TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 8
Paragraph: 8
8.
dravya-śuddʰi-prakaraṇam
Verse: 182
Halfverse: a
sauvarṇa-rājata-abjānām
ūrdʰvapātra-graha-aśmanām
/
Halfverse: c
śāka-rajju-mūla-pʰala-vāso-vidala-carmaṇām
//
Verse: 183
Halfverse: a
pātrāṇām
camasānām
ca
vāriṇā
śuddʰir
\iṣyate
/
Halfverse: c
caru-sruk-sruva-sasneha-pātrāṇy
uṣṇena
vāriṇā
//
Verse: 184
Halfverse: a
spʰya-śūrpa-ajina-dʰānyānām
musala-ulūkʰala-anasām
/
(p.62
)
Halfverse: c
prokṣaṇam
samhatānām
ca
bahūnām
dʰānya-vāsasām
//
Verse: 185
Halfverse: a
takṣaṇam
dāru-śr̥ṅga-astʰnām
go-vālaiḥ
pʰala-sambʰuvām
/
(p.63
)
Halfverse: c
mārjanam
yajña-pātrāṇām
pāṇinā
yajña-karmaṇi
//
Verse: 186
Halfverse: a
sa-ūṣara-udaka-go-mūtraiḥ
\śudʰyaty
āvika-kauśikam
/
Halfverse: c
sa-śrī-pʰalair
amśu-paṭṭam
sa-ariṣṭaiḥ
kutapam
tatʰā
//
Verse: 187
Halfverse: a
sa-gaura-sarṣapaiḥ
kṣaumam
punaḥ-pākān
mahī-mayam
/
(p.64
)
Halfverse: c
kāru-hastaḥ
śuciḥ
paṇyam
bʰaikṣam
yoṣin-mukʰam
tatʰā
//
Verse: 188
Halfverse: a
bʰū-śuddʰir
mārjanād
dāhāt
kālād
go-kramaṇāt
tatʰā
/
Halfverse: c
sekād
ullekʰanāl
lepād
gr̥ham
mārjana-lepanāt
//
Verse: 189
Halfverse: a
go-gʰrāte
_anne
tatʰā
keśa-makṣikā-kīṭa-dūṣite
/
(p.65
)
Halfverse: c
salilam
bʰasma
mr̥d
vā
_api
\prakṣeptavyam
viśuddʰaye
//
Verse: 190
Halfverse: a
trapu-sīsaka-tāmrāṇām
kṣāra-āmla-udaka-vāribʰiḥ
/
Halfverse: c
bʰasma-adbʰiḥ
kāmsya-lohānām
śuddʰiḥ
plāvo
dravasya
ca
//
Verse: 191
Halfverse: a
amedʰya-aktasya
mr̥t-toyaiḥ
śuddʰir
gandʰa-ādi-karṣaṇāt
/
(p.66
)
Halfverse: c
vāk-śastam
ambu-nirṇiktam
ajñātam
ca
sadā
śuci
//
Verse: 192
Halfverse: a
śuci
go-tr̥pti-kr̥t
toyam
prakr̥tistʰam
mahī-gatam
/
(p.67
)
Halfverse: c
tatʰā
māmsam
śva-caṇḍāla-kravyāda-ādi-nipātitam
//
Verse: 193
Halfverse: a
raśmir
agnī
rajaś-cʰāyā
gaur
aśvo
vasudʰā
_anilaḥ
/
Halfverse: c
vipruṣo
makṣikāḥ
sparśe
vatsaḥ
prasnavane
śuciḥ
//
Verse: 194
Halfverse: a
aja-aśvayor
mukʰam
medʰyam
na
gor
na
narajā
malāḥ
/
Halfverse: c
pantʰānaś
ca
\viśudʰyanti
soma-sūrya-amśu-mārutaiḥ
//
Verse: 195
Halfverse: a
mukʰajā
vipruṣo
medʰyās
tatʰā
_ācamana-bindavaḥ
/
(p.68
)
Halfverse: c
śmaśru
ca
āsya-gatam
danta-saktam
\tyaktvā
tataḥ
śuciḥ
//
Verse: 196
Halfverse: a
\snātvā
\pītvā
kṣute
supte
\bʰuktvā
ratʰya-upasarpaṇe
/
Halfverse: c
ācāntaḥ
punar
\ācāmed
vāso
\viparidʰāya
ca
//
Verse: 197
Halfverse: a
ratʰyā-kardama-toyāni
spr̥ṣṭāny
antya-śva-vāyasaiḥ
/
Halfverse: c
mārutena
_eva
\śudʰyanti
pakva-iṣṭaka-citāni
ca
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.