TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 8
Previous part

Paragraph: 8 
8. dravya-śuddʰi-prakaraṇam


Verse: 182 
Halfverse: a    sauvarṇa-rājata-abjānām ūrdʰvapātra-graha-aśmanām /
Halfverse: c    
śāka-rajju-mūla-pʰala-vāso-vidala-carmaṇām //

Verse: 183 
Halfverse: a    
pātrāṇām camasānām ca vāriṇā śuddʰir \iṣyate /
Halfverse: c    
caru-sruk-sruva-sasneha-pātrāṇy uṣṇena vāriṇā //

Verse: 184 
Halfverse: a    
spʰya-śūrpa-ajina-dʰānyānām musala-ulūkʰala-anasām / (p.62)
Halfverse: c    
prokṣaṇam samhatānām ca bahūnām dʰānya-vāsasām //

Verse: 185 
Halfverse: a    
takṣaṇam dāru-śr̥ṅga-astʰnām go-vālaiḥ pʰala-sambʰuvām / (p.63)
Halfverse: c    
mārjanam yajña-pātrāṇām pāṇinā yajña-karmaṇi //

Verse: 186 
Halfverse: a    
sa-ūṣara-udaka-go-mūtraiḥ \śudʰyaty āvika-kauśikam /
Halfverse: c    
sa-śrī-pʰalair amśu-paṭṭam sa-ariṣṭaiḥ kutapam tatʰā //

Verse: 187 
Halfverse: a    
sa-gaura-sarṣapaiḥ kṣaumam punaḥ-pākān mahī-mayam / (p.64)
Halfverse: c    
kāru-hastaḥ śuciḥ paṇyam bʰaikṣam yoṣin-mukʰam tatʰā //

Verse: 188 
Halfverse: a    
bʰū-śuddʰir mārjanād dāhāt kālād go-kramaṇāt tatʰā /
Halfverse: c    
sekād ullekʰanāl lepād gr̥ham mārjana-lepanāt //

Verse: 189 
Halfverse: a    
go-gʰrāte_anne tatʰā keśa-makṣikā-kīṭa-dūṣite / (p.65)
Halfverse: c    
salilam bʰasma mr̥d _api \prakṣeptavyam viśuddʰaye //

Verse: 190 
Halfverse: a    
trapu-sīsaka-tāmrāṇām kṣāra-āmla-udaka-vāribʰiḥ /
Halfverse: c    
bʰasma-adbʰiḥ kāmsya-lohānām śuddʰiḥ plāvo dravasya ca //

Verse: 191 
Halfverse: a    
amedʰya-aktasya mr̥t-toyaiḥ śuddʰir gandʰa-ādi-karṣaṇāt / (p.66)
Halfverse: c    
vāk-śastam ambu-nirṇiktam ajñātam ca sadā śuci //

Verse: 192 
Halfverse: a    
śuci go-tr̥pti-kr̥t toyam prakr̥tistʰam mahī-gatam / (p.67)
Halfverse: c    
tatʰā māmsam śva-caṇḍāla-kravyāda-ādi-nipātitam //

Verse: 193 
Halfverse: a    
raśmir agnī rajaś-cʰāyā gaur aśvo vasudʰā_anilaḥ /
Halfverse: c    
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //

Verse: 194 
Halfverse: a    
aja-aśvayor mukʰam medʰyam na gor na narajā malāḥ /
Halfverse: c    
pantʰānaś ca \viśudʰyanti soma-sūrya-amśu-mārutaiḥ //

Verse: 195 
Halfverse: a    
mukʰajā vipruṣo medʰyās tatʰā_ācamana-bindavaḥ / (p.68)
Halfverse: c    
śmaśru ca āsya-gatam danta-saktam \tyaktvā tataḥ śuciḥ //

Verse: 196 
Halfverse: a    
\snātvā \pītvā kṣute supte \bʰuktvā ratʰya-upasarpaṇe /
Halfverse: c    
ācāntaḥ punar \ācāmed vāso \viparidʰāya ca //

Verse: 197 
Halfverse: a    
ratʰyā-kardama-toyāni spr̥ṣṭāny antya-śva-vāyasaiḥ /
Halfverse: c    
mārutena_eva \śudʰyanti pakva-iṣṭaka-citāni ca // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.