TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 27
Chapter: 11
Paragraph: 1
Verse: 1
{BS
3.11.1.1}
Sentence: 1
lokò
'si
svargò
'si
/
Sentence: 2
anantò
'sy
apārò
'si
/
Sentence: 3
ákṣito
'sy
akṣayyò
'si
/
Sentence: 4
tápasaḥ
pratiṣṭhā́
/
Sentence: 5
tváyīdám
antáḥ
/
Sentence: 6
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 7
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 8
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 9
prajā́patis
tvā
sādayatu
/
Sentence: 10
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 2
{BS
3.11.1.2}
Sentence: 1
tápo
'si
loké
śritám
/
Sentence: 2
téjasaḥ
pratiṣṭhā́
/
Sentence: 3
tváyīdam
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
viśvasya
bʰartŕ̥
víśvasya
janaitŕ̥
/
Sentence: 6
tát
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 3
{BS
3.11.1.3}
Sentence: 1
téjo
'si
tápasi
śritám
/
Sentence: 2
samudrásya
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
viśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartŕ̥
víśvasya
janayitŕ̥
/
Sentence: 6
tát
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 4
{BS
3.11.1.4}
Sentence: 1
samudrò
'si
téjasi
śritáḥ
/
Sentence: 2
apā́ṃ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 5
{BS
3.11.1.5}
Sentence: 1
ā́paḥ
stʰa
samudré
śritā́ḥ
/
Sentence: 2
pr̥tʰivyā́ḥ
pratiṣṭhā́
yuṣmā́su
/
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartryò
víśvasya
janayitryàḥ
/
Sentence: 6
tā́
va
úpadadʰe
kāmadúgʰā
ákṣitāḥ
/
Sentence: 7
prajā́patistvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 6
{BS
3.11.1.6}
Sentence: 1
pr̥tʰivy
àsy
apsú
śritā́
/
Sentence: 2
agnéḥ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartrī́
víśvasya
janayitrī́
/
Sentence: 6
tā́ṃ
tvā
_úpadadʰe
kāmadúgʰām
ákṣitām
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 7
{BS
3.11.1.7}
Sentence: 1
agnír
asi
pr̥tʰivyā́m̐
śritáḥ
/
Sentence: 2
antárikṣasya
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 8
{BS
3.11.1.8}
Sentence: 1
antárikṣam
asy
agnáu
śritám
/
Sentence: 2
vāyóḥ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartŕ̥
víśvasya
janayitŕ̥
/
Sentence: 6
tát
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 9
{BS
3.11.1.9}
Sentence: 1
vāyúr
asy
antárikṣe
śritáḥ
/
Sentence: 2
diváḥ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 10
{BS
3.11.1.10}
Sentence: 1
dyáur
asi
vāyáu
śritā́
/
Sentence: 2
ādityásya
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartrī́
víśvasya
janayitrī́
/
Sentence: 6
tā́ṃ
tvā
_úpadadʰe
kāmadúgʰām
ákṣitām
/
Sentence: 7
prajā́patist
vā
sādayatu
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 11
{BS
3.11.1.11}
Sentence: 1
ādityò
'si
diví
śritáḥ
/
Sentence: 2
candrámasaḥ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 12
{BS
3.11.1.12}
Sentence: 1
candrámā
asy
ādityé
śritáḥ
/
Sentence: 2
nákṣatrāṇāṃ
pratiṣṭhā́
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 13
{BS
3.11.1.13}
Sentence: 1
nákṣatrāṇi
stʰa
candrámasi
śritā́ni
/
Sentence: 2
saṃvatsarásya
pratiṣṭhā́
yuṣmā́su
/
{Dumont
takes
out
/
}
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartr
́
̥̄ṇi
víśvasya
janayitr
́
̥̄ṇi
/
Sentence: 6
tā́ni
va
úpadadʰe
kāmadúgʰāny
ákṣitāni
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 14
{BS
3.11.1.14}
Sentence: 1
saṃvatsarò
'si
nákṣatreṣu
śritáḥ
/
Sentence: 2
r̥tūnā́ṃ
pratiṣṭhā́
/
{Dumont
takes
out
/
}
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 6
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 15
{BS
3.11.1.15}
Sentence: 1
r̥távaḥ
stʰa
saṃvatsaré
śritā́ḥ
/
Sentence: 2
mā́sānāṃ
pratiṣṭhā́
yuṣmā́su
/
{Dumont
takes
out
/
}
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́ro
víśvasya
janayitā́raḥ
/
Sentence: 6
tā́n
va
úpadadʰe
kāmadúgʰān
ákṣitān
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 16
{BS
3.11.1.16}
Sentence: 1
mā́sāḥ
stʰa
_r̥túṣu
śritā́ḥ
/
Sentence: 2
ardʰamāsā́nāṃ
pratiṣtʰā́
yuṣmā́su
/
{Dumont
takes
out
/
}
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́ro
víśvasya
janayitā́raḥ
/
Sentence: 6
tā́n
va
úpadadʰe
kāmadúgʰān
ákṣitān
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 17
{BS
3.11.1.17}
Sentence: 1
ardʰamāsā́ḥ
stʰa
māsú
śritā́ḥ
/
Sentence: 2
ahorātráyoḥ
pratiṣtʰā́
yuṣmā́su
/
{Dumont
takes
out
/
}
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartā́ro
víśvasya
janayitā́raḥ
/
Sentence: 6
tā́n
va
úpadadʰe
kāmadúgʰān
ákṣitān
/
Sentence: 7
prajā́patis
tvā
sadayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 18
{BS
3.11.1.18}
Sentence: 1
ahorātré
stʰo
'rdʰamāséṣu
śrité
/
Sentence: 2
bʰūtásya
pratiṣṭhé
bʰávyasya
pratiṣṭhé
/
Sentence: 3
yuváyor
idámantáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartryàu
víśvasya
janayitryàu
/
Sentence: 6
té
vām
úpadadʰe
kāmadúgʰe
ákṣite
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 19
{BS
3.11.1.19}
Sentence: 1
paurṇamāsy
áṣṭakā
_amāvāsyā̀
/
Sentence: 2
annādā́ḥ
stʰānnadúgʰo
yuṣmā́su
/
{Dumont
takes
out
/
}
Sentence: 3
idám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartryò
víśvasya
janayitryàḥ
/
Sentence: 6
tā́
va
úpadadʰe
kāmadúgʰā
ákṣitāḥ
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 20
{BS
3.11.1.20}
Sentence: 1
rā́ḍ
asi
br̥hatī́
śrī́r
asī́ndrapatnī
dʰármapatnī
/
Sentence: 2
víśvaṃ
bʰūtám
ánu
prábʰūtā
/
Sentence: 3
tváyīdám
antáḥ
/
Sentence: 4
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 5
víśvasya
bʰartrī́
víśvasya
janayitrī́
/
Sentence: 6
tā́ṃ
tvā
_úpadadʰe
kāmadúgʰām
ákṣitām
/
Sentence: 7
prajā́patis
tvā
sādayatu
/
Sentence: 8
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Verse: 21
{BS
3.11.1.21}
Sentence: 1
ójo
'si
sáho
'si
/
Sentence: 2
bálamasi
bʰrā́jo
'si
/
Sentence: 3
devā́nāṃ
dʰā́māmŕ̥tam
/
Sentence: 4
ámartyas
tapojā́ḥ
/
Sentence: 5
tváyīdám
antáḥ
/
Sentence: 6
víśvaṃ
yakṣáṃ
víśvaṃ
bʰūtáṃ
víśvam̐
subʰūtám
/
Sentence: 7
víśvasya
bʰartā́
víśvasya
janayitā́
/
Sentence: 8
táṃ
tvā
_úpadadʰe
kāmadúgʰam
ákṣitam
/
Sentence: 9
prajā́patis
tvā
sādayatu
/
Sentence: 10
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Paragraph: 2
Verse: 1
{BS
3.11.2.22}
Sentence: 1
tvám
agne
rudró
ásuro
mahó
diváḥ
/
Sentence: 2
tvám̐
śárdʰo
mā́rutaṃ
pr̥kṣá
īśiṣe
/
Sentence: 3
tváṃ
vā́tair
aruṇáir
yāsi
śaṅgayáḥ
/
Sentence: 4
tváṃ
pūṣā́
vidʰatáḥ
pāsi
nú
tmánā
/
Sentence: 5
dévā
devéṣu
śrayadʰvam
/
Sentence: 6
prátʰamā
dvitī́yeṣu
śrayadʰvam
/
Sentence: 7
dvítīyās
tr̥tī́yeṣu
śrayadʰvam
/
Sentence: 8
tŕ̥tīyāś
caturtʰéṣu
śrayadʰvam
/
Sentence: 9
caturtʰā́ḥ
pañcaméṣu
śrayadʰvam
/
Sentence: 10
pañcamā́ḥ
ṣaṣṭhéṣu
śrayadʰvam
//
Verse: 2
{BS
3.11.2.23}
Sentence: 1
ṣaṣṭhā́ḥ
saptaméṣu
śrayadʰvam
/
Sentence: 2
saptamā́
aṣṭaméṣu
śrayadʰvam
/
Sentence: 3
aṣṭamā́
navaméṣu
śrayadʰvam
/
Sentence: 4
navamā́
daśaméṣu
śrayadʰvam
/
Sentence: 5
daśamā́
ekādaśéṣu
śrayadʰvam
/
Sentence: 6
ekādaśā́
dvādaśéṣu
śrayadʰvam
/
Sentence: 7
dvādaśā́s
trayodaśéṣu
śrayadʰvam
/
Sentence: 8
trayodaśā́ś
caturdaśéṣu
śrayadʰvam
/
Sentence: 9
caturdaśā́ḥ
pañcadaśéṣu
śrayadʰvam
/
Sentence: 10
pañcadaśā́ḥ
ṣoḍaśéṣu
śrayadʰvam
//
Verse: 3
{BS
3.11.2.24}
Sentence: 1
ṣoḍaśā́ḥ
saptadaśéṣu
śrayadʰvam
/
Sentence: 2
sapatadaśā́
aṣṭādaśéṣu
śrayadʰvam
/
Sentence: 3
aṣṭādaśā́
ekānnavim̐śéṣu
śrayadʰvam
/
Sentence: 4
ekānnavim̐śā́
vim̐śéṣu
śrayadʰvam
/
Sentence: 5
vim̐śā́
ekavim̐śéṣu
śrayadʰvam
/
Sentence: 6
ekavim̐śā́
dvāvim̐śéṣu
śrayadʰvam
/
Sentence: 7
dvāvim̐śā́s
trayovim̐śéṣu
śrayadʰvam
/
Sentence: 8
trayovim̐śā́ś
caturvim̐śéṣu
śrayadʰvam
/
Sentence: 9
caturvim̐śā́ḥ
pañcavim̐śéṣu
śrayadʰvam
/
Sentence: 10
pañcavim̐śāḥ
ṣaḍvim̐śéṣu
śrayadʰvam
//
Verse: 4
{BS
3.11.2.25}
Sentence: 1
ṣaḍvim̐śā́ḥ
saptavim̐śéṣu
śrayadʰvam
/
Sentence: 2
saptavim̐śā́
aṣṭāvim̐śéṣu
śrayadʰvam
/
Sentence: 3
aṣṭāvim̐śā́
ekānnatrim̐śéṣu
śrayadʰvam
/
Sentence: 4
ekānnatrim̐śā́s
trim̐śéṣu
śrayadʰvam
/
Sentence: 5
trim̐śā́
ekatrim̐śéṣu
śrayadʰvam
/
Sentence: 6
ekatrim̐śā́
dvātrim̐śéṣu
śrayadʰvam
/
Sentence: 7
dvātrim̐śā́s
trayastrim̐śéṣu
śrayadʰvam
/
Sentence: 8
dévās
trir
_ekādaśās
trís
_trayastrim̐śāḥ
/
Sentence: 9
úttare
bʰavata
/
Sentence: 10
úttaravartmāna
úttarasatvānaḥ
/
Sentence: 11
yátkāma
idáṃ
juhómi
/
Sentence: 12
tán
me
sámr̥dʰyatām
/
Sentence: 13
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 14
bʰū́r
bʰúvaḥ
svàḥ
svā́hā
//
Paragraph: 3
Verse: 1
{BS
3.11.3.26}
Sentence: 1
ágnāviṣṇū
sajóṣasā
/
Sentence: 2
imā́
vardʰantu
vāṃ
gíraḥ
/
Sentence: 3
dyumnáir
vā́jebʰir
ā́gatam
/
Sentence: 4
rā́jñī
virā́jñī
/
Sentence: 5
samrā́jñī
svarā́jñī
/
Sentence: 6
arcíḥ
śocíḥ
/
Sentence: 7
tápo
háro
bʰā́ḥ
/
Sentence: 8
agníḥ
sómo
bŕ̥haspátiḥ
/
Sentence: 9
víśve
devā́
bʰúvanasya
gopā́ḥ
/
Sentence: 10
té
sárve
saṃgátya
/
Sentence: 11
idáṃ
me
prā́vatā
vácaḥ
/
Sentence: 12
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 13
bʰū́r
bʰúvaḥ
svàḥ
svā́hā
//
Paragraph: 4
Verse: 1
{BS
3.11.4.27}
Sentence: 1
ánnapaté
'nnasya
no
dehi
/
Sentence: 2
anamīvásya
śuṣmíṇaḥ
/
Sentence: 3
prá
pradātā́raṃ
tariṣaḥ
/
Sentence: 4
ū́rjaṃ
no
dʰehi
dvipáde
cátuṣpade
/
Sentence: 5
ágne
pr̥tʰivīpate
/
Sentence: 6
sóma
vīrudʰāṃ
pate
/
Sentence: 7
tváṣṭaḥ
samidʰāṃ
pate
/
Sentence: 8
víṣṇav
āśānāṃ
pate
/
Sentence: 9
mítra
satyānāṃ
pate
/
Sentence: 10
váruṇa
dʰarmaṇām
pate
//
Verse: 2
{BS
3.11.4.28}
Sentence: 1
máruto
{BS
,AS
marúto
}
gaṇānāṃ
patayaḥ
/
Sentence: 2
rúdra
paśūnāṃ
pate
/
Sentence: 3
índraujasāṃ
pate
/
Sentence: 4
bŕ̥haspate
brahmaṇas
pate
/
Sentence: 5
ā́
rucā́
roce
'hám̐
svayám
/
Sentence: 6
rucā́
ruruce
rócamānaḥ
/
Sentence: 7
atī́tyādáḥ
svar
ābʰara
_ihá
/
Sentence: 8
tásmin
yónau
prajanáu
prájāyeya
/
Sentence: 9
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 10
bʰū́r
bʰúvaḥ
svàḥ
svā́hā
//
Paragraph: 5
Verse: 1
{BS
3.11.5.29}
Sentence: 1
saptá
te
agne
samídʰaḥ
saptá
jihvā́ḥ
/
Sentence: 2
saptá
_r̥ṣayaḥ
saptá
dʰā́ma
priyā́ṇi
/
Sentence: 3
saptá
hótrā
anuvidvā́n
/
Sentence: 4
saptá
yónīr
ā́pr̥ṇasvā
gʰr̥téna
//
Sentence: 5
prā́cī
dík
/
Sentence: 6
agnír
devátā
/
Sentence: 7
agním̐
sá
diśā́ṃ
deváṃ
devátānām
r̥ccʰatu
/
Sentence: 8
yó
mā́
_etásyai
diśò
'bʰidā́sati
/
Sentence: 9
dakṣiṇā́
dík
/
Sentence: 10
índro
devátā
/
Verse: 2
{BS
3.11.5.30}
Sentence: 1
índram̐
sá
diśā́ṃ
deváṃ
devátānām
r̥ccʰatu
/
Sentence: 2
yó
mā
etásyai
diśò
'bʰidā́sati
/
Sentence: 3
pratī́cī
dík
/
Sentence: 4
sómo
devátā
/
Sentence: 5
sómam̐
sá
diśā́m̐
deváṃ
devátānām
r̥ccʰatu
/
Sentence: 6
yó
mā
_etásyai
deśò
'bʰidā́sati
/
Sentence: 7
údīcī
dík
/
Sentence: 8
mitrā́váruṇau
devátā
/
Sentence: 9
mitrā́váruṇau
sá
diśā́ṃ
deváu
devátānām
r̥ccʰatu
/
Sentence: 10
yó
mā
_etásyai
diśò
'bʰidā́sati
/
Verse: 3
{BS
3.11.5.31}
Sentence: 1
ūrdʰvā́
dík
/
Sentence: 2
bŕ̥haspátir
devátā
/
Sentence: 3
bŕ̥haspátim̐
sá
diśā́ṃ
deváṃ
devátānām
r̥ccʰatu
/
Sentence: 4
yó
mā
_etásyai
diśò
'bʰidā́sati
/
Sentence: 5
iyáṃ
dík
/
Sentence: 6
áditir
devátā
/
Sentence: 7
áditim̐
sá
diśā́ṃ
devī́ṃ
devátānām
r̥ccʰatu
/
Sentence: 8
yó
mā
_etásyai
diśò
'bʰidā́sati
/
Sentence: 9
púruṣo
dík
/
Sentence: 10
púruṣo
me
kā́mānt
sámardʰayatu
/
Verse: 4
{BS
3.11.5.32}
Sentence: 1
andʰó
jā́gr̥viḥ
pāṇa
/
Sentence: 2
ásāv
éhi
/
Sentence: 3
badʰirá
ākrandayitar
apāna
/
Sentence: 4
ásāv
éhi
/
Sentence: 5
uṣásam
_uṣasam
aśīya
/
Sentence: 6
ahám
áso
jyótir
aśīya
/
Sentence: 7
ahám
áso
'po
'śīya
/
Sentence: 8
vayám̐
syāma
pátayo
rayīṇā́m
/
Sentence: 9
bʰū́r
bʰúvaḥ
svàḥ
svā́hā
//
Paragraph: 6
Verse: 1
{BS
3.11.6.33}
Sentence: 1
yát
té
'citaṃ
yád
u
citáṃ
te
agne
/
Sentence: 2
yát
ta
ūnáṃ
yád
u
té
'tiriktam
/
Sentence: 3
ādityā́s
tád
áṅgirasaś
cinvantu
/
Sentence: 4
víśve
te
devā́ś
cítim
ā́pūrayantu
/
Sentence: 5
citáś
cā́si
sáṃcitaś
cāsy
agne
/
Sentence: 6
etā́vām̐ś
cā́si
bʰū́yām̐ś
cāsy
agne
//
Sentence: 7
lokáṃ
pr̥ṇa
ccʰidráṃ
pr̥ṇa
/
Sentence: 8
átʰo
sīda
śivā́
tvám
/
Sentence: 9
indrāgnī́
tvā
bŕ̥haspátiḥ
/
Sentence: 10
asmín
yónāv
asīṣadan
/
Verse: 2
{BS
3.11.6.34}
Sentence: 1
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Sentence: 2
tā́
asya
sū́dadohasaḥ
/
Sentence: 3
sómam̐
śrīṇanti
pŕ̥śnayaḥ
/
Sentence: 4
jánman
devā́nāṃ
víśaḥ
/
Sentence: 5
triṣv
ā́rocané
diváḥ
/
Sentence: 6
táyā
devátayā
_aṅgirasvád
dʰruvā́
sīda
//
Sentence: 7
ágne
devā́m̐
iha
_ā́vaha
/
Sentence: 8
jajñānó
vr̥ktávarhiṣe
/
Sentence: 9
ási
hótā
na
ī́ḍyaḥ
//
Sentence: 10
áganma
mahā́
mánasā
yáviṣṭham
/
Verse: 3
{BS
3.11.6.35}
Sentence: 1
yó
dīdā́ya
sámiddʰaḥ
své
duroṇé
/
Sentence: 2
citrábʰānū
ródasī
antár
urvī́
/
Sentence: 3
svā̀hutaṃ
viśvátaḥ
pratyáñcam
//
Sentence: 4
medʰākāráṃ
vidátʰasya
prasā́dʰanam
/
Sentence: 5
agním̐
hótāraṃ
paribʰū́tamaṃ
matím
/
Sentence: 6
tvā́m
árbʰasya
havíṣaḥ
samānám
ít
/
Sentence: 7
tvā́ṃ
mahó
vr̥ṇate
náro
nā́nyáṃ
tvát
/
Sentence: 8
manuṣvát
tvā
nídʰīmahi
/
Sentence: 9
manuṣvát
sámidʰīmahi
/
Sentence: 10
ágne
manuṣvád
aṅgiraḥ
/
Verse: 4
{BS
3.11.6.36}
Sentence: 1
devā́n
devāyaté
yája
//
Sentence: 2
agnír
hí
vājínaṃ
viśé
/
Sentence: 3
dádāti
viśvácarṣaṇiḥ
/
Sentence: 4
agnī́
rāyé
svābʰúvam
/
Sentence: 5
sá
prītó
yāti
vā́ryam
/
Sentence: 6
íṣam̐
stotŕ̥bʰya
ā́bʰara
//
Sentence: 7
pr̥ṣṭó
diví
pr̥ṣṭó
agníḥ
pr̥tʰivyā́m
/
Sentence: 8
pr̥ṣṭó
víśvā
óṣadʰīr
ā́viveśa
/
Sentence: 9
vaiśvānaráḥ
sáhasā
pr̥ṣṭó
agníḥ
/
Sentence: 10
sá
no
dívā
sá
riṣáḥ
pātu
náktam
//
Paragraph: 7
Verse: 1
{BS
3.11.7.37}
Sentence: 1
ayáṃ
vā́vá
yáḥ
pávate
/
Sentence: 2
sò
'gnír
nāciketáḥ
/
Sentence: 3
sá
yát
prā́ṅ
pávate
/
Sentence: 4
tád
asya
śíraḥ
/
Sentence: 5
átʰa
yád
dakṣiṇā́
/
Sentence: 6
sá
dákṣiṇaḥ
pakṣáḥ
/
Sentence: 7
átʰa
yát
pratyák
/
Sentence: 8
tát
púccʰam
/
Sentence: 9
yád
údaṅ
/
Sentence: 10
sá
úttaraḥ
pakṣáḥ
/
Verse: 2
{BS
3.11.7.38}
Sentence: 1
átʰa
yát
saṃvā́ti
/
Sentence: 2
tád
asya
samáñcanaṃ
ca
prasā́raṇaṃ
ca
/
Sentence: 3
átʰo
sampád
evā́sya
sā́
//
Sentence: 4
sám̐
ha
vā́
asmai
sá
kā́maḥ
padyate
/
Sentence: 5
yátkāmo
yájate
/
Sentence: 6
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 7
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 8
yó
ha
vā́
agnér
nāciketásya
_āyátanaṃ
pratiṣṭhā́ṃ
véda
/
Sentence: 9
āyátanavān
bʰavati
/
Sentence: 10
gáccʰati
pratiṣṭhā́m
/
Verse: 3
{BS
3.11.7.39}
Sentence: 1
híraṇyaṃ
vā́
agnér
nāciketásya
_āyátanaṃ
pratiṣṭhā́
/
Sentence: 2
yá
eváṃ
véda
/
Sentence: 3
āyátanavān
bʰavati
/
Sentence: 4
gáccʰati
pratiṣṭhā́m
//
Sentence: 5
yó
ha
vā́
agnér
nāciketásya
śárīraṃ
véda
/
Sentence: 6
sáśarīra
evá
svargáṃ
lokám
eti
/
Sentence: 7
híraṇyaṃ
vā́
agnér
nāciketásya
śárīram
/
Sentence: 8
yá
eváṃ
véda
/
Sentence: 9
sáśarīra
evá
svargáṃ
lokám
eti
//
Sentence: 10
átʰo
yátʰā
rukmá
úttapto
bʰāyyā́t
/
Verse: 4
{BS
3.11.7.40}
Sentence: 1
evám
evá
sá
téjasā
yáśasā
/
Sentence: 2
asmím̐ś
ca
lokè
'múṣmim̐ś
ca
bʰāti
//
Sentence: 3
urávo
ha
vái
nā́ma
_eté
lokā́ḥ
/
Sentence: 4
yé
'vareṇa
_ādityám
/
Sentence: 5
átʰa
ha
_eté
várīyām̐so
lokā́ḥ
/
Sentence: 6
yé
páreṇa
_ādityám
/
Sentence: 7
ántavantam̐
ha
vā́
eṣá
kṣayyáṃ
lokáṃ
jayati
/
Sentence: 8
yó
'vareṇa
_ādityám
/
Sentence: 9
átʰa
ha
_eṣò
'nantám
apārám
akṣayyáṃ
lokáṃ
jayati
/
Sentence: 10
yáḥ
páreṇa
_ādityám
//
Verse: 5
{BS
3.11.7.41}
Sentence: 1
anantám̐
ha
vā́
apārám
akṣayyáṃ
lokáṃ
jayati
/
Sentence: 2
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 3
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 4
átʰo
yátʰā
rátʰe
tíṣṭhan
pákṣasī
páryāvártamāne
pratyápekṣate
/
Sentence: 5
evám
ahorātré
pratyápekṣate
/
Sentence: 6
nā́syāhorātré
lokám
āpnutaḥ
/
Sentence: 7
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 8
yá
u
ca
_enam
eváṃ
véda
//
Paragraph: 8
Verse: 1
{BS
3.11.8.42}
Sentence: 1
uśán
ha
vái
vājaśravasáḥ
sarvavedasáṃ
dadau
/
Sentence: 2
tásya
ha
náciketā
nā́ma
putrá
āsa
/
Sentence: 3
tám̐
ha
kumārám̐
sántam
/
Sentence: 4
dákṣiṇāsu
nīyámānāsu
śraddʰā́
_ā́viveśa
/
Sentence: 5
sá
ha
_uvāca
/
Sentence: 6
tátaḥ
kásmai
mā́ṃ
dāsyasī́ti
/
Sentence: 7
dvitī́yaṃ
tr̥tī́yam
/
Sentence: 8
tám̐
ha
párīta
uvāca
/
Sentence: 9
mr̥tyáve
tvā
dadāmī́ti
//
Sentence: 10
tám̐
ha
sma
_úttʰitaṃ
vā́g
abʰívadati
/
Verse: 2
{BS
3.11.8.43}
Sentence: 1
gáutama
kumārám
íti
/
Sentence: 2
sá
ha
_uvāca
/
Sentence: 3
párehi
mr̥tyór
gr̥hā́n
/
Sentence: 4
mr̥tyáve
vái
tvā
_adām
íti
//
Sentence: 5
táṃ
vái
pravásantaṃ
gantā́
_asī́ti
ha
_uvāca
/
Sentence: 6
tásya
sma
tisró
rā́trīr
ánāśvāngr̥hé
vasatāt
/
Sentence: 7
sá
yádi
tvā
pr̥ccʰét
/
Sentence: 8
kúmāra
káti
rā́trīr
avātsīr
íti
/
Sentence: 9
tisrá
íti
prátibrūtāt
/
Sentence: 10
kíṃ
pratʰamā́m̐
rā́trim
āśnā
íti
/
Verse: 3
{BS
3.11.8.44}
Sentence: 1
prajā́ṃ
ta
íti
/
Sentence: 2
kíṃ
dvitī́yām
íti
/
Sentence: 3
paśū́m̐s
ta
íti
/
Sentence: 4
kíṃ
tr̥tī́yām
íti
/
Sentence: 5
sādʰukr̥tyā́ṃ
ta
íti
//
Sentence: 6
táṃ
vái
pravásantaṃ
jagāma
/
Sentence: 7
tásya
ha
tisró
rā́trīr
ánāśvān
gr̥há
uvāsa
/
Sentence: 8
tám
āgátya
papraccʰa
/
Sentence: 9
kúmāra
káti
rā́trīr
avātsīr
íti
/
Sentence: 10
tisrá
íti
prátyuvāca
/
Verse: 4
{BS
3.11.8.45}
Sentence: 1
kíṃ
pratʰamā́m̐
rā́trim
āśnā
íti
/
Sentence: 2
prajā́ṃ
ta
íti
/
Sentence: 3
kíṃ
dvitī́yām
íti
/
Sentence: 4
paśū́m̐s
ta
íti
/
Sentence: 5
kíṃ
tr̥tī́yām
íti
/
Sentence: 6
sādʰukr̥tyā́ṃ
ta
íti
//
Sentence: 7
námas
te
astu
bʰagava
íti
ha
_uvāca
/
Sentence: 8
váraṃ
vr̥ṇīṣva
_íti
//
Sentence: 9
pitáram
evá
jī́vann
ayānī́ti
/
Sentence: 10
dvitī́yaṃ
vr̥ṇīṣva
_íti
/
Verse: 5
{BS
3.11.8.46}
Sentence: 1
iṣṭāpūrtáyor
mé
'kṣitiṃ
brūhī́ti
ha
_uvāca
/
Sentence: 2
tásmai
ha
_etám
agníṃ
nāciketám
uvāca
/
Sentence: 3
táto
vái
tásya
_iṣṭāpūrté
nā́
kṣīyete
//
Sentence: 4
nā́sya
_iṣṭāpūrté
kṣīyete
/
Sentence: 5
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 6
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 7
tr̥tī́yaṃ
vr̥ṇīṣva
_íti
/
Sentence: 8
punarmr̥tyór
mé
'pajitiṃ
{AS
'pacitiṃ
}
brūhī́ti
ha
_uvāca
/
Sentence: 9
tásmai
ha
_etám
agníṃ
nāciketám
uvāca
/
Sentence: 10
táto
vái
só
'pa
punarmr̥tyúm
ajayat
/
Verse: 6
{BS
3.11.8.47}
Sentence: 1
ápa
punarmr̥tyúṃ
jayati
/
Sentence: 2
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 3
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 4
prajā́patir
vái
prajā́kāmas
tápo
'tapyata
/
Sentence: 5
sá
híraṇyam
údāsyat
/
Sentence: 6
tád
agnáu
prā́syat
/
Sentence: 7
tád
asmái
nā́ccʰadayat
/
Sentence: 8
tád
dvitī́yaṃ
prā́syat
/
Sentence: 9
tád
asmai
ná
_evā́ccʰadayat
/
Sentence: 10
tát
tr̥tī́yaṃ
prā́syat
/
Verse: 7
{BS
3.11.8.48}
Sentence: 1
tád
asmai
ná
_evā́ccʰadayat
/
Sentence: 2
tád
ātmánn
evá
hr̥dayyè
'gnau
vaiśvānaré
prā́syat
/
Sentence: 3
tád
asmā
accʰadayat
/
Sentence: 4
tásmād
dʰíraṇyaṃ
kániṣṭhaṃ
dʰánānām
/
Sentence: 5
bʰuñját
priyátamam
/
Sentence: 6
hr̥dayajám̐
hí
/
Sentence: 7
sá
vái
tám
evá
nā́vindat
/
Sentence: 8
yásmai
tā́ṃ
dákṣiṇām
áneṣyat
/
Sentence: 9
tā́m̐
svā́ya
_evá
hástāya
dákṣiṇāyānayat
/
Sentence: 10
tā́ṃ
prátyagr̥hṇāt
/
Verse: 8
{BS
3.11.8.49}
Sentence: 1
dákṣāya
tvā
dákṣiṇāṃ
prátigr̥hṇāmī́ti
/
Sentence: 2
sò
'dakṣata
dákṣiṇāṃ
pratigŕ̥hya
/
Sentence: 3
dákṣate
ha
vái
dákṣiṇāṃ
pratigŕ̥hya
/
Sentence: 4
yá
eváṃ
véda
//
Sentence: 5
etád
dʰa
sma
vái
tád
vidvā́m̐so
vājaśravasā́
gótamāḥ
/
Sentence: 6
ápy
anūdeśyā̀ṃ
dákṣiṇāṃ
prátigr̥hṇanti
/
Sentence: 7
ubʰáyena
vayáṃ
dakṣiṣyāmaha
evá
dákṣiṇāṃ
pratigŕ̥hya
_íti
/
Sentence: 8
tè
'dakṣanta
dákṣiṇāṃ
pratigŕ̥hya
/
Sentence: 9
dákṣate
ha
vái
dákṣiṇāṃ
pratigŕ̥hya
/
Sentence: 10
yá
eváṃ
véda
/
Sentence: 11
prá
hānyáṃ
vlīnāti
//
Paragraph: 9
Verse: 1
{BS
3.11.9.50}
Sentence: 1
tám̐
ha
_etám
éke
paśubandʰá
evá
_uttaravedyā́ṃ
cinvate
/
Sentence: 2
uttaravedísaṃmita
eṣò
'gnír
íti
vádantaḥ
/
Sentence: 3
tán
ná
tátʰā
kuryát
/
Sentence: 4
etám
agníṃ
kā́mena
vyàrdʰayet
/
Sentence: 5
sá
enaṃ
kā́mena
vyr̥̀ddʰaḥ
/
Sentence: 6
kā́mena
vyàrdʰayet
/
Sentence: 7
saumyé
vā́va
_énam
adʰvaré
cinvītá
/
Sentence: 8
yátra
vā
bʰū́yiṣṭhā
ā́hutayo
hūyéran
/
Sentence: 9
etám
agníṃ
kā́mena
sámardʰayati
/
Sentence: 10
sá
enaṃ
kā́mena
sámr̥ddʰaḥ
/
Verse: 2
{BS
3.11.9.51}
Sentence: 1
kā́mena
sámardʰayati
//
Sentence: 2
átʰa
ha
_enaṃ
purā́
_r̥ṣayaḥ
/
Sentence: 3
uttaravedyā́m
evá
sattríyam
acinvata
/
Sentence: 4
táto
vái
té
'vindanta
prajā́m
/
Sentence: 5
abʰí
svargáṃ
lokám
ajayan
/
Sentence: 6
vindáta
evá
prajā́m
/
Sentence: 7
abʰí
svargáṃ
lokáṃ
jayati
/
Sentence: 8
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 9
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 10
átʰa
ha
_enaṃ
vāyúr
ŕ̥ddʰikāmaḥ
/
Verse: 3
{BS
3.11.9.52}
Sentence: 1
yatʰānyuptám
evá
_upadadʰe
/
Sentence: 2
táto
vái
sá
etā́m
ŕ̥ddʰim
ārdʰnot
/
Sentence: 3
yā́m
idáṃ
vāyúr
r̥ddʰáḥ
/
Sentence: 4
etā́m
ŕ̥ddʰim
r̥dʰnoti
/
Sentence: 5
yā́m
idáṃ
vāyúr
r̥ddʰáḥ
/
Sentence: 6
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 7
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 8
átʰa
ha
_enaṃ
gobaló
vā́rṣṇaḥ
paśúkāmaḥ
/
Sentence: 9
pā́ṅktam
evá
cikye
/
Sentence: 10
páñca
purástāt
/
Verse: 4
{BS
3.11.9.53}
Sentence: 1
páñca
dakṣiṇatáḥ
/
Sentence: 2
páñca
paścā́t
/
Sentence: 3
páñca
_uttaratáḥ
/
Sentence: 4
ékāṃ
mádʰye
/
Sentence: 5
táto
vái
sá
sahásraṃ
paśū́n
prā́pnot
/
Sentence: 6
prá
sahásraṃ
paśū́n
āpnoti
/
Sentence: 7
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 8
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 9
átʰa
ha
_enaṃ
prajā́patir
jyáiṣṭhyakāmo
yáśaskāmaḥ
prajánanakāmaḥ
/
Sentence: 10
trivŕ̥tam
evá
cikye
/
Verse: 5
{BS
3.11.9.54}
Sentence: 1
saptá
purástāt
/
Sentence: 2
tisró
dakṣiṇatáḥ
/
Sentence: 3
saptá
paścā́t
/
Sentence: 4
tisrá
uttaratáḥ
/
Sentence: 5
ékāṃ
mádʰye
/
Sentence: 6
táto
vái
sá
prá
yáśo
jyáiṣṭhyam
āpnot
/
Sentence: 7
etā́ṃ
prájātiṃ
prā́jāyata
/
Sentence: 8
yā́m
idáṃ
prajā́ḥ
prajā́yante
/
Sentence: 9
trivŕ̥d
vái
jyáiṣṭhyam
/
Sentence: 10
mātā́
pitā́
putráḥ
/
Verse: 6
{BS
3.11.9.55}
Sentence: 1
trivŕ̥t
prajánanam
/
Sentence: 2
upástʰo
yónir
madʰyamā́
/
Sentence: 3
prá
yáśo
jyáiṣṭhyam
āpnoti
/
Sentence: 4
etā́ṃ
prájātiṃ
prájāyate
/
Sentence: 5
yā́m
idáṃ
prajā́ḥ
prajā́yante
/
Sentence: 6
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 7
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 8
átʰa
ha
_enam
índro
jyáiṣṭhyakāmaḥ
/
Sentence: 9
ūrdʰvā́
evá
_upadadʰe
/
Sentence: 10
táto
vái
sá
jyáiṣṭhyamagaccʰat
/
Verse: 7
{BS
3.11.9.56}
Sentence: 1
jyáiṣṭhyaṃ
gaccʰati
/
Sentence: 2
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 3
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 4
átʰa
ha
_enam
asā́v
ādityáḥ
svargákāmaḥ
/
Sentence: 5
prā́cīr
evá
_upadadʰe
/
Sentence: 6
táto
vái
sò
'bʰí
svargáṃ
lokám
ajayat
/
Sentence: 7
abʰí
svargáṃ
lokáṃ
jayati
/
Sentence: 8
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 9
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 10
sá
yádīccʰét
/
Verse: 8
{BS
3.11.9.57}
Sentence: 1
tejasvī́
yaśasvī́
brahmavarcasī́
syām
íti
/
Sentence: 2
prā́ṅ
ā́
hótur
dʰiṣṇyād
útsarpet
/
Sentence: 3
yā́
_iyáṃ
prā́gād
yáśasvatī
/
Sentence: 4
sā́
mā
prórṇotu
/
Sentence: 5
téjasā
yáśasā
brahmavarcaséna
_íti
/
Sentence: 6
tejasvy
èvá
yaśasvī́
brahmavarcasī́
bʰavati
//
Sentence: 7
átʰa
yádīccʰét
/
Sentence: 8
bʰū́yiṣṭhaṃ
me
śráddadʰīran
/
Sentence: 9
bʰū́yiṣṭhā
dákṣiṇā
nayeyur
íti
/
Sentence: 10
dákṣiṇāsu
nīyámānāsu
prā́cy
éhi
prā́cy
ehī́ti
prā́cī
juṣāṇā́
vétv
ā́jyasya
svā́hā
_íti
sruvéṇa
_upahátya
_āhavanī́ye
juhuyāt
/
Verse: 9
{BS
3.11.9.58}
Sentence: 1
bʰū́yiṣṭham
evā́smai
śráddadʰate
/
Sentence: 2
bʰū́yiṣṭhā
dákṣiṇā
nayanti
//
Sentence: 3
púrīṣam
upadʰā́ya
/
Sentence: 4
citikḷptíbʰir
abʰimŕ̥śya
/
Sentence: 5
agníṃ
praṇī́ya
_upasamādʰā́ya
/
Sentence: 6
cátasra
etā́
ā́hutīr
juhoti
/
Sentence: 7
tvám
agne
rudrá
íti
/
Sentence: 8
śatarudrī́yasya
rūpám
/
Sentence: 9
ágnāviṣṇū
íti
vasordʰā́rāyāḥ
/
Sentence: 10
ánnapata
íty
annahomáḥ
/
Sentence: 11
saptá
te
agne
samídʰaḥ
saptá
jihvā́
íti
viśvaprī́ḥ
//
Paragraph: 10
Verse: 1
{BS
3.11.10.59}
Sentence: 1
yā́ṃ
pratʰamā́m
íṣṭakām
upadádʰāti
/
Sentence: 2
imáṃ
táyā
lokam
abʰíjayati
/
Sentence: 3
átʰo
yā́
asmín
_loké
devátāḥ
/
Sentence: 4
tā́sām̐
sā́yujyam̐
salokátām
āpnoti
/
Sentence: 5
yā́ṃ
dvitī́yām
upadádʰāti
/
Sentence: 6
antarikṣalokáṃ
táyā
_abʰíjayati
/
Sentence: 7
átʰo
yā́
antarikṣaloké
devátāḥ
/
Sentence: 8
tā́sām̐
sā́yujyam̐
salokátām
āpnoti
/
Sentence: 9
yā́ṃ
tr̥tī́yām
upadádʰāti
/
Sentence: 10
amúṃ
táyā
lokám
abʰíjayati
/
Verse: 2
{BS
3.11.10.60}
Sentence: 1
átʰo
yā́
amúṣmin
_loké
devátāḥ
/
Sentence: 2
tā́sām̐
sā́yujyam̐
salokátām
āpnoti
/
Sentence: 3
átʰo
yā́
amū́r
ítarā
aṣṭā́daśa
/
Sentence: 4
yá
evā́mī́
urávaś
ca
várīyām̐saś
ca
lokā́ḥ
/
Sentence: 5
tā́n
evá
tā́bʰir
abʰíjayati
//
Sentence: 6
kāmacā́ro
ha
vā́
asya
_urúṣu
ca
várīyaḥsu
ca
lokéṣu
bʰavati
/
Sentence: 7
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 8
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 9
saṃvatsaró
vā
agnír
nāciketáḥ
/
Sentence: 10
tásya
vasantáḥ
śiraḥ
/
Verse: 3
{BS
3.11.10.61}
Sentence: 1
grīṣmó
dákṣiṇaḥ
pakṣáḥ
/
Sentence: 2
varṣā́
úttaraḥ
/
Sentence: 3
śarát
púccʰam
/
Sentence: 4
mā́sāḥ
karmakārā́ḥ
/
Sentence: 5
ahorātré
śatarudrī́yam
/
Sentence: 6
parjányo
vásordʰā́rā
/
Sentence: 7
yátʰā
vái
parjányaḥ
súvr̥ṣṭaṃ
vr̥ṣṭvā́
/
Sentence: 8
prajā́bʰyaḥ
sárvān
kā́mānt
saṃpūráyati
/
Sentence: 9
evám
evá
sá
tásya
sárvān
kā́mānt
sáṃpūrayati
/
Sentence: 10
yò
'gníṃ
nāciketáṃ
cinuté
/
Verse: 4
{BS
3.11.10.62}
Sentence: 1
yá
u
ca
_enam
eváṃ
véda
//
Sentence: 2
saṃvatsaró
vā́
agnír
nāciketáḥ
/
Sentence: 3
tásya
vasantáḥ
śíraḥ
/
Sentence: 4
grīṣmó
dákṣiṇaḥ
pakṣáḥ
/
Sentence: 5
varṣā́ḥ
púccʰam
/
Sentence: 6
śarád
úttaraḥ
pakṣáḥ
/
Sentence: 7
hemantó
mádʰyam
/
Sentence: 8
pūrvapakṣā́ś
cítayaḥ
/
Sentence: 9
aparapakṣā́ḥ
púrīṣam
/
Sentence: 10
ahorātrā́ṇī́ṣṭakāḥ
/
Sentence: 11
eṣá
vā́vá
sò
'gnír
agnimáyaḥ
punarṇaváḥ
/
Sentence: 12
agnimáyo
ha
vái
punarṇavó
bʰūtvā́
/
Sentence: 13
svargáṃ
lokám
eti
/
Sentence: 14
ādityásya
sā́yujyam
/
Sentence: 15
yò
'gníṃ
nāciketáṃ
cinuté
/
Sentence: 16
yá
u
ca
_enam
eváṃ
véda
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.