān
bʰavati
//
Paragraph: 18
Verse: 1
{BS
3.9.18.68}
Sentence: 1
tád
āhuḥ
/
Sentence: 2
dvā́daśa
brahmaudanā́nt
sám̐stʰite
nírvapet
/
Sentence: 3
dvādaśábʰir
véṣṭibʰir
yajeta
_íti
//
Sentence: 4
yád
íṣṭibʰir
yájeta
/
Sentence: 5
upanā́muka
enaṃ
yajñáḥ
syāt
/
Sentence: 6
pā́pīyām̐s
tú
syāt
/
Sentence: 7
āptā́ni
vā́
etásya
cʰándām̐si
/
Sentence: 8
yá
ījānáḥ
/
Sentence: 9
tā́ni
ká
etā́vadāśu
púnaḥ
práyuñjīta
_íti
/
Sentence: 10
sárvā
vái
sám̐stʰite
yajñé
vā́g
āpyate
/
Verse: 2
{BS
3.9.18.69}
Sentence: 1
sā́
_āptā́
bʰavati
yātáyāmnī
/
Sentence: 2
krūrī́kr̥tā
_iva
hí
bʰávaty
áruṣkr̥tā
/
Sentence: 3
sā́
ná
púnaḥ
prayújyā
_íty
āhuḥ
//
Sentence: 4
dvā́daśa
_evá
brahmaudanā́nt
sám̐stʰite
nírvapet
/
Sentence: 5
prajā́patir
vā́
odanáḥ
/
Sentence: 6
yajñáḥ
prajā́patiḥ
/
Sentence: 7
upanā́muka
enaṃ
yajñó
bʰavati
/
Sentence: 8
ná
pā́pīyān
bʰavati
//
Sentence: 9
dvā́daśa
bʰavanti
/
Sentence: 10
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
/
Sentence: 11
saṃvatsará
evá
prátitiṣṭhati
//
Paragraph: 19
Verse: 3
{BS
3.9.19.70}
Sentence: 1
eṣá
vái
vibʰū́r
nā́ma
yajñáḥ
/
Sentence: 2
sárvam̐
ha
vái
tátra
vibʰú
bʰavati
/
Sentence: 3
yátra
_eténa
yajñéna
yájante
//
Sentence: 4
eṣá
vái
prabʰū́r
nā́ma
yajñáḥ
/
Sentence: 5
sárvam̐
ha
vái
tátra
prabʰú
bʰavati
/
Sentence: 6
yátra
_eténa
yajñéna
yájante
//
Sentence: 7
eṣá
vā́
ū́rjasvān
nā́ma
yajñáḥ
/
Sentence: 8
sárvam̐
ha
vái
tatra
_ū́rjasvadbʰavati
/
Sentence: 9
yátra
_eténa
yajñéna
yájante
//
Sentence: 10
eṣá
vái
páyasvān
nā́ma
yajñáḥ
/
Verse: 4
{BS
3.9.19.71}
Sentence: 1
sárvam̐
ha
vái
tátra
páyasvad
bʰavati
/
Sentence: 2
yátra
_eténa
yajñéna
yájante
//
Sentence: 3
eṣá
vái
vídʰr̥to
nā́ma
yajñáḥ
/
Sentence: 4
sárvam̐
ha
vái
tátra
vídʰr̥taṃ
bʰavati
/
Sentence: 5
yátra
_eténa
yajñéna
yájante
//
Sentence: 6
eṣá
vái
vyā́vr̥tto
nā́ma
yajñáḥ
/
Sentence: 7
sárvam̐
ha
vái
tátra
vyā́vr̥ttaṃ
bʰavati
/
Sentence: 8
yátra
_eténa
yajñéna
yájante
//
Sentence: 9
eṣá
vái
prátiṣṭhito
nā́ma
yajñáḥ
/
Sentence: 10
sárvam̐
ha
vái
tátra
prátiṣṭhitaṃ
bʰavati
/
Verse: 5
{BS
3.9.19.72}
Sentence: 1
yátra
_eténa
yajñéna
yájante
//
Sentence: 2
eṣá
vái
tejasvī́
nā́ma
yajñáḥ
/
Sentence: 3
sárvam̐
ha
vái
tátra
tejasví
bʰavati
/
Sentence: 4
yátra
_eténa
yajñéna
yájante
//
Sentence: 5
eṣá
vái
brahmavarcasī́
nā́ma
yajñáḥ
/
Sentence: 6
ā́
ha
vái
tátra
brāhmaṇó
brahmavarcasī́
jāyate
/
Sentence: 7
yátra
_eténa
yajñéna
yájante
//
Sentence: 8
eṣá
vā́
ativyādʰī́
nā́ma
yajñáḥ
/
Sentence: 9
ā́
ha
vái
tátra
rājanyò
'tivyādʰī́
jāyate
/
Sentence: 10
yátra
_eténa
yajñéna
yájante
//
Sentence: 11
eṣá
vái
dīrgʰó
nā́ma
yajñáḥ
/
Sentence: 12
dīrgʰā́yuṣo
ha
vái
tátra
manuṣyā̀
bʰavanti
/
Sentence: 13
yátra
_eténa
yajñéna
yájante
//
Sentence: 14
eṣá
vái
kḷptó
nā́ma
yajñáḥ
/
Sentence: 15
kálpate
ha
vái
tátra
prajā́bʰyo
yogakṣemáḥ
/
Sentence: 16
yátra
_eténa
yájñéna
yájante
//
Paragraph: 20
Verse: 1
{BS
3.9.20.73}
Sentence: 1
tārpyéṇā́śvam̐
sáṃjñapayanti
/
Sentence: 2
yajñó
vái
tārpyám
/
Sentence: 3
yajñéna
_eváin
am̐
sámardʰayanti
//
Sentence: 4
yāména
sā́mnā
prastotā́
_anū́patiṣṭhate
/
Sentence: 5
yamalokám
eváinaṃ
gamayati
//
Sentence: 6
tārpyé
ca
kr̥tyadʰīvāsé
cā́śvam̐
sáṃjñapayanti
/
Sentence: 7
etád
vái
paśūnā́m̐
rūpám
/
Sentence: 8
rūpéṇa
_evá
paśūn
ávarundʰe
//
Sentence: 9
hiraṇyakaśipú
bʰavati
/
Sentence: 10
téjasó
'varuddʰyai
//
Verse: 2
{BS
3.9.20.74}
Sentence: 1
rukmó
bʰavati
/
Sentence: 2
suvargásya
lokásyā́nukʰyātyai
/
Sentence: 3
áśvo
bʰavati
/
Sentence: 4
prajā́pater
ā́ptyai
//
Sentence: 5
asyá
vái
lokásya
rūpáṃ
tārpyám
/
Sentence: 6
antárikṣasya
kr̥tyadʰīvāsáḥ
/
Sentence: 7
divó
hiraṇyakaśipú
/
Sentence: 8
ādityásya
rukmáḥ
/
Sentence: 9
prajā́pater
áśvaḥ
/
Sentence: 10
imám
evá
lokáṃ
tārpyéṇa
_āpnoti
/
Verse: 3
{BS
3.9.20.75}
Sentence: 1
antárikṣaṃ
kr̥tyadʰīvāséna
/
Sentence: 2
dívam̐
hiraṇyakaśipúnā
/
Sentence: 3
ādityám̐
rukméṇa
/
Sentence: 4
áśvena
_evá
médʰyena
prajā́pateḥ
sā́yujyam̐
salokátām
āpnoti
//
Sentence: 5
etā́sām
evá
devátānām̐
sā́yujyam
/
Sentence: 6
sārṣṭítām̐
samānalokátām
āpnoti
/
Sentence: 7
yò
'śvamedʰéna
yájate
/
Sentence: 8
yá
u
ca
_enam
eváṃ
véda
//
Paragraph: 21
Verse: 1
{BS
3.9.21.76}
Sentence: 1
ādityā́ś
cā́ṅgirasaś
ca
suvargé
lokè
'spardʰanta
/
Sentence: 2
té
'ṅgirasa
ādityébʰyaḥ
/
Sentence: 3
amúm
{Dumont
suggests
to
divide
passages
here
}
ādityámaśvam̐
śvetáṃ
bʰūtáṃ
dákṣiṇām
anayan
/
Sentence: 4
tè
'bruvan
/
Sentence: 5
yáṃ
nó
'neṣṭa
/
Sentence: 6
sá
váryo
'bʰūd
íti
/
Sentence: 7
tásmād
áśvam̐
sávarya
_ity
ā́hvayanti
/
Sentence: 8
tásmād
yajñé
váro
dīyate
//
Sentence: 9
yát
prajā́patir
ā́labdʰó
'śvó
'bʰavat
/
Sentence: 10
tásmād
áśvo
nā́ma
//
Verse: 2
{BS
3.9.21.77}
Sentence: 1
yát
_śváyad
árur
ā́sīt
/
Sentence: 2
tásmād
árvā
nā́ma
//
Sentence: 3
yát
sadyó
vā́jant
samájayat
/
Sentence: 4
tásmād
vājī́
nā́ma
/
Sentence: 5
yád
ásurāṇāṃ
lokā́n
ā́datta
/
Sentence: 6
tásmād
ādityó
nā́ma
//
Sentence: 7
agnírvā́
aśvamedʰásya
yónir
āyátanam
/
Sentence: 8
sū́ryo
'gnér
yónir
āyátanam
/
Sentence: 9
yád
aśvamedʰè
'gnáu
cítya
uttaravedím
upavápati
/
Sentence: 10
yónimantam
eváinam
āyátanavantaṃ
karoti
//
Verse: 3
{BS
3.9.21.78}
Sentence: 1
yónimān
āyátanavān
bʰavati
/
Sentence: 2
yá
{AS
sá
}
eváṃ
véda
//
Sentence: 3
prāṇāpānáu
vā́
etáu
devā́nām
/
Sentence: 4
yád
arkāśvamedʰáu
/
Sentence: 5
prāṇāpānā́v
evā́varundʰe
//
Sentence: 6
ójo
bálaṃ
vā́
etáu
devā́nām
/
Sentence: 7
yád
arkāśvamedʰáu
/
Sentence: 8
ójo
bálam
evā́varundʰe
//
Sentence: 9
agnír
vā́
aśvamedʰásya
yónir
āyátanam
/
Sentence: 10
sū́ryo
'gnér
yónir
āyátanam
/
Sentence: 11
yád
aśvamedʰè
'gnáu
cítya
uttaravedíṃ
cinóti
/
Sentence: 12
tā́v
arkāśvamedʰáu
/
Sentence: 13
arkāśvamedʰā́v
evā́varundʰe
/
Sentence: 14
átʰo
arkāśvamedʰáyor
evá
prátitiṣṭhati
//
Paragraph: 22
Verse: 1
{BS
3.9.22.79}
Sentence: 1
prajā́patiṃ
vái
devā́ḥ
pitáram
/
Sentence: 2
paśúṃ
bʰūtáṃ
médʰāya
_ā́labʰanta
/
Sentence: 3
tám
ālábʰya
_úpāvasan
/
Sentence: 4
prātár
yáṣṭāsmaha
íti
/
Sentence: 5
ékaṃ
vā́
etád
devā́nām
áhaḥ
/
Sentence: 6
yát
saṃvatsaráḥ
/
Sentence: 7
tásmād
áśvaḥ
purástāt
saṃvatsará
ā́labʰyate
//
Sentence: 8
yát
prajā́patir
ā́labdʰó
'śvó
'bʰavat
/
Sentence: 9
tásmād
áśvaḥ
/
Sentence: 10
yát
sadyó
médʰó
'bʰavat
//
Verse: 2
{BS
3.9.22.80}
Sentence: 1
tásmād
aśvamedʰáḥ
//
Sentence: 2
védukó
'śvam
āśúṃ
bʰavati
/
Sentence: 3
yá
eváṃ
véda
//
Sentence: 4
yád
vái
tát
prajā́patir
ā́labdʰó
'śvó
'bʰavat
/
Sentence: 5
tásmād
áśvaḥ
prajā́pateḥ
paśūnā́m
ánurūpatamaḥ
//
Sentence: 6
ā́
_asya
putráḥ
prátirūpo
jāyate
/
Sentence: 7
yá
eváṃ
véda
//
Sentence: 8
sárvāṇi
bʰūtā́ni
sambʰŕ̥tya
_ā́labʰate
/
Sentence: 9
sám
enaṃ
devā́s
téjase
brahmavarcasā́ya
bʰaranti
/
Sentence: 10
yò
'śvamedʰéna
yájate
/
Verse: 3
{BS
3.9.22.81}
Sentence: 1
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 2
etád
vái
tád
devā́
etā́ṃ
devátām
/
Sentence: 3
paśúṃ
bʰūtáṃ
médʰāya
_ā́labʰanta
/
Sentence: 4
yajñám
evá
/
Sentence: 5
yajñéna
yajñám
ayajanta
devā́ḥ
/
Sentence: 6
kāmapráṃ
yajñám
akurvata
/
Sentence: 7
tè
'mr̥tatvám
akāmayanta
/
Sentence: 8
tè
'mr̥tatvám
agaccʰan
//
Sentence: 9
yò
'śvamedʰéna
yájate
/
Sentence: 10
devā́nām
evá
_ā́yanena
_eti
/
Verse: 4
{BS
3.9.22.82}
Sentence: 1
prājāpatyéna
_evá
yajñéna
yajate
kāmapréṇa
/
Sentence: 2
ápunarmāram
evá
gaccʰati
/
Sentence: 3
etásya
vái
rūpéṇa
purástāt
prājāpatyám
r̥ṣabʰáṃ
tūparáṃ
bahurūpám
ā́labʰate
/
Sentence: 4
sárvebʰyaḥ
kā́mebʰyaḥ
/
Sentence: 5
sárvasya
_ā́ptyai
/
Sentence: 6
sárvasya
jítyai
//
Sentence: 7
sárvam
evá
téna
_āpnoti
/
Sentence: 8
sárvaṃ
jayati
/
Sentence: 9
yò
'śvamedʰéna
yájate
/
Sentence: 10
yá
u
ca
_enam
eváṃ
véda
//
Paragraph: 23
Verse: 1
{BS
3.9.23.83}
Sentence: 1
yó
vā́
áśvasya
médʰyasya
lómanī
véda
/
Sentence: 2
áśvasyaivá
médʰyasya
lómam̐llomañjuhoti
/
Sentence: 3
ahorātré
vā́
áśvasya
médʰyasya
lómanī
/
Sentence: 4
yát
sāyámprātar
juhóti
/
Sentence: 5
áśvasyaivá
médʰyasya
lómam̐llomañ
juhoti
/
Sentence: 6
etádanukr̥ti
ha
sma
vái
purā́
/
Sentence: 7
áśvasya
médʰyasya
lómam̐llomañ
juhvati
/
Sentence: 8
yó
vā́
áśvasya
médʰyasya
padé
véda
/
Sentence: 9
áśvasyaivá
médʰyasya
padépade
juhoti
/
Sentence: 10
darśapūrṇamāsáu
vā́
áśvasya
médʰyasya
padé
//
Verse: 2
{BS
3.9.23.84}
Sentence: 1
yád
darśapūrṇamāsáu
yájate
/
Sentence: 2
áśvasyaivá
médʰyasya
padépade
juhoti
/
Sentence: 3
etádanukr̥ti
ha
sma
vái
purā́
/
Sentence: 4
áśvasya
médʰyasya
padépade
juhvati
/
Sentence: 5
yó
vā́
áśvasya
médʰyasya
vivártanaṃ
véda
/
Sentence: 6
áśvasyaivá
médʰyasya
vivártane
vivartane
juhoti
/
Sentence: 7
asáu
vā́
ādityó
'śvaḥ
/
Sentence: 8
sá
āhavanī́yam
ā́gaccʰati
/
Sentence: 9
tád
vívartate
/
Sentence: 10
yád
agnihotráṃ
juhóti
/
Sentence: 11
áśvasyaivá
médʰyasya
vivártanevivartane
juhoti
/
Sentence: 12
etádanukr̥ti
ha
sma
vái
purā́
/
Sentence: 13
áśvasya
médʰyasya
vivártanevivartane
juhvati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.