TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 15
Adhyaya: 15
Kandika: 1
Sutra: 1
rājño
rājasūyaḥ
//
Sutra: 2
aniṣṭino
vājapeyena
//
Sutra: 3
iṣṭisomapaśavo
bʰinnatantrāḥ
kālabʰedāt
//
Sutra: 4
pavitraś
caturdīkṣaḥ
//
Sutra: 5
sahasradakṣiṇaḥ
//
Sutra: 6
māgʰīpakṣayajanīye
dīkṣā
//
Sutra: 7
tadante
pūrṇāhutir
gr̥heṣv
icʰato
varadakṣiṇā
//
Sutra: 8
śvaḥprabʰr̥ty
anvahaṃ
pañcottarāṇi
//
Sutra: 9
aṣṭākapālo
'numatyai
//
Sutra: 10
śamyāyāḥ
paścād
dʰaviṣyaśannam̐
sruve
kr̥tvā
dakṣiṇāgnyulmukam
ādāya
dakṣiṇā
gatvā
svayampradīrṇa
iriṇe
vāgnau
juhoti
\\
eṣa
te
nirr̥te
\\
iti
//
Sutra: 11
anapekṣam
etyānumatasya
saṃvapanādi
karoti
//
Sutra: 12
vāso
deyam
//
Sutra: 13
hiraṇyam
āgnāvaiṣṇave
//
Sutra: 14
punar
utsr̥ṣṭo
gaur
agnīṣomīye
//
Sutra: 15
anaḍvānt
sāṇḍa
aindrāgne
//
Sutra: 16
gaur
āgrayaṇe
//
Sutra: 17
cāturmāsyaprayogaḥ
pʰālgunyām
//
Sutra: 18
paurṇamāsena
kr̥ṣṇapakṣān
etyāmāvāsyena
śuklānā
śunāsīrīyāt
//
Sutra: 19
pavitradīkṣāstʰāne
śunāsīrīyam
//
Sutra: 20
pañcavātīyam
āhavanīyaṃ
pratidiśaṃ
vyuhya
madʰye
ca
sruveṇāgniṣu
juhoti
\\
agninetrebʰyas
\\
iti
pratimantram
//
Sutra: 21
uttarāḥ
samasya
ye
devās
\\
iti
pratimantram
//
Sutra: 22
triyukto
'śvaratʰo
dakṣiṇā
//
Sutra: 23
vyādʰitasyāpy
evam
//
Sutra: 24
indraturīyam
//
Sutra: 25
āgneyaḥ
//
Sutra: 26
vāruṇo
yavamayaś
caruḥ
//
Sutra: 27
anyatrāpi
//
Sutra: 28
raudraś
ca
gāvedʰukaḥ
//
Sutra: 29
vahinidadʰy
aindram
//
Sutra: 30
saiva
dakṣiṇā
//
Kandika: 2
Sutra: 1
apāmārgahomaḥ
//
Sutra: 2
sruve
pālāśe
vaikaṅkate
vāpāmārgataṇḍulān
kr̥tvā
//
Sutra: 3
tryambakavad
digagnī
//
Sutra: 4
prācī
vā
//
Sutra: 5
agne
sahasva
\\
ity
ulmukādānam
//
Sutra: 6
devasya
tvā
\\
iti
juhoti
//
Sutra: 7
rakṣasāṃ
tvā
\\
iti
sruvam
asyati
tāṃ
diśaṃ
yasyāṃ
juhoti
//
Sutra: 8
abadʰiṣma
rakṣas
\\
ity
āyanty
anapekṣam
//
Sutra: 9
abʰicaryamāṇo
'pi
tāṃ
diśaṃ
gatvā
//
Sutra: 10
abʰicarato
nāmādiśed
dʰomasruvaprāsanāgamaneṣu
//
Sutra: 11
triṣaṃyukteṣu
//
Sutra: 12
āgnāvaiṣṇava
aindrāvaiṣṇavo
vaiṣṇavo
vāmano
dakṣiṇā
//
Sutra: 13
aliṅgagrahaṇe
gauḥ
sarvatra
//
Sutra: 14
āgnāpauṣṇa
aindrāpauṣṇaḥ
pauṣṇaḥ
śyāmo
dakṣiṇā
//
Sutra: 15
agnīṣomīya
aindrāsaumyaḥ
saumyo
babʰrur
dakṣiṇā
//
Sutra: 16
ekādaśakapālaḥ
pratʰamaḥpratʰamaś
carava
itare
//
Sutra: 17
vaiṣṇavas
trikapālo
vā
//
Sutra: 18
śvo
vaiśvānaro
dvādaśakapālo
vāruṇaś
caikatantre
//
Sutra: 19
śvo
vaikaḥ
//
Sutra: 20
r̥ṣabʰaḥ
pūrvasya
dakṣiṇā
kr̥ṣṇaṃ
vāsa
uttarasyābʰāve
'kr̥ṣṇam
//
Kandika: 3
Sutra: 1
dvādaśottarāṇi
ratnahavīm̐ṣi
//
Sutra: 2
pratigr̥ham
ekaikam̐
śvaḥśvaḥ
//
Sutra: 3
samārūḍʰanirmatʰite
'gnaye
'nīkavate
senānyaḥ
//
Sutra: 4
bārhaspatyaś
caruḥ
purohitasya
//
Sutra: 5
aindro
yajamānasya
//
Sutra: 6
adityai
mahiṣyāḥ
//
Sutra: 7
vāruṇaḥ
sūtasya
//
Sutra: 8
māruto
grāmaṇyaḥ
//
Sutra: 9
sāvitraḥ
kṣattuḥ
//
Sutra: 10
āśvinaḥ
saṃgrahītuḥ
//
Sutra: 11
pauṣṇo
bʰāgadugʰasya
//
Sutra: 12
raudro
yajamānasyākṣāvāpagovikartagr̥hebʰyo
gavedʰukānām
//
Sutra: 13
caturgr̥hītam
\\
juṣāṇo
'dʰvājyasya
vetu
\\
iti
dūtasya
//
Sutra: 14
nairr̥taḥ
parivr̥ttyai
kr̥ṣṇavrīhīṇāṃ
nakʰanirbʰinnānāṃ
darvihomas
\\
eṣa
te
nirr̥te
\\
iti
juhoti
//
Sutra: 15
vaṣaṭkr̥te
vā
//
Sutra: 16
yatʰāsaṃkʰyaṃ
dakṣiṇāḥ
//
Sutra: 17
hiraṇyam
//
Sutra: 18
śitipr̥ṣṭʰaḥ
//
Sutra: 19
r̥ṣabʰaḥ
//
Sutra: 20
dʰenuḥ
//
Sutra: 21
aśvaḥ
//
Sutra: 22
pr̥ṣan
//
Sutra: 23
śyeto
'naḍvān
//
Sutra: 24
yamau
//
Sutra: 25
abʰāve
'nupūrvajau
//
Sutra: 26
śyāmaḥ
//
Sutra: 27
tridakṣiṇo
raudraḥ
//
Sutra: 28
śitibāhuśitivālayor
anyataraḥ
//
Sutra: 29
asir
nakʰaraḥ
//
Sutra: 30
akṣāvapaṇam
//
Sutra: 31
vāladāmabaddʰam
uttarasya
pyukṣṇaveṣṭitaṃ
dʰanuḥ
//
Sutra: 32
carmatūṇyaḥ
seṣukāḥ
//
Sutra: 33
lohita
uṣṇīṣaḥ
//
Sutra: 34
kr̥ṣṇā
parimūrṇy
apahatottamasya
//
Sutra: 35
parivr̥ttīṃ
cāha
mā
me
'dyeśāyāṃ
vātsīt
\\
iti
//
Sutra: 36
saumāraudro
'taś
caruḥ
śuklāpayasi
śuklavatsāyāḥ
//
Sutra: 37
saiva
dakṣiṇā
//
Sutra: 38
anūcāno
'py
ayaśā
yajeta
//
Sutra: 39
kilāsābādʰaṃ
tu
//
Sutra: 40
maitrābārhaspatyaś
caruḥ
//
Sutra: 41
bārhaspatyam
adʰiśrityāśvattʰī
yā
svayambʰagnā
prācy
udīcī
vā
śākʰā
tatpātreṇāpidadʰāti
//
Sutra: 42
vināṭād
ratʰaparyūḍʰān
navanītam̐
svayaṃjātam
ājyam
āsicya
pātre
tasmint
stʰaviṣṭʰāṃs
taṇḍulān
mitrāyāvapati
//
Sutra: 43
ūṣmaṇā
śr̥to
bʰavati
//
Sutra: 44
aṇiṣṭʰān
itarasmin
//
Sutra: 45
ekakṃ
pradānam
//
Sutra: 46
gaur
dakṣiṇā
//
Sutra: 47
abʰiṣecanīyadaśapeyayor
dakṣiṇottare
devayajane
//
Sutra: 48
dakṣiṇam
abʰiṣecanīyasya
//
Sutra: 49
pʰālgunīpakṣayajanīye
'bʰiṣecanīyāya
dīkṣate
//
Kandika: 4
Sutra: 1
bʰārgavo
hotā
//
Sutra: 2
pañcāpavargaḥ
//
Sutra: 3
somaṃ
krītvā
dvaidʰam
upanahyaṃ
paryuhyaikaṃ
brahmāgāre
nidadʰāti
//
Sutra: 4
agnīṣomīyasya
paśupuroḍāśam
anu
devasūhavīm̐ṣi
nirvapati
yajapraiṣāṇi
//
Sutra: 5
plāśukānām̐
savitre
satyaprasavāya
//
Sutra: 6
āśūnām
agnaye
gr̥hapataye
//
Sutra: 7
uttare
caravaḥ
//
Sutra: 8
śyāmākaḥ
somāya
vanaspataye
//
Sutra: 9
naivāro
br̥haspataye
vāce
//
Sutra: 10
hāyanānām
indrāya
jyeṣṭʰāya
//
Sutra: 11
rudrāya
paśupataye
//
Sutra: 12
nāmbo
mitrāya
satyāya
//
Sutra: 13
varuṇāya
dʰarmapataya
iti
//
Sutra: 14
uttamena
caritvā
savitā
tvā
\\
ity
āha
yajamānabāhuṃ
dakṣiṇaṃ
gr̥hītvā
//
Sutra: 15
nāmāsya
gr̥hṇāti
mantre
yatʰāstʰānam
//
Sutra: 16
mātāpitroś
ca
//
Sutra: 17
yasyāś
ca
jāte
rājā
bʰavati
deśasyānavastʰitatvāt
//
Sutra: 18
paśupuroḍāśatantraṃ
prādʰānyāt
//
Sutra: 19
itareṣāṃ
vā
bʰūyastvāt
//
Sutra: 20
sviṣṭakr̥cʰruteś
*
ca
//
FN
sviṣṭakr̥t
and
śruteś
.
Sutra: 21
iḍānte
'po
gr̥hṇāti
//
Sutra: 22
yūpam
uttareṇa
naimittikīr
asambʰavāt
//
Sutra: 23
gatvetarāḥ
//
Sutra: 24
pr̥tʰak
pātreṣv
audumbareṣu
//
Sutra: 25
sārasvatīḥ
//
Sutra: 26
avagāhyāvagāḍʰāt
paśoḥ
puruṣād
vā
pūrvāparā
ūrmī
//
Sutra: 27
syandamānāḥ
//
Sutra: 28
pratilomāḥ
//
Sutra: 29
apayatīḥ
//
Sutra: 30
nadīpatim
//
Sutra: 31
sūdyāḥ
//
Sutra: 32
kāṣṭʰaṃ
vocʰritoḍʰam
//
Sutra: 33
niveṣyāḥ
//
Sutra: 34
syandamānānām̐
stʰāvarāḥ
pratyātāpe
//
Sutra: 35
antarikṣāt
pratigr̥hyātaparṣyāḥ
//
Sutra: 36
sarasyāḥ
//
Sutra: 37
kūpyāḥ
//
Sutra: 38
pruṣvāḥ
//
Sutra: 39
madʰu
//
Sutra: 40
gorulbyāḥ
//
Sutra: 41
payaḥ
//
Sutra: 42
gʰr̥tam
//
Sutra: 43
sārasvatīr
gr̥hṇāti
\\
apo
devās
\\
iti
//
Sutra: 44
juhoty
uttarāsu
caturgr̥hītāni
vr̥ṣṇaūrmyādibʰiḥ
svāhākārāntaiḥ
pūrvaiḥpūrvaiḥ
pratimantram
uttarairuttarair
gr̥hṇāti
//
Sutra: 45
āpaḥ
svarājas
\\
iti
marīcīr
gr̥hītvāgr̥hītvāñjalinā
sarvāsu
sam̐sr̥jati
//
Sutra: 46
audumbare
pātre
samāsiñcaty
enās
\\
madʰumatīr
iti
//
Sutra: 47
maitrāvaruṇadʰiṣṇyasya
purastān
nidadʰāti
\\
anādʰr̥ṣṭāḥ
sīdata
\\
iti
//
Sutra: 48
pātrāṇi
ca
tūṣṇīṃ
pālāśaudumbaranaiyagrodʰapādāśvattʰāny
abʰiṣekāya
//
Sutra: 49
uktʰyaḥ
śvaḥ
//
Sutra: 50
payasyā
maitrāvaruṇī
mādʰyandinīyaiḥ
saha
//
Sutra: 51
śatam̐
sahasrāṇi
dakṣiṇā
//
Kandika: 5
Sutra: 1
marutvatīyānte
pātrāṇi
pūrveṇa
vyāgʰracarmāstr̥ṇāti
somasya
tviṣir
iti
//
Sutra: 2
apare
'nte
sīsaṃ
nidagʰāti
//
Sutra: 3
pārtʰānām
agnaye
svāhā
\\
iti
ṣaḍ
juhoti
pratimantram
//
Sutra: 4
pavitre
kr̥tvā
hiraṇyam
enayoḥ
pravayati
//
Sutra: 5
tābʰyām
utpunāty
apaḥ
savitur
vas
\\
iti
//
Sutra: 6
abʰiṣecanīyeṣv
enā
vyānayati
sadʰamādas
\\
iti
//
Sutra: 7
tārpyaṃ
paridʰāpayati
//
Sutra: 8
kṣaumam
//
Sutra: 9
tripāṇaṃ
vā
//
Sutra: 10
gʰr̥tonnam
eke
//
Sutra: 11
yajñarūpasyūtam
//
Sutra: 12
pāṇḍvaṃ
ca
nivaste
//
Sutra: 13
adʰīvāsaṃ
pratimucyoṣṇīṣam̐
saṃveṣṭya
nivīte
//
Sutra: 14
nābʰideśe
pariharate
vā
//
Sutra: 15
tārpyaprabʰr̥tīni
kṣatrasya
\\
iti
pratimantram
//
Sutra: 16
dīkṣitavasananivr̥ttir
virodʰān
māhendrādau
vā
punaḥparidʰānaṃ
nidʰāyaitāni
//
Sutra: 17
indrasya
vārtragʰnam
iti
dʰanur
ātanoti
//
Sutra: 18
mitrasya
\
varuṇasya
\\
ity
asya
bāhū
vimārṣṭi
//
Sutra: 19
dʰanuḥ
prayacʰati
tvayāyam
iti
//
Sutra: 20
dr̥bāsi
\\
iti
pratimantram
ādāya
tisraḥ
iṣūḥ
prayacʰati
pātainam
iti
pratimantram
//
Sutra: 21
āvir
maryās
\\
iti
vācayati
//
Sutra: 22
aveṣṭās
\\
iti
lohāyasam
āvidʰyati
keśavāsye
sado'nta
upaviṣṭāya
//
Sutra: 23
sunvantam
ākramayan
diśaḥ
prācīm
āroha
\\
iti
vācayati
pratidiśaṃ
yatʰāliṅgam
//
Sutra: 24
ākramya
pādena
sīsaṃ
nirasyati
pratyastam
iti
//
Sutra: 25
vyāgʰracarmārohayati
somasya
tviṣir
iti
//
Sutra: 26
rukmam
adʰaḥpadaṃ
kurute
mr̥tyor
iti
//
Sutra: 27
śirasi
ca
navatardmam̐
śatatardmaṃ
vā
\\
ojo
'si
\\
iti
//
Sutra: 28
bāhū
udgr̥hṇāti
hiraṇyarūpās
\\
iti
//
Sutra: 29
mitro
'si
\
varuṇo
'si
\\
iti
vā
//
Sutra: 30
stʰitaṃ
prāñcam
abʰiṣiñcati
purohito
'dʰvaryur
vā
purastāt
pālāśena
pratʰamam
paścād
itare
dvitīyena
svastr̥tīyena
mitryo
rājanyo
vaiśyaś
caturtʰena
somasya
tvā
dyumnena
\\
iti
pratimantram
//
Sutra: 31
abʰiṣiñcāmi
\\
iti
sarvatra
sākāṅkṣatvāt
//
Sutra: 32
kṣatrāṇāṃ
kṣatrapatir
edʰi
\\
iti
ca
/
Sutra: 33
imam
amuṣya
\\
iti
ca
pratʰamo
devasūvat
//
Sutra: 34
pārtʰānām
indrāya
svāhā
\\
iti
ṣaḍ
juhoti
pratimantram
//
Kandika: 6
Sutra: 1
śaunaḥśepaṃ
ca
preṣyati
//
Sutra: 2
dyūtānte
vā
//
Sutra: 3
o3m
ity
r̥cāṃ
pratigaras
tatʰā
\\
iti
gātʰānām
//
Sutra: 4
hotādʰvaryū
hiraṇmayyoḥ
kaśipunor
upaviṣṭau
//
Sutra: 5
śaunaḥśepānte
pr̥tʰak
śate
dadāti
//
Sutra: 6
sahasre
vā
//
Sutra: 7
āsane
ca
//
Sutra: 8
kaṇḍūyanyābʰiṣekeṇa
pralimpate
pra
parvatasya
\\
iti
//
Sutra: 9
carmaṇi
trir
vikramayati
viṣṇor
iti
pratimantram
//
Sutra: 10
pālāśe
śeṣān
āsicya
putrāya
prayacʰati
priyatamāya
\\
idaṃ
me
karmedaṃ
vīryaṃ
putro
'nusaṃtanotu
\\
iti
//
Sutra: 11
śālādvārye
juhoti
putre
'nvārabdʰe
prajāpate
\\
iti
putrayajamānayor
nāma
gr̥hṇāti
pitr̥śabdaṃ
putre
kr̥tvā
yatʰāyatʰaṃ
paścāt
//
Sutra: 12
āgnīdʰrīye
pālāśena
śeṣān
juhoti
rudra
yat
te
\\
ity
uttarārdʰe
//
Sutra: 13
gavām̐
śatam
adʰikaṃ
vā
svasyāhavanīyasyottarata
stʰāpayati
//
Sutra: 14
pūrvāgnivahanaṃ
ca
sāgni
//
Sutra: 15
vājapeyavad
ratʰam
avahr̥tya
dakṣiṇasyāṃ
vediśroṇau
yunakti
pūrvavat
\\
mitrāvaruṇayor
iti
caturbʰiḥ
//
Sutra: 16
dakṣiṇāpatʰena
yātvāpareṇa
cātvālam̐
stʰāpayati
//
Sutra: 17
avyatʰāyai
tvā
\\
iti
sunvann
ārohati
//
Sutra: 18
marutām
iti
dakṣiṇadʰuryaṃ
prājati
//
Sutra: 19
gavāṃ
madʰye
stʰāpayati
\\
āpāma
\\
iti
//
Sutra: 20
dʰanurārtnyopaspr̥śati
gāṃ
yajamānaḥ
sam
indriyeṇa
\\
iti
//
Sutra: 21
jinānīmāḥ
\
kurva
imās
\\
iti
cāha
//
Sutra: 22
tāvadbʰūyo
vā
gosvāmine
datvā
pūrveṇa
yūpaṃ
parītyāntaḥpātyadeśe
stʰāpayati
mā
te
\\
iti
//
Sutra: 23
agnaye
gr̥hapataye
\\
iti
catvāri
ratʰavimocanīyāni
juhoti
pratimantram
//
Sutra: 24
paśūnām̐
raso
'si
\\
iti
varāhopanahā
upamuñcate
//
Sutra: 25
bʰūmim
avekṣate
pr̥tʰivi
mātar
iti
//
Sutra: 26
avarohati
ham̐saḥ
śuciṣad
iti
//
Sutra: 27
vimucya
sayantr̥kam̐
ratʰavāhaṇe
karoti
//
Sutra: 28
anas
tat
karma
//
Sutra: 29
śālāyā
dakṣiṇato
'papravate
yantā
//
Sutra: 30
ratʰavāhaṇasya
dakṣiṇe
'nte
śatamānāv
āsajati
vr̥ttau
//
Sutra: 31
anuvartmam
audumbarīm̐
śākʰām
upagūhati
//
Sutra: 32
upaspr̥śati
śatamānau
\\
iyad
asi
\\
iti
//
Sutra: 33
tau
brahmaṇe
datvā
\\
ūrg
asi
\\
iti
śākʰām
upaspr̥śati
//
Sutra: 34
indrasya
vām
ity
avaharate
bāhū
payasyāyāṃ
vyāgʰracarmadeśe
stʰitāyām
//
Sutra: 35
seṣukaṃ
dʰanuḥ
prayacʰati
//
Sutra: 36
uttaravedim̐
hr̥tvā
pasyayā
pracarati
prāk
sviṣṭakr̥taḥ
//
Kandika: 7
Sutra: 1
kʰādirīm
āsandīm̐
rajjūtāṃ
vyāgʰracarmadeśe
nidadʰāti
syonāsi
\\
iti
//
Sutra: 2
adʰīvāsam
asyām
āstr̥ṇāti
kṣatrasya
yonir
iti
//
Sutra: 3
sunvantam
asyām
upaveśayati
syonām
āsīda
\\
iti
//
Sutra: 4
niṣasāda
\\
ity
uro
'syālabʰate
//
Sutra: 5
abʰibʰūr
ity
asmai
pañcākṣān
pāṇāv
ādʰāya
paścād
enaṃ
yajñiyavr̥kṣadaṇḍaiḥ
śanais
tūṣṇīṃ
gʰnanti
//
Sutra: 6
pāpmānaṃ
te
'pahanmas
\\
ati
tvā
badʰaṃ
nayāmi
\\
iti
vā
//
Sutra: 7
varaṃ
vr̥tvā
brahman
\\
ity
āmantrayate
pañcakr̥tvaḥ
//
Sutra: 8
pratyāha
vyatyāsam
\\
savitā
\
varuṇas
\\
indras
\\
rudras
\\
iti
tvaṃ
brahmāsi
\\
ityādibʰiḥ
//
Sutra: 9
ādinaivāntyam
//
Sutra: 10
bahukāra
\\
iti
ca
hvayaty
evaṃnāmānam
//
Sutra: 11
spʰyam
asmai
prayacʰati
purohito
'dʰvaryur
vā
\\
indrasya
vajras
\\
iti
//
Sutra: 12
rājā
rājabʰrātā
sūtastʰapatyor
anyataro
grāmaṇīḥ
sajātaś
caivaṃ
pūrvaḥpūrva
uttarasmai
//
Sutra: 13
prattena
sajātaḥ
pratiprastʰātā
ca
pūrvāgnisahitām̐
śukrapurorucā
dyūtabʰūmiṃ
kurutaḥ
//
Sutra: 14
mantʰino
vimitam
//
Sutra: 15
dyūtabʰūmau
hiraṇyaṃ
nidʰāyābʰijuhoti
caturgr̥hītena
\\
agniḥ
pr̥tʰur
iti
//
Sutra: 16
akṣān
nivapati
svāhākr̥tās
\\
iti
//
Sutra: 17
gāṃ
dīvyadʰvam
ity
āha
//
Sutra: 18
kr̥tādi
vā
nidadʰyād
rājaprabʰr̥tibʰyaḥ
//
Sutra: 19
sajātāya
kalim
//
Sutra: 20
gām
asyānīya
gʰnanti
//
Sutra: 21
pūrvāgnivāho
dakṣiṇā
//
Sutra: 22
payasyāsviṣṭakr̥diḍaṃ
karoti
//
Sutra: 23
māhendrādi
ca
//
Sutra: 24
avaruhya
gacʰati
stotrāya
prahitaḥ
//
Sutra: 25
avabʰr̥tʰam
ekena
tārpyādīni
cet
udaity
ekena
//
Sutra: 26
dīkṣitavasanaṃ
ca
prāsyati
//
Sutra: 27
anūbandʰyavapāhomānte
dadyād
enāni
//
Sutra: 28
udavasānīyāyāṃ
vā
//
Sutra: 29
traidʰātavy
udavasānīyā
//
Sutra: 30
aindrāvaiṣṇavo
dvādaśakapālo
vrīhiyavāṇām
//
Sutra: 31
tr̥tīyaṃ
yavānāṃ
madʰye
//
Sutra: 32
adʰiśrayaṇaṃ
ca
//
Sutra: 33
tisrastisro
dakṣiṇā
dadāti
śatamānāni
brahmaṇe
dʰenūr
hotre
vāsām̐sy
adʰvaryave
gām
agnīdʰe
//
Sutra: 34
bʰaiṣajyābʰicārayor
apy
eṣā
//
Kandika: 8
Sutra: 1
daśottarāṇi
sam̐sr̥pāhavīm̐ṣi
nirvapati
//
Sutra: 2
devayajanāntaram
ekaikenotsarpati
//
Sutra: 3
śālāyāmantyam
//
Sutra: 4
sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni
yatʰoktam
//
Sutra: 5
pratīṣṭi
puṇḍarīkāṇi
prayacʰati
//
Sutra: 6
hiraṇmayāni
vā
//
Sutra: 7
uttamāsu
tisr̥ṣu
pañca
//
Sutra: 8
teṣām̐
srajaṃ
pratimuñcate
//
Sutra: 9
taddīkṣo
bʰavati
//
Sutra: 10
ekatantrau
krayaikatvāt
//
Sutra: 11
nānā
vāvabʰr̥tʰadīkṣāśrutibʰyām
* //
FN
emended
.
Ed
.:
vāvr̥bʰr̥tʰadīkṣāśrutibʰyām
.
Sutra: 12
ekaṃ
tv
ānupūrvyayogāt
//
Sutra: 13
avabʰr̥tʰadīkṣābʰyāso
vacanāt
//
Sutra: 14
saptamyāṃ
brahmāgārāt
somam
āhr̥tyāsandyabʰimarśanādi
karoti
//
Sutra: 15
upasaddevatāhavīm̐ṣi
nirvapaty
upasadanta
icʰan
yatʰoktam
//
Sutra: 16
pitāmahadaśagaṇam̐
somapānām̐
saṃkʰyāya
sarpaṇam
//
Sutra: 17
savitrā
\\
iti
vānuvākam
uktvā
//
Sutra: 18
daśadaśaikaikaṃ
camasam
anu
bʰakṣayanti
//
Sutra: 19
yajamānasya
rājanyāḥ
//
Sutra: 20
brāhmaṇā
vā
śruteḥ
//
Sutra: 21
tulyāḥ
saṃkʰyāyogāt
//
Sutra: 22
brahmaṇe
dadāty
am̐śuvad
dakṣiṇā
//
Sutra: 23
hiraṇmayīm̐
srajam
udgātre
//
Sutra: 24
rukmam̐
hotre
//
Sutra: 25
hiraṇmayau
prākāśāv
adʰvaryubʰyām
//
Sutra: 26
aśvaṃ
prastotre
vaśāṃ
maitrāvaruṇāya
//
Sutra: 27
r̥ṣabʰaṃ
brāhmaṇācʰam̐sine
vāsasī
neṣṭāpotr̥bʰyām
anyataratoyuktaṃ
yavācitam
acʰāvākāya
gom
agnīdʰe
//
Sutra: 28
abʰiṣecanīyānte
keśavapanārtʰe
nivartanam̐
saṃvatsaram
//
Sutra: 29
bʰūmyanadʰiṣṭʰānaṃ
ca
//
Sutra: 30
anupānatkasya
yāvajjīvam
//
Kandika: 9
Sutra: 1
uttare
śukle
pañcabilaḥ
//
Sutra: 2
āgneya
aindraḥ
saumyo
vā
vaiśvadevaś
caruḥ
payasyā
maitrāvaruṇī
bārhaspatyaś
caruḥ
//
Sutra: 3
pratidiśam
āsādanam
āgneyaṃ
purastāt
pradakṣiṇam
itarāṇi
madʰye
'ntyam
//
Sutra: 4
pūrvaiś
caritvācaritvā
madʰyame
sam̐sravāsecanam
//
Sutra: 5
āgneyo
hiraṇyadakṣiṇo
'gnīdʰe
dadāti
//
Sutra: 6
aindrasya
r̥ṣabʰaḥ
saumyasya
babʰrur
brahmaṇe
//
Sutra: 7
vaiśvadevasya
pr̥ṣanhotre
//
Sutra: 8
payasyāyā
vaśābʰāve
'pravītādʰvaryubʰyām
//
Sutra: 9
bārhaspatyasya
śitipr̥ṣṭʰo
brahmaṇe
//
Sutra: 10
annādyakāmasyāpy
eṣā
//
Sutra: 11
dvādaśottarāṇi
prayug
gʰavīm̐ṣi
māsāntarāṇi
//
Sutra: 12
āhavanīyād
vā
purastācʰamyāprāseśamyāprāse
* //
FN
purastāt
and
śamyāprāseśamyāprāse
.
Sutra: 13
āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā
yatʰoktam
//
Sutra: 14
evam
āvr̥ttasya
caravaḥ
sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ
//
Sutra: 15
ṣaṭṣaḍ
vaikatantre
//
Sutra: 16
pūrvāgnivāhau
dvaudvau
ṣaṇṇām̐ṣaṇṇāṃ
dakṣiṇā
//
Sutra: 17
aṣṭāpadīvat
paśubandʰau
garbʰiṇībʰyām̐
svaguṇadakṣiṇau
//
Sutra: 18
śyenyādityebʰyo
'dityai
vā
//
Sutra: 19
vaiśvadevī
pr̥ṣatī
marutī
vā
//
Sutra: 20
tadante
keśavapanīyo
'tirātraḥ
paurṇamāsīsutyaḥ
//
Sutra: 21
uttare
ca
māsāntarāḥ
//
Sutra: 22
vyuṣṭidvirātraḥ
//
Sutra: 23
agniṣṭomātirātrau
//
Sutra: 24
kṣatradʰr̥tiḥ
//
Sutra: 25
tam
ubʰayata
eke
triṣṭomajyotiṣṭomau
//
Sutra: 26
abʰiṣecanīyād
vā
saṃvatsarāt
keśavapanīyo
'tirātraḥ
somāpavargaḥ
//
Sutra: 27
uttare
śukle
sautrāmaṇī
//
Sutra: 28
vrīhīn
virūḍʰāvirūḍʰān
kṣauma
upanahya
krīṇāti
klībāt
sīsena
//
Sutra: 29
paktvaudanaṃ
virūḍʰāṃś
cūrṇīkr̥tya
\\
aśvibʰyāṃ
pacyasva
\\
iti
sam̐sr̥jati
//
Sutra: 30
sim̐havr̥kavyāgʰralomāni
cāvapati
//
Sutra: 31
paśuṣu
vā
//
Sutra: 32
puroḍāśadʰarmā
dravyasāmānyāt
//
Sutra: 33
yāvaduktam̐
saumikā
guṇatvāt
//
Kandika: 10
Sutra: 1
tripaśuḥ
paśubandʰaḥ
śvaḥ
//
Sutra: 2
caturtʰyām
//
Sutra: 3
pakvāyāṃ
vā
//
Sutra: 4
āśvino
'jaḥ
śyetaḥ
//
Sutra: 5
malhāviḥ
sārasvatī
//
Sutra: 6
r̥ṣabʰamindrāya
sutrāmṇe
//
Sutra: 7
tadguṇābʰāve
'jāḥ
pratʰamo
lohitaḥ
//
Sutra: 8
triyūpo
vaikādaśiniliṅgāt
//
Sutra: 9
agnī
varuṇapragʰāsavat
//
Sutra: 10
avedirdakṣiṇaḥ
//
Sutra: 11
vapāmārjanānte
kuśaiḥ
parisrutaṃ
punāti
vāyuḥ
pūtas
\\
iti
//
Sutra: 12
kuvalakarkandʰubadaracūrṇāni
cāvapati
//
Sutra: 13
grahaṃ
gr̥hṇāti
kuvid
aṅga
\\
iti
trīn
vā
pratidevatam
etayaiva
//
Sutra: 14
samasyānuvācanam
//
Sutra: 15
yaja
\\
iti
ca
//
Sutra: 16
pratʰamasyānu
homam
itarau
//
Sutra: 17
parisruddʰomo
dakṣiṇe
'gnau
//
Sutra: 18
bʰakṣam
āhr̥tya
parisrucʰeṣam
*
āsicya
rukmavac
cʰidraṃ
kumbʰam̐
śikye
kr̥tvopari
dakṣiṇasya
dʰārayant
sravantam
upatiṣṭʰate
tricaiḥ
somavatām
\\
barhiṣadām
\
agniṣvāttānām
iti
//
FN
parisrut
and
śeṣam
.
Sutra: 19
havīm̐ṣi
nirvapati
sāvitravāruṇaindrāṇi
yatʰoktaṃ
paśupuroḍāśārtʰe
//
Sutra: 20
napum̐sako
dakṣiṇā
ratʰavāhī
vā
vaḍabā
//
Sutra: 21
somātipūtasyāpy
eṣā
//
Sutra: 22
anuyājānte
paśupuroḍāśārtʰaiś
caraty
āśvinena
prāg
avadānebʰyaḥ
//
Sutra: 23
havirbʰir
vāśvinābʰāvas
tu
//
Sutra: 24
rājasūyayājinaḥ
karmāpavarge
vā
sautrāmaṇī
//
Sutra: 25
traidʰātavy
ānupūrvyayogāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.