TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 6
Previous part

Paragraph: 6 
6. snātaka-dʰarma-prakaraṇam (p.44)


Verse: 129 
Halfverse: a    na svādʰyāya-virodʰy-artʰam \īheta na yatas tataḥ /
Halfverse: c    
na viruddʰa-prasaṅgena samtoṣī ca \bʰavet sadā //

Verse: 130 
Halfverse: a    
rāja-antevāsi-yājyebʰyaḥ \sīdann \iccʰed dʰanam kṣudʰā /
Halfverse: c    
dambʰi-haituka-pākʰaṇḍi-baka-vr̥ttīmś ca \varjayet //

Verse: 131 
Halfverse: a    
śukla-ambara-dʰaro nīca-keśa-śmaśru-nakʰaḥ śuciḥ / (p.45)
Halfverse: c    
na bʰāryā-darśane_\aśnīyān_na_eka-vāsā na samstʰitaḥ //

Verse: 132 
Halfverse: a    
na samśayam \prapadyeta na_akasmād apriyam \vadet /
Halfverse: c    
na_ahitam na_anr̥tam caiva na stenaḥ \syān na vārdʰuṣī //

Verse: 133 
Halfverse: a    
dākṣāyaṇī brahma-sūtrī veṇumān sa-kamaṇḍaluḥ /
Halfverse: c    
\kuryāt pradakṣiṇam deva-mr̥d-go-vipra-vanaspatīn //

Verse: 134 
Halfverse: a    
na tu \mehen nadī-cʰāyā-vartma-goṣṭʰa-ambu-bʰasmasu / (p.46)
Halfverse: c    
na pratyagny-arka-go-soma-samdʰyā-ambu-strī-dvijanmanaḥ //

Verse: 135 
Halfverse: a    
na_\īkṣeta_arkam na nagnām strīm na ca samsr̥ṣṭa-maitʰunām /
Halfverse: c    
na ca mūtram purīṣam na_aśucī rāhu-tārakāḥ //

Verse: 136 
Halfverse: a    
ayam me vajra ity evam sarvam mantram \udīrayet / (p.47)
Halfverse: c    
\varṣaty aprāvr̥to \gaccʰet \svapet pratyak-śirā na ca //

Verse: 137 
Halfverse: a    
ṣṭʰīvana-asr̥k-śakr̥n-mūtra-retāmsy apsu na \nikṣipet / [retas]
Halfverse: c    
pādau \pratāpayen na_agnau na ca_enam \abʰilaṅgʰayet //

Verse: 138 
Halfverse: a    
jalam \piben na_añjalinā na \śayānam \prabodʰayet /
Halfverse: c    
na_akṣaiḥ \krīḍen na dʰarmagʰnair vyādʰitair na \samviśet //

Verse: 139 
Halfverse: a    
viruddʰam \varjayet karma preta-dʰūmam nadī-taram / (p.48)
Halfverse: c    
keśa-bʰasma-tuṣa-aṅgāra-kapāleṣu ca samstʰitim //

Verse: 140 
Halfverse: a    
na_\ācakṣīta dʰayantīm gām na_advāreṇa \viśet kvacit /
Halfverse: c    
na rājñaḥ \pratigr̥hṇīyāl lubdʰasya_uccʰāstra-vartinaḥ //

Verse: 141 
Halfverse: a    
pratigrahe sūni-cakri-dʰvaji-veśyā-nara-adʰipāḥ /
Halfverse: c    
duṣṭā daśa-guṇam pūrvāt pūrvād ete yatʰā-kramam //

Verse: 142 
Halfverse: a    
adʰyāyānām upākarma śrāvaṇyām śravaṇena /
Halfverse: c    
hastena_oṣadʰi-bʰāve pañcamyām śrāvaṇasya tu //

Verse: 143 
Halfverse: a    
pauṣa-māsasya rohiṇyām aṣṭakāyām atʰa_api /
Halfverse: c    
jala-ante cʰandasām \kuryād utsargam vidʰivad bahiḥ //

Verse: 144 
Halfverse: a    
tryaham preteṣv anadʰyāyaḥ śiṣya-r̥tvig-guru-bandʰuṣu / (p.49)
Halfverse: c    
upākarmaṇi ca_utsarge sva-śākʰā-śrotriye tatʰā //


svāśākʰā-śrotriye Txt


Verse: 145 
Halfverse: a    
samdʰyā-garjita-nirgʰāta-bʰū-kampa-ulkā-nipātane /
Halfverse: c    
\samāpya vedam dyu-niśam āraṇyakam \adʰītya ca //

Verse: 146 
Halfverse: a    
pañcadaśyām caturdaśyām aṣṭamyām rāhu-sūtake /
Halfverse: c    
r̥tu-samdʰiṣu \bʰuktvā śrāddʰikam \pratigr̥hya ca //

Verse: 147 
Halfverse: a    
paśu-maṇḍūka-nakula-śva-ahi-mārjāra-mūṣakaiḥ / (p.50)
Halfverse: c    
kr̥te_anantare tv ahorātram śakra-pāte tatʰā_uccʰraye //

Verse: 148 
Halfverse: a    
śva-kroṣṭr̥-gardabʰa-ulūka-sāma-bāṇa-ārta-nihsvane /
Halfverse: c    
amedʰya-śava-śūdra-antya-śmaśāna-patita-antike //

Verse: 149 
Halfverse: a    
deśe_aśucāv ātmani ca vidyut-stanita-samplave /
Halfverse: c    
\bʰuktvā_ārdra-pāṇir ambʰo-antar ardʰa-rātre_ati-mārute //

Verse: 150 
Halfverse: a    
pāmsu-pravarṣe dig-dāhe samdʰyā-nīhāra-bʰītiṣu / (p.51)
Halfverse: c    
\dʰāvataḥ pūti-gandʰe ca śiṣṭe ca gr̥ham āgate //

Verse: 151 
Halfverse: a    
kʰara-uṣṭra-yāna-hasty-aśva-nau-vr̥kṣa-iriṇa-rohaṇe /
Halfverse: c    
sapta-trimśad-anadʰyāyān etāṃs tātkālikān \viduḥ //

Verse: 152 
Halfverse: a    
deva-r̥tvik-snātaka-ācārya-rājñām cʰāyām para-striyāḥ /
Halfverse: c    
na_\ākrāmed rakta-viṇ-mūtra-ṣṭʰīvana-udvartana-ādi ca //

Verse: 153 
Halfverse: a    
vipra-ahi-kṣatriya-ātmāno na_\avajñeyāḥ kadācana /
Halfverse: c    
ā-mr̥tyoḥ śriyam \ākāṅkṣen na kamcin marmaṇi \spr̥śet //

Verse: 154 
Halfverse: a    
dūrād uccʰiṣṭa-viṇ-mūtra-pāda-ambʰāmsi \samutsr̥jet / (p.52)
Halfverse: c    
śruti-smr̥ty-uditam samyaṅ nityam ācāram \ācaret //

Verse: 155 
Halfverse: a    
go-brāhmaṇa-anala-annāni na_ucccʰiṣṭo na padā \spr̥śet /
Halfverse: c    
na nindā-tāḍane \kuryāt putram śiṣyam ca \tāḍayet //

Verse: 156 
Halfverse: a    
karmaṇā manasā vācā yatnād dʰarmam \samācaret /
Halfverse: c    
asvargyam loka-vidviṣṭam dʰarmyam apy \ācaren na tu //

Verse: 157 
Halfverse: a    
mātr̥-pitr̥-atitʰi-bʰrātr̥-jāmi-sambandʰi-mātulaiḥ /
Halfverse: c    
vr̥ddʰa-bāla-ātura-ācārya-vaidya-samśrita-bāndʰavaiḥ //

Verse: 158 
Halfverse: a    
r̥tvik-purohita-apatya-bʰāryā-dāsa-sanābʰibʰiḥ /
Halfverse: c    
vivādam \varjayitvā tu sarvāml lokāñ \jayed gr̥hī //

Verse: 159 
Halfverse: a    
pañca piṇḍān \anuddʰr̥tya na \snāyāt para-vāriṣu / (p.53)
Halfverse: c    
\snāyān nadī-deva-kʰāta-hrada-prasravaṇeṣu ca //

Verse: 160 
Halfverse: a    
para-śayyā-āsana-udyāna-gr̥ha-yānāni \varjayet /
Halfverse: c    
adattāny agni-hīnasya na_annam \adyād anāpadi //

Verse: 161 
Halfverse: a    
kadarya-baddʰa-caurāṇām klība-raṅga-avatāriṇām / (p.54)
Halfverse: c    
vaiṇa-abʰiśasta-vārdʰuṣya-gaṇikā-gaṇa-dīkṣiṇām //

Verse: 162 
Halfverse: a    
cikitsaka-ātura-kruddʰa-pumścalī-matta-vidviṣām /
Halfverse: c    
krūra-ugra-patita-vrātya-dāmbʰika-uccʰiṣṭa-bʰojinām //

Verse: 163 
Halfverse: a    
avīrā-strī-svarṇa-kāra-strī-jita-grāma-yājinām /
Halfverse: c    
śastra-vikrayi-karmāra-tantu-vāya-śva-vr̥ttinām //

Verse: 164 
Halfverse: a    
nr̥śamsa-rāja-rajaka-kr̥tagʰna-vadʰa-jīvinām / (p.55)
Halfverse: c    
caila-dʰāva-surā-jīva-saha-upapati-veśmanām //

Verse: 165 
Halfverse: a    
piśuna-anr̥tinoś caiva tatʰā cākrika-bandinām /
Halfverse: c    
eṣām annam na \bʰoktavyam soma-vikrayiṇas tatʰā //

Verse: 166 
Halfverse: a    
śūdreṣu dāsa-go-pāla-kula-mitra-ardʰa-sīriṇaḥ /
Halfverse: c    
bʰojya-annāḥ nāpitaś caiva yaś ca_ātmānam \nivedayet // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.