TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 3
Previous part

Paragraph: 3 
3. vivāha-prakaraṇam


Verse: 51 
Halfverse: a    gurave tu varam \dattvā \snāyād tad-anujñayā /
Halfverse: c    
vedam vratāni pāram \nītvā hy ubʰayam eva //

Verse: 52 
Halfverse: a    
avipluta-brahma-caryo lakṣaṇyām striyam \udvahet / (p.15)
Halfverse: c    
ananya-pūrvikām kāntām asapiṇḍām yavīyasīm //

Verse: 53 
Halfverse: a    
arogiṇīm bʰrātr̥matīm asamāna-ārṣa-gotrajān / (p.16)
Halfverse: c    
pañcamāt saptamād ūrdʰvam mātr̥taḥ pitr̥tas tatʰā // (p.17)

Verse: 54 
Halfverse: a    
daśa-pūruṣa-vikʰyātāt_śrotriyāṇām mahā-kulāt /
Halfverse: c    
spʰītād api na samcāri-roga-doṣa-samanvitāt // (p.18)

Verse: 55 
Halfverse: a    
etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
Halfverse: c    
yatnāt parīkṣitaḥ pumstve yuvā dʰīmān jana-priyaḥ //

Verse: 56 
Halfverse: a    
yad \ucyate dvijātīnām śūdrād dāra-upasamgrahaḥ /
Halfverse: c    
na_etan mama matam yasmāt tatra_ayam \jāyate svayam //

Verse: 57 
Halfverse: a    
tisro varṇa-ānupūrvyeṇa dve tatʰā_ekā yatʰā-kramam / (p.19)
Halfverse: c    
brāhmaṇa-kṣatriya-viśām bʰāryā svā śūdra-janmanaḥ //

Verse: 58 
Halfverse: a    
brāhmo vivāha \āhūya \dīyate śakty-alamkr̥tā /
Halfverse: c    
tajjaḥ \punāty ubʰayataḥ puruṣān ekavimśatim //

Verse: 59 
Halfverse: a    
yajñastʰa r̥tvije daiva \ādāya_ārṣas tu go-dvayam /
Halfverse: c    
caturdaśa pratʰamajaḥ \punāty uttarajaś ca ṣaṭ //

Verse: 60 
Halfverse: a    
ity \uktvā \caratām dʰarmam saha \dīyate_artʰine /
Halfverse: c    
sa kāyaḥ \pāvayet tajjaḥ ṣaṭ ṣaḍ-vamśyān saha_ātmanā //

Verse: 61 
Halfverse: a    
āsuro draviṇa-ādānād gāndʰarvaḥ samayān mitʰaḥ / (p.20)
Halfverse: c    
rākṣaso yuddʰa-haraṇāt paiśācaḥ kanyakā-cʰalāt //

Verse: 62 
Halfverse: a    
pāṇir \grāhyaḥ savarṇāsu \gr̥hṇīyāt kṣatriyā śaram /
Halfverse: c    
vaiśyā pratodam \ādadyād vedane tv agra-janmanaḥ //

Verse: 63 
Halfverse: a    
pitā pitāmaho bʰrātā sakulyo jananī tatʰā /
Halfverse: c    
kanyā-pradaḥ pūrva-nāśe prakr̥tistʰaḥ paraḥ paraḥ //

Verse: 64 
Halfverse: a    
\aprayaccʰan \samāpnoti bʰrūṇa-hatyām r̥tāv r̥tau /
Halfverse: c    
gamyam tv abʰāve dātr̥̄ṇām kanyā \kuryāt svayamvaram //

Verse: 65 
Halfverse: a    
sakr̥t \pradīyate kanyā \haraṃs tām cora-daṇḍa-bʰāk /
Halfverse: c    
dattām api \haret pūrvāt_śreyāmś ced vara \āvrajet //

Verse: 66 
Halfverse: a    
\anākʰyāya \dadad doṣam \daṇḍya uttama-sāhasam / (p.21)
Halfverse: c    
aduṣṭām tu \tyajan \daṇḍyo \dūṣayaṃs tu mr̥ṣā śatam //

Verse: 67 
Halfverse: a    
akṣatā ca kṣatā caiva punar-bʰūḥ samskr̥tā punaḥ /
Halfverse: c    
svairiṇī patim \hitvā savarṇam kāmataḥ \śrayet //

Verse: 68 
Halfverse: a    
aputrām guru-anujñāto devaraḥ putra-kāmyayā /
Halfverse: c    
sapiṇḍo sagotro gʰr̥ta-abʰyakta r̥tāv \iyāt //

Verse: 69 
Halfverse: a    
ā-garbʰa-sambʰavād \gaccʰet patitas tv anyatʰā \bʰavet /
Halfverse: c    
anena vidʰinā jātaḥ kṣetrajo_asya \bʰavet sutaḥ //

Verse: 70 
Halfverse: a    
hr̥ta-adʰikārām malinām piṇḍa-mātra-upajīvinām /
Halfverse: c    
paribʰūtām adʰaḥ-śayyām \vāsayed vyabʰicāriṇīm //

Verse: 71 
Halfverse: a    
somaḥ śaucam \dadāv āsām gandʰarvaś ca śubʰām giram / (p.22)
Halfverse: c    
pāvakaḥ sarva-medʰyatvam medʰyā vai yoṣito hy ataḥ //

Verse: 72 
Halfverse: a    
vyabʰicārād r̥tau śuddʰir garbʰe tyāgo \vidʰīyate /
Halfverse: c    
garbʰa-bʰartr̥-vadʰa-ādau ca tatʰā mahati pātake //

Verse: 73 
Halfverse: a    
surāpī vyādʰitā dʰūrtā vandʰyā_artʰagʰny apriyam-vadā
Halfverse: c    
strī-prasūś ca_\adʰivettavyā puruṣa-dveṣiṇī tatʰā //

Verse: 74 
Halfverse: a    
adʰivinnā tu \bʰartavyā mahad eno_anyatʰā \bʰavet /
Halfverse: c    
yatra_ānukūlyam dampatyos trivargas tatra \vardʰate //

Verse: 75 
Halfverse: a    
mr̥te \jīvati patyau na_anyam \upagaccʰati / (p.23)
Halfverse: c    
_iha kīrtim \avāpnoti \modate ca_umayā saha //

Verse: 76 
Halfverse: a    
ājñā-sampādinīm dakṣām vīrasūm priya-vādinīm /
Halfverse: c    
\tyajan \dāpyas tr̥tīya-amśam adravyo bʰaraṇam striyāḥ //

Verse: 77 
Halfverse: a    
strībʰir bʰartr̥-vacaḥ \kāryam eṣa dʰarmaḥ paraḥ striyāḥ /
Halfverse: c    
ā-śuddʰeḥ \sampratīkṣyo hi mahā-pātaka-dūṣitaḥ //

Verse: 78 
Halfverse: a    
loka-ānantyam divaḥ prāptiḥ putra-pautra-prapautrakaiḥ /
Halfverse: c    
yasmāt tasmāt striyaḥ \sevyāḥ \kartavyāś ca su-rakṣitāḥ //

Verse: 79 
Halfverse: a    
ṣoḍaśa-r̥tu-niśāḥ strīṇām tasmin yugmāsu \samviśet / (p.24)
Halfverse: c    
brahma-cāry eva parvāṇy ādyāś catasras tu \varjayet //

Verse: 80 
Halfverse: a    
evam \gaccʰan striyam kṣāmām magʰām mūlam ca \varjayet /
Halfverse: c    
sustʰa indau sakr̥t putram lakṣaṇyam \janayet pumān //

Verse: 81 
Halfverse: a    
yatʰā-kāmī \bʰaved _api strīṇām varam \anusmaran /
Halfverse: c    
sva-dāra-nirataś caiva striyo \rakṣyā yataḥ smr̥tāḥ //

Verse: 82 
Halfverse: a    
bʰartr̥-bʰrātr̥-pitr̥-jñāti-śvaśrū-śvaśura-devaraiḥ / (p.27)
Halfverse: c    
bandʰubʰiś ca striyaḥ \pūjyā bʰūṣaṇa-āccʰādana-aśanaiḥ //

Verse: 83 
Halfverse: a    
samyata-upaskarā dakṣā hr̥ṣṭā vyaya-parāṅ-mukʰī /
Halfverse: c    
\kuryāt_śvaśurayoḥ pāda-vandanam bʰartr̥-tat-parā //

Verse: 84 
Halfverse: a    
krīḍām śarīra-samskāram samāja-utsava-darśanam/
Halfverse: c    
hāsyam para-gr̥he yānam \tyajet proṣita-bʰartr̥kā //

Verse: 85 
Halfverse: a    
\rakṣet kanyām pitā vinnām patiḥ putrās tu vārdʰake /
Halfverse: c    
abʰāve jñātayas teṣām na svātantryam kvacit striyāḥ //

Verse: 86 
Halfverse: a    
pitr̥-mātr̥-suta-bʰrātr̥-śvaśrū-śvaśura-mātulaiḥ /
Halfverse: c    
hīnā na \syād vinā bʰartrā \garhaṇīyā_anyatʰā \bʰavet //

Verse: 87 
Halfverse: a    
pati-priya-hite yuktā sva-ācārā vijita-indriyā / (p.29)
Halfverse: c    
_iha kīrtim \avāpnoti \pretya ca_anuttamām gatim //

Verse: 88 
Halfverse: a    
satyām anyām savarṇāyām dʰarma-kāryam na \kārayet /
Halfverse: c    
savarṇāsu vidʰau dʰarmye jyeṣṭʰayā na vinā_itarā //

Verse: 89 
Halfverse: a    
\dāhayitvā_agni-hotreṇa striyam vr̥ttavatīm patiḥ / (p.30)
Halfverse: c    
\āhared vidʰivad dārān agnīmś caiva_\avilambayan // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.