TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 9
Paragraph: 9
9.
dāna-prakaraṇam
(p.69
)
Verse: 198
Halfverse: a
tapas
\taptvā
_\asr̥jad
brahmā
brāhmaṇān
veda-guptaye
/
Halfverse: c
tr̥pty-artʰam
pitr̥-devānām
dʰarma-samrakṣaṇāya
ca
//
Verse: 199
Halfverse: a
sarvasya
prabʰavo
viprāḥ
śruta-adʰyayana-śīlinaḥ
/
Halfverse: c
tebʰyaḥ
kriyā-parāḥ
śreṣṭʰās
tebʰyo
_apy
adʰyātmavittamāḥ
//
Verse: 200
Halfverse: a
na
vidyayā
kevalayā
tapasā
vā
_api
pātratā
/
Halfverse: c
yatra
vr̥ttam
ime
ca
_ubʰe
tadd
hi
pātram
prakīrtitam
//
Verse: 201
Halfverse: a
go-bʰū-tila-hiraṇya-ādi
pātre
\dātavyam
arcitam
/
(p.70
)
Halfverse: c
na
_apātre
viduṣā
kimcid
ātmanaḥ
śreya
\iccʰatā
//
Verse: 202
Halfverse: a
vidyā-tapobʰyām
hīnena
na
tu
\grāhyaḥ
pratigrahaḥ
/
Halfverse: c
\gr̥hṇan
pradātāram
adʰo
\nayaty
ātmānam
eva
ca
//
Verse: 203
Halfverse: a
\dātavyam
pratyaham
pātre
nimitteṣu
viśeṣataḥ
/
Halfverse: c
yācitena
_api
\dātavyam
śraddʰā-pūtam
sva-śaktitaḥ
//
Verse: 204
Halfverse: a
hema-śr̥ṅgī
śapʰai
raupyaiḥ
su-śīlā
vastra-samyutā
/
Halfverse: c
sa-kāmsya-pātrā
\dātavyā
kṣīriṇī
gauḥ
sa-dakṣiṇā
//
Verse: 205
Halfverse: a
dātā
_asyāḥ
svargam
\āpnoti
vatsarān
roma-sammitān
/
(p.71
)
Halfverse: c
kapilā
cet
\tārayati
bʰūyaś
ca
_ā-saptamam
kulam
//
Verse: 206
Halfverse: a
savatsā-roma-tulyāni
yugāny
ubʰayato-mukʰīm
/
Halfverse: c
dātā
_asyāḥ
svargam
\āpnoti
pūrveṇa
vidʰinā
\dadat
//
Verse: 207
Halfverse: a
yāvad
vatsasya
pādau
dvau
mukʰam
yonyām
ca
\dr̥śyate
/
Halfverse: c
tāvad
gauḥ
pr̥tʰivī
\jñeyā
yāvad
garbʰam
na
\muñcati
//
Verse: 208
Halfverse: a
yatʰā-katʰamcid
\dattvā
gām
dʰenum
vā
_adʰenum
eva
vā
/
Halfverse: c
arogām
aparikliṣṭām
dātā
svarge
\mahīyate
//
Verse: 209
Halfverse: a
śrānta-samvāhanam
rogi-paricaryā
sura-arcanam
/
Halfverse: c
pāda-śaucam
dvija-uccʰiṣṭamārjanam
go-pradānavat
//
Verse: 210
Halfverse: a
bʰū-dīpāmś
ca
anna-vastra-ambʰas-tila-sarpiḥ-pratiśrayān
/
(72)
Halfverse: c
naiveśikam
svarṇa-dʰuryam
\dattvā
svarge
\mahīyate
//
Verse: 211
Halfverse: a
gr̥ha-dʰānya-abʰaya-upānac-cʰatra-mālya-anulepanam
/
Halfverse: c
yānam
vr̥kṣam
priyam
śayyām
\dattvā
_atyantam
sukʰī
\bʰavet
//
Verse: 212
Halfverse: a
sarva-dʰarma-mayam
brahma
pradānebʰyo
_adʰikam
yataḥ
/
Halfverse: c
tad
\dadat
\samavāpnoti
brahma-lokam
avicyutam
//
Verse: 213
Halfverse: a
pratigraha-samartʰo
_api
na
_\ādatte
yaḥ
pratigraham
/
(p.73
)
Halfverse: c
ye
lokā
dāna-śīlānām
sa
tān
\āpnoti
puṣkalān
//
Verse: 214
Halfverse: a
kuśāḥ
śākam
payo
matsyā
gandʰāḥ
puṣpam
dadʰi
kṣitiḥ
/
Halfverse: c
māmsam
śayyā
_āsanam
dʰānāḥ
\pratyākʰeyam
na
vāri
ca
//
Verse: 215
Halfverse: a
ayācita-āhr̥tam
grāhyam
api
duṣkr̥ta-karmaṇaḥ
/
Halfverse: c
anyatra
kulaṭā-ṣaṇḍʰa-patitebʰyas
tatʰā
dviṣaḥ
//
Verse: 216
Halfverse: a
deva-atitʰi-arcana-kr̥te
guru-bʰr̥tya-artʰam
eva
vā
/
Halfverse: c
sarvataḥ
\pratigr̥hṇīyād
ātma-vr̥tty-artʰam
eva
ca
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.