TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 4
Previous part

Paragraph: 4 
4. varṇa-jāti-viveka-prakaraṇam


Verse: 90 
Halfverse: a    savarṇebʰyaḥ savarṇāsu \jāyante hi sajātayaḥ /
Halfverse: c    
anindyeṣu vivāheṣu putrāḥ samtāna-vardʰanāḥ //

Verse: 91 
Halfverse: a    
viprān mūrdʰa-avasikto hi kṣatriyāyām viśaḥ striyām / (p.31)
Halfverse: c    
ambaṣṭʰaḥ śūdryām niṣādo jātaḥ pāraśavo_api //

Verse: 92 
Halfverse: a    
vaiśyā-śūdryos tu rājanyān māhiṣya-ugrau sutau smr̥tau /
Halfverse: c    
vaiśyāt tu karaṇaḥ śūdryām vinnāsv eṣa vidʰiḥ smr̥taḥ //

Verse: 93 
Halfverse: a    
brāhmaṇyām kṣatriyāt \sūto vaiśyād vaidehakas tatʰā / (p.32)
Halfverse: c    
śūdrāj \jātas tu caṇḍālaḥ sarva-dʰarma-bahiṣ-kr̥taḥ //

Verse: 94 
Halfverse: a    
kṣatriyā māgadʰam vaiśyāt_śūdrāt kṣattāram eva ca /
Halfverse: c    
śūdrād āyogavam vaiśyā \janayām-āsa vai sutam //

Verse: 95 
Halfverse: a    
māhiṣyeṇa karaṇyām tu ratʰa-kāraḥ \prajāyate /
Halfverse: c    
asat-santas tu \vijñeyāḥ pratiloma-anulomajāḥ //

Verse: 96 
Halfverse: a    
jāty-utkarṣo yuge \jñeyaḥ saptame pañcame_api /
Halfverse: c    
vyatyaye karmaṇām sāmyam pūrvavac ca_adʰara-uttaram // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.