TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 9
Previous part

Paragraph: 9 
9. dāna-prakaraṇam (p.69)


Verse: 198 
Halfverse: a    tapas \taptvā_\asr̥jad brahmā brāhmaṇān veda-guptaye /
Halfverse: c    
tr̥pty-artʰam pitr̥-devānām dʰarma-samrakṣaṇāya ca //

Verse: 199 
Halfverse: a    
sarvasya prabʰavo viprāḥ śruta-adʰyayana-śīlinaḥ /
Halfverse: c    
tebʰyaḥ kriyā-parāḥ śreṣṭʰās tebʰyo_apy adʰyātmavittamāḥ //

Verse: 200 
Halfverse: a    
na vidyayā kevalayā tapasā _api pātratā /
Halfverse: c    
yatra vr̥ttam ime ca_ubʰe tadd hi pātram prakīrtitam //

Verse: 201 
Halfverse: a    
go-bʰū-tila-hiraṇya-ādi pātre \dātavyam arcitam / (p.70)
Halfverse: c    
na_apātre viduṣā kimcid ātmanaḥ śreya \iccʰatā //

Verse: 202 
Halfverse: a    
vidyā-tapobʰyām hīnena na tu \grāhyaḥ pratigrahaḥ /
Halfverse: c    
\gr̥hṇan pradātāram adʰo \nayaty ātmānam eva ca //

Verse: 203 
Halfverse: a    
\dātavyam pratyaham pātre nimitteṣu viśeṣataḥ /
Halfverse: c    
yācitena_api \dātavyam śraddʰā-pūtam sva-śaktitaḥ //

Verse: 204 
Halfverse: a    
hema-śr̥ṅgī śapʰai raupyaiḥ su-śīlā vastra-samyutā /
Halfverse: c    
sa-kāmsya-pātrā \dātavyā kṣīriṇī gauḥ sa-dakṣiṇā //

Verse: 205 
Halfverse: a    
dātā_asyāḥ svargam \āpnoti vatsarān roma-sammitān / (p.71)
Halfverse: c    
kapilā cet \tārayati bʰūyaś ca_ā-saptamam kulam //

Verse: 206 
Halfverse: a    
savatsā-roma-tulyāni yugāny ubʰayato-mukʰīm /
Halfverse: c    
dātā_asyāḥ svargam \āpnoti pūrveṇa vidʰinā \dadat //

Verse: 207 
Halfverse: a    
yāvad vatsasya pādau dvau mukʰam yonyām ca \dr̥śyate /
Halfverse: c    
tāvad gauḥ pr̥tʰivī \jñeyā yāvad garbʰam na \muñcati //

Verse: 208 
Halfverse: a    
yatʰā-katʰamcid \dattvā gām dʰenum _adʰenum eva /
Halfverse: c    
arogām aparikliṣṭām dātā svarge \mahīyate //

Verse: 209 
Halfverse: a    
śrānta-samvāhanam rogi-paricaryā sura-arcanam /
Halfverse: c    
pāda-śaucam dvija-uccʰiṣṭamārjanam go-pradānavat //

Verse: 210 
Halfverse: a    
bʰū-dīpāmś ca anna-vastra-ambʰas-tila-sarpiḥ-pratiśrayān / (72)
Halfverse: c    
naiveśikam svarṇa-dʰuryam \dattvā svarge \mahīyate //

Verse: 211 
Halfverse: a    
gr̥ha-dʰānya-abʰaya-upānac-cʰatra-mālya-anulepanam /
Halfverse: c    
yānam vr̥kṣam priyam śayyām \dattvā_atyantam sukʰī \bʰavet //

Verse: 212 
Halfverse: a    
sarva-dʰarma-mayam brahma pradānebʰyo_adʰikam yataḥ /
Halfverse: c    
tad \dadat \samavāpnoti brahma-lokam avicyutam //

Verse: 213 
Halfverse: a    
pratigraha-samartʰo_api na_\ādatte yaḥ pratigraham / (p.73)
Halfverse: c    
ye lokā dāna-śīlānām sa tān \āpnoti puṣkalān //

Verse: 214 
Halfverse: a    
kuśāḥ śākam payo matsyā gandʰāḥ puṣpam dadʰi kṣitiḥ /
Halfverse: c    
māmsam śayyā_āsanam dʰānāḥ \pratyākʰeyam na vāri ca //

Verse: 215 
Halfverse: a    
ayācita-āhr̥tam grāhyam api duṣkr̥ta-karmaṇaḥ /
Halfverse: c    
anyatra kulaṭā-ṣaṇḍʰa-patitebʰyas tatʰā dviṣaḥ //

Verse: 216 
Halfverse: a    
deva-atitʰi-arcana-kr̥te guru-bʰr̥tya-artʰam eva /
Halfverse: c    
sarvataḥ \pratigr̥hṇīyād ātma-vr̥tty-artʰam eva ca // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.