TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 17
Previous part

Adhyaya: 17 
Kandika: 1 
Sutra: 1    śvo 'bʰyavaharaṇādi prāyaścittyantaṃ kr̥tvā viṣṇukramavātsaprasamāsaḥ //

Sutra: 2    
vātsapraṃ kr̥tvopastʰeyaṃ cet //

Sutra: 3    
palāśaśākʰayā gārhapatyaṃ vyudūhati \\ apeta vīta \\ iti pacʰaḥ pratidiśaṃ purastāt pratʰamam //

Sutra: 4    
udīcīm̐ śākʰām udasyoṣān nivapati saṃjñānam iti //

Sutra: 5    
maṇḍalaṃ cʰādayati //

Sutra: 6    
sikatāś ca \\ agner bʰasma \\ ity ūṣavat //

Sutra: 7    
pariśridbʰiḥ pariśrayati pūrvavad ekavim̐śatyā cita stʰa \\ iti //

Sutra: 8    
madʰye 'rdʰabr̥hatīś catasro dakṣiṇottarāḥ prācīr upadadʰāti dakṣiṇata udaṅṅ ayam̐ so agnir iti pratyr̥cam //

Sutra: 9    
sakr̥n nitye //

Sutra: 10    
paścātsahite pādamātryau tiraścyau purastāc ca //

Sutra: 11    
apareṇa parikramyaparikramya cayanam iḍām agne \\ iti paścime pratimantram uttarataḥ //

Sutra: 12    
cid asi \\ iti pūrve dakṣiṇataḥ pratimantram //

Sutra: 13    
nitye pratīṣṭakaṃ tiraścīṣu //

Sutra: 14    
sraktiṣu pādamātrīḥ //

Sutra: 15    
pūrvadakṣiṇasyām ardʰapadye //

Sutra: 16    
śeṣe 'ṣṭau vakrāḥ //

Sutra: 17    
tisr̥ṣu lokampr̥ṇāsu ca dvāyor daśasv ekasyāṃ ca //

Sutra: 18    
cātvāladeśāt purīṣaṃ nivapati \\ indraṃ viśvās \\ iti //

Sutra: 19    
samambilāṃ kr̥tvokʰyaṃ nivapati samitam iti //

Sutra: 20    
riktāṃ nāvekṣetokʰām //

Sutra: 21    
sikatābʰiḥ samambilāṃ kr̥tvā māteva putram iti śikyād vimucyābʰrivan nidʰāyāsiñcati payo madʰye tūṣṇīm //

Sutra: 22    
tricitam eke //

Sutra: 23    
nairr̥tīḥ kr̥ṣṇās tuṣapakvās tisro 'lakṣaṇāḥ pādamātrīr haviṣyaśannahomavaddeśe dakṣiṇottarāḥ kr̥tvā dakṣiṇāmukʰo 'nupaspr̥śan //

Kandika: 2 
Sutra: 1    
asunvantam iti pratyr̥caṃ parācīḥ //

Sutra: 2    
abʰyātmam eke //

Sutra: 3    
nityābʰāvaḥ //

Sutra: 4    
śikyarukmapāśeṇḍvāsandīḥ pareṇāsyati yaṃ te \\ iti //

Sutra: 5    
udapātraṃ niṣicyāntarātmeṣṭakam uttiṣṭʰanti namo bʰūtyai \\ iti //

Sutra: 6    
anapekṣam etya śālādvāryopastʰānam \\ niveśanas \\ iti //

Sutra: 7    
prāyaṇīyahaviṣkr̥dante mahāvedeḥ spʰyādyā saṃmarśanāt kāroti //

Sutra: 8    
prāyaṇīyānte sīraṃ yunakty audumbaram //

Sutra: 9    
mauñjaṃ trivr̥drajjavyam //

Sutra: 10    
ṣaḍdvādaśa caturvim̐śatiṃ yunakti //

Sutra: 11    
pūrveṇottarām̐saṃ dakṣiṇām agniśroṇim apareṇa tiṣṭʰan yujyamānam abʰimantrayate sīrā yuñjanti \\ iti //

Sutra: 12    
ātmani kr̥ṣaty anupariśricʰunam̐ supʰālā iti pratyr̥cam // *
      
FN śunam̐ supʰālāḥ

Sutra: 13    
dakṣiṇataḥ prācīm //

Sutra: 14    
pradakṣiṇam itarāḥ //

Sutra: 15    
tūṣṇīṃ tisrastisraḥ pradakṣiṇam //

Sutra: 16    
tiryaganūke //

Sutra: 17    
akṣṇayā śroṇyam̐sayoḥ //

Sutra: 18    
anūke //

Sutra: 19    
śroṇyam̐sayoḥ //

Sutra: 20    
dīrgʰaprayukteṣu puruṣāḥ kr̥ṣanti //

Sutra: 21    
anaḍuho vimucya vimucyadʰvam iti //

Sutra: 22    
paśuvad utsr̥jya dakṣiṇākāle 'dʰvaryave dadāti //

Sutra: 23    
sīram utkare kr̥tvā //

Kandika: 3 
Sutra: 1    
kuśastambam upadadʰāti madʰye tūṣṇīm //

Sutra: 2    
pañcagr̥hītenodgr̥hṇann abʰijuhoti sajūr abdas \\ iti //

Sutra: 3    
catasr̥ṣucatasr̥ṣu trīṃstrīn udacamasān ninayati yatʰākr̥ṣṭam audumbareṇa catuḥsraktinā //

Sutra: 4    
trīn kr̥ṣṭākr̥ṣṭayoḥ //

Sutra: 5    
kr̥ṣṭamātre //

Sutra: 6    
tasmint sarvauṣadʰam āvapaty ekavarjam //

Sutra: 7    
abʰojanaṃ tasyocʰvāsāt //

Sutra: 8    
oṣadʰīr iti tricair vapaty udapātravat //

Sutra: 9    
somanivapanādy ātitʰyahaviṣkr̥taḥ kr̥tvāhavanīyapariśrito 'bʰimantrayate cita stʰeti //

Sutra: 10    
saptasapta //

Sutra: 11    
lokeṣṭakā spʰyenāhr̥tya bahirveder anūkānteṣūpadadʰāti tiṣṭʰan him̐sīt \\ iti pratyr̥caṃ pratidiśaṃ purastāt pratʰamam //

Sutra: 12    
uttarāparasyāḥ paścāt //

Sutra: 13    
uttarasyāḥ sikatāḥ pramārṣṭi jahāmi sedim iti //

Sutra: 14    
uttaravediṃ nivapati catvārim̐śatpadāṃ yugamātrīṃ sarvataḥ kuśastambe //

Sutra: 15    
agne tava \\ iti sikatā nyupya cʰādayaty ātmānam //

Sutra: 16    
āpyāyasva \\ iti sikatālambʰanam r̥gbʰyām //

Sutra: 17    
ātitʰyaśeṣādy opasadaḥ kr̥tvā rohite carmaṇy ānaduhe 'ntaḥpātyapurastād iṣṭakāḥ karoti pratʰamaciteḥ //

Sutra: 18    
itarāsāṃ ca //

Sutra: 19    
svayamātr̥ṇṇāḥ matyā ca //

Sutra: 20    
ājye nyajya kuśāgrāṇi tūṣṇīṃ prokṣati śvete 'śve purastāt tiṣṭʰati śvetābʰāve 'śvete śvābʰāve 'naḍuhi //

Sutra: 21    
agnibʰyaḥ prahriyamāṇebʰyo 'nuvācayati //

Sutra: 22    
triruktāyām aśvapūrvāṃ citim̐ hr̥tvā pucʰād dakṣiṇāṃ nidadʰāti //

Sutra: 23    
tīrtʰenāśvam ārohayaty uttarapakṣam apareṇa //

Sutra: 24    
purastāt paścād vaike //

Sutra: 25    
anuyajuḥkr̥ṣṭaṃ pariṇayaty uttarataḥ pratʰamam //

Sutra: 26    
pratyañcam āgataṃ citim avagʰrāpya pariṇīyotsr̥jati paśuvat //

Sutra: 27    
uttaravediprokṣaṇādy ā sambʰāranivapanāt kr̥tvottaravedim apareṇa tiṣṭʰan yajamānas \\ mayi gr̥hṇāmi \\ iti japati //

Sutra: 28    
satyasāma gāyati //

Kandika: 4 
Sutra: 1    
puṣkaraparṇam upadadʰāti stambe pūrvavat //

Sutra: 2    
tasmin rukmamadʰaḥpiṇḍam \\ brahma jajñānam iti //

Sutra: 3    
uttānaṃ prāñcam̐ hiraṇyapuruṣaṃ tasmin hiraṇyagarbʰas \\ iti //

Sutra: 4    
puruṣe citre sāma gāyati //

Sutra: 5    
pūrveṇāparītyo 'taḥ //

Sutra: 6    
upatiṣṭʰate yajamānas \\ namo 'stu \\ iti //

Sutra: 7    
upaviśya pañcagr̥hītaṃ juhoti puruṣe kr̥ṇuṣva pājas \\ iti pratyr̥caṃ pratidiśaṃ parisarpam //

Sutra: 8    
pratyetya dakṣiṇataḥ //

Sutra: 9    
paścāt pratʰamāntye //

Sutra: 10    
puruṣam avacʰādyorasāspr̥ṣṭaṃ bāhvoḥ prāpaṇānte likʰati //

Sutra: 11    
tatra srugupadʰānaṃ prācyoḥ //

Sutra: 12    
kārṣmaryamayīṃ dakṣiṇataḥ pāṇimātrapuṣkarāṃ bāhumātrīm pādamātrīṃ sāmartʰyāt gʰr̥tapūrṇām agneṣ ṭvā \\ iti //

Sutra: 13    
evam audumbarīm uttarato dadʰipūrṇām indrasya tvā \\ iti //

Sutra: 14    
tiraścyāv eke //

Sutra: 15    
svayamātr̥ṇṇāṃ puruṣe śarkarāṃ cʰidrām \\ dʰruvāsi \\ iti //

Sutra: 16    
bʰūr ity etasyām̐ sāma gāyati //

Sutra: 17    
anyatrāpi vyāhr̥tiṣu //

Sutra: 18    
mūlāgravatīṃ dūrvāṃ tasyāṃ purastād bʰūmiprāptām \\ kāṇḍātkāṇḍāt \\ iti //

Sutra: 19    
pūrvāṃpūrvām uttarāḥ //

Sutra: 20    
yās te \\ iti //

Sutra: 21    
ulūkʰalasya retaḥsigvelāyām aratnimātraśruteḥ //

Sutra: 22    
virāṭ \ svarāṭ \\ iti viśvajyotiṣam //

Sutra: 24    
r̥tavye madʰuś ca mādʰavaś ca \\ iti //

Sutra: 25    
aṣāḍʰāsi \\ ity aṣāḍʰām //

Sutra: 26    
svayamātr̥ṇṇāretaḥsigviśvajyotirr̥tavyāṣāḍʰāsu lakṣaṇāni kurute rajjvāṃ velārtʰāni //

Sutra: 27    
kūrmaṃ dadʰimadʰugʰr̥tair anakti madʰu vātās \\ iti //

Sutra: 28    
aratnimātre 'ṣāḍʰāṃ dakṣiṇemāvakāsūpariṣṭāc ca puruṣam abʰimukʰam //

Kandika: 5 
Sutra: 1    
apāṃ gambʰan \\ iti tisr̥bʰiḥ //

Sutra: 2    
gʰaṭṭayati madʰyamā //

Sutra: 3    
ulūkʰalamusale svayamātr̥ṇṇām uttareṇāratnimātre audumbare prādeśamātre caturaśram ulūkʰalaṃ madʰyasaṃgr̥hītam ūrdʰvam vr̥ttaṃ musalaṃ dakṣiṇam ulūkʰalāt \\ viṣṇoḥ karmāṇi \\ iti //

Sutra: 4    
ulūkʰala ukʰāṃ kr̥tvopaśayāṃ piṣṭvā nyupya purastāt \\ dʰruvāsi \\ ity ukʰām //

Sutra: 5    
agne yukṣvā hi \\ iti pratyr̥cam̐ sruvāhutī juhoty ukʰāyām //

Sutra: 6    
upastʰānaṃ vāsaṃvatsarabʰr̥tinaḥ //

Sutra: 7    
pratiśiraḥ saptasapta hiraṇyaśakalān mukʰe karoti samyak sravanti \\ iti //

Sutra: 8    
uttarān dvaudvau //

Sutra: 9    
nāsikayor r̥ce tvā \\ iti //

Sutra: 10    
akṣyor bʰāse tvā \\ iti //

Sutra: 11    
śrotrayor abʰūd idam iti //

Sutra: 12    
sarvān apy ekasminn eke //

Sutra: 13    
ukʰāyāṃ pratyañci //

Sutra: 14    
sahasradās \\ iti puruṣaśira udgr̥hya madʰye //

Sutra: 15    
aśvāvyor uttarataḥ pūrvāpare //

Sutra: 16    
go'jayoś ca dakṣiṇataḥ //

Sutra: 17    
ādityaṃ garbʰam iti pratimantraṃ mantrakrameṇa //

Sutra: 18    
citraṃ devānām ity ardʰarcaśaḥ sruvāhutī madʰyame //

Sutra: 19    
bahirvedy udaṅ tiṣṭʰann upatiṣṭʰata utsargair imaṃ him̐sīr iti pratimantram //

Sutra: 20    
ukʰāṃ parikrāmam eke //

Sutra: 21    
upadʰāyopadʰāya tasyatasya yatʰāliṅgam //

Sutra: 22    
sarvamantrān apy ekasminn eke //

Sutra: 23    
upadʰānamantrān vipariharann aṅgulaṃ pratʰiṣṭʰe śirasi //

Kandika: 6 
Sutra: 1    
etya ca tvaṃ yaviṣṭʰa \\ iti cityopastʰānam //

Sutra: 2    
apareṇa svayamātr̥ṇṇām etyāpasyāḥ pañcapañcānūkānteṣu \\ apāṃ tveman \\ iti pratimantram //

Sutra: 3    
vyāgʰāraṇavat prāṇabʰr̥taḥ karṇasahitā daśadaśa puruṣam upārpyaike retaḥsigvelāyāṃ ca sarvato yatʰāyogam ayaṃ puras \\ iti pratimantram //

Sutra: 4    
dvitīyam ayaṃ paścāt \\ iti //

Sutra: 5    
lokampr̥ṇā dakṣiṇām̐sād adʰy ā madʰyāt pradakṣiṇam ānūkāntāt pūrvasmāt //

Sutra: 6    
pratyetya śeṣam //

Sutra: 7    
pakṣapucʰāni parāgbʰir apyayebʰyo 'dʰi //

Sutra: 8    
evam̐ sarvatra //

Sutra: 9    
madʰye purīṣaṃ nivapati pūrvavat //

Sutra: 10    
pūrvam ardʰānūkaṃ cʰādayati //

Sutra: 11    
pradakṣiṇam ātmānam //

Sutra: 12    
pakṣapucʰāni ca //

Sutra: 13    
evam̐ sarvatra //

Kandika: 7 
Sutra: 1    
citiṃ purīṣavatīm upatiṣṭʰate vārtrahatyāya \\ iti saptabʰiḥ //

Sutra: 2    
aṣṭābʰir eke daśabʰir //

Sutra: 3    
upasatsu paurvāhṇikyāparāhṇiky antare cayanapurīṣanivapane //

Sutra: 4    
trir aśvaṃ pariṇīyopāstamayaṃ paśuvad utsr̥jya tāvat pratiparyeti //

Sutra: 5    
pariṇayanam āgninidʰānāt //

Sutra: 6    
tryupasatke dve pratʰamāyām tisro madʰyamāyām //

Sutra: 7    
pañcagr̥hītādy uttamā //

Sutra: 8    
uttarāsu ca //

Sutra: 9    
sapurīṣā ṣaṭsv ekaikā //

Sutra: 10    
dvādaśopasatke vyatyāsaṃ citipurīṣe //

Sutra: 11    
vikarṇyādy ekādaśyām //

Sutra: 12    
caturmāsopasatke dvādaśāhaśaḥ //

Sutra: 13    
ṣaṭtrim̐śadahaśaḥṣaṭtrim̐śadahaśaḥ saṃvatsare //

Sutra: 14    
tāpaścite māsaśaś citipurīṣe catasr̥ṇām //

Sutra: 15    
pañcamyām asapatnā virājaḥ pratʰame 'han //

Sutra: 16    
stomabʰāgā anvaham //

Sutra: 17    
māsaṃ purīṣaṃ tūṣṇīm //

Sutra: 18    
nākapatprabʰr̥ti māsam //

Sutra: 19    
purīṣaṃ ca //

Sutra: 20    
uttamayor ahnor vikarṇyādi pūrve //

Sutra: 21    
dvisāhasrī pratʰamā lokampr̥ṇānāṃ pañcāśadūnā //

Sutra: 22    
uttarāś ca //

Sutra: 23    
trisāhasry uttamā //

Sutra: 24    
vikrālikʰitānāṃ dakṣiṇottare madʰya itarāsām //

Sutra: 25    
ṣaṭtrim̐śacʰatyā tr̥tīyāṣṭādaśaśatyā itarāḥ //

Sutra: 26    
gārhapatyalokampr̥ṇāḥ pratʰamāyām //

Sutra: 27    
dʰiṣṇīyā uttamāyām //

Sutra: 28    
aparimiteṣṭako //

Sutra: 29    
pratʰamottamayoḥ pādamātrīr atiriktāḥ //

Sutra: 30    
daśagaṇādʰikā bʰiktvotkare kuryāt //

Kandika: 8 
Sutra: 1    
dvitīyāyām āśvinīḥ pratidiśam //

Sutra: 2    
retaḥsigvelāyām anūkam uttareṇa pūrvā dvitīye //

Sutra: 3    
dakṣiṇā pūrveṇa //

Sutra: 4    
aparā dakṣiṇena //

Sutra: 5    
uttarāpareṇa //

Sutra: 6    
dakṣiṇām uttareṇa pañcamī //

Sutra: 7    
vaiśvadevīḥ //

Sutra: 8    
pūrvāṃ dakṣiṇena //

Sutra: 9    
dakṣiṇām apareṇa //

Sutra: 10    
aparām uttareṇa //

Sutra: 11    
uttarāṃ pūrveṇa //

Sutra: 12    
evaṃ vaiśvadevībʰyaḥ prāṇabʰr̥taḥ //

Sutra: 13    
prāṇabʰr̥dbʰyo 'pasyāḥ //

Sutra: 14    
pūrvavat pañcamyaḥ sarvāsām //

Sutra: 15    
āśvinīr dʰruvakṣitir iti pratimantram //

Sutra: 16    
śukraś ca śuciś ca \\ ity r̥tavye pūrvayor upari //

Sutra: 17    
uttarāś ca //

Sutra: 18    
vaiśvadevīḥ sajūr r̥tubʰir iti pratimantram //

Sutra: 19    
uttarāś ca //

Sutra: 20    
prāṇabʰr̥taḥ prāṇaṃ me \\ iti //

Sutra: 21    
apaḥ pinva \\ ity apasyāḥ //

Sutra: 22    
vayasyāḥ pañcapañcānūkānteṣu mūrdʰā vayas \\ iti pratimantram catasraḥ purastāt //

Sutra: 23    
dakṣiṇata uttarataḥ paścāt //

Sutra: 24    
dakṣiṇāśroṇer adʰi lokampr̥ṇāḥ pūrvavat //

Kandika: 9 
Sutra: 1    
tr̥tīyāyām̐ svayamātr̥ṇṇām indrāgnī iti madʰye //

Sutra: 2    
anūkeṣu pañca diśyā vaiśvadevīvat \\ rājñy asi \\ iti pratimantram //

Sutra: 3    
viśvakarmā \\ iti viśvajyotiṣam upari pūrvasyāḥ //

Sutra: 4    
uttamāyāṃ ca //

Sutra: 5    
r̥tavye nabʰaś ca nabʰasyaś ca \\ iti //

Sutra: 6    
avakāḥ kūrmavat //

Sutra: 7    
iṣaś corjaś ca \\ ity apare //

Sutra: 8    
pūrvārdʰe prāṇabʰr̥to daśa \\ āyur me \\ iti pratimantram //

Sutra: 9    
cʰandasyā dvādaśadvādaśāpyeṣu cʰandas \\ iti pratimantram //

Sutra: 10    
vālakʰilyālokaṃ paścācʰiṣṭvā * //
      
FN paścāt and śiṣṭvā.

Sutra: 11    
vālakʰilyāḥ sapta purastāt //

Sutra: 12    
prāṇabʰr̥dbʰyo vāparāḥ //

Sutra: 13    
dvādaśabʰyo 'parās tu //

Sutra: 14    
mūrdʰāsi rāḍ iti pratimantram //

Sutra: 15    
yajuṣmatīś ca jānan //

Sutra: 16    
uttarāśroṇer adʰi lokampr̥ṇāḥ pūrvavat //

Kandika: 10 
Sutra: 1    
caturtʰyām anūkānteṣu dakṣiṇottare dvedve //

Sutra: 2    
pūrvābʰyām aparāś caturdaśa //

Sutra: 3    
tābʰyaḥ ṣaṭ //

Sutra: 4    
pūrvadakṣiṇe 'vāntaradeśa eke //

Sutra: 5    
uttarā dakṣiṇābʰyām //

Sutra: 6    
uttarāṃ pūrvayor āśus trivr̥t \\ iti //

Sutra: 7    
dakṣiṇām aparayor dʰaruṇa ekavim̐śas \\ iti //

Sutra: 8    
dakṣiṇāṃ dakṣiṇayor bʰāntaḥ pañcadaśas \\ iti //

Sutra: 9    
dakṣiṇām uttarayor vyomā saptadaśas \\ iti //

Sutra: 10    
caturdaśa pratimantram \\ pratūrtir aṣṭādaśas \\ iti //

Sutra: 11    
dakṣiṇāṃ pūrvayor agner bʰāgas \\ iti //

Sutra: 12    
uttarām aparayor mitrasya bʰāgas \\ iti //

Sutra: 13    
uttarāṃ dakṣiṇayor nr̥cakṣasāṃ bʰāgas \\ iti //

Sutra: 14    
uttarām uttarayor indrasya bʰāgas \\ iti //

Sutra: 15    
ṣaṭ pratimantram \\ vasūnāṃ bʰāgas \\ iti //

Sutra: 16    
r̥tavye sahaś ca sahasyaś ca \\ iti //

Sutra: 17    
retaḥsigvelāyāṃ ca saptadaśa sarvato nava dakṣiṇenānūkam̐ sr̥ṣṭīr ekayāstuvata \\ iti pratimantram //

Sutra: 18    
uttarām̐sād adʰi lokampr̥ṇāḥ pūrvavat //

Kandika: 11 
Sutra: 1    
pañcamyām anteṣv āśvinīvad asapatnāḥ //

Sutra: 2    
dakṣiṇayor aratnyantaram //

Sutra: 3    
agne jātān iti pratimantram //

Sutra: 4    
paścimā dvitīyā //

Sutra: 5    
virājo daśadaśa pratidiśaṃ purastāt pratʰamam evaś cʰandas \\ iti pratimantram //

Sutra: 6    
gāyatry asapatnā gaṇamadʰye 'sambʰavāt //

Sutra: 7    
uṣṇigbʰyo vāparā ardʰapadyā upadʰāya //

Sutra: 8    
asapatnāspr̥śo 'nyato 'ntarāḥ //

Sutra: 9    
sarvato 'ṣāḍʰāvelāyām̐ stomabʰāgās \\ raśminā satyāya \\ iti pratimantram //

Sutra: 10    
pañcadaśa dakṣiṇenānūkam //

Sutra: 11    
veṣaśrīḥ kṣatrāya kṣatraṃ jinva \\ iti trim̐śattamīm eke //

Sutra: 12    
purīṣam āsvāvapati mantreṇa tāpaś citasya tūṣṇīm̐śruteḥ //

Kandika: 12 
Sutra: 1    
nākasado 'nūkeṣu pūrvavarjam r̥tavyāvelāyām āśvinīvat \\ rājñy asi \\ iti pratimantram //

Sutra: 2    
purīṣam opyopari \\ ayaṃ puras \\ iti pañcacūḍāḥ pratimantram //

Sutra: 3    
pratidiśaṃ yatʰāliṅgam //

Sutra: 4    
paścimottamā //

Sutra: 5    
cʰandasyās tisrastisro 'nūkānteṣu purastād gāyatrīr agnir mūrdʰā \\ iti pratyr̥cam //

Sutra: 6    
uttarāś ca //

Sutra: 7    
purastāt triṣṭubʰo retaḥsigvelāyām \\ bʰuvo yajñasya \\ iti //

Sutra: 8    
jagatīś ca paścād ayam iha \\ iti //

Sutra: 9    
aparās tābʰyo 'nuṣṭubʰaḥ sakʰāyaḥ saṃ vas \\ iti //

Sutra: 10    
aṣāḍʰāvelāyāḥ purastād br̥hatīr enā vas \\ iti //

Sutra: 11    
bʰadro nas \\ iti kakubʰas tābʰyo br̥hatyantaraśruter mantrakrameṇa //

Sutra: 12    
uddʰr̥tāny apakr̥ṣyecʰan //

Sutra: 13    
aparā gāyatrībʰya uṣṇihas \\ agne vājasya \\ iti //

Sutra: 14    
anūkānte dakṣiṇe paṅktīr agniṃ tam iti //

Sutra: 15    
uttare padapaṅktīr agne tam adya \\ iti //

Sutra: 16    
purīṣavatyāḥ pūrvām aticʰandasaṃ prācyau purīṣasahite bʰadrā rātir vr̥tratūrye 'vastʰirā \\ agnim̐ hotāram iti //

Sutra: 17    
agne tvam ity anūkānte 'pare dvipadāḥ //

Sutra: 18    
madʰye 'ṣṭeṣṭakaṃ gārhapatyam //

Sutra: 19    
punaścitiṃ copari tadvad yena r̥ṣayas \\ iti pratyr̥cam //

Sutra: 20    
pucʰasaṃdʰāv eke //

Sutra: 21    
pūrvārdʰe //

Sutra: 22    
gārhapatyaṃ pucʰasaṃdʰau kr̥tvā //

Sutra: 23    
r̥tavye tapaś ca tapasyaś ca \\ iti //

Sutra: 24    
viśvajyotiṣam \\ parameṣṭʰī tvā \\ iti //

Sutra: 25    
dakṣiṇām̐sāt pratyag aratnimātrād adʰi lokampr̥ṇāḥ pūrvavat //

Sutra: 26    
pracʰādya purīṣeṇa vikarṇīsvayamātr̥ṇṇe śarkare sam̐spr̥ṣṭe cʰidre protʰad aśvas \\ ity uttarāṃ vikarṇīm āyoṣ ṭvā \\ iti svayamātr̥ṇṇām //

Sutra: 27    
sakr̥n nitye //

Sutra: 28    
puruṣābʰihomavat tiṣṭʰann agniṃ prokṣati hiraṇyaśakalasahasreṇa śate dvedve prakirati sahasrasya \\ iti pratimantram //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.