TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 17
Adhyaya: 17
Kandika: 1
Sutra: 1
śvo
'bʰyavaharaṇādi
prāyaścittyantaṃ
kr̥tvā
viṣṇukramavātsaprasamāsaḥ
//
Sutra: 2
vātsapraṃ
kr̥tvopastʰeyaṃ
cet
//
Sutra: 3
palāśaśākʰayā
gārhapatyaṃ
vyudūhati
\\
apeta
vīta
\\
iti
pacʰaḥ
pratidiśaṃ
purastāt
pratʰamam
//
Sutra: 4
udīcīm̐
śākʰām
udasyoṣān
nivapati
saṃjñānam
iti
//
Sutra: 5
maṇḍalaṃ
cʰādayati
//
Sutra: 6
sikatāś
ca
\\
agner
bʰasma
\\
ity
ūṣavat
//
Sutra: 7
pariśridbʰiḥ
pariśrayati
pūrvavad
ekavim̐śatyā
cita
stʰa
\\
iti
//
Sutra: 8
madʰye
'rdʰabr̥hatīś
catasro
dakṣiṇottarāḥ
prācīr
upadadʰāti
dakṣiṇata
udaṅṅ
ayam̐
so
agnir
iti
pratyr̥cam
//
Sutra: 9
sakr̥n
nitye
//
Sutra: 10
paścātsahite
pādamātryau
tiraścyau
purastāc
ca
//
Sutra: 11
apareṇa
parikramyaparikramya
cayanam
iḍām
agne
\\
iti
paścime
pratimantram
uttarataḥ
//
Sutra: 12
cid
asi
\\
iti
pūrve
dakṣiṇataḥ
pratimantram
//
Sutra: 13
nitye
pratīṣṭakaṃ
tiraścīṣu
//
Sutra: 14
sraktiṣu
pādamātrīḥ
//
Sutra: 15
pūrvadakṣiṇasyām
ardʰapadye
//
Sutra: 16
śeṣe
'ṣṭau
vakrāḥ
//
Sutra: 17
tisr̥ṣu
lokampr̥ṇāsu
ca
dvāyor
vā
daśasv
ekasyāṃ
ca
//
Sutra: 18
cātvāladeśāt
purīṣaṃ
nivapati
\\
indraṃ
viśvās
\\
iti
//
Sutra: 19
samambilāṃ
kr̥tvokʰyaṃ
nivapati
samitam
iti
//
Sutra: 20
riktāṃ
nāvekṣetokʰām
//
Sutra: 21
sikatābʰiḥ
samambilāṃ
kr̥tvā
māteva
putram
iti
śikyād
vimucyābʰrivan
nidʰāyāsiñcati
payo
madʰye
tūṣṇīm
//
Sutra: 22
tricitam
eke
//
Sutra: 23
nairr̥tīḥ
kr̥ṣṇās
tuṣapakvās
tisro
'lakṣaṇāḥ
pādamātrīr
haviṣyaśannahomavaddeśe
dakṣiṇottarāḥ
kr̥tvā
dakṣiṇāmukʰo
'nupaspr̥śan
//
Kandika: 2
Sutra: 1
asunvantam
iti
pratyr̥caṃ
parācīḥ
//
Sutra: 2
abʰyātmam
eke
//
Sutra: 3
nityābʰāvaḥ
//
Sutra: 4
śikyarukmapāśeṇḍvāsandīḥ
pareṇāsyati
yaṃ
te
\\
iti
//
Sutra: 5
udapātraṃ
niṣicyāntarātmeṣṭakam
uttiṣṭʰanti
namo
bʰūtyai
\\
iti
//
Sutra: 6
anapekṣam
etya
śālādvāryopastʰānam
\\
niveśanas
\\
iti
//
Sutra: 7
prāyaṇīyahaviṣkr̥dante
mahāvedeḥ
spʰyādyā
saṃmarśanāt
kāroti
//
Sutra: 8
prāyaṇīyānte
sīraṃ
yunakty
audumbaram
//
Sutra: 9
mauñjaṃ
trivr̥drajjavyam
//
Sutra: 10
ṣaḍdvādaśa
caturvim̐śatiṃ
vā
yunakti
//
Sutra: 11
pūrveṇottarām̐saṃ
dakṣiṇām
agniśroṇim
apareṇa
tiṣṭʰan
yujyamānam
abʰimantrayate
sīrā
yuñjanti
\\
iti
//
Sutra: 12
ātmani
kr̥ṣaty
anupariśricʰunam̐
supʰālā
iti
pratyr̥cam
// *
FN
śunam̐
supʰālāḥ
Sutra: 13
dakṣiṇataḥ
prācīm
//
Sutra: 14
pradakṣiṇam
itarāḥ
//
Sutra: 15
tūṣṇīṃ
tisrastisraḥ
pradakṣiṇam
//
Sutra: 16
tiryaganūke
//
Sutra: 17
akṣṇayā
śroṇyam̐sayoḥ
//
Sutra: 18
anūke
//
Sutra: 19
śroṇyam̐sayoḥ
//
Sutra: 20
dīrgʰaprayukteṣu
vā
puruṣāḥ
kr̥ṣanti
//
Sutra: 21
anaḍuho
vimucya
vimucyadʰvam
iti
//
Sutra: 22
paśuvad
utsr̥jya
dakṣiṇākāle
'dʰvaryave
dadāti
//
Sutra: 23
sīram
utkare
kr̥tvā
//
Kandika: 3
Sutra: 1
kuśastambam
upadadʰāti
madʰye
tūṣṇīm
//
Sutra: 2
pañcagr̥hītenodgr̥hṇann
abʰijuhoti
sajūr
abdas
\\
iti
//
Sutra: 3
catasr̥ṣucatasr̥ṣu
trīṃstrīn
udacamasān
ninayati
yatʰākr̥ṣṭam
audumbareṇa
catuḥsraktinā
//
Sutra: 4
trīn
kr̥ṣṭākr̥ṣṭayoḥ
//
Sutra: 5
kr̥ṣṭamātre
vā
//
Sutra: 6
tasmint
sarvauṣadʰam
āvapaty
ekavarjam
//
Sutra: 7
abʰojanaṃ
tasyocʰvāsāt
//
Sutra: 8
yā
oṣadʰīr
iti
tricair
vapaty
udapātravat
//
Sutra: 9
somanivapanādy
ātitʰyahaviṣkr̥taḥ
kr̥tvāhavanīyapariśrito
'bʰimantrayate
cita
stʰeti
//
Sutra: 10
saptasapta
vā
//
Sutra: 11
lokeṣṭakā
spʰyenāhr̥tya
bahirveder
anūkānteṣūpadadʰāti
tiṣṭʰan
mā
mā
him̐sīt
\\
iti
pratyr̥caṃ
pratidiśaṃ
purastāt
pratʰamam
//
Sutra: 12
uttarāparasyāḥ
paścāt
//
Sutra: 13
uttarasyāḥ
sikatāḥ
pramārṣṭi
jahāmi
sedim
iti
//
Sutra: 14
uttaravediṃ
nivapati
catvārim̐śatpadāṃ
yugamātrīṃ
vā
sarvataḥ
kuśastambe
//
Sutra: 15
agne
tava
\\
iti
sikatā
nyupya
cʰādayaty
ātmānam
//
Sutra: 16
āpyāyasva
\\
iti
sikatālambʰanam
r̥gbʰyām
//
Sutra: 17
ātitʰyaśeṣādy
opasadaḥ
kr̥tvā
rohite
carmaṇy
ānaduhe
'ntaḥpātyapurastād
iṣṭakāḥ
karoti
pratʰamaciteḥ
//
Sutra: 18
itarāsāṃ
ca
//
Sutra: 19
svayamātr̥ṇṇāḥ
matyā
ca
//
Sutra: 20
ājye
nyajya
kuśāgrāṇi
tūṣṇīṃ
prokṣati
śvete
'śve
purastāt
tiṣṭʰati
śvetābʰāve
'śvete
śvābʰāve
'naḍuhi
//
Sutra: 21
agnibʰyaḥ
prahriyamāṇebʰyo
'nuvācayati
//
Sutra: 22
triruktāyām
aśvapūrvāṃ
citim̐
hr̥tvā
pucʰād
dakṣiṇāṃ
nidadʰāti
//
Sutra: 23
tīrtʰenāśvam
ārohayaty
uttarapakṣam
apareṇa
//
Sutra: 24
purastāt
paścād
vaike
//
Sutra: 25
anuyajuḥkr̥ṣṭaṃ
pariṇayaty
uttarataḥ
pratʰamam
//
Sutra: 26
pratyañcam
āgataṃ
citim
avagʰrāpya
pariṇīyotsr̥jati
paśuvat
//
Sutra: 27
uttaravediprokṣaṇādy
ā
sambʰāranivapanāt
kr̥tvottaravedim
apareṇa
tiṣṭʰan
yajamānas
\\
mayi
gr̥hṇāmi
\\
iti
japati
//
Sutra: 28
satyasāma
gāyati
//
Kandika: 4
Sutra: 1
puṣkaraparṇam
upadadʰāti
stambe
pūrvavat
//
Sutra: 2
tasmin
rukmamadʰaḥpiṇḍam
\\
brahma
jajñānam
iti
//
Sutra: 3
uttānaṃ
prāñcam̐
hiraṇyapuruṣaṃ
tasmin
hiraṇyagarbʰas
\\
iti
//
Sutra: 4
puruṣe
citre
sāma
gāyati
//
Sutra: 5
pūrveṇāparītyo
'taḥ
//
Sutra: 6
upatiṣṭʰate
yajamānas
\\
namo
'stu
\\
iti
//
Sutra: 7
upaviśya
pañcagr̥hītaṃ
juhoti
puruṣe
kr̥ṇuṣva
pājas
\\
iti
pratyr̥caṃ
pratidiśaṃ
parisarpam
//
Sutra: 8
pratyetya
dakṣiṇataḥ
//
Sutra: 9
paścāt
pratʰamāntye
//
Sutra: 10
puruṣam
avacʰādyorasāspr̥ṣṭaṃ
bāhvoḥ
prāpaṇānte
likʰati
//
Sutra: 11
tatra
srugupadʰānaṃ
prācyoḥ
//
Sutra: 12
kārṣmaryamayīṃ
dakṣiṇataḥ
pāṇimātrapuṣkarāṃ
bāhumātrīm
pādamātrīṃ
vā
sāmartʰyāt
gʰr̥tapūrṇām
agneṣ
ṭvā
\\
iti
//
Sutra: 13
evam
audumbarīm
uttarato
dadʰipūrṇām
indrasya
tvā
\\
iti
//
Sutra: 14
tiraścyāv
eke
//
Sutra: 15
svayamātr̥ṇṇāṃ
puruṣe
śarkarāṃ
cʰidrām
\\
dʰruvāsi
\\
iti
//
Sutra: 16
bʰūr
ity
etasyām̐
sāma
gāyati
//
Sutra: 17
anyatrāpi
vyāhr̥tiṣu
//
Sutra: 18
mūlāgravatīṃ
dūrvāṃ
tasyāṃ
purastād
bʰūmiprāptām
\\
kāṇḍātkāṇḍāt
\\
iti
//
Sutra: 19
pūrvāṃpūrvām
uttarāḥ
//
Sutra: 20
yās
te
\\
iti
//
Sutra: 21
ulūkʰalasya
retaḥsigvelāyām
aratnimātraśruteḥ
//
Sutra: 22
virāṭ
\
svarāṭ
\\
iti
viśvajyotiṣam
//
Sutra: 24
r̥tavye
madʰuś
ca
mādʰavaś
ca
\\
iti
//
Sutra: 25
aṣāḍʰāsi
\\
ity
aṣāḍʰām
//
Sutra: 26
svayamātr̥ṇṇāretaḥsigviśvajyotirr̥tavyāṣāḍʰāsu
lakṣaṇāni
kurute
rajjvāṃ
velārtʰāni
//
Sutra: 27
kūrmaṃ
dadʰimadʰugʰr̥tair
anakti
madʰu
vātās
\\
iti
//
Sutra: 28
aratnimātre
'ṣāḍʰāṃ
dakṣiṇemāvakāsūpariṣṭāc
ca
puruṣam
abʰimukʰam
//
Kandika: 5
Sutra: 1
apāṃ
gambʰan
\\
iti
tisr̥bʰiḥ
//
Sutra: 2
gʰaṭṭayati
madʰyamā
//
Sutra: 3
ulūkʰalamusale
svayamātr̥ṇṇām
uttareṇāratnimātre
audumbare
prādeśamātre
caturaśram
ulūkʰalaṃ
madʰyasaṃgr̥hītam
ūrdʰvam
vr̥ttaṃ
musalaṃ
dakṣiṇam
ulūkʰalāt
\\
viṣṇoḥ
karmāṇi
\\
iti
//
Sutra: 4
ulūkʰala
ukʰāṃ
kr̥tvopaśayāṃ
piṣṭvā
nyupya
purastāt
\\
dʰruvāsi
\\
ity
ukʰām
//
Sutra: 5
agne
yukṣvā
hi
\\
iti
pratyr̥cam̐
sruvāhutī
juhoty
ukʰāyām
//
Sutra: 6
upastʰānaṃ
vāsaṃvatsarabʰr̥tinaḥ
//
Sutra: 7
pratiśiraḥ
saptasapta
hiraṇyaśakalān
mukʰe
karoti
samyak
sravanti
\\
iti
//
Sutra: 8
uttarān
dvaudvau
//
Sutra: 9
nāsikayor
r̥ce
tvā
\\
iti
//
Sutra: 10
akṣyor
bʰāse
tvā
\\
iti
//
Sutra: 11
śrotrayor
abʰūd
idam
iti
//
Sutra: 12
sarvān
apy
ekasminn
eke
//
Sutra: 13
ukʰāyāṃ
pratyañci
//
Sutra: 14
sahasradās
\\
iti
puruṣaśira
udgr̥hya
madʰye
//
Sutra: 15
aśvāvyor
uttarataḥ
pūrvāpare
//
Sutra: 16
go'jayoś
ca
dakṣiṇataḥ
//
Sutra: 17
ādityaṃ
garbʰam
iti
pratimantraṃ
mantrakrameṇa
//
Sutra: 18
citraṃ
devānām
ity
ardʰarcaśaḥ
sruvāhutī
madʰyame
//
Sutra: 19
bahirvedy
udaṅ
tiṣṭʰann
upatiṣṭʰata
utsargair
imaṃ
mā
him̐sīr
iti
pratimantram
//
Sutra: 20
ukʰāṃ
parikrāmam
eke
//
Sutra: 21
upadʰāyopadʰāya
vā
tasyatasya
yatʰāliṅgam
//
Sutra: 22
sarvamantrān
apy
ekasminn
eke
//
Sutra: 23
upadʰānamantrān
vipariharann
aṅgulaṃ
pratʰiṣṭʰe
śirasi
//
Kandika: 6
Sutra: 1
etya
ca
tvaṃ
yaviṣṭʰa
\\
iti
cityopastʰānam
//
Sutra: 2
apareṇa
svayamātr̥ṇṇām
etyāpasyāḥ
pañcapañcānūkānteṣu
\\
apāṃ
tveman
\\
iti
pratimantram
//
Sutra: 3
vyāgʰāraṇavat
prāṇabʰr̥taḥ
karṇasahitā
daśadaśa
puruṣam
upārpyaike
retaḥsigvelāyāṃ
ca
sarvato
yatʰāyogam
ayaṃ
puras
\\
iti
pratimantram
//
Sutra: 4
dvitīyam
ayaṃ
paścāt
\\
iti
//
Sutra: 5
lokampr̥ṇā
dakṣiṇām̐sād
adʰy
ā
madʰyāt
pradakṣiṇam
ānūkāntāt
pūrvasmāt
//
Sutra: 6
pratyetya
śeṣam
//
Sutra: 7
pakṣapucʰāni
parāgbʰir
apyayebʰyo
'dʰi
//
Sutra: 8
evam̐
sarvatra
//
Sutra: 9
madʰye
purīṣaṃ
nivapati
pūrvavat
//
Sutra: 10
pūrvam
ardʰānūkaṃ
cʰādayati
//
Sutra: 11
pradakṣiṇam
ātmānam
//
Sutra: 12
pakṣapucʰāni
ca
//
Sutra: 13
evam̐
sarvatra
//
Kandika: 7
Sutra: 1
citiṃ
purīṣavatīm
upatiṣṭʰate
vārtrahatyāya
\\
iti
saptabʰiḥ
//
Sutra: 2
aṣṭābʰir
eke
daśabʰir
vā
//
Sutra: 3
upasatsu
paurvāhṇikyāparāhṇiky
antare
cayanapurīṣanivapane
//
Sutra: 4
trir
aśvaṃ
pariṇīyopāstamayaṃ
paśuvad
utsr̥jya
tāvat
pratiparyeti
//
Sutra: 5
pariṇayanam
āgninidʰānāt
//
Sutra: 6
tryupasatke
dve
pratʰamāyām
tisro
madʰyamāyām
//
Sutra: 7
pañcagr̥hītādy
uttamā
//
Sutra: 8
uttarāsu
ca
//
Sutra: 9
sapurīṣā
ṣaṭsv
ekaikā
//
Sutra: 10
dvādaśopasatke
vyatyāsaṃ
citipurīṣe
//
Sutra: 11
vikarṇyādy
ekādaśyām
//
Sutra: 12
caturmāsopasatke
dvādaśāhaśaḥ
//
Sutra: 13
ṣaṭtrim̐śadahaśaḥṣaṭtrim̐śadahaśaḥ
saṃvatsare
//
Sutra: 14
tāpaścite
māsaśaś
citipurīṣe
catasr̥ṇām
//
Sutra: 15
pañcamyām
asapatnā
virājaḥ
pratʰame
'han
//
Sutra: 16
stomabʰāgā
anvaham
//
Sutra: 17
māsaṃ
purīṣaṃ
tūṣṇīm
//
Sutra: 18
nākapatprabʰr̥ti
māsam
//
Sutra: 19
purīṣaṃ
ca
//
Sutra: 20
uttamayor
ahnor
vikarṇyādi
pūrve
//
Sutra: 21
dvisāhasrī
pratʰamā
lokampr̥ṇānāṃ
pañcāśadūnā
//
Sutra: 22
uttarāś
ca
//
Sutra: 23
trisāhasry
uttamā
//
Sutra: 24
vikrālikʰitānāṃ
dakṣiṇottare
madʰya
itarāsām
//
Sutra: 25
ṣaṭtrim̐śacʰatyā
vā
tr̥tīyāṣṭādaśaśatyā
itarāḥ
//
Sutra: 26
gārhapatyalokampr̥ṇāḥ
pratʰamāyām
//
Sutra: 27
dʰiṣṇīyā
uttamāyām
//
Sutra: 28
aparimiteṣṭako
vā
//
Sutra: 29
pratʰamottamayoḥ
pādamātrīr
atiriktāḥ
//
Sutra: 30
daśagaṇādʰikā
bʰiktvotkare
kuryāt
//
Kandika: 8
Sutra: 1
dvitīyāyām
āśvinīḥ
pratidiśam
//
Sutra: 2
retaḥsigvelāyām
anūkam
uttareṇa
pūrvā
dvitīye
//
Sutra: 3
dakṣiṇā
pūrveṇa
//
Sutra: 4
aparā
dakṣiṇena
//
Sutra: 5
uttarāpareṇa
//
Sutra: 6
dakṣiṇām
uttareṇa
pañcamī
//
Sutra: 7
vaiśvadevīḥ
//
Sutra: 8
pūrvāṃ
dakṣiṇena
//
Sutra: 9
dakṣiṇām
apareṇa
//
Sutra: 10
aparām
uttareṇa
//
Sutra: 11
uttarāṃ
pūrveṇa
//
Sutra: 12
evaṃ
vaiśvadevībʰyaḥ
prāṇabʰr̥taḥ
//
Sutra: 13
prāṇabʰr̥dbʰyo
'pasyāḥ
//
Sutra: 14
pūrvavat
pañcamyaḥ
sarvāsām
//
Sutra: 15
āśvinīr
dʰruvakṣitir
iti
pratimantram
//
Sutra: 16
śukraś
ca
śuciś
ca
\\
ity
r̥tavye
pūrvayor
upari
//
Sutra: 17
uttarāś
ca
//
Sutra: 18
vaiśvadevīḥ
sajūr
r̥tubʰir
iti
pratimantram
//
Sutra: 19
uttarāś
ca
//
Sutra: 20
prāṇabʰr̥taḥ
prāṇaṃ
me
\\
iti
//
Sutra: 21
apaḥ
pinva
\\
ity
apasyāḥ
//
Sutra: 22
vayasyāḥ
pañcapañcānūkānteṣu
mūrdʰā
vayas
\\
iti
pratimantram
catasraḥ
purastāt
//
Sutra: 23
dakṣiṇata
uttarataḥ
paścāt
//
Sutra: 24
dakṣiṇāśroṇer
adʰi
lokampr̥ṇāḥ
pūrvavat
//
Kandika: 9
Sutra: 1
tr̥tīyāyām̐
svayamātr̥ṇṇām
indrāgnī
iti
madʰye
//
Sutra: 2
anūkeṣu
pañca
diśyā
vaiśvadevīvat
\\
rājñy
asi
\\
iti
pratimantram
//
Sutra: 3
viśvakarmā
\\
iti
viśvajyotiṣam
upari
pūrvasyāḥ
//
Sutra: 4
uttamāyāṃ
ca
//
Sutra: 5
r̥tavye
nabʰaś
ca
nabʰasyaś
ca
\\
iti
//
Sutra: 6
avakāḥ
kūrmavat
//
Sutra: 7
iṣaś
corjaś
ca
\\
ity
apare
//
Sutra: 8
pūrvārdʰe
prāṇabʰr̥to
daśa
\\
āyur
me
\\
iti
pratimantram
//
Sutra: 9
cʰandasyā
dvādaśadvādaśāpyeṣu
mā
cʰandas
\\
iti
pratimantram
//
Sutra: 10
vālakʰilyālokaṃ
paścācʰiṣṭvā
* //
FN
paścāt
and
śiṣṭvā
.
Sutra: 11
vālakʰilyāḥ
sapta
purastāt
//
Sutra: 12
prāṇabʰr̥dbʰyo
vāparāḥ
//
Sutra: 13
dvādaśabʰyo
'parās
tu
//
Sutra: 14
mūrdʰāsi
rāḍ
iti
pratimantram
//
Sutra: 15
yajuṣmatīś
ca
jānan
//
Sutra: 16
uttarāśroṇer
adʰi
lokampr̥ṇāḥ
pūrvavat
//
Kandika: 10
Sutra: 1
caturtʰyām
anūkānteṣu
dakṣiṇottare
dvedve
//
Sutra: 2
pūrvābʰyām
aparāś
caturdaśa
//
Sutra: 3
tābʰyaḥ
ṣaṭ
//
Sutra: 4
pūrvadakṣiṇe
'vāntaradeśa
eke
//
Sutra: 5
uttarā
vā
dakṣiṇābʰyām
//
Sutra: 6
uttarāṃ
pūrvayor
āśus
trivr̥t
\\
iti
//
Sutra: 7
dakṣiṇām
aparayor
dʰaruṇa
ekavim̐śas
\\
iti
//
Sutra: 8
dakṣiṇāṃ
dakṣiṇayor
bʰāntaḥ
pañcadaśas
\\
iti
//
Sutra: 9
dakṣiṇām
uttarayor
vyomā
saptadaśas
\\
iti
//
Sutra: 10
caturdaśa
pratimantram
\\
pratūrtir
aṣṭādaśas
\\
iti
//
Sutra: 11
dakṣiṇāṃ
pūrvayor
agner
bʰāgas
\\
iti
//
Sutra: 12
uttarām
aparayor
mitrasya
bʰāgas
\\
iti
//
Sutra: 13
uttarāṃ
dakṣiṇayor
nr̥cakṣasāṃ
bʰāgas
\\
iti
//
Sutra: 14
uttarām
uttarayor
indrasya
bʰāgas
\\
iti
//
Sutra: 15
ṣaṭ
pratimantram
\\
vasūnāṃ
bʰāgas
\\
iti
//
Sutra: 16
r̥tavye
sahaś
ca
sahasyaś
ca
\\
iti
//
Sutra: 17
retaḥsigvelāyāṃ
ca
saptadaśa
sarvato
nava
dakṣiṇenānūkam̐
sr̥ṣṭīr
ekayāstuvata
\\
iti
pratimantram
//
Sutra: 18
uttarām̐sād
adʰi
lokampr̥ṇāḥ
pūrvavat
//
Kandika: 11
Sutra: 1
pañcamyām
anteṣv
āśvinīvad
asapatnāḥ
//
Sutra: 2
dakṣiṇayor
aratnyantaram
//
Sutra: 3
agne
jātān
iti
pratimantram
//
Sutra: 4
paścimā
dvitīyā
//
Sutra: 5
virājo
daśadaśa
pratidiśaṃ
purastāt
pratʰamam
evaś
cʰandas
\\
iti
pratimantram
//
Sutra: 6
gāyatry
asapatnā
gaṇamadʰye
'sambʰavāt
//
Sutra: 7
uṣṇigbʰyo
vāparā
ardʰapadyā
upadʰāya
//
Sutra: 8
asapatnāspr̥śo
'nyato
'ntarāḥ
//
Sutra: 9
sarvato
'ṣāḍʰāvelāyām̐
stomabʰāgās
\\
raśminā
satyāya
\\
iti
pratimantram
//
Sutra: 10
pañcadaśa
dakṣiṇenānūkam
//
Sutra: 11
veṣaśrīḥ
kṣatrāya
kṣatraṃ
jinva
\\
iti
trim̐śattamīm
eke
//
Sutra: 12
purīṣam
āsvāvapati
mantreṇa
vā
tāpaś
citasya
tūṣṇīm̐śruteḥ
//
Kandika: 12
Sutra: 1
nākasado
'nūkeṣu
pūrvavarjam
r̥tavyāvelāyām
āśvinīvat
\\
rājñy
asi
\\
iti
pratimantram
//
Sutra: 2
purīṣam
opyopari
\\
ayaṃ
puras
\\
iti
pañcacūḍāḥ
pratimantram
//
Sutra: 3
pratidiśaṃ
yatʰāliṅgam
//
Sutra: 4
paścimottamā
//
Sutra: 5
cʰandasyās
tisrastisro
'nūkānteṣu
purastād
gāyatrīr
agnir
mūrdʰā
\\
iti
pratyr̥cam
//
Sutra: 6
uttarāś
ca
//
Sutra: 7
purastāt
triṣṭubʰo
retaḥsigvelāyām
\\
bʰuvo
yajñasya
\\
iti
//
Sutra: 8
jagatīś
ca
paścād
ayam
iha
\\
iti
//
Sutra: 9
aparās
tābʰyo
'nuṣṭubʰaḥ
sakʰāyaḥ
saṃ
vas
\\
iti
//
Sutra: 10
aṣāḍʰāvelāyāḥ
purastād
br̥hatīr
enā
vas
\\
iti
//
Sutra: 11
bʰadro
nas
\\
iti
kakubʰas
tābʰyo
br̥hatyantaraśruter
mantrakrameṇa
//
Sutra: 12
uddʰr̥tāny
apakr̥ṣyecʰan
//
Sutra: 13
aparā
gāyatrībʰya
uṣṇihas
\\
agne
vājasya
\\
iti
//
Sutra: 14
anūkānte
dakṣiṇe
paṅktīr
agniṃ
tam
iti
//
Sutra: 15
uttare
padapaṅktīr
agne
tam
adya
\\
iti
//
Sutra: 16
purīṣavatyāḥ
pūrvām
aticʰandasaṃ
prācyau
purīṣasahite
bʰadrā
rātir
vr̥tratūrye
'vastʰirā
\\
agnim̐
hotāram
iti
//
Sutra: 17
agne
tvam
ity
anūkānte
'pare
dvipadāḥ
//
Sutra: 18
madʰye
'ṣṭeṣṭakaṃ
gārhapatyam
//
Sutra: 19
punaścitiṃ
copari
tadvad
yena
r̥ṣayas
\\
iti
pratyr̥cam
//
Sutra: 20
pucʰasaṃdʰāv
eke
//
Sutra: 21
pūrvārdʰe
vā
//
Sutra: 22
gārhapatyaṃ
pucʰasaṃdʰau
kr̥tvā
//
Sutra: 23
r̥tavye
tapaś
ca
tapasyaś
ca
\\
iti
//
Sutra: 24
viśvajyotiṣam
\\
parameṣṭʰī
tvā
\\
iti
//
Sutra: 25
dakṣiṇām̐sāt
pratyag
aratnimātrād
adʰi
lokampr̥ṇāḥ
pūrvavat
//
Sutra: 26
pracʰādya
purīṣeṇa
vikarṇīsvayamātr̥ṇṇe
śarkare
sam̐spr̥ṣṭe
cʰidre
protʰad
aśvas
\\
ity
uttarāṃ
vikarṇīm
āyoṣ
ṭvā
\\
iti
svayamātr̥ṇṇām
//
Sutra: 27
sakr̥n
nitye
//
Sutra: 28
puruṣābʰihomavat
tiṣṭʰann
agniṃ
prokṣati
hiraṇyaśakalasahasreṇa
śate
dvedve
prakirati
sahasrasya
\\
iti
pratimantram
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.