TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 7
Paragraph: 7
7.
bʰakṣya-abʰakṣya-prakaraṇam
Verse: 167
Halfverse: a
anarcitam
vr̥tʰā-māmsam
keśa-kīṭa-samanvitam
/
Halfverse: c
śuktam
paryuṣita-uccʰiṣṭam
śva-spr̥ṣṭam
patita-īkṣitam
//
Verse: 168
Halfverse: a
udakyā-spr̥ṣṭa-samgʰuṣṭam
paryāya-annam
ca
\varjayet
/
(p.56
)
Halfverse: c
go-gʰrātam
śakuna-uccʰiṣṭam
padā
spr̥ṣṭam
ca
kāmataḥ
//
Verse: 169
Halfverse: a
annam
paryuṣitam
\bʰojyam
sneha-aktam
cira-samstʰitam
/
Halfverse: c
asnehā
api
go-dʰūma-yava-go-rasa-vikriyāḥ
//
Verse: 170
Halfverse: a
samdʰiny-anirdaśā-vatsā-go-payaḥ
\parivarjayet
/
(p.57
)
Halfverse: c
auṣṭram
aikaśapʰam
straiṇam
āraṇyakam
atʰa
_avikam
//
Verse: 171
Halfverse: a
devatā-artʰam
haviḥ
śigrum
lohitān
vraścanāṃs
tatʰā
/
Halfverse: c
anupākr̥ta-māmsāni
viḍjāni
kavakāni
ca
//
Verse: 172
Halfverse: a
kravyāda-pakṣi-dātyūha-śuka-pratuda-ṭiṭṭibʰān
/
(p.58
)
Halfverse: c
sārasa-ekaśapʰān
hamsān
sarvāmś
ca
grāma-vāsinaḥ
//
Verse: 173
Halfverse: a
koyaṣṭi-plava-cakrāhva-balākā-baka-viṣkirān
/
Halfverse: c
vr̥tʰā-kr̥sara-samyāva-pāyasa-apūpa-śaṣkulīḥ
//
Verse: 174
Halfverse: a
kalaviṅkam
sa-kākolam
kuraram
rajju-dālakam
/
Halfverse: c
jāla-pādān
kʰañjarīṭān
ajñātāmś
ca
mr̥ga-dvijān
//
Verse: 175
Halfverse: a
cāṣāmś
ca
rakta-pādāmś
ca
saunam
vallūram
eva
ca
/
Halfverse: c
matsyāmś
ca
kāmato
\jagdʰvā
sa-upavāsas
tryaham
\vaset
//
Verse: 176
Halfverse: a
palāṇḍum
viḍ-varāham
ca
cʰatrākam
grāma-kukkuṭam
/
(p.59
)
Halfverse: c
laśunam
gr̥ñjanam
caiva
\jagdʰvā
cāndrāyaṇam
\caret
//
Verse: 177
Halfverse: a
\bʰakṣyāḥ
pañca-nakʰāḥ
sedʰā-godʰā-kaccʰapa-śallakāḥ
/
Halfverse: c
śaśaś
ca
matsyeṣv
api
hi
simha-tuṇḍaka-rohitāḥ
//
Verse: 178
Halfverse: a
tatʰā
pāṭʰīna-rājīva-saśalkāś
ca
dvijātibʰiḥ
/
(p.60
)
Halfverse: c
ataḥ
\śr̥ṇudʰvam
māmsasya
vidʰim
bʰakṣaṇa-varjane
//
Verse: 179
Halfverse: a
prāṇa-atyaye
tatʰā
śrāddʰe
prokṣite
dvija-kāmyayā
/
Halfverse: c
devān
pitr̥̄n
\samabʰyarcya
\kʰādan
māmsam
na
doṣa-bʰāk
//
Verse: 180
Halfverse: a
\vaset
sa
narake
gʰore
dināni
paśu-romabʰiḥ
/
Halfverse: c
sammitāni
durācāro
yo
\hanty
avidʰinā
paśūn
//
Verse: 181
Halfverse: a
sarvān
kāmān
\avāpnoti
haya-medʰa-pʰalam
tatʰā
/
(p.61
)
Halfverse: c
gr̥he
_api
\nivasan
vipro
munir
māmsa-vivarjanāt
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.