TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 15
Previous part

Adhyaya: 15 
Kandika: 1 
Sutra: 1    rājño rājasūyaḥ //

Sutra: 2    
aniṣṭino vājapeyena //

Sutra: 3    
iṣṭisomapaśavo bʰinnatantrāḥ kālabʰedāt //

Sutra: 4    
pavitraś caturdīkṣaḥ //

Sutra: 5    
sahasradakṣiṇaḥ //

Sutra: 6    
māgʰīpakṣayajanīye dīkṣā //

Sutra: 7    
tadante pūrṇāhutir gr̥heṣv icʰato varadakṣiṇā //

Sutra: 8    
śvaḥprabʰr̥ty anvahaṃ pañcottarāṇi //

Sutra: 9    
aṣṭākapālo 'numatyai //

Sutra: 10    
śamyāyāḥ paścād dʰaviṣyaśannam̐ sruve kr̥tvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoti \\ eṣa te nirr̥te \\ iti //

Sutra: 11    
anapekṣam etyānumatasya saṃvapanādi karoti //

Sutra: 12    
vāso deyam //

Sutra: 13    
hiraṇyam āgnāvaiṣṇave //

Sutra: 14    
punar utsr̥ṣṭo gaur agnīṣomīye //

Sutra: 15    
anaḍvānt sāṇḍa aindrāgne //

Sutra: 16    
gaur āgrayaṇe //

Sutra: 17    
cāturmāsyaprayogaḥ pʰālgunyām //

Sutra: 18    
paurṇamāsena kr̥ṣṇapakṣān etyāmāvāsyena śuklānā śunāsīrīyāt //

Sutra: 19    
pavitradīkṣāstʰāne śunāsīrīyam //

Sutra: 20    
pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madʰye ca sruveṇāgniṣu juhoti \\ agninetrebʰyas \\ iti pratimantram //

Sutra: 21    
uttarāḥ samasya ye devās \\ iti pratimantram //

Sutra: 22    
triyukto 'śvaratʰo dakṣiṇā //

Sutra: 23    
vyādʰitasyāpy evam //

Sutra: 24    
indraturīyam //

Sutra: 25    
āgneyaḥ //

Sutra: 26    
vāruṇo yavamayaś caruḥ //

Sutra: 27    
anyatrāpi //

Sutra: 28    
raudraś ca gāvedʰukaḥ //

Sutra: 29    
vahinidadʰy aindram //

Sutra: 30    
saiva dakṣiṇā //

Kandika: 2 
Sutra: 1    
apāmārgahomaḥ //

Sutra: 2    
sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kr̥tvā //

Sutra: 3    
tryambakavad digagnī //

Sutra: 4    
prācī //

Sutra: 5    
agne sahasva \\ ity ulmukādānam //

Sutra: 6    
devasya tvā \\ iti juhoti //

Sutra: 7    
rakṣasāṃ tvā \\ iti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //

Sutra: 8    
abadʰiṣma rakṣas \\ ity āyanty anapekṣam //

Sutra: 9    
abʰicaryamāṇo 'pi tāṃ diśaṃ gatvā //

Sutra: 10    
abʰicarato nāmādiśed dʰomasruvaprāsanāgamaneṣu //

Sutra: 11    
triṣaṃyukteṣu //

Sutra: 12    
āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //

Sutra: 13    
aliṅgagrahaṇe gauḥ sarvatra //

Sutra: 14    
āgnāpauṣṇa aindrāpauṣṇaḥ pauṣṇaḥ śyāmo dakṣiṇā //

Sutra: 15    
agnīṣomīya aindrāsaumyaḥ saumyo babʰrur dakṣiṇā //

Sutra: 16    
ekādaśakapālaḥ pratʰamaḥpratʰamaś carava itare //

Sutra: 17    
vaiṣṇavas trikapālo //

Sutra: 18    
śvo vaiśvānaro dvādaśakapālo vāruṇaś caikatantre //

Sutra: 19    
śvo vaikaḥ //

Sutra: 20    
r̥ṣabʰaḥ pūrvasya dakṣiṇā kr̥ṣṇaṃ vāsa uttarasyābʰāve 'kr̥ṣṇam //

Kandika: 3 
Sutra: 1    
dvādaśottarāṇi ratnahavīm̐ṣi //

Sutra: 2    
pratigr̥ham ekaikam̐ śvaḥśvaḥ //

Sutra: 3    
samārūḍʰanirmatʰite 'gnaye 'nīkavate senānyaḥ //

Sutra: 4    
bārhaspatyaś caruḥ purohitasya //

Sutra: 5    
aindro yajamānasya //

Sutra: 6    
adityai mahiṣyāḥ //

Sutra: 7    
vāruṇaḥ sūtasya //

Sutra: 8    
māruto grāmaṇyaḥ //

Sutra: 9    
sāvitraḥ kṣattuḥ //

Sutra: 10    
āśvinaḥ saṃgrahītuḥ //

Sutra: 11    
pauṣṇo bʰāgadugʰasya //

Sutra: 12    
raudro yajamānasyākṣāvāpagovikartagr̥hebʰyo gavedʰukānām //

Sutra: 13    
caturgr̥hītam \\ juṣāṇo 'dʰvājyasya vetu \\ iti dūtasya //

Sutra: 14    
nairr̥taḥ parivr̥ttyai kr̥ṣṇavrīhīṇāṃ nakʰanirbʰinnānāṃ darvihomas \\ eṣa te nirr̥te \\ iti juhoti //

Sutra: 15    
vaṣaṭkr̥te //

Sutra: 16    
yatʰāsaṃkʰyaṃ dakṣiṇāḥ //

Sutra: 17    
hiraṇyam //

Sutra: 18    
śitipr̥ṣṭʰaḥ //

Sutra: 19    
r̥ṣabʰaḥ //

Sutra: 20    
dʰenuḥ //

Sutra: 21    
aśvaḥ //

Sutra: 22    
pr̥ṣan //

Sutra: 23    
śyeto 'naḍvān //

Sutra: 24    
yamau //

Sutra: 25    
abʰāve 'nupūrvajau //

Sutra: 26    
śyāmaḥ //

Sutra: 27    
tridakṣiṇo raudraḥ //

Sutra: 28    
śitibāhuśitivālayor anyataraḥ //

Sutra: 29    
asir nakʰaraḥ //

Sutra: 30    
akṣāvapaṇam //

Sutra: 31    
vāladāmabaddʰam uttarasya pyukṣṇaveṣṭitaṃ dʰanuḥ //

Sutra: 32    
carmatūṇyaḥ seṣukāḥ //

Sutra: 33    
lohita uṣṇīṣaḥ //

Sutra: 34    
kr̥ṣṇā parimūrṇy apahatottamasya //

Sutra: 35    
parivr̥ttīṃ cāha me 'dyeśāyāṃ vātsīt \\ iti //

Sutra: 36    
saumāraudro 'taś caruḥ śuklāpayasi śuklavatsāyāḥ //

Sutra: 37    
saiva dakṣiṇā //

Sutra: 38    
anūcāno 'py ayaśā yajeta //

Sutra: 39    
kilāsābādʰaṃ tu //

Sutra: 40    
maitrābārhaspatyaś caruḥ //

Sutra: 41    
bārhaspatyam adʰiśrityāśvattʰī svayambʰagnā prācy udīcī śākʰā tatpātreṇāpidadʰāti //

Sutra: 42    
vināṭād ratʰaparyūḍʰān navanītam̐ svayaṃjātam ājyam āsicya pātre tasmint stʰaviṣṭʰāṃs taṇḍulān mitrāyāvapati //

Sutra: 43    
ūṣmaṇā śr̥to bʰavati //

Sutra: 44    
aṇiṣṭʰān itarasmin //

Sutra: 45    
ekakṃ pradānam //

Sutra: 46    
gaur dakṣiṇā //

Sutra: 47    
abʰiṣecanīyadaśapeyayor dakṣiṇottare devayajane //

Sutra: 48    
dakṣiṇam abʰiṣecanīyasya //

Sutra: 49    
pʰālgunīpakṣayajanīye 'bʰiṣecanīyāya dīkṣate //

Kandika: 4 
Sutra: 1    
bʰārgavo hotā //

Sutra: 2    
pañcāpavargaḥ //

Sutra: 3    
somaṃ krītvā dvaidʰam upanahyaṃ paryuhyaikaṃ brahmāgāre nidadʰāti //

Sutra: 4    
agnīṣomīyasya paśupuroḍāśam anu devasūhavīm̐ṣi nirvapati yajapraiṣāṇi //

Sutra: 5    
plāśukānām̐ savitre satyaprasavāya //

Sutra: 6    
āśūnām agnaye gr̥hapataye //

Sutra: 7    
uttare caravaḥ //

Sutra: 8    
śyāmākaḥ somāya vanaspataye //

Sutra: 9    
naivāro br̥haspataye vāce //

Sutra: 10    
hāyanānām indrāya jyeṣṭʰāya //

Sutra: 11    
rudrāya paśupataye //

Sutra: 12    
nāmbo mitrāya satyāya //

Sutra: 13    
varuṇāya dʰarmapataya iti //

Sutra: 14    
uttamena caritvā savitā tvā \\ ity āha yajamānabāhuṃ dakṣiṇaṃ gr̥hītvā //

Sutra: 15    
nāmāsya gr̥hṇāti mantre yatʰāstʰānam //

Sutra: 16    
mātāpitroś ca //

Sutra: 17    
yasyāś ca jāte rājā bʰavati deśasyānavastʰitatvāt //

Sutra: 18    
paśupuroḍāśatantraṃ prādʰānyāt //

Sutra: 19    
itareṣāṃ bʰūyastvāt //

Sutra: 20    
sviṣṭakr̥cʰruteś * ca //
      
FN sviṣṭakr̥t and śruteś.

Sutra: 21    
iḍānte 'po gr̥hṇāti //

Sutra: 22    
yūpam uttareṇa naimittikīr asambʰavāt //

Sutra: 23    
gatvetarāḥ //

Sutra: 24    
pr̥tʰak pātreṣv audumbareṣu //

Sutra: 25    
sārasvatīḥ //

Sutra: 26    
avagāhyāvagāḍʰāt paśoḥ puruṣād pūrvāparā ūrmī //

Sutra: 27    
syandamānāḥ //

Sutra: 28    
pratilomāḥ //

Sutra: 29    
apayatīḥ //

Sutra: 30    
nadīpatim //

Sutra: 31    
sūdyāḥ //

Sutra: 32    
kāṣṭʰaṃ vocʰritoḍʰam //

Sutra: 33    
niveṣyāḥ //

Sutra: 34    
syandamānānām̐ stʰāvarāḥ pratyātāpe //

Sutra: 35    
antarikṣāt pratigr̥hyātaparṣyāḥ //

Sutra: 36    
sarasyāḥ //

Sutra: 37    
kūpyāḥ //

Sutra: 38    
pruṣvāḥ //

Sutra: 39    
madʰu //

Sutra: 40    
gorulbyāḥ //

Sutra: 41    
payaḥ //

Sutra: 42    
gʰr̥tam //

Sutra: 43    
sārasvatīr gr̥hṇāti \\ apo devās \\ iti //

Sutra: 44    
juhoty uttarāsu caturgr̥hītāni vr̥ṣṇaūrmyādibʰiḥ svāhākārāntaiḥ pūrvaiḥpūrvaiḥ pratimantram uttarairuttarair gr̥hṇāti //

Sutra: 45    
āpaḥ svarājas \\ iti marīcīr gr̥hītvāgr̥hītvāñjalinā sarvāsu sam̐sr̥jati //

Sutra: 46    
audumbare pātre samāsiñcaty enās \\ madʰumatīr iti //

Sutra: 47    
maitrāvaruṇadʰiṣṇyasya purastān nidadʰāti \\ anādʰr̥ṣṭāḥ sīdata \\ iti //

Sutra: 48    
pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodʰapādāśvattʰāny abʰiṣekāya //

Sutra: 49    
uktʰyaḥ śvaḥ //

Sutra: 50    
payasyā maitrāvaruṇī mādʰyandinīyaiḥ saha //

Sutra: 51    
śatam̐ sahasrāṇi dakṣiṇā //

Kandika: 5 
Sutra: 1    
marutvatīyānte pātrāṇi pūrveṇa vyāgʰracarmāstr̥ṇāti somasya tviṣir iti //

Sutra: 2    
apare 'nte sīsaṃ nidagʰāti //

Sutra: 3    
pārtʰānām agnaye svāhā \\ iti ṣaḍ juhoti pratimantram //

Sutra: 4    
pavitre kr̥tvā hiraṇyam enayoḥ pravayati //

Sutra: 5    
tābʰyām utpunāty apaḥ savitur vas \\ iti //

Sutra: 6    
abʰiṣecanīyeṣv enā vyānayati sadʰamādas \\ iti //

Sutra: 7    
tārpyaṃ paridʰāpayati //

Sutra: 8    
kṣaumam //

Sutra: 9    
tripāṇaṃ //

Sutra: 10    
gʰr̥tonnam eke //

Sutra: 11    
yajñarūpasyūtam //

Sutra: 12    
pāṇḍvaṃ ca nivaste //

Sutra: 13    
adʰīvāsaṃ pratimucyoṣṇīṣam̐ saṃveṣṭya nivīte //

Sutra: 14    
nābʰideśe pariharate //

Sutra: 15    
tārpyaprabʰr̥tīni kṣatrasya \\ iti pratimantram //

Sutra: 16    
dīkṣitavasananivr̥ttir virodʰān māhendrādau punaḥparidʰānaṃ nidʰāyaitāni //

Sutra: 17    
indrasya vārtragʰnam iti dʰanur ātanoti //

Sutra: 18    
mitrasya \ varuṇasya \\ ity asya bāhū vimārṣṭi //

Sutra: 19    
dʰanuḥ prayacʰati tvayāyam iti //

Sutra: 20    
dr̥bāsi \\ iti pratimantram ādāya tisraḥ iṣūḥ prayacʰati pātainam iti pratimantram //

Sutra: 21    
āvir maryās \\ iti vācayati //

Sutra: 22    
aveṣṭās \\ iti lohāyasam āvidʰyati keśavāsye sado'nta upaviṣṭāya //

Sutra: 23    
sunvantam ākramayan diśaḥ prācīm āroha \\ iti vācayati pratidiśaṃ yatʰāliṅgam //

Sutra: 24    
ākramya pādena sīsaṃ nirasyati pratyastam iti //

Sutra: 25    
vyāgʰracarmārohayati somasya tviṣir iti //

Sutra: 26    
rukmam adʰaḥpadaṃ kurute mr̥tyor iti //

Sutra: 27    
śirasi ca navatardmam̐ śatatardmaṃ \\ ojo 'si \\ iti //

Sutra: 28    
bāhū udgr̥hṇāti hiraṇyarūpās \\ iti //

Sutra: 29    
mitro 'si \ varuṇo 'si \\ iti //

Sutra: 30    
stʰitaṃ prāñcam abʰiṣiñcati purohito 'dʰvaryur purastāt pālāśena pratʰamam paścād itare dvitīyena svastr̥tīyena mitryo rājanyo vaiśyaś caturtʰena somasya tvā dyumnena \\ iti pratimantram //

Sutra: 31    
abʰiṣiñcāmi \\ iti sarvatra sākāṅkṣatvāt //

Sutra: 32    
kṣatrāṇāṃ kṣatrapatir edʰi \\ iti ca /

Sutra: 33    
imam amuṣya \\ iti ca pratʰamo devasūvat //

Sutra: 34    
pārtʰānām indrāya svāhā \\ iti ṣaḍ juhoti pratimantram //

Kandika: 6 
Sutra: 1    
śaunaḥśepaṃ ca preṣyati //

Sutra: 2    
dyūtānte //

Sutra: 3    
o3m ity r̥cāṃ pratigaras tatʰā \\ iti gātʰānām //

Sutra: 4    
hotādʰvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau //

Sutra: 5    
śaunaḥśepānte pr̥tʰak śate dadāti //

Sutra: 6    
sahasre //

Sutra: 7    
āsane ca //

Sutra: 8    
kaṇḍūyanyābʰiṣekeṇa pralimpate pra parvatasya \\ iti //

Sutra: 9    
carmaṇi trir vikramayati viṣṇor iti pratimantram //

Sutra: 10    
pālāśe śeṣān āsicya putrāya prayacʰati priyatamāya \\ idaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotu \\ iti //

Sutra: 11    
śālādvārye juhoti putre 'nvārabdʰe prajāpate \\ iti putrayajamānayor nāma gr̥hṇāti pitr̥śabdaṃ putre kr̥tvā yatʰāyatʰaṃ paścāt //

Sutra: 12    
āgnīdʰrīye pālāśena śeṣān juhoti rudra yat te \\ ity uttarārdʰe //

Sutra: 13    
gavām̐ śatam adʰikaṃ svasyāhavanīyasyottarata stʰāpayati //

Sutra: 14    
pūrvāgnivahanaṃ ca sāgni //

Sutra: 15    
vājapeyavad ratʰam avahr̥tya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavat \\ mitrāvaruṇayor iti caturbʰiḥ //

Sutra: 16    
dakṣiṇāpatʰena yātvāpareṇa cātvālam̐ stʰāpayati //

Sutra: 17    
avyatʰāyai tvā \\ iti sunvann ārohati //

Sutra: 18    
marutām iti dakṣiṇadʰuryaṃ prājati //

Sutra: 19    
gavāṃ madʰye stʰāpayati \\ āpāma \\ iti //

Sutra: 20    
dʰanurārtnyopaspr̥śati gāṃ yajamānaḥ sam indriyeṇa \\ iti //

Sutra: 21    
jinānīmāḥ \ kurva imās \\ iti cāha //

Sutra: 22    
tāvadbʰūyo gosvāmine datvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe stʰāpayati te \\ iti //

Sutra: 23    
agnaye gr̥hapataye \\ iti catvāri ratʰavimocanīyāni juhoti pratimantram //

Sutra: 24    
paśūnām̐ raso 'si \\ iti varāhopanahā upamuñcate //

Sutra: 25    
bʰūmim avekṣate pr̥tʰivi mātar iti //

Sutra: 26    
avarohati ham̐saḥ śuciṣad iti //

Sutra: 27    
vimucya sayantr̥kam̐ ratʰavāhaṇe karoti //

Sutra: 28    
anas tat karma //

Sutra: 29    
śālāyā dakṣiṇato 'papravate yantā //

Sutra: 30    
ratʰavāhaṇasya dakṣiṇe 'nte śatamānāv āsajati vr̥ttau //

Sutra: 31    
anuvartmam audumbarīm̐ śākʰām upagūhati //

Sutra: 32    
upaspr̥śati śatamānau \\ iyad asi \\ iti //

Sutra: 33    
tau brahmaṇe datvā \\ ūrg asi \\ iti śākʰām upaspr̥śati //

Sutra: 34    
indrasya vām ity avaharate bāhū payasyāyāṃ vyāgʰracarmadeśe stʰitāyām //

Sutra: 35    
seṣukaṃ dʰanuḥ prayacʰati //

Sutra: 36    
uttaravedim̐ hr̥tvā pasyayā pracarati prāk sviṣṭakr̥taḥ //

Kandika: 7 
Sutra: 1    
kʰādirīm āsandīm̐ rajjūtāṃ vyāgʰracarmadeśe nidadʰāti syonāsi \\ iti //

Sutra: 2    
adʰīvāsam asyām āstr̥ṇāti kṣatrasya yonir iti //

Sutra: 3    
sunvantam asyām upaveśayati syonām āsīda \\ iti //

Sutra: 4    
niṣasāda \\ ity uro 'syālabʰate //

Sutra: 5    
abʰibʰūr ity asmai pañcākṣān pāṇāv ādʰāya paścād enaṃ yajñiyavr̥kṣadaṇḍaiḥ śanais tūṣṇīṃ gʰnanti //

Sutra: 6    
pāpmānaṃ te 'pahanmas \\ ati tvā badʰaṃ nayāmi \\ iti //

Sutra: 7    
varaṃ vr̥tvā brahman \\ ity āmantrayate pañcakr̥tvaḥ //

Sutra: 8    
pratyāha vyatyāsam \\ savitā \ varuṇas \\ indras \\ rudras \\ iti tvaṃ brahmāsi \\ ityādibʰiḥ //

Sutra: 9    
ādinaivāntyam //

Sutra: 10    
bahukāra \\ iti ca hvayaty evaṃnāmānam //

Sutra: 11    
spʰyam asmai prayacʰati purohito 'dʰvaryur \\ indrasya vajras \\ iti //

Sutra: 12    
rājā rājabʰrātā sūtastʰapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥpūrva uttarasmai //

Sutra: 13    
prattena sajātaḥ pratiprastʰātā ca pūrvāgnisahitām̐ śukrapurorucā dyūtabʰūmiṃ kurutaḥ //

Sutra: 14    
mantʰino vimitam //

Sutra: 15    
dyūtabʰūmau hiraṇyaṃ nidʰāyābʰijuhoti caturgr̥hītena \\ agniḥ pr̥tʰur iti //

Sutra: 16    
akṣān nivapati svāhākr̥tās \\ iti //

Sutra: 17    
gāṃ dīvyadʰvam ity āha //

Sutra: 18    
kr̥tādi nidadʰyād rājaprabʰr̥tibʰyaḥ //

Sutra: 19    
sajātāya kalim //

Sutra: 20    
gām asyānīya gʰnanti //

Sutra: 21    
pūrvāgnivāho dakṣiṇā //

Sutra: 22    
payasyāsviṣṭakr̥diḍaṃ karoti //

Sutra: 23    
māhendrādi ca //

Sutra: 24    
avaruhya gacʰati stotrāya prahitaḥ //

Sutra: 25    
avabʰr̥tʰam ekena tārpyādīni cet udaity ekena //

Sutra: 26    
dīkṣitavasanaṃ ca prāsyati //

Sutra: 27    
anūbandʰyavapāhomānte dadyād enāni //

Sutra: 28    
udavasānīyāyāṃ //

Sutra: 29    
traidʰātavy udavasānīyā //

Sutra: 30    
aindrāvaiṣṇavo dvādaśakapālo vrīhiyavāṇām //

Sutra: 31    
tr̥tīyaṃ yavānāṃ madʰye //

Sutra: 32    
adʰiśrayaṇaṃ ca //

Sutra: 33    
tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dʰenūr hotre vāsām̐sy adʰvaryave gām agnīdʰe //

Sutra: 34    
bʰaiṣajyābʰicārayor apy eṣā //

Kandika: 8 
Sutra: 1    
daśottarāṇi sam̐sr̥pāhavīm̐ṣi nirvapati //

Sutra: 2    
devayajanāntaram ekaikenotsarpati //

Sutra: 3    
śālāyāmantyam //

Sutra: 4    
sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yatʰoktam //

Sutra: 5    
pratīṣṭi puṇḍarīkāṇi prayacʰati //

Sutra: 6    
hiraṇmayāni //

Sutra: 7    
uttamāsu tisr̥ṣu pañca //

Sutra: 8    
teṣām̐ srajaṃ pratimuñcate //

Sutra: 9    
taddīkṣo bʰavati //

Sutra: 10    
ekatantrau krayaikatvāt //

Sutra: 11    
nānā vāvabʰr̥tʰadīkṣāśrutibʰyām * //
      
FN emended. Ed.: vāvr̥bʰr̥tʰadīkṣāśrutibʰyām.

Sutra: 12    
ekaṃ tv ānupūrvyayogāt //

Sutra: 13    
avabʰr̥tʰadīkṣābʰyāso vacanāt //

Sutra: 14    
saptamyāṃ brahmāgārāt somam āhr̥tyāsandyabʰimarśanādi karoti //

Sutra: 15    
upasaddevatāhavīm̐ṣi nirvapaty upasadanta icʰan yatʰoktam //

Sutra: 16    
pitāmahadaśagaṇam̐ somapānām̐ saṃkʰyāya sarpaṇam //

Sutra: 17    
savitrā \\ iti vānuvākam uktvā //

Sutra: 18    
daśadaśaikaikaṃ camasam anu bʰakṣayanti //

Sutra: 19    
yajamānasya rājanyāḥ //

Sutra: 20    
brāhmaṇā śruteḥ //

Sutra: 21    
tulyāḥ saṃkʰyāyogāt //

Sutra: 22    
brahmaṇe dadāty am̐śuvad dakṣiṇā //

Sutra: 23    
hiraṇmayīm̐ srajam udgātre //

Sutra: 24    
rukmam̐ hotre //

Sutra: 25    
hiraṇmayau prākāśāv adʰvaryubʰyām //

Sutra: 26    
aśvaṃ prastotre vaśāṃ maitrāvaruṇāya //

Sutra: 27    
r̥ṣabʰaṃ brāhmaṇācʰam̐sine vāsasī neṣṭāpotr̥bʰyām anyataratoyuktaṃ yavācitam acʰāvākāya gom agnīdʰe //

Sutra: 28    
abʰiṣecanīyānte keśavapanārtʰe nivartanam̐ saṃvatsaram //

Sutra: 29    
bʰūmyanadʰiṣṭʰānaṃ ca //

Sutra: 30    
anupānatkasya yāvajjīvam //

Kandika: 9 
Sutra: 1    
uttare śukle pañcabilaḥ //

Sutra: 2    
āgneya aindraḥ saumyo vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //

Sutra: 3    
pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madʰye 'ntyam //

Sutra: 4    
pūrvaiś caritvācaritvā madʰyame sam̐sravāsecanam //

Sutra: 5    
āgneyo hiraṇyadakṣiṇo 'gnīdʰe dadāti //

Sutra: 6    
aindrasya r̥ṣabʰaḥ saumyasya babʰrur brahmaṇe //

Sutra: 7    
vaiśvadevasya pr̥ṣanhotre //

Sutra: 8    
payasyāyā vaśābʰāve 'pravītādʰvaryubʰyām //

Sutra: 9    
bārhaspatyasya śitipr̥ṣṭʰo brahmaṇe //

Sutra: 10    
annādyakāmasyāpy eṣā //

Sutra: 11    
dvādaśottarāṇi prayug gʰavīm̐ṣi māsāntarāṇi //

Sutra: 12    
āhavanīyād purastācʰamyāprāseśamyāprāse * //
      
FN purastāt and śamyāprāseśamyāprāse.

Sutra: 13    
āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yatʰoktam //

Sutra: 14    
evam āvr̥ttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //

Sutra: 15    
ṣaṭṣaḍ vaikatantre //

Sutra: 16    
pūrvāgnivāhau dvaudvau ṣaṇṇām̐ṣaṇṇāṃ dakṣiṇā //

Sutra: 17    
aṣṭāpadīvat paśubandʰau garbʰiṇībʰyām̐ svaguṇadakṣiṇau //

Sutra: 18    
śyenyādityebʰyo 'dityai //

Sutra: 19    
vaiśvadevī pr̥ṣatī marutī //

Sutra: 20    
tadante keśavapanīyo 'tirātraḥ paurṇamāsīsutyaḥ //

Sutra: 21    
uttare ca māsāntarāḥ //

Sutra: 22    
vyuṣṭidvirātraḥ //

Sutra: 23    
agniṣṭomātirātrau //

Sutra: 24    
kṣatradʰr̥tiḥ //

Sutra: 25    
tam ubʰayata eke triṣṭomajyotiṣṭomau //

Sutra: 26    
abʰiṣecanīyād saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ //

Sutra: 27    
uttare śukle sautrāmaṇī //

Sutra: 28    
vrīhīn virūḍʰāvirūḍʰān kṣauma upanahya krīṇāti klībāt sīsena //

Sutra: 29    
paktvaudanaṃ virūḍʰāṃś cūrṇīkr̥tya \\ aśvibʰyāṃ pacyasva \\ iti sam̐sr̥jati //

Sutra: 30    
sim̐havr̥kavyāgʰralomāni cāvapati //

Sutra: 31    
paśuṣu //

Sutra: 32    
puroḍāśadʰarmā dravyasāmānyāt //

Sutra: 33    
yāvaduktam̐ saumikā guṇatvāt //

Kandika: 10 
Sutra: 1    
tripaśuḥ paśubandʰaḥ śvaḥ //

Sutra: 2    
caturtʰyām //

Sutra: 3    
pakvāyāṃ //

Sutra: 4    
āśvino 'jaḥ śyetaḥ //

Sutra: 5    
malhāviḥ sārasvatī //

Sutra: 6    
r̥ṣabʰamindrāya sutrāmṇe //

Sutra: 7    
tadguṇābʰāve 'jāḥ pratʰamo lohitaḥ //

Sutra: 8    
triyūpo vaikādaśiniliṅgāt //

Sutra: 9    
agnī varuṇapragʰāsavat //

Sutra: 10    
avedirdakṣiṇaḥ //

Sutra: 11    
vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūtas \\ iti //

Sutra: 12    
kuvalakarkandʰubadaracūrṇāni cāvapati //

Sutra: 13    
grahaṃ gr̥hṇāti kuvid aṅga \\ iti trīn pratidevatam etayaiva //

Sutra: 14    
samasyānuvācanam //

Sutra: 15    
yaja \\ iti ca //

Sutra: 16    
pratʰamasyānu homam itarau //

Sutra: 17    
parisruddʰomo dakṣiṇe 'gnau //

Sutra: 18    
bʰakṣam āhr̥tya parisrucʰeṣam * āsicya rukmavac cʰidraṃ kumbʰam̐ śikye kr̥tvopari dakṣiṇasya dʰārayant sravantam upatiṣṭʰate tricaiḥ somavatām \\ barhiṣadām \ agniṣvāttānām iti //
      
FN parisrut and śeṣam.

Sutra: 19    
havīm̐ṣi nirvapati sāvitravāruṇaindrāṇi yatʰoktaṃ paśupuroḍāśārtʰe //

Sutra: 20    
napum̐sako dakṣiṇā ratʰavāhī vaḍabā //

Sutra: 21    
somātipūtasyāpy eṣā //

Sutra: 22    
anuyājānte paśupuroḍāśārtʰaiś caraty āśvinena prāg avadānebʰyaḥ //

Sutra: 23    
havirbʰir vāśvinābʰāvas tu //

Sutra: 24    
rājasūyayājinaḥ karmāpavarge sautrāmaṇī //

Sutra: 25    
traidʰātavy ānupūrvyayogāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.