TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 10
Paragraph: 10
10.
śrāddʰa-prakaraṇam
(p.74
)
Verse: 217
Halfverse: a
amāvāsyā
_aṣṭakā
vr̥ddʰiḥ
kr̥ṣṇa-pakṣo
_ayana-dvayam
/
Halfverse: c
dravyam
brāhmaṇa-sampattir
viṣuvat
sūrya-samkramaḥ
//
Verse: 218
Halfverse: a
vyatīpāto
gajac-cʰāyā
grahaṇam
candra-sūryayoḥ
/
Halfverse: c
śrāddʰam
prati
ruciś
ca
_ete
śrāddʰa-kālāḥ
prakīrtitāḥ
//
Verse: 219
Halfverse: a
agryaḥ
sarveṣu
vedeṣu
śrotriyo
brahmavid
yuvā
/
(p.75
)
Halfverse: c
veda-artʰavij
jyeṣṭʰa-sāmā
tri-madʰus
tri-suparṇakaḥ
//
Verse: 220
Halfverse: a
svasrīya-r̥tvij-jāmātr̥-yājya-śvaśura-mātulāḥ
/
Halfverse: c
triṇāciketa-dauhitra-śiṣya-sambandʰi-bāndʰavāḥ
//
Verse: 221
Halfverse: a
karma-niṣṭʰās
tapo-niṣṭʰāḥ
pañca-agnir
brahma-cāriṇaḥ
/
Halfverse: c
pitr̥-mātr̥-parāś
caiva
brāhmaṇāḥ
śrāddʰa-sampadaḥ
//
Verse: 222
Halfverse: a
rogī
hīna-atirikta-aṅgaḥ
kāṇaḥ
paunarbʰavas
tatʰā
/
Halfverse: c
avakīrṇī
kuṇḍa-golau
kunakʰī
śyāva-dantakaḥ
//
Verse: 223
Halfverse: a
bʰr̥taka-adʰyāpakaḥ
klībaḥ
kanyā-dūṣy
abʰiśastakaḥ
/
(p.76
)
Halfverse: c
mitra-dʰruk
piśunaḥ
soma-vikrayī
parivindakaḥ
//
Verse: 224
Halfverse: a
mātā-pitr̥-guru-tyāgī
kuṇḍa-āśī
vr̥ṣala-ātmajaḥ
/
Halfverse: c
para-pūrvā-patiḥ
stenaḥ
karma-duṣṭāś
ca
ninditāḥ
//
Verse: 225
Halfverse: a
\nimantrayeta
pūrve-dyur
brāhmaṇān
ātmavān
śuciḥ
/
(p.77
)
Halfverse: c
taiś
ca
_api
samyatair
\bʰāvyam
mano-vāk-kāya-karmabʰiḥ
//
Verse: 226
Halfverse: a
apara-ahṇe
\samabʰyarcya
svāgatena
āgatāṃs
tu
tān
/
Halfverse: c
pavitra-pāṇir
ācāntān
āsaneṣu
_\upaveśayet
//
Verse: 227
Halfverse: a
yugmān
daive
yatʰā-śakti
pitrye
_ayugmāṃs
tatʰaiva
ca
/
Halfverse: c
paristr̥te
śucau
deśe
dakṣiṇā-pravaṇe
tatʰā
//
Verse: 228
Halfverse: a
dvau
daive
prāk
trayaḥ
pitrya
udag
ekaikam
eva
vā
/
(p.78
)
Halfverse: c
mātāmahānām
apy
evam
tantram
vā
vaiśvadevikam
//
Verse: 229
Halfverse: a
pāṇi-prakṣālanam
\dattvā
viṣṭara-artʰam
kuśān
api
/
Halfverse: c
\āvāhayed
anujñāto
viśve
devāsa
ity
r̥cā
//
Verse: 230
Halfverse: a
yavair
\anvavakīrya
_atʰa
bʰājane
sa-pavitrake
/
Halfverse: c
śam
no
devyā
payaḥ
\kṣiptvā
yavo
_\asi
_iti
yavāṃs
tatʰā
//
Verse: 231
Halfverse: a
yā
divyā
iti
mantreṇa
hasteṣv
argʰyam
\vinikṣipet
/
Halfverse: c
\dattvā
udakam
gandʰa-mālyam
dʰūpa-dānam
sa-dīpakam
//
(p.79
)
Verse: 232
Halfverse: a
tatʰā
_āccʰādana-dānam
ca
kara-śauca-artʰam
ambu
ca
/
Halfverse: c
apasavyam
tataḥ
\kr̥tvā
pitr̥̄ṇām
apradakṣiṇam
//
Verse: 233
Halfverse: a
dvi-guṇāṃs
tu
kuśān
\dattvā
hy
\uṣantas
tvā
_ity
r̥cā
pitr̥̄n
/
Halfverse: c
\āvāhya
tad-anujñāto
\japed
\āyantu
nas
tataḥ
//
Verse: 234
Halfverse: a
apahatā
iti
tilān
\vikīrya
ca
samantataḥ
/)
(p.80
)
Halfverse: c
yava-artʰās
tu
tilaiḥ
\kāryāḥ
\kuryād
argʰya-ādi
pūrvavat
//
Verse: 235
Halfverse: a
\dattvā
argʰyam
samsravāṃs
teṣām
pātre
\kr̥tvā
vidʰānataḥ
/
Halfverse: c
pitr̥bʰyaḥ
stʰānam
\asi
_iti
nyubjam
pātram
\karoty
adʰaḥ
//
Verse: 236
Halfverse: a
agnau
\kariṣyann
\ādāya
\pr̥ccʰaty
annam
gʰr̥ta-plutam
/
Halfverse: c
\kuruṣva
_ity
abʰyanujñāto
\hutvā
_agnau
pitr̥-yajñavat
//
Verse: 237
Halfverse: a
huta-śeṣam
\pradadyāt
tu
bʰājaneṣu
samāhitaḥ
/
Halfverse: c
yatʰā-lābʰa-upapanneṣu
raupyeṣu
ca
viśeṣataḥ
//
Verse: 238
Halfverse: a
\dattvā
_annam
pr̥tʰivī-pātram
iti
pātra-abʰimantraṇam
/
(p.82
)
Halfverse: c
\kr̥tvā
_idam
viṣṇur
ity
anne
dvija-aṅguṣṭʰam
\niveśayet
//
Verse: 239
Halfverse: a
sa-vyāhr̥tikām
gāyatrīm
madʰu
vātā
iti
tryr̥cam
/
Halfverse: c
\japtvā
yatʰā-sukʰam
vācyam
\bʰuñjīraṃs
te
_api
vāg-yatāḥ
//
Verse: 240
Halfverse: a
annam
iṣtam
haviṣyam
ca
\dadyād
akrodʰano
_atvaraḥ
/
Halfverse: c
ā-tr̥ptes
tu
pavitrāṇi
\japtvā
pūrva-japam
tatʰā
//
Verse: 241
Halfverse: a
annam
\ādāya
tr̥ptāḥ
\stʰa
śeṣam
ca
_eva
_\anumānya
ca
/
(p.83
)
Halfverse: c
tad
annam
\vikired
bʰūmau
\dadyāc
ca
_apaḥ
sakr̥t
sakr̥t
//
Verse: 242
Halfverse: a
sarvam
annam
\upādāya
sa-tilam
dakṣiṇā-mukʰaḥ
/
Halfverse: c
uccʰiṣṭa-samnidʰau
piṇḍān
\dadyād
vai
pitr̥-yajñavat
//
Verse: 243
Halfverse: a
mātāmahānām
apy
evam
\dadyād
ācamanam
tataḥ
/
Halfverse: c
svasti-vācyam
tataḥ
\kuryād
akṣayya-udakam
eva
ca
//
Verse: 244
Halfverse: a
\dattvā
tu
dakṣiṇām
śaktyā
svadʰā-kāram
\udāharet
/
Halfverse: c
\vācyatām
ity
anujñātaḥ
prakr̥tebʰyaḥ
svadʰā
_\ucyatām
//
Verse: 245
Halfverse: a
\brūyur
\astu
svadʰā
_ity
ukte
bʰūmau
\siñcet
tato
jalam
/
(84)
Halfverse: c
viśve
devāś
ca
\prīyantām
vipraiś
ca
_ukta
idam
\japet
//
Verse: 246
Halfverse: a
dātāro
no
_\abʰivardʰantām
vedāḥ
samtatir
eva
ca
/
Halfverse: c
śraddʰā
ca
no
mā
\vyagamad
bahu
deyam
ca
no
_\astv
iti
//
Verse: 247
Halfverse: a
ity
\uktvā
_\uktvā
priyā
vācaḥ
\praṇipatya
\visarjayet
/
Halfverse: c
vāje
vāja
iti
prītaḥ
pitr̥-pūrvam
visarjanam
//
Verse: 248
Halfverse: a
yasmiṃs
tu
samsravāḥ
pūrvam
argʰya-pātre
niveśitāḥ
/
Halfverse: c
pitr̥-pātram
tad-uttānam
\kr̥tvā
viprān
\visarjayet
//
Verse: 249
Halfverse: a
pradakṣiṇam
\anuvrajya
\bʰuñjīta
pitr̥-sevitam
/
(p.85
)
Halfverse: c
brahma-cārī
\bʰavet
tām
tu
rajanīm
brāhmaṇaiḥ
saha
//
Verse: 250
Halfverse: a
evam
pradakṣiṇā-āvr̥tko
vr̥ddʰau
nāndī-mukʰān
pitr̥̄n
/
Halfverse: c
\yajeta
dadʰi
karkandʰu-miśrān
piṇḍān
yavaiḥ
kriyāḥ
//
Verse: 251
Halfverse: a
eka-uddiṣṭam
deva-hīnam
eka-argʰya-eka-pavitrakam
/
(p.86
)
Halfverse: c
āvāhana-agnau-karaṇa-rahitam
hy
apasavyavat
//
Verse: 252
Halfverse: a
\upatiṣṭʰatām
akṣayya-stʰāne
vipra-visarjane
/
Halfverse: c
\abʰiramyatām
iti
\vaded
\brūyus
te
_abʰiratāḥ
sma
ha
//
Verse: 253
Halfverse: a
gandʰa-udaka-tilair
yuktam
\kuryāt
pātra-catuṣṭayam
/
(p.87
)
Halfverse: c
argʰya-artʰam
pitr̥-pātreṣu
preta-pātram
\prasecayet
//
Verse: 254
Halfverse: a
ye
samānā
iti
dvābʰyām
śeṣam
pūrvavad
\ācaret
/
Halfverse: c
etat
sapiṇḍī-karaṇam
eka-uddiṣṭam
striyā
api
//
Verse: 255
Halfverse: a
arvāk-sapiṇḍī-karaṇam
yasya
samvatsarād
\bʰavet
/
(p.90
)
Halfverse: c
tasya
_apy
annam
sa-uda-kumbʰam
\dadyāt
samvatsaram
dvije
//
Verse: 256
Halfverse: a
mr̥te
_ahani
\prakartavyam
pratimāsam
tu
vatsaram
/
(p.91
)
Halfverse: c
pratisamvatsaram
ca
_evam
ādyam
ekādaśe
_ahani
//
Verse: 257
Halfverse: a
piṇḍāṃs
tu
go-aja-viprebʰyo
\dadyād
agnau
jale
_api
vā
/
(p.93
)
Halfverse: c
\prakṣipet
satsu
vipreṣu
dvija-uccʰiṣṭam
na
\mārjayet
//
Verse: 258
Halfverse: a
haviṣya-annena
vai
māsam
pāyasena
tu
vatsaram
/
Halfverse: c
mātsya-hāriṇa-kaurabʰa-śākuna-cʰāga-pārṣataiḥ
//
Verse: 259
Halfverse: a
aiṇa-raurava-vārāha-śāśair
māmsair
yatʰā-kramam
/
Halfverse: a
māsa-vr̥ddʰyā
_\abʰitr̥pyanti
dattair
iha
pitāmahāḥ
//
Verse: 260
Halfverse: a
kʰaḍda-āmiṣam
mahā-śalkam
madʰu
muny-annam
eva
vā
/
(p.94
)
Halfverse: c
lauha-āmiṣam
mahā-śākam
māmsam
vārdʰrīṇasasya
ca
//
Verse: 261
Halfverse: a
yad
\dadāti
gayāstʰaś
ca
sarvam
ānantyam
\aśnute
/
Halfverse: c
tatʰā
varṣā-trayodaśyām
magʰāsu
ca
viśeṣataḥ
//
Verse: 262
Halfverse: a
kanyām
kanyā-vedinaś
ca
paśūn
vai
sat-sutān
api
/
(p.95
)
Halfverse: c
dyūtam
kr̥ṣim
vāṇijyām
ca
dviśapʰa-ekaśapʰāṃs
tatʰā
//
Verse: 263
Halfverse: a
brahma-varcasvinaḥ
putrān
svarṇa-rūpye
sa-kupyake
/
Halfverse: c
jñāti-śraiṣṭʰyam
sarva-kāmān
\āpnoti
śrāddʰadaḥ
sadā
//
Verse: 264
Halfverse: a
pratipat-prabʰr̥tiṣv
ekām
\varjayitvā
caturdaśīm
/
Halfverse: c
śastreṇa
tu
hatā
ye
vai
tebʰyas
tatra
\pradīyate
//
Verse: 265
Halfverse: a
svargam
hy
apatyam
ojaś
ca
śauryam
kṣetram
balam
tatʰā
/
(p.96
)
Halfverse: c
putram
śraiṣṭʰyam
ca
saubʰāgyam
samr̥ddʰim
mukʰyatām
śubʰam
//
Verse: 266
Halfverse: a
pravr̥tta-cakratām
caiva
vāṇijya-prabʰr̥tīn
api
/
Halfverse: c
arogitvam
yaśo
vīta-śokatām
paramām
gatim
//
Verse: 267
Halfverse: a
dʰanam
vedān
bʰiṣak-siddʰim
kupyam
gā
apy
aja-avikam
/
Halfverse: c
aśvān
āyuś
ca
vidʰivad
yaḥ
śrādʰam
\samprayaccʰati
//
Verse: 268
Halfverse: a
kr̥ttikā-ādi-bʰaraṇy-antam
sa
kāmān
\āpnuyād
imān
/
Halfverse: c
āstikaḥ
śraddadʰānaś
ca
vyapeta-mada-matsaraḥ
//
Verse: 269
Halfverse: a
vasu-rudra-aditi-sutāḥ
pitaraḥ
śrāddʰa-devatāḥ
/
Halfverse: c
\prīṇayanti
manuṣyāṇām
pitr̥̄n
śrāddʰena
tarpitāḥ
//
Verse: 270
Halfverse: a
āyuḥ
prajām
dʰanam
vidyām
svargam
mokṣam
sukʰāni
ca
/
(p.97
)
Halfverse: c
\prayaccʰanti
tatʰā
rājyam
prītā
nr̥̄ṇām
pitāmahāḥ
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.