TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 16
Adhyaya: 16
Kandika: 1
Sutra: 1
agniḥ
somāṅgaṃ
tadguṇavyatiṣaṅgāt
//
Sutra: 2
icʰataḥ
samahāvrate
niyamaḥ
//
Sutra: 3
na
pratʰamāhāre
//
Sutra: 4
uttaravedyagninidʰānāt
//
Sutra: 5
cikīṣamāṇa
uttarasyāṃ
pʰālgunyāṃ
paurṇamāseneṣṭvā
pañca
paśūn
ālabʰate
'dakṣiṇān
//
Sutra: 6
brahmaṇe
vā
dadyāt
//
Sutra: 7
amāvāsyāyām
eke
//
Sutra: 8
agnibʰyaḥ
kāmāya
puruṣāśvago'vyajān
//
Sutra: 9
varṣiṣṭʰaraśanaḥ
puruṣo
'nupūrvyā
itareṣām
//
Sutra: 10
sarveṣāṃ
vā
tulyāḥ
//
Sutra: 11
samidʰyamānasamiddʰavaty
antare
samās
tvāgne
\\
iti
nava
dadʰāti
//
Sutra: 12
āpriyo
dvādaśa
\\
ūrdʰvā
asya
\\
iti
//
Sutra: 13
ekādaśānte
śāsapraiṣādi
karoti
//
Sutra: 14
parivr̥te
puruṣasaṃjñapanam
//
Sutra: 15
ajasya
śundʰati
pracaraṇayogāt
//
Sutra: 16
sarveṣāṃ
vāviśeṣāt
//
Sutra: 17
vaiśyaḥ
puruṣo
rājanyo
vā
//
Sutra: 18
kaṇṭʰeṣu
tr̥ṇam
antardʰāya
śirām̐sy
ādatte
//
Sutra: 19
caturṇām
apsu
kāyaprāsanam
//
Sutra: 20
tato
mr̥diṣṭakārtʰāpaś
ca
//
Sutra: 21
ajena
carati
//
Sutra: 22
sam̐stʰite
tasya
śeṣaprāsanam
//
Sutra: 23
sarvair
eke
//
Sutra: 24
ekasyāpi
kiṃ
tataḥ
sambʰared
iti
śruteḥ
//
Sutra: 25
vaiśvānaraḥ
paśupuroḍāśa
upām̐śu
//
Sutra: 26
paśudevatā
ca
//
Sutra: 27
āgneyyo
yājyānuvākyāḥ
kāmavatyaḥ
//
Sutra: 28
maitʰunaṃ
varjayed
ā
payasyāyāḥ
//
Sutra: 29
mām̐soparyāsane
cecʰan
//
Sutra: 30
tvaṅmastiṣkoddʰr̥tāni
gʰr̥tāktāni
śirām̐si
nidadʰāti
//
Sutra: 31
sakalāni
vā
//
Sutra: 32
anyāni
vā
hiraṇmayāni
vā
mr̥nmayāni
vānālabʰyaitān
//
Sutra: 33
śyāmatūparo
vā
prājāpatyaḥ
//
Sutra: 34
ṣaḍ
dadʰyāt
//
Sutra: 35
hiraṇyagarbʰas
\\
ity
r̥cā
sruvāgʰāraḥ
//
Sutra: 36
pūrvo
devatāsāmānyāt
//
Sutra: 37
uttare
tu
sāmānyopadeśābʰyām
//
Sutra: 38
vāyave
vā
niyutvate
śvetalapsudī
dve
dadʰyāt
//
Sutra: 39
prājāpatyaḥ
paśupuroḍāśo
dvādaśakapāla
ubʰayoḥ
//
Sutra: 40
kadvatyo
yājyānuvākyāḥ
prājāpatyasya
//
Sutra: 41
śuklavatyo
vāyavyasya
//
Sutra: 42
vapāyā
vā
//
Sutra: 43
tulyam
anyat
sarveṣu
//
Kandika: 2
Sutra: 1
ukʰāsambʰaraṇam
aṣṭamyām
//
Sutra: 2
āhavanīyasya
purastān
matyā
caturaśre
śvabʰre
mr̥tpiṇḍam
avadadʰāti
bʰūmisamam
//
Sutra: 3
piṇḍam
apareṇa
vyadʰve
valmīkavapāṃ
cʰidrāṃ
nidadʰāti
//
Sutra: 4
āhavanīyaṃ
dakṣiṇena
trivr̥nmuñjapañcāṅgībaddʰās
tiṣṭʰanti
prāñco
'śvagardabʰājāḥ
pūrvāparā
rāsabʰo
madʰye
'śvapūrvāḥ
//
Sutra: 5
uttarata
āhavanīyasyāratnimātra
ubʰayatastīkṣṇā
vaiṇavī
suṣirābʰriḥ
kalmāṣyabʰāve
'kalmāṣī
prādeśamātry
aratnimātrī
vā
//
Sutra: 6
hiraṇmayīm
eke
//
Sutra: 7
aṣṭagr̥hītaṃ
juhoti
saṃtatam
udgr̥hṇan
yuñjānas
\\
iti
//
Sutra: 8
devasya
tvā
\\
ity
abʰrim
ādāya
hasta
ādʰāya
\\
ity
enām
abʰimantrayate
//
Sutra: 9
aśvaprabʰr̥tīṃś
ca
pratyr̥cam
\\
pratūrtam
\\
yuñjātʰām
\\
yogeyoge
\\
iti
//
Sutra: 10
anupaspr̥śann
utkramayaty
enān
prācaḥ
pratimantram
\\
pratūrvan
\\
urv
antarikṣam
\\
pr̥tʰivyāḥ
sadʰastʰād
iti
//
Sutra: 11
agniṣu
jvalatsu
piṇḍaṃ
gacʰanti
\\
agniṃ
purīṣyam
iti
//
Sutra: 12
dakṣiṇataśca
paśavo
yugapat
//
Sutra: 13
anaddʰāpuruṣam
īkṣate
devapitr̥manuṣyān
artʰakam
agniṃ
purīṣyam
iti
//
Sutra: 14
valmīkavapām
ādāya
cʰidreṇa
piṇḍam
īkṣate
\\
anv
agnir
iti
//
Sutra: 15
dr̥ṣṭvā
nidadʰāty
enām
//
Sutra: 16
āgatya
\\
ity
*
abʰimantrayate
'śvam
//
FN
emended
.
Ed
.:
āgety
.
Sutra: 17
ākramya
\\
ity
enena
piṇḍam
adʰiṣṭʰāpayati
//
Sutra: 18
dyaus
te
\\
iti
pr̥ṣṭʰasyopari
pāṇiṃ
dʰārayann
anupaspr̥śann
utkrāma
\\
ity
utkramayati
//
Sutra: 19
udakramīt
\\
ity
abʰimantrayate
//
Sutra: 20
āhavanīyavat
stʰāpayati
piṇḍasya
//
Sutra: 21
upaviśya
mr̥dam
abʰijuhoti
\\
ā
tvā
jigʰarmi
\\
iti
vyatiṣaktābʰyām
r̥gbʰyām
āhutī
sruveṇāśvapade
//
Sutra: 22
abʰryā
piṇḍaṃ
triḥ
parilikʰati
pari
vājapatir
iti
bahirbahir
uttarayottarayābʰryā
piṇḍaṃ
kʰanati
devasya
tvā
\\
iti
//
Sutra: 23
kr̥ṣṇājinam
āstīryottaratas
tasmin
puṣkaraparṇam
apāṃ
pr̥ṣṭʰam
iti
//
Sutra: 24
vimārṣṭy
enad
divas
\\
iti
//
Sutra: 25
ālabʰata
ubʰe
śarma
ca
stʰas
\\
iti
//
Sutra: 26
piṇḍam
\\
purīṣyo
'si
\\
iti
//
Sutra: 27
pāṇibʰyāṃ
parigr̥hṇāty
enaṃ
dakṣiṇottarābʰyāṃ
dakṣiṇaḥ
sābʰris
tvām
agne
\\
iti
ṣaḍbʰiḥ
sarvam̐
sakr̥d
dʰr̥tvā
//
Kandika: 3
Sutra: 1
puṣkaraparṇe
nidadʰāti
//
Sutra: 2
apaḥ
śvabʰre
'vanayati
\\
apo
devīr
iti
//
Sutra: 3
saṃ
te
\\
iti
vā
tam
apakṣipati
//
Sutra: 4
anāmikayā
saṃvapati
purastāt
paścād
dakṣiṇata
uttarataś
ca
//
Sutra: 5
āstīrṇayor
antān
udgr̥hṇāti
sujātas
\\
iti
//
Sutra: 6
trivr̥tā
muñjayoktreṇopanahyati
vāso
agne
\\
iti
//
Sutra: 7
uttiṣṭʰati
piṇḍam
ādāya
\\
ud
u
tiṣṭʰa
\\
iti
//
Sutra: 8
ūrdʰvabāhuḥ
prāñcaṃ
pragr̥hṇāti
\\
ūrdʰva
ū
ṣu
ṇas
\\
iti
//
Sutra: 9
avahr̥tyoparinābʰi
dʰārayann
aśvaprabʰr̥tīn
abʰimantrayate
sa
jāta
* \
stʰiro
bʰava
\
śivo
bʰava
\\
iti
//
FN
<
jātaḥ
Sutra: 10
dʰārayaty
eṣām
upari
piṇḍama
nupaspr̥śan
praitu
vājī
\
vr̥ṣāgnim
ity
aśvakʰarayoḥ
//
Sutra: 11
agna
āyāhi
\\
ity
āhr̥tya
kʰarāc
cʰāgasya
\\
r̥tam̐
satyam
ity
ā
nidʰānāt
//
Sutra: 12
āyanty
āvartya
paśūn
ajaḥ
purastād
rāsabʰo
madʰye
//
Sutra: 13
anaddʰāpuruṣam
īkṣate
pūrvavad
agniṃ
purīṣyam
iti
//
Sutra: 14
uttarata
āhavanīyasyoddʰatāvokṣite
sikatopakīrṇe
parivr̥te
prāgdvāre
piṇḍaṃ
nidadʰāti
\\
oṣadʰayas
\\
iti
//
Sutra: 15
vi
pājasā
\\
iti
pramucyainam
ajalomāny
ādāya
prāgudīcaḥ
paśūn
utsr̥jati
//
Sutra: 16
āpo
hi
ṣṭʰā
\\
iti
parṇakaṣāyapakvam
udakam
āsiñcati
piṇḍe
//
Sutra: 17
pʰenaṃ
ca
tūṣṇīṃ
tataḥ
kr̥tvā
//
Sutra: 18
ajalomabʰiḥ
sam̐sr̥jati
mitraḥ
sam̐sr̥jya
\\
iti
//
Sutra: 19
śarkarāyorasāśmacūrṇaiś
ca
rudrāḥ
sam̐sr̥jya
\\
iti
//
Sutra: 20
sam̐sr̥ṣṭām
iti
saṃyauti
//
Sutra: 21
aṣāḍʰāṃ
karoti
mahiṣī
pratʰamavittā
tadākʰyā
//
Sutra: 22
yajamānapādamātrīṃ
tryālikʰitām
//
Sutra: 23
yajamāna
ukʰāṃ
karoti
mr̥dam
ādāya
makʰasya
śiras
\\
iti
//
Sutra: 24
prādeśamātrīṃ
tiryagūrdʰvāṃ
ca
//
Sutra: 25
pañcaprādeśām
iṣumātrīṃ
vā
tiryakpañcapaśau
//
Sutra: 26
vasavas
tvā
\\
iti
pratʰayati
//
Sutra: 27
antān
unnīya
sarvataḥ
pratʰamaṃ
dʰātum
ādadʰāti
rudrās
tvā
\\
iti
//
Sutra: 28
saṃlipya
ślakṣṇāṃ
kr̥tvottaram
ādityās
tvā
\\
iti
//
Sutra: 29
viśve
tvā
\\
iti
samīkaroti
//
Sutra: 30
vitr̥tīya
uttare
vartim̐
sarvataḥ
karoti
\\
adityai
rāsnā
\\
iti
//
Sutra: 31
ūrdʰvās
tūṣṇīṃ
pratidiśaṃ
catasro
'parā
vartiṃ
prāptāḥ
//
Kandika: 4
Sutra: 1
stanān
ivāgreṣūnnayati
//
Sutra: 2
dvistanām
aṣṭastanām
eke
//
Sutra: 3
bilaṃ
gr̥hṇāti
\\
aditiṣ
ṭe
\\
iti
//
Sutra: 4
kr̥tvāya
\\
iti
nidadʰāti
//
Sutra: 5
tisra
eke
//
Sutra: 6
iṣṭakās
tu
tisro
viśvajyotiṣaḥ
pr̥tʰaglakṣaṇās
tryālikʰitāḥ
//
Sutra: 7
mr̥dam
upaśayāṃ
nidadʰāti
//
Sutra: 8
saptabʰir
aśvaśakr̥dbʰir
ukʰāṃ
dʰūpayati
dakṣiṇāgnyādīptair
ekaikena
vasavas
tvā
\\
iti
pratimantram
//
Sutra: 9
abʰryā
śvabʰraṃ
caturaśraṃ
kʰanati
\\
aditiṣ
ṭvā
\\
iti
//
Sutra: 10
śrapaṇam
āstīrya
yatʰākr̥tam
avadadʰāti
//
Sutra: 11
devānāṃ
tvā
\\
ity
ukʰāṃ
nyubjām
//
Sutra: 12
śrapaṇenāvacʰādya
dakṣiṇāgnyagninādīpayati
dʰiṣaṇas
tvā
\\
iti
//
Sutra: 13
nirmantʰyena
vā
dʰūpanaśrapaṇe
//
Sutra: 14
varūtrīṣ
ṭvā
\\
itīkṣamāṇo
japati
//
Sutra: 15
ācarati
mitrasya
\\
iti
//
Sutra: 16
yāvad
dʰācaret
//
Sutra: 17
divaiva
pradahanoddʰaraṇe
//
Sutra: 18
udvapati
śrapaṇam
//
Sutra: 19
devas
tvā
\\
ity
ukʰām
//
Sutra: 20
uttānāṃ
karoti
\\
avyatʰamānā
\\
iti
//
Sutra: 21
udyacʰati
\\
uttʰāya
\\
iti
//
Sutra: 22
parigr̥hya
pātre
karoti
mitraitāṃ
te
\\
iti
//
Sutra: 23
ajāpayasāvasiñcati
vasavas
tvā
\\
iti
pratimantram
//
Sutra: 24
iṣṭakākriyātas
tryālikʰitānām
//
Sutra: 25
aparimitālikʰitā
vottarayoḥ
//
Sutra: 26
pūrvavad
agniḥ
pāke
//
Sutra: 27
dīkṣāmāvāsyāyām
āmāvāsyeneṣṭvā
//
Sutra: 28
āgnāvaiṣṇavavaiśvānarau
//
Sutra: 29
gʰr̥te
carur
ādityebʰyaḥ
//
Sutra: 30
prākr̥tāny
audgrabʰaṇāni
hutvā
saptāgnikāni
\\
ākūtim
iti
pratimantram
//
Sutra: 31
daṇḍocʰrayaṇāntaṃ
kr̥tvādʰvaryuyajamānayor
anyatara
ukʰām
āhavanīye
'dʰiśrayati
muñjakulāyāvastīrṇām
antare
śaṇās
\\
mā
su
bʰittʰās
\\
iti
tiṣṭʰann
udaṅ
prāṅ
//
Sutra: 32
rukmapratimocanaviṣṇukramavātsapreṣu
ca
//
Sutra: 33
agnāv
ārūḍʰe
trayodaśāsyāṃ
prādeśamātrīḥ
samidʰa
ādadʰāti
//
Sutra: 34
anārohaty
aṅgārān
opyaike
//
Sutra: 35
gʰr̥tonnāṃ
kārmukīm
\\
drvannas
\\
iti
//
Sutra: 36
vaikaṅkatīm
\\
parasyās
\\
iti
//
Sutra: 37
audumbarīm
\\
paramasyās
\\
iti
//
Sutra: 38
aparaśuvr̥kṇām
\\
yad
agne
\\
iti
//
Sutra: 39
adʰaḥśayām
\\
yad
atti
\\
iti
//
Sutra: 40
pālāśīḥ
pratyr̥cam
aharahar
iti
//
Sutra: 41
upottamāṃ
kṣatriyasyecʰan
//
Sutra: 42
uttamāṃ
purohitasya
//
Sutra: 43
anyasyobʰe
//
Sutra: 44
svāhākāraḥ
sarvāsūkʰāyām
//
Sutra: 45
audgrabʰaṇādi
daṇḍāntam
atraike
//
Kandika: 5
Sutra: 1
yajamānaḥ
kaṇṭʰe
rukmaṃ
pratimuñcate
parimaṇḍalam
ekavim̐śatipiṇḍaṃ
kr̥ṣṇājinaniṣyūtaṃ
lomasu
śuklakr̥ṣṇeṣu
śaṇasūtre
trivr̥ty
otam
uparinābʰi
bahiṣpiṇḍam
\\
dr̥śāno
rukmas
\\
iti
//
Sutra: 2
iṇḍvaśikyāsandīṣu
muñjarajjavas
trivr̥to
mr̥ddigdʰāḥ
//
Sutra: 3
parimaṇḍalābʰyām
iṇḍvābʰyām
ukʰāṃ
parigr̥hṇāti
naktoṣasā
\\
iti
//
Sutra: 4
harati
dyāvākṣāmā
\\
iti
//
Sutra: 5
āhavanīyasya
purastād
udgātrāsandīvad
āsandyāṃ
caturaśrāṅgyām̐
śikyavatyāṃ
nidadʰāti
devā
agnim
iti
//
Sutra: 6
śikyapāśaṃ
pratimuñcate
ṣaḍudyāmam
\\
viśvā
rūpāṇi
\\
iti
//
Sutra: 7
saśikyaṃm
prāñcaṃ
pragr̥hṇāti
suparṇo
'si
\\
iti
piṇḍavat
//
Sutra: 8
dʰāraṇaṃ
ca
//
Sutra: 9
etayā
vikr̥tyābʰimantryaike
'nyacitiṃ
cinvanti
droṇacidratʰacakracitkaṅkacitpraugacidubʰayataḥpraugaḥ
samuhyapurīṣaḥ
//
Sutra: 10
samuhyapurīṣe
pratidiśaṃ
purīṣāharaṇam
//
Sutra: 11
viṣṇukramān
kramate
viṣṇor
iti
pratimantram
agnyudgrabʰaṇaṃ
ca
tasmiṃstasmin
//
Sutra: 12
akramaś
caturtʰe
//
Sutra: 13
diśo
vīkṣate
diśo
'nuvikramasva
\\
iti
//
Sutra: 14
piṇḍavat
prāgudañcaṃ
pragr̥hṇāti
\\
akrandad
agnir
iti
//
Sutra: 15
avaharati
\\
agne
'bʰyāvartin
\\
iti
//
Sutra: 16
uparinābʰi
dʰārayan
\\
ā
tvāhārṣam
ity
abʰimantrayate
//
Sutra: 17
pāśā
unmucya
\\
ud
uttamam
iti
piṇḍavat
prāgdakṣiṇā
pragr̥hṇāti
\\
agre
brhan
\\
iti
//
Sutra: 18
avaharati
ham̐saḥ
śuciṣad
iti
//
Sutra: 19
āsandyāṃ
karoti
br̥hat
\\
iti
//
Sutra: 20
upatiṣṭʰate
sīda
tvam
iti
//
Sutra: 21
vātsapreṇa
ca
divas
pari
\\
ity
ekādaśabʰiḥ
//
Sutra: 22
anuvākenaike
//
Sutra: 23
atra
*
dīkṣito
'yam
iti
//
FN
addition
to
VC
.
Sutra: 24
āvr̥ttir
ataḥ
saṃvatsaram
//
Kandika: 6
Sutra: 1
ukʰāyā
bʰasmodvapanam
astamite
pātre
//
Sutra: 2
vācaṃ
visr̥jya
samidādʰānam
\\
rātrīm̐rātrīm
aprayāvam
iti
//
Sutra: 3
evam
udite
bʰasmodvapanādi
//
Sutra: 4
aharahar
ity
ādʰānam
//
Sutra: 5
viṣṇukramavātsapre
cāharvyatyāsam
udite
samidʰam
ādʰāya
//
Sutra: 6
rukmapratimocanādi
prāg
vātsaprād
viṣṇukramāḥ
//
Sutra: 7
somāvirodʰena
vā
tatprādʰānyāt
//
Sutra: 8
nyajya
samidʰaṃ
vrate
prattepratte
\\
annapate
\\
ity
ādʰānam
//
Sutra: 9
saṃvatsarabʰr̥tino
'saṃvatsarabʰr̥te
'pi
//
Sutra: 10
saṃvatsaram̐
soṣyataḥ
//
Sutra: 11
saṃvatsarāhitāgneḥ
//
Sutra: 12
jātasya
ca
//
Sutra: 13
ṣaṇmāsyam
antyam
//
Sutra: 14
acayanaṃ
vā
parasmai
//
Sutra: 15
prāg
anaḥ
kr̥tvokʰyasyottarataḥ
samidādʰānam
\\
samidʰāgnim
iti
//
Sutra: 16
sāsandīkam
udyamya
\\
ud
u
tvā
\\
iti
dakṣiṇato
'nasi
karoti
//
Sutra: 17
stʰālyāṃ
gārhapatyaṃ
paścāt
//
Sutra: 18
anaḍvāhau
yuktvā
pred
agne
\\
iti
prāṅ
yātvā
yatʰārtʰam
//
Sutra: 19
ārohet
pārśvato
vā
gacʰet
//
Sutra: 20
akṣe
kʰarjati
\\
akrandad
agnir
iti
japati
//
Sutra: 21
vāse
'vaharaty
uddʰatāvokṣita
uttarataḥ
samidādʰānam
\\
prapra
\\
iti
//
Sutra: 22
vanīvāhanam
etad
dīkṣāsu
yadecʰet
//
Sutra: 23
apsūkʰyabʰasmāvapanaṃ
krayaṇīyādau
//
Sutra: 24
anyatra
cecʰan
//
Sutra: 25
ūrdʰvaṃ
vanīvāhanāt
kramayogāt
//
Sutra: 26
palāśapuṭena
\\
āpo
devīr
ity
ekayā
//
Sutra: 27
tato
dvābʰyām
//
Sutra: 28
ādyābʰyāṃ
vā
pūrvam
//
Sutra: 29
anāmikayā
prāstād
ādatte
prasadya
\\
iti
//
Sutra: 30
prāsyokʰāyām
upatiṣṭʰate
bodʰā
me
\\
iti
//
Sutra: 31
prāyaścittim̐
samidʰopahatya
//
Kandika: 7
Sutra: 1
ājyam
\\
viśvakarmaṇe
\\
iti
juhoti
//
Sutra: 2
uttʰāyādadʰāti
samidʰam
\\
punas
tvā
\\
iti
//
Sutra: 3
gārhapatye
'nugate
nirmatʰya
//
Sutra: 4
sutyāsvāhanīye
sāṃkāśinena
hr̥tvā
//
Sutra: 5
āgnīdʰrīyam
uttareṇa
sadaḥ
//
Sutra: 6
pravr̥ñjyād
āvr̥tokʰye
//
Sutra: 7
adʰvaraprāyaścittiṃ
ca
sarveṣu
yatʰākālaṃ
pūrvāṃpūrvām
//
Sutra: 8
ukʰābʰedane
navastʰālyāṃ
mahāmukʰyām
ukʰākapālam
avadʰāyāvapati
//
Sutra: 9
ukʰopaśaye
piṣṭvā
mr̥dā
sahokʰāṃ
karoty
āvr̥tā
//
Sutra: 10
pakvāyām
āvapati
kapālaṃ
ca
//
Sutra: 11
ukʰopaśaye
piṣṭvā
sam̐sr̥jya
nidadʰāti
//
Sutra: 12
abʰyātmaṃ
cayanam
upaviśya
//
Sutra: 13
savyabāhum
antaraṃ
kr̥tvottaralakṣaṇābʰir
iṣṭakābʰiḥ
//
Sutra: 14
nitye
sādanasūdadohasā
upadʰānād
uttare
tayā
devatayā
\
tā
asya
\\
iti
//
Sutra: 15
aviśeṣopadeśāt
//
Sutra: 16
anāmnātapratiṣedʰāc
ca
//
Sutra: 17
ekacodanāsv
ekadeśāsu
tantreṇa
//
Sutra: 18
ātmani
yajuṣmatīḥ
//
Sutra: 19
lokampr̥ṇāsu
daśasudaśasu
mantras
\\
lokaṃ
pr̥ṇa
\\
iti
//
Sutra: 20
asādanaṃ
ca
//
Sutra: 21
praticiti
dvedve
upadʰāya
//
Sutra: 22
ayugmagaṇam
adʰyamānūke
//
Sutra: 23
ekā
ca
//
Sutra: 24
abʰito
yugmāḥ
//
Sutra: 25
udañco
vargāḥ
pūrvāpare
//
Sutra: 26
prāñco
dakṣiṇottare
//
Sutra: 27
bʰinnakr̥ṣṇayor
acayanam
//
Sutra: 28
dīkṣāṇām
uttame
'hani
vedyagnimānam
//
Sutra: 29
ukʰyastʰāne
'rdʰavyāmena
gārhapatyasya
parilikʰati
//
Sutra: 30
maṇḍalād
vā
prakramaṇam
antaḥpātyasya
//
Sutra: 31
paścād
yūpāvaṭyāt
pādamātre
cityasya
//
Sutra: 32
yajamānenordʰvabāhuprapadocʰritena
samastʰitena
vā
//
Kandika: 8
Sutra: 1
dvipuruṣām̐
rajjuṃ
mitvā
//
Sutra: 2
ubʰayataḥpāśām
//
Sutra: 3
madʰye
lakṣaṇam
//
Sutra: 4
abʰito
'rdʰapuruṣayoś
ca
//
Sutra: 5
madʰyamāt
puruṣapañcame
//
Sutra: 6
ardʰe
ca
//
Sutra: 7
anupr̥ṣṭʰyām
āyamya
pāśayoḥ
śaṅkū
madʰye
'rdʰapuruṣayoś
ca
//
Sutra: 8
pāśā
unmucyārdʰapuruṣīyayoḥ
pratimucya
dakṣiṇāyamya
madʰyame
nitodaṃ
karoti
//
Sutra: 9
unmucya
pāśāv
ekaṃ
madʰyame
pratimucya
dakṣṇādʰinitodam
āyamya
madʰyame
śaṅkuḥ
//
Sutra: 10
tasmin
pāśaṃ
pratimucya
pūrvārdʰe
ca
dakṣiṇāyamya
madʰyame
śaṅkuḥ
//
Sutra: 11
paścād
ardʰapuruṣe
ca
//
Sutra: 12
unmucya
pūrvārdʰyāt
paścārdʰe
pratimucya
dakṣiṇāyamya
madʰyame
śaṅkuḥ
//
Sutra: 13
abʰito
'rdʰapuruṣayoś
ca
//
Sutra: 14
evam
uttaro
'ntaḥ
//
Sutra: 15
dakṣiṇe
pārśve
pūrvavad
āyamya
pañcamabʰāgīye
śaṅkuḥ
//
Sutra: 16
tamin
pāśaṃ
pratimucya
pūrve
cārdʰapuruṣīye
pañcamabʰāgīyārdʰapuruṣīyayoḥ
saṃnipātya
tasmiñ
cʰaṅkuḥ
//
Sutra: 17
evaṃ
paścāt
//
Sutra: 18
evam
uttaraḥ
pakṣaḥ
//
Sutra: 19
tatʰā
pucʰaṃ
vitastyā
//
Sutra: 20
icʰan
pakṣapucʰāpyayeṣu
caturaṅgulaṃcaturaṅgulam̐
saṃkarṣati
vikarṣaty
ante
//
Sutra: 21
pañcārtniḥ
puruṣo
daśapado
dvādaśāṅgulaṃ
padaṃ
prakramas
tripadaḥ
samavibʰaktasya
//
Sutra: 22
paritatya
rajjvā
sahitaṃ
bahīrajjvekaṣaṣṭe
śate
pariśrito
minoti
//
Sutra: 23
caturṇavatāni
vā
trīṇi
//
Sutra: 24
ūrdʰvāḥ
śarkarāḥ
kʰāte
//
Sutra: 25
uttareṣu
puruṣoccayenaivaikaśatavidʰāt
//
Sutra: 26
yatʰāgni
vedīṣṭakāpramāṇam
//
Sutra: 27
antaḥpātyagārhapatyayor
icʰan
//
Sutra: 28
uttarapakṣasyāparasyām̐
sraktyāṃ
pariśrito
minoti
jaṅgʰāmātrīṃ
nābʰimātrīṃ
mukʰamātrīm
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.