TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 10
Previous part

Paragraph: 10 
10. śrāddʰa-prakaraṇam (p.74)


Verse: 217 
Halfverse: a    amāvāsyā_aṣṭakā vr̥ddʰiḥ kr̥ṣṇa-pakṣo_ayana-dvayam /
Halfverse: c    
dravyam brāhmaṇa-sampattir viṣuvat sūrya-samkramaḥ //

Verse: 218 
Halfverse: a    
vyatīpāto gajac-cʰāyā grahaṇam candra-sūryayoḥ /
Halfverse: c    
śrāddʰam prati ruciś ca_ete śrāddʰa-kālāḥ prakīrtitāḥ //

Verse: 219 
Halfverse: a    
agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / (p.75)
Halfverse: c    
veda-artʰavij jyeṣṭʰa-sāmā tri-madʰus tri-suparṇakaḥ //

Verse: 220 
Halfverse: a    
svasrīya-r̥tvij-jāmātr̥-yājya-śvaśura-mātulāḥ /
Halfverse: c    
triṇāciketa-dauhitra-śiṣya-sambandʰi-bāndʰavāḥ //

Verse: 221 
Halfverse: a    
karma-niṣṭʰās tapo-niṣṭʰāḥ pañca-agnir brahma-cāriṇaḥ /
Halfverse: c    
pitr̥-mātr̥-parāś caiva brāhmaṇāḥ śrāddʰa-sampadaḥ //

Verse: 222 
Halfverse: a    
rogī hīna-atirikta-aṅgaḥ kāṇaḥ paunarbʰavas tatʰā /
Halfverse: c    
avakīrṇī kuṇḍa-golau kunakʰī śyāva-dantakaḥ //

Verse: 223 
Halfverse: a    
bʰr̥taka-adʰyāpakaḥ klībaḥ kanyā-dūṣy abʰiśastakaḥ / (p.76)
Halfverse: c    
mitra-dʰruk piśunaḥ soma-vikrayī parivindakaḥ //

Verse: 224 
Halfverse: a    
mātā-pitr̥-guru-tyāgī kuṇḍa-āśī vr̥ṣala-ātmajaḥ /
Halfverse: c    
para-pūrvā-patiḥ stenaḥ karma-duṣṭāś ca ninditāḥ //

Verse: 225 
Halfverse: a    
\nimantrayeta pūrve-dyur brāhmaṇān ātmavān śuciḥ / (p.77)
Halfverse: c    
taiś ca_api samyatair \bʰāvyam mano-vāk-kāya-karmabʰiḥ //

Verse: 226 
Halfverse: a    
apara-ahṇe \samabʰyarcya svāgatena āgatāṃs tu tān /
Halfverse: c    
pavitra-pāṇir ācāntān āsaneṣu_\upaveśayet //

Verse: 227 
Halfverse: a    
yugmān daive yatʰā-śakti pitrye_ayugmāṃs tatʰaiva ca /
Halfverse: c    
paristr̥te śucau deśe dakṣiṇā-pravaṇe tatʰā //

Verse: 228 
Halfverse: a    
dvau daive prāk trayaḥ pitrya udag ekaikam eva / (p.78)
Halfverse: c    
mātāmahānām apy evam tantram vaiśvadevikam //

Verse: 229 
Halfverse: a    
pāṇi-prakṣālanam \dattvā viṣṭara-artʰam kuśān api /
Halfverse: c    
\āvāhayed anujñāto viśve devāsa ity r̥cā //

Verse: 230 
Halfverse: a    
yavair \anvavakīrya_atʰa bʰājane sa-pavitrake /
Halfverse: c    
śam no devyā payaḥ \kṣiptvā yavo_\asi_iti yavāṃs tatʰā //

Verse: 231 
Halfverse: a    
divyā iti mantreṇa hasteṣv argʰyam \vinikṣipet /
Halfverse: c    
\dattvā udakam gandʰa-mālyam dʰūpa-dānam sa-dīpakam // (p.79)

Verse: 232 
Halfverse: a    
tatʰā_āccʰādana-dānam ca kara-śauca-artʰam ambu ca /
Halfverse: c    
apasavyam tataḥ \kr̥tvā pitr̥̄ṇām apradakṣiṇam //

Verse: 233 
Halfverse: a    
dvi-guṇāṃs tu kuśān \dattvā hy \uṣantas tvā_ity r̥cā pitr̥̄n /
Halfverse: c    
\āvāhya tad-anujñāto \japed \āyantu nas tataḥ //

Verse: 234 
Halfverse: a    
apahatā iti tilān \vikīrya ca samantataḥ /) (p.80)
Halfverse: c    
yava-artʰās tu tilaiḥ \kāryāḥ \kuryād argʰya-ādi pūrvavat //

Verse: 235 
Halfverse: a    
\dattvā argʰyam samsravāṃs teṣām pātre \kr̥tvā vidʰānataḥ /
Halfverse: c    
pitr̥bʰyaḥ stʰānam \asi_iti nyubjam pātram \karoty adʰaḥ //

Verse: 236 
Halfverse: a    
agnau \kariṣyann \ādāya \pr̥ccʰaty annam gʰr̥ta-plutam /
Halfverse: c    
\kuruṣva_ity abʰyanujñāto \hutvā_agnau pitr̥-yajñavat //

Verse: 237 
Halfverse: a    
huta-śeṣam \pradadyāt tu bʰājaneṣu samāhitaḥ /
Halfverse: c    
yatʰā-lābʰa-upapanneṣu raupyeṣu ca viśeṣataḥ //

Verse: 238 
Halfverse: a    
\dattvā_annam pr̥tʰivī-pātram iti pātra-abʰimantraṇam / (p.82)
Halfverse: c    
\kr̥tvā_idam viṣṇur ity anne dvija-aṅguṣṭʰam \niveśayet //

Verse: 239 
Halfverse: a    
sa-vyāhr̥tikām gāyatrīm madʰu vātā iti tryr̥cam /
Halfverse: c    
\japtvā yatʰā-sukʰam vācyam \bʰuñjīraṃs te_api vāg-yatāḥ //

Verse: 240 
Halfverse: a    
annam iṣtam haviṣyam ca \dadyād akrodʰano_atvaraḥ /
Halfverse: c    
ā-tr̥ptes tu pavitrāṇi \japtvā pūrva-japam tatʰā //

Verse: 241 
Halfverse: a    
annam \ādāya tr̥ptāḥ \stʰa śeṣam ca_eva_\anumānya ca / (p.83)
Halfverse: c    
tad annam \vikired bʰūmau \dadyāc ca_apaḥ sakr̥t sakr̥t //

Verse: 242 
Halfverse: a    
sarvam annam \upādāya sa-tilam dakṣiṇā-mukʰaḥ /
Halfverse: c    
uccʰiṣṭa-samnidʰau piṇḍān \dadyād vai pitr̥-yajñavat //

Verse: 243 
Halfverse: a    
mātāmahānām apy evam \dadyād ācamanam tataḥ /
Halfverse: c    
svasti-vācyam tataḥ \kuryād akṣayya-udakam eva ca //

Verse: 244 
Halfverse: a    
\dattvā tu dakṣiṇām śaktyā svadʰā-kāram \udāharet /
Halfverse: c    
\vācyatām ity anujñātaḥ prakr̥tebʰyaḥ svadʰā_\ucyatām //

Verse: 245 
Halfverse: a    
\brūyur \astu svadʰā_ity ukte bʰūmau \siñcet tato jalam / (84)
Halfverse: c    
viśve devāś ca \prīyantām vipraiś ca_ukta idam \japet //

Verse: 246 
Halfverse: a    
dātāro no_\abʰivardʰantām vedāḥ samtatir eva ca /
Halfverse: c    
śraddʰā ca no \vyagamad bahu deyam ca no_\astv iti //

Verse: 247 
Halfverse: a    
ity \uktvā_\uktvā priyā vācaḥ \praṇipatya \visarjayet /
Halfverse: c    
vāje vāja iti prītaḥ pitr̥-pūrvam visarjanam //

Verse: 248 
Halfverse: a    
yasmiṃs tu samsravāḥ pūrvam argʰya-pātre niveśitāḥ /
Halfverse: c    
pitr̥-pātram tad-uttānam \kr̥tvā viprān \visarjayet //

Verse: 249 
Halfverse: a    
pradakṣiṇam \anuvrajya \bʰuñjīta pitr̥-sevitam / (p.85)
Halfverse: c    
brahma-cārī \bʰavet tām tu rajanīm brāhmaṇaiḥ saha //

Verse: 250 
Halfverse: a    
evam pradakṣiṇā-āvr̥tko vr̥ddʰau nāndī-mukʰān pitr̥̄n /
Halfverse: c    
\yajeta dadʰi karkandʰu-miśrān piṇḍān yavaiḥ kriyāḥ //

Verse: 251 
Halfverse: a    
eka-uddiṣṭam deva-hīnam eka-argʰya-eka-pavitrakam / (p.86)
Halfverse: c    
āvāhana-agnau-karaṇa-rahitam hy apasavyavat //

Verse: 252 
Halfverse: a    
\upatiṣṭʰatām akṣayya-stʰāne vipra-visarjane /
Halfverse: c    
\abʰiramyatām iti \vaded \brūyus te_abʰiratāḥ sma ha //

Verse: 253 
Halfverse: a    
gandʰa-udaka-tilair yuktam \kuryāt pātra-catuṣṭayam / (p.87)
Halfverse: c    
argʰya-artʰam pitr̥-pātreṣu preta-pātram \prasecayet //

Verse: 254 
Halfverse: a    
ye samānā iti dvābʰyām śeṣam pūrvavad \ācaret /
Halfverse: c    
etat sapiṇḍī-karaṇam eka-uddiṣṭam striyā api //

Verse: 255 
Halfverse: a    
arvāk-sapiṇḍī-karaṇam yasya samvatsarād \bʰavet / (p.90)
Halfverse: c    
tasya_apy annam sa-uda-kumbʰam \dadyāt samvatsaram dvije //

Verse: 256 
Halfverse: a    
mr̥te_ahani \prakartavyam pratimāsam tu vatsaram / (p.91)
Halfverse: c    
pratisamvatsaram ca_evam ādyam ekādaśe_ahani //

Verse: 257 
Halfverse: a    
piṇḍāṃs tu go-aja-viprebʰyo \dadyād agnau jale_api / (p.93)
Halfverse: c    
\prakṣipet satsu vipreṣu dvija-uccʰiṣṭam na \mārjayet //

Verse: 258 
Halfverse: a    
haviṣya-annena vai māsam pāyasena tu vatsaram /
Halfverse: c    
mātsya-hāriṇa-kaurabʰa-śākuna-cʰāga-pārṣataiḥ //

Verse: 259 
Halfverse: a    
aiṇa-raurava-vārāha-śāśair māmsair yatʰā-kramam /
Halfverse: a    
māsa-vr̥ddʰyā_\abʰitr̥pyanti dattair iha pitāmahāḥ //

Verse: 260 
Halfverse: a    
kʰaḍda-āmiṣam mahā-śalkam madʰu muny-annam eva / (p.94)
Halfverse: c    
lauha-āmiṣam mahā-śākam māmsam vārdʰrīṇasasya ca //

Verse: 261 
Halfverse: a    
yad \dadāti gayāstʰaś ca sarvam ānantyam \aśnute /
Halfverse: c    
tatʰā varṣā-trayodaśyām magʰāsu ca viśeṣataḥ //

Verse: 262 
Halfverse: a    
kanyām kanyā-vedinaś ca paśūn vai sat-sutān api / (p.95)
Halfverse: c    
dyūtam kr̥ṣim vāṇijyām ca dviśapʰa-ekaśapʰāṃs tatʰā //

Verse: 263 
Halfverse: a    
brahma-varcasvinaḥ putrān svarṇa-rūpye sa-kupyake /
Halfverse: c    
jñāti-śraiṣṭʰyam sarva-kāmān \āpnoti śrāddʰadaḥ sadā //

Verse: 264 
Halfverse: a    
pratipat-prabʰr̥tiṣv ekām \varjayitvā caturdaśīm /
Halfverse: c    
śastreṇa tu hatā ye vai tebʰyas tatra \pradīyate //

Verse: 265 
Halfverse: a    
svargam hy apatyam ojaś ca śauryam kṣetram balam tatʰā / (p.96)
Halfverse: c    
putram śraiṣṭʰyam ca saubʰāgyam samr̥ddʰim mukʰyatām śubʰam //

Verse: 266 
Halfverse: a    
pravr̥tta-cakratām caiva vāṇijya-prabʰr̥tīn api /
Halfverse: c    
arogitvam yaśo vīta-śokatām paramām gatim //

Verse: 267 
Halfverse: a    
dʰanam vedān bʰiṣak-siddʰim kupyam apy aja-avikam /
Halfverse: c    
aśvān āyuś ca vidʰivad yaḥ śrādʰam \samprayaccʰati //

Verse: 268 
Halfverse: a    
kr̥ttikā-ādi-bʰaraṇy-antam sa kāmān \āpnuyād imān /
Halfverse: c    
āstikaḥ śraddadʰānaś ca vyapeta-mada-matsaraḥ //

Verse: 269 
Halfverse: a    
vasu-rudra-aditi-sutāḥ pitaraḥ śrāddʰa-devatāḥ /
Halfverse: c    
\prīṇayanti manuṣyāṇām pitr̥̄n śrāddʰena tarpitāḥ //

Verse: 270 
Halfverse: a    
āyuḥ prajām dʰanam vidyām svargam mokṣam sukʰāni ca / (p.97)
Halfverse: c    
\prayaccʰanti tatʰā rājyam prītā nr̥̄ṇām pitāmahāḥ // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.