TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 16
Previous part

Adhyaya: 16 
Kandika: 1 
Sutra: 1    agniḥ somāṅgaṃ tadguṇavyatiṣaṅgāt //

Sutra: 2    
icʰataḥ samahāvrate niyamaḥ //

Sutra: 3    
na pratʰamāhāre //

Sutra: 4    
uttaravedyagninidʰānāt //

Sutra: 5    
cikīṣamāṇa uttarasyāṃ pʰālgunyāṃ paurṇamāseneṣṭvā pañca paśūn ālabʰate 'dakṣiṇān //

Sutra: 6    
brahmaṇe dadyāt //

Sutra: 7    
amāvāsyāyām eke //

Sutra: 8    
agnibʰyaḥ kāmāya puruṣāśvago'vyajān //

Sutra: 9    
varṣiṣṭʰaraśanaḥ puruṣo 'nupūrvyā itareṣām //

Sutra: 10    
sarveṣāṃ tulyāḥ //

Sutra: 11    
samidʰyamānasamiddʰavaty antare samās tvāgne \\ iti nava dadʰāti //

Sutra: 12    
āpriyo dvādaśa \\ ūrdʰvā asya \\ iti //

Sutra: 13    
ekādaśānte śāsapraiṣādi karoti //

Sutra: 14    
parivr̥te puruṣasaṃjñapanam //

Sutra: 15    
ajasya śundʰati pracaraṇayogāt //

Sutra: 16    
sarveṣāṃ vāviśeṣāt //

Sutra: 17    
vaiśyaḥ puruṣo rājanyo //

Sutra: 18    
kaṇṭʰeṣu tr̥ṇam antardʰāya śirām̐sy ādatte //

Sutra: 19    
caturṇām apsu kāyaprāsanam //

Sutra: 20    
tato mr̥diṣṭakārtʰāpaś ca //

Sutra: 21    
ajena carati //

Sutra: 22    
sam̐stʰite tasya śeṣaprāsanam //

Sutra: 23    
sarvair eke //

Sutra: 24    
ekasyāpi kiṃ tataḥ sambʰared iti śruteḥ //

Sutra: 25    
vaiśvānaraḥ paśupuroḍāśa upām̐śu //

Sutra: 26    
paśudevatā ca //

Sutra: 27    
āgneyyo yājyānuvākyāḥ kāmavatyaḥ //

Sutra: 28    
maitʰunaṃ varjayed ā payasyāyāḥ //

Sutra: 29    
mām̐soparyāsane cecʰan //

Sutra: 30    
tvaṅmastiṣkoddʰr̥tāni gʰr̥tāktāni śirām̐si nidadʰāti //

Sutra: 31    
sakalāni //

Sutra: 32    
anyāni hiraṇmayāni mr̥nmayāni vānālabʰyaitān //

Sutra: 33    
śyāmatūparo prājāpatyaḥ //

Sutra: 34    
ṣaḍ dadʰyāt //

Sutra: 35    
hiraṇyagarbʰas \\ ity r̥cā sruvāgʰāraḥ //

Sutra: 36    
pūrvo devatāsāmānyāt //

Sutra: 37    
uttare tu sāmānyopadeśābʰyām //

Sutra: 38    
vāyave niyutvate śvetalapsudī dve dadʰyāt //

Sutra: 39    
prājāpatyaḥ paśupuroḍāśo dvādaśakapāla ubʰayoḥ //

Sutra: 40    
kadvatyo yājyānuvākyāḥ prājāpatyasya //

Sutra: 41    
śuklavatyo vāyavyasya //

Sutra: 42    
vapāyā //

Sutra: 43    
tulyam anyat sarveṣu //

Kandika: 2 
Sutra: 1    
ukʰāsambʰaraṇam aṣṭamyām //

Sutra: 2    
āhavanīyasya purastān matyā caturaśre śvabʰre mr̥tpiṇḍam avadadʰāti bʰūmisamam //

Sutra: 3    
piṇḍam apareṇa vyadʰve valmīkavapāṃ cʰidrāṃ nidadʰāti //

Sutra: 4    
āhavanīyaṃ dakṣiṇena trivr̥nmuñjapañcāṅgībaddʰās tiṣṭʰanti prāñco 'śvagardabʰājāḥ pūrvāparā rāsabʰo madʰye 'śvapūrvāḥ //

Sutra: 5    
uttarata āhavanīyasyāratnimātra ubʰayatastīkṣṇā vaiṇavī suṣirābʰriḥ kalmāṣyabʰāve 'kalmāṣī prādeśamātry aratnimātrī //

Sutra: 6    
hiraṇmayīm eke //

Sutra: 7    
aṣṭagr̥hītaṃ juhoti saṃtatam udgr̥hṇan yuñjānas \\ iti //

Sutra: 8    
devasya tvā \\ ity abʰrim ādāya hasta ādʰāya \\ ity enām abʰimantrayate //

Sutra: 9    
aśvaprabʰr̥tīṃś ca pratyr̥cam \\ pratūrtam \\ yuñjātʰām \\ yogeyoge \\ iti //

Sutra: 10    
anupaspr̥śann utkramayaty enān prācaḥ pratimantram \\ pratūrvan \\ urv antarikṣam \\ pr̥tʰivyāḥ sadʰastʰād iti //

Sutra: 11    
agniṣu jvalatsu piṇḍaṃ gacʰanti \\ agniṃ purīṣyam iti //

Sutra: 12    
dakṣiṇataśca paśavo yugapat //

Sutra: 13    
anaddʰāpuruṣam īkṣate devapitr̥manuṣyān artʰakam agniṃ purīṣyam iti //

Sutra: 14    
valmīkavapām ādāya cʰidreṇa piṇḍam īkṣate \\ anv agnir iti //

Sutra: 15    
dr̥ṣṭvā nidadʰāty enām //

Sutra: 16    
āgatya \\ ity * abʰimantrayate 'śvam //
      
FN emended. Ed.: āgety.

Sutra: 17    
ākramya \\ ity enena piṇḍam adʰiṣṭʰāpayati //

Sutra: 18    
dyaus te \\ iti pr̥ṣṭʰasyopari pāṇiṃ dʰārayann anupaspr̥śann utkrāma \\ ity utkramayati //

Sutra: 19    
udakramīt \\ ity abʰimantrayate //

Sutra: 20    
āhavanīyavat stʰāpayati piṇḍasya //

Sutra: 21    
upaviśya mr̥dam abʰijuhoti \\ ā tvā jigʰarmi \\ iti vyatiṣaktābʰyām r̥gbʰyām āhutī sruveṇāśvapade //

Sutra: 22    
abʰryā piṇḍaṃ triḥ parilikʰati pari vājapatir iti bahirbahir uttarayottarayābʰryā piṇḍaṃ kʰanati devasya tvā \\ iti //

Sutra: 23    
kr̥ṣṇājinam āstīryottaratas tasmin puṣkaraparṇam apāṃ pr̥ṣṭʰam iti //

Sutra: 24    
vimārṣṭy enad divas \\ iti //

Sutra: 25    
ālabʰata ubʰe śarma ca stʰas \\ iti //

Sutra: 26    
piṇḍam \\ purīṣyo 'si \\ iti //

Sutra: 27    
pāṇibʰyāṃ parigr̥hṇāty enaṃ dakṣiṇottarābʰyāṃ dakṣiṇaḥ sābʰris tvām agne \\ iti ṣaḍbʰiḥ sarvam̐ sakr̥d dʰr̥tvā //

Kandika: 3 
Sutra: 1    
puṣkaraparṇe nidadʰāti //

Sutra: 2    
apaḥ śvabʰre 'vanayati \\ apo devīr iti //

Sutra: 3    
saṃ te \\ iti tam apakṣipati //

Sutra: 4    
anāmikayā saṃvapati purastāt paścād dakṣiṇata uttarataś ca //

Sutra: 5    
āstīrṇayor antān udgr̥hṇāti sujātas \\ iti //

Sutra: 6    
trivr̥tā muñjayoktreṇopanahyati vāso agne \\ iti //

Sutra: 7    
uttiṣṭʰati piṇḍam ādāya \\ ud u tiṣṭʰa \\ iti //

Sutra: 8    
ūrdʰvabāhuḥ prāñcaṃ pragr̥hṇāti \\ ūrdʰva ū ṣu ṇas \\ iti //

Sutra: 9    
avahr̥tyoparinābʰi dʰārayann aśvaprabʰr̥tīn abʰimantrayate sa jāta * \ stʰiro bʰava \ śivo bʰava \\ iti //
      
FN < jātaḥ

Sutra: 10    
dʰārayaty eṣām upari piṇḍama nupaspr̥śan praitu vājī \ vr̥ṣāgnim ity aśvakʰarayoḥ //

Sutra: 11    
agna āyāhi \\ ity āhr̥tya kʰarāc cʰāgasya \\ r̥tam̐ satyam ity ā nidʰānāt //

Sutra: 12    
āyanty āvartya paśūn ajaḥ purastād rāsabʰo madʰye //

Sutra: 13    
anaddʰāpuruṣam īkṣate pūrvavad agniṃ purīṣyam iti //

Sutra: 14    
uttarata āhavanīyasyoddʰatāvokṣite sikatopakīrṇe parivr̥te prāgdvāre piṇḍaṃ nidadʰāti \\ oṣadʰayas \\ iti //

Sutra: 15    
vi pājasā \\ iti pramucyainam ajalomāny ādāya prāgudīcaḥ paśūn utsr̥jati //

Sutra: 16    
āpo hi ṣṭʰā \\ iti parṇakaṣāyapakvam udakam āsiñcati piṇḍe //

Sutra: 17    
pʰenaṃ ca tūṣṇīṃ tataḥ kr̥tvā //

Sutra: 18    
ajalomabʰiḥ sam̐sr̥jati mitraḥ sam̐sr̥jya \\ iti //

Sutra: 19    
śarkarāyorasāśmacūrṇaiś ca rudrāḥ sam̐sr̥jya \\ iti //

Sutra: 20    
sam̐sr̥ṣṭām iti saṃyauti //

Sutra: 21    
aṣāḍʰāṃ karoti mahiṣī pratʰamavittā tadākʰyā //

Sutra: 22    
yajamānapādamātrīṃ tryālikʰitām //

Sutra: 23    
yajamāna ukʰāṃ karoti mr̥dam ādāya makʰasya śiras \\ iti //

Sutra: 24    
prādeśamātrīṃ tiryagūrdʰvāṃ ca //

Sutra: 25    
pañcaprādeśām iṣumātrīṃ tiryakpañcapaśau //

Sutra: 26    
vasavas tvā \\ iti pratʰayati //

Sutra: 27    
antān unnīya sarvataḥ pratʰamaṃ dʰātum ādadʰāti rudrās tvā \\ iti //

Sutra: 28    
saṃlipya ślakṣṇāṃ kr̥tvottaram ādityās tvā \\ iti //

Sutra: 29    
viśve tvā \\ iti samīkaroti //

Sutra: 30    
vitr̥tīya uttare vartim̐ sarvataḥ karoti \\ adityai rāsnā \\ iti //

Sutra: 31    
ūrdʰvās tūṣṇīṃ pratidiśaṃ catasro 'parā vartiṃ prāptāḥ //

Kandika: 4 
Sutra: 1    
stanān ivāgreṣūnnayati //

Sutra: 2    
dvistanām aṣṭastanām eke //

Sutra: 3    
bilaṃ gr̥hṇāti \\ aditiṣ ṭe \\ iti //

Sutra: 4    
kr̥tvāya \\ iti nidadʰāti //

Sutra: 5    
tisra eke //

Sutra: 6    
iṣṭakās tu tisro viśvajyotiṣaḥ pr̥tʰaglakṣaṇās tryālikʰitāḥ //

Sutra: 7    
mr̥dam upaśayāṃ nidadʰāti //

Sutra: 8    
saptabʰir aśvaśakr̥dbʰir ukʰāṃ dʰūpayati dakṣiṇāgnyādīptair ekaikena vasavas tvā \\ iti pratimantram //

Sutra: 9    
abʰryā śvabʰraṃ caturaśraṃ kʰanati \\ aditiṣ ṭvā \\ iti //

Sutra: 10    
śrapaṇam āstīrya yatʰākr̥tam avadadʰāti //

Sutra: 11    
devānāṃ tvā \\ ity ukʰāṃ nyubjām //

Sutra: 12    
śrapaṇenāvacʰādya dakṣiṇāgnyagninādīpayati dʰiṣaṇas tvā \\ iti //

Sutra: 13    
nirmantʰyena dʰūpanaśrapaṇe //

Sutra: 14    
varūtrīṣ ṭvā \\ itīkṣamāṇo japati //

Sutra: 15    
ācarati mitrasya \\ iti //

Sutra: 16    
yāvad dʰācaret //

Sutra: 17    
divaiva pradahanoddʰaraṇe //

Sutra: 18    
udvapati śrapaṇam //

Sutra: 19    
devas tvā \\ ity ukʰām //

Sutra: 20    
uttānāṃ karoti \\ avyatʰamānā \\ iti //

Sutra: 21    
udyacʰati \\ uttʰāya \\ iti //

Sutra: 22    
parigr̥hya pātre karoti mitraitāṃ te \\ iti //

Sutra: 23    
ajāpayasāvasiñcati vasavas tvā \\ iti pratimantram //

Sutra: 24    
iṣṭakākriyātas tryālikʰitānām //

Sutra: 25    
aparimitālikʰitā vottarayoḥ //

Sutra: 26    
pūrvavad agniḥ pāke //

Sutra: 27    
dīkṣāmāvāsyāyām āmāvāsyeneṣṭvā //

Sutra: 28    
āgnāvaiṣṇavavaiśvānarau //

Sutra: 29    
gʰr̥te carur ādityebʰyaḥ //

Sutra: 30    
prākr̥tāny audgrabʰaṇāni hutvā saptāgnikāni \\ ākūtim iti pratimantram //

Sutra: 31    
daṇḍocʰrayaṇāntaṃ kr̥tvādʰvaryuyajamānayor anyatara ukʰām āhavanīye 'dʰiśrayati muñjakulāyāvastīrṇām antare śaṇās \\ su bʰittʰās \\ iti tiṣṭʰann udaṅ prāṅ //

Sutra: 32    
rukmapratimocanaviṣṇukramavātsapreṣu ca //

Sutra: 33    
agnāv ārūḍʰe trayodaśāsyāṃ prādeśamātrīḥ samidʰa ādadʰāti //

Sutra: 34    
anārohaty aṅgārān opyaike //

Sutra: 35    
gʰr̥tonnāṃ kārmukīm \\ drvannas \\ iti //

Sutra: 36    
vaikaṅkatīm \\ parasyās \\ iti //

Sutra: 37    
audumbarīm \\ paramasyās \\ iti //

Sutra: 38    
aparaśuvr̥kṇām \\ yad agne \\ iti //

Sutra: 39    
adʰaḥśayām \\ yad atti \\ iti //

Sutra: 40    
pālāśīḥ pratyr̥cam aharahar iti //

Sutra: 41    
upottamāṃ kṣatriyasyecʰan //

Sutra: 42    
uttamāṃ purohitasya //

Sutra: 43    
anyasyobʰe //

Sutra: 44    
svāhākāraḥ sarvāsūkʰāyām //

Sutra: 45    
audgrabʰaṇādi daṇḍāntam atraike //

Kandika: 5 
Sutra: 1    
yajamānaḥ kaṇṭʰe rukmaṃ pratimuñcate parimaṇḍalam ekavim̐śatipiṇḍaṃ kr̥ṣṇājinaniṣyūtaṃ lomasu śuklakr̥ṣṇeṣu śaṇasūtre trivr̥ty otam uparinābʰi bahiṣpiṇḍam \\ dr̥śāno rukmas \\ iti //

Sutra: 2    
iṇḍvaśikyāsandīṣu muñjarajjavas trivr̥to mr̥ddigdʰāḥ //

Sutra: 3    
parimaṇḍalābʰyām iṇḍvābʰyām ukʰāṃ parigr̥hṇāti naktoṣasā \\ iti //

Sutra: 4    
harati dyāvākṣāmā \\ iti //

Sutra: 5    
āhavanīyasya purastād udgātrāsandīvad āsandyāṃ caturaśrāṅgyām̐ śikyavatyāṃ nidadʰāti devā agnim iti //

Sutra: 6    
śikyapāśaṃ pratimuñcate ṣaḍudyāmam \\ viśvā rūpāṇi \\ iti //

Sutra: 7    
saśikyaṃm prāñcaṃ pragr̥hṇāti suparṇo 'si \\ iti piṇḍavat //

Sutra: 8    
dʰāraṇaṃ ca //

Sutra: 9    
etayā vikr̥tyābʰimantryaike 'nyacitiṃ cinvanti droṇacidratʰacakracitkaṅkacitpraugacidubʰayataḥpraugaḥ samuhyapurīṣaḥ //

Sutra: 10    
samuhyapurīṣe pratidiśaṃ purīṣāharaṇam //

Sutra: 11    
viṣṇukramān kramate viṣṇor iti pratimantram agnyudgrabʰaṇaṃ ca tasmiṃstasmin //

Sutra: 12    
akramaś caturtʰe //

Sutra: 13    
diśo vīkṣate diśo 'nuvikramasva \\ iti //

Sutra: 14    
piṇḍavat prāgudañcaṃ pragr̥hṇāti \\ akrandad agnir iti //

Sutra: 15    
avaharati \\ agne 'bʰyāvartin \\ iti //

Sutra: 16    
uparinābʰi dʰārayan \\ ā tvāhārṣam ity abʰimantrayate //

Sutra: 17    
pāśā unmucya \\ ud uttamam iti piṇḍavat prāgdakṣiṇā pragr̥hṇāti \\ agre brhan \\ iti //

Sutra: 18    
avaharati ham̐saḥ śuciṣad iti //

Sutra: 19    
āsandyāṃ karoti br̥hat \\ iti //

Sutra: 20    
upatiṣṭʰate sīda tvam iti //

Sutra: 21    
vātsapreṇa ca divas pari \\ ity ekādaśabʰiḥ //

Sutra: 22    
anuvākenaike //

Sutra: 23    
atra * dīkṣito 'yam iti //
      
FN addition to VC.

Sutra: 24    
āvr̥ttir ataḥ saṃvatsaram //

Kandika: 6 
Sutra: 1    
ukʰāyā bʰasmodvapanam astamite pātre //

Sutra: 2    
vācaṃ visr̥jya samidādʰānam \\ rātrīm̐rātrīm aprayāvam iti //

Sutra: 3    
evam udite bʰasmodvapanādi //

Sutra: 4    
aharahar ity ādʰānam //

Sutra: 5    
viṣṇukramavātsapre cāharvyatyāsam udite samidʰam ādʰāya //

Sutra: 6    
rukmapratimocanādi prāg vātsaprād viṣṇukramāḥ //

Sutra: 7    
somāvirodʰena tatprādʰānyāt //

Sutra: 8    
nyajya samidʰaṃ vrate prattepratte \\ annapate \\ ity ādʰānam //

Sutra: 9    
saṃvatsarabʰr̥tino 'saṃvatsarabʰr̥te 'pi //

Sutra: 10    
saṃvatsaram̐ soṣyataḥ //

Sutra: 11    
saṃvatsarāhitāgneḥ //

Sutra: 12    
jātasya ca //

Sutra: 13    
ṣaṇmāsyam antyam //

Sutra: 14    
acayanaṃ parasmai //

Sutra: 15    
prāg anaḥ kr̥tvokʰyasyottarataḥ samidādʰānam \\ samidʰāgnim iti //

Sutra: 16    
sāsandīkam udyamya \\ ud u tvā \\ iti dakṣiṇato 'nasi karoti //

Sutra: 17    
stʰālyāṃ gārhapatyaṃ paścāt //

Sutra: 18    
anaḍvāhau yuktvā pred agne \\ iti prāṅ yātvā yatʰārtʰam //

Sutra: 19    
ārohet pārśvato gacʰet //

Sutra: 20    
akṣe kʰarjati \\ akrandad agnir iti japati //

Sutra: 21    
vāse 'vaharaty uddʰatāvokṣita uttarataḥ samidādʰānam \\ prapra \\ iti //

Sutra: 22    
vanīvāhanam etad dīkṣāsu yadecʰet //

Sutra: 23    
apsūkʰyabʰasmāvapanaṃ krayaṇīyādau //

Sutra: 24    
anyatra cecʰan //

Sutra: 25    
ūrdʰvaṃ vanīvāhanāt kramayogāt //

Sutra: 26    
palāśapuṭena \\ āpo devīr ity ekayā //

Sutra: 27    
tato dvābʰyām //

Sutra: 28    
ādyābʰyāṃ pūrvam //

Sutra: 29    
anāmikayā prāstād ādatte prasadya \\ iti //

Sutra: 30    
prāsyokʰāyām upatiṣṭʰate bodʰā me \\ iti //

Sutra: 31    
prāyaścittim̐ samidʰopahatya //

Kandika: 7 
Sutra: 1    
ājyam \\ viśvakarmaṇe \\ iti juhoti //

Sutra: 2    
uttʰāyādadʰāti samidʰam \\ punas tvā \\ iti //

Sutra: 3    
gārhapatye 'nugate nirmatʰya //

Sutra: 4    
sutyāsvāhanīye sāṃkāśinena hr̥tvā //

Sutra: 5    
āgnīdʰrīyam uttareṇa sadaḥ //

Sutra: 6    
pravr̥ñjyād āvr̥tokʰye //

Sutra: 7    
adʰvaraprāyaścittiṃ ca sarveṣu yatʰākālaṃ pūrvāṃpūrvām //

Sutra: 8    
ukʰābʰedane navastʰālyāṃ mahāmukʰyām ukʰākapālam avadʰāyāvapati //

Sutra: 9    
ukʰopaśaye piṣṭvā mr̥dā sahokʰāṃ karoty āvr̥tā //

Sutra: 10    
pakvāyām āvapati kapālaṃ ca //

Sutra: 11    
ukʰopaśaye piṣṭvā sam̐sr̥jya nidadʰāti //

Sutra: 12    
abʰyātmaṃ cayanam upaviśya //

Sutra: 13    
savyabāhum antaraṃ kr̥tvottaralakṣaṇābʰir iṣṭakābʰiḥ //

Sutra: 14    
nitye sādanasūdadohasā upadʰānād uttare tayā devatayā \ asya \\ iti //

Sutra: 15    
aviśeṣopadeśāt //

Sutra: 16    
anāmnātapratiṣedʰāc ca //

Sutra: 17    
ekacodanāsv ekadeśāsu tantreṇa //

Sutra: 18    
ātmani yajuṣmatīḥ //

Sutra: 19    
lokampr̥ṇāsu daśasudaśasu mantras \\ lokaṃ pr̥ṇa \\ iti //

Sutra: 20    
asādanaṃ ca //

Sutra: 21    
praticiti dvedve upadʰāya //

Sutra: 22    
ayugmagaṇam adʰyamānūke //

Sutra: 23    
ekā ca //

Sutra: 24    
abʰito yugmāḥ //

Sutra: 25    
udañco vargāḥ pūrvāpare //

Sutra: 26    
prāñco dakṣiṇottare //

Sutra: 27    
bʰinnakr̥ṣṇayor acayanam //

Sutra: 28    
dīkṣāṇām uttame 'hani vedyagnimānam //

Sutra: 29    
ukʰyastʰāne 'rdʰavyāmena gārhapatyasya parilikʰati //

Sutra: 30    
maṇḍalād prakramaṇam antaḥpātyasya //

Sutra: 31    
paścād yūpāvaṭyāt pādamātre cityasya //

Sutra: 32    
yajamānenordʰvabāhuprapadocʰritena samastʰitena //

Kandika: 8 
Sutra: 1    
dvipuruṣām̐ rajjuṃ mitvā //

Sutra: 2    
ubʰayataḥpāśām //

Sutra: 3    
madʰye lakṣaṇam //

Sutra: 4    
abʰito 'rdʰapuruṣayoś ca //

Sutra: 5    
madʰyamāt puruṣapañcame //

Sutra: 6    
ardʰe ca //

Sutra: 7    
anupr̥ṣṭʰyām āyamya pāśayoḥ śaṅkū madʰye 'rdʰapuruṣayoś ca //

Sutra: 8    
pāśā unmucyārdʰapuruṣīyayoḥ pratimucya dakṣiṇāyamya madʰyame nitodaṃ karoti //

Sutra: 9    
unmucya pāśāv ekaṃ madʰyame pratimucya dakṣṇādʰinitodam āyamya madʰyame śaṅkuḥ //

Sutra: 10    
tasmin pāśaṃ pratimucya pūrvārdʰe ca dakṣiṇāyamya madʰyame śaṅkuḥ //

Sutra: 11    
paścād ardʰapuruṣe ca //

Sutra: 12    
unmucya pūrvārdʰyāt paścārdʰe pratimucya dakṣiṇāyamya madʰyame śaṅkuḥ //

Sutra: 13    
abʰito 'rdʰapuruṣayoś ca //

Sutra: 14    
evam uttaro 'ntaḥ //

Sutra: 15    
dakṣiṇe pārśve pūrvavad āyamya pañcamabʰāgīye śaṅkuḥ //

Sutra: 16    
tamin pāśaṃ pratimucya pūrve cārdʰapuruṣīye pañcamabʰāgīyārdʰapuruṣīyayoḥ saṃnipātya tasmiñ cʰaṅkuḥ //

Sutra: 17    
evaṃ paścāt //

Sutra: 18    
evam uttaraḥ pakṣaḥ //

Sutra: 19    
tatʰā pucʰaṃ vitastyā //

Sutra: 20    
icʰan pakṣapucʰāpyayeṣu caturaṅgulaṃcaturaṅgulam̐ saṃkarṣati vikarṣaty ante //

Sutra: 21    
pañcārtniḥ puruṣo daśapado dvādaśāṅgulaṃ padaṃ prakramas tripadaḥ samavibʰaktasya //

Sutra: 22    
paritatya rajjvā sahitaṃ bahīrajjvekaṣaṣṭe śate pariśrito minoti //

Sutra: 23    
caturṇavatāni trīṇi //

Sutra: 24    
ūrdʰvāḥ śarkarāḥ kʰāte //

Sutra: 25    
uttareṣu puruṣoccayenaivaikaśatavidʰāt //

Sutra: 26    
yatʰāgni vedīṣṭakāpramāṇam //

Sutra: 27    
antaḥpātyagārhapatyayor icʰan //

Sutra: 28    
uttarapakṣasyāparasyām̐ sraktyāṃ pariśrito minoti jaṅgʰāmātrīṃ nābʰimātrīṃ mukʰamātrīm iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.