TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 7
Previous part

Paragraph: 7 
7. bʰakṣya-abʰakṣya-prakaraṇam


Verse: 167 
Halfverse: a    anarcitam vr̥tʰā-māmsam keśa-kīṭa-samanvitam /
Halfverse: c    
śuktam paryuṣita-uccʰiṣṭam śva-spr̥ṣṭam patita-īkṣitam //

Verse: 168 
Halfverse: a    
udakyā-spr̥ṣṭa-samgʰuṣṭam paryāya-annam ca \varjayet / (p.56)
Halfverse: c    
go-gʰrātam śakuna-uccʰiṣṭam padā spr̥ṣṭam ca kāmataḥ //

Verse: 169 
Halfverse: a    
annam paryuṣitam \bʰojyam sneha-aktam cira-samstʰitam /
Halfverse: c    
asnehā api go-dʰūma-yava-go-rasa-vikriyāḥ //

Verse: 170 
Halfverse: a    
samdʰiny-anirdaśā-vatsā-go-payaḥ \parivarjayet / (p.57)
Halfverse: c    
auṣṭram aikaśapʰam straiṇam āraṇyakam atʰa_avikam //

Verse: 171 
Halfverse: a    
devatā-artʰam haviḥ śigrum lohitān vraścanāṃs tatʰā /
Halfverse: c    
anupākr̥ta-māmsāni viḍjāni kavakāni ca //

Verse: 172 
Halfverse: a    
kravyāda-pakṣi-dātyūha-śuka-pratuda-ṭiṭṭibʰān / (p.58)
Halfverse: c    
sārasa-ekaśapʰān hamsān sarvāmś ca grāma-vāsinaḥ //

Verse: 173 
Halfverse: a    
koyaṣṭi-plava-cakrāhva-balākā-baka-viṣkirān /
Halfverse: c    
vr̥tʰā-kr̥sara-samyāva-pāyasa-apūpa-śaṣkulīḥ //

Verse: 174 
Halfverse: a    
kalaviṅkam sa-kākolam kuraram rajju-dālakam /
Halfverse: c    
jāla-pādān kʰañjarīṭān ajñātāmś ca mr̥ga-dvijān //

Verse: 175 
Halfverse: a    
cāṣāmś ca rakta-pādāmś ca saunam vallūram eva ca /
Halfverse: c    
matsyāmś ca kāmato \jagdʰvā sa-upavāsas tryaham \vaset //

Verse: 176 
Halfverse: a    
palāṇḍum viḍ-varāham ca cʰatrākam grāma-kukkuṭam / (p.59)
Halfverse: c    
laśunam gr̥ñjanam caiva \jagdʰvā cāndrāyaṇam \caret //

Verse: 177 
Halfverse: a    
\bʰakṣyāḥ pañca-nakʰāḥ sedʰā-godʰā-kaccʰapa-śallakāḥ /
Halfverse: c    
śaśaś ca matsyeṣv api hi simha-tuṇḍaka-rohitāḥ //

Verse: 178 
Halfverse: a    
tatʰā pāṭʰīna-rājīva-saśalkāś ca dvijātibʰiḥ / (p.60)
Halfverse: c    
ataḥ \śr̥ṇudʰvam māmsasya vidʰim bʰakṣaṇa-varjane //

Verse: 179 
Halfverse: a    
prāṇa-atyaye tatʰā śrāddʰe prokṣite dvija-kāmyayā /
Halfverse: c    
devān pitr̥̄n \samabʰyarcya \kʰādan māmsam na doṣa-bʰāk //

Verse: 180 
Halfverse: a    
\vaset sa narake gʰore dināni paśu-romabʰiḥ /
Halfverse: c    
sammitāni durācāro yo \hanty avidʰinā paśūn //

Verse: 181 
Halfverse: a    
sarvān kāmān \avāpnoti haya-medʰa-pʰalam tatʰā / (p.61)
Halfverse: c    
gr̥he_api \nivasan vipro munir māmsa-vivarjanāt // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.