TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 14
Adhyaya: 14
Kandika: 1
Sutra: 1
vājapeyaḥ
śarady
avaiśyasya
//
Sutra: 2
ubʰayataḥ
śuklapakṣau
br̥haspatisavena
yajate
//
Sutra: 3
jyotiṣṭomena
vā
//
Sutra: 4
dvādaśa
vā
//
Sutra: 5
purastād
ayukṣu
jyotiṣṭomaḥ
pārṣṭʰikānītareṣu
//
Sutra: 6
pratilomaṃ
pārṣṭʰikāny
upari
//
Sutra: 7
sarvāgniṣṭomair
vā
rājasūyasomaiḥ
//
Sutra: 8
pratilomam
upari
//
Sutra: 9
nānādīkṣāḥ
pariyajñāḥ
kālabʰedāt
//
Sutra: 10
saptadaśa
dīkṣāḥ
//
Sutra: 11
deva
savitar
iti
juhoti
yajatyādiṣu
//
Sutra: 12
sakr̥d
dīkṣārambʰe
karmaikatvāt
//
Sutra: 13
krayaṇavedyārambʰaṇapravargyotsādanāgnipraṇayanahavirdʰānāgnīṣomāṇām̐sadaāgnīdʰradʰiṣṇyanivapanavasatīvarigrahaṇapariharaṇeṣu
ca
karmāntaratvāt
prāk
sutyāyāḥ
//
Sutra: 14
somāt
krīyamāṇāt
sahitaṃ
dakṣiṇataḥ
sīsena
parisrutaḥ
krayaṇaṃ
keśavāt
//
Sutra: 15
taddravyāṇāṃ
vā
//
Sutra: 16
paryuhyamāṇe
'nuharaṇam
//
Sutra: 17
dakṣiṇena
praveśya
dakṣiṇāgnau
paktvāpare
'nte
neṣṭā
surāṃ
karoti
//
Sutra: 18
kʰaraṃ
kr̥tvā
nārāśam̐sastʰāne
'param
//
Sutra: 19
dakṣiṇataḥ
saṃdʰiṃ
karoti
//
Sutra: 20
yūpaveṣṭanam̐
saptadaśabʰir
vastrair
vyudgrantʰanaṃ
vā
parivyayaṇakāle
//
Sutra: 21
śvo
vā
savanīyeṣu
//
Sutra: 22
utkīrṇasamāgro
gaudʰūmacaṣālaḥ
//
Sutra: 23
sutyādau
hirṇyasrajo
'pinahyante
'dʰikr̥tā
yajamānaḥ
patnī
ca
//
Sutra: 24
sutyasya
tacʰabdāt
* //
FN
tat
and
śabdāt
.
Sutra: 25
sarvatrāviśeṣāt
//
Sutra: 26
ekadʰanapraveśanakāle
surāṃ
neṣṭāpareṇa
praveśya
kʰare
karoti
//
Sutra: 27
saṃdʰinā
pātrāṇy
āhr̥tya
pātre
vālena
punāti
//
Sutra: 28
prātaḥsavane
'tigrāhyān
gr̥hītvā
ṣoḍaśinaṃ
pañca
caindrān
//
Kandika: 2
Sutra: 1
dʰruvasadam
iti
pratimantram
//
Sutra: 2
atigrāhyavad
dʰomaḥ
//
Sutra: 3
saptadaśāparān
//
Sutra: 4
neṣṭā
ca
tāvataḥ
saurān
//
Sutra: 5
vyatyāsaṃ
grahaṇam
//
Sutra: 6
akṣānatikramaṇaṃ
grahāṇām
//
Sutra: 7
uparyupary
akṣam
adʰvaryur
dʰārayaty
adʰo'dʰo
neṣṭā
sampr̥cau
\\
iti
//
Sutra: 8
vipr̥cau
\\
ity
āharataḥ
//
Sutra: 9
hiraṇmayena
madʰugrahaṃ
gr̥hītvā
kʰaramadʰye
sādayati
//
Sutra: 10
uktʰyādi
//
Sutra: 11
atirārtapaśūn
upākr̥tya
vaśāṃ
pr̥śniṃ
marudbʰya
ujjeṣebʰyaḥ
//
Sutra: 12
tadabʰāve
'pr̥śnim
//
Sutra: 13
prājāpatyāṃś
ca
saptadaśa
śyāmatūparān
bastān
//
Sutra: 14
tadguṇābʰāve
sarveṣām
ekadeśo
'pi
//
Sutra: 15
vāca
uttamam
eke
Sutra: 16
māhendrānte
vaśāvapācaraṇam
//
Sutra: 17
avadānaiś
ca
dvaidʰam̐
śr̥taiḥ
//
Sutra: 18
pūrvebʰyo
devatāsviṣṭakr̥dbʰyām
avadyati
//
Sutra: 19
uttarāṇi
viśe
dadāti
//
Sutra: 20
vāmadevyagrahānte
prājāpatyānām
//
Sutra: 21
srugvyūhanāt
prāg
gʰaviṣā
//
Sutra: 22
yatʰānyāyaṃ
vobʰayoḥ
//
Sutra: 23
vaśāyāś
ca
//
Sutra: 24
aikadʰyaṃ
ca
śrapaṇam
//
Sutra: 25
adānaṃ
ca
viśe
//
Sutra: 26
mādʰyandinīyaiḥ
saha
naivāracarur
bārhaspatyaḥ
saptadaśaśarāvaḥ
//
Sutra: 27
saṃkʰyāmuṣṭinivr̥ttiḥ
sāmānyāt
//
Sutra: 28
na
yajatiśabdāt
//
Sutra: 29
saptadaśasaptadaśa
śatāni
dadāti
govastrājāvīnām
//
Sutra: 30
saptadaśa
vr̥ṣalyo
niṣkakaṇṭʰyaḥ
//
Sutra: 31
hastivahyakamahānasānām
//
Sutra: 32
jāterjāteś
cā
saptadaśagaṇapūranāt
//
Sutra: 33
dravyeṣu
vā
saptadaśatā
saptadaśa
saptadaśāni
dadātīti
śruteḥ
//
Kandika: 3
Sutra: 1
marutvatīyānte
\\
indrasya
vajras
\\
iti
ratʰāvaharaṇam
//
Sutra: 2
dakṣiṇena
cātvālam
āvartayati
vājasya
\\
iti
dʰūrgr̥hītam
//
Sutra: 3
aśvān
prokṣaty
apo
'vanīyamānānt
snātān
vāgatān
apsv
antar
iti
//
Sutra: 4
devīr
āpas
\\
iti
vā
//
Sutra: 5
samuccayo
vā
//
Sutra: 6
dakṣiṇaṃ
yunakti
vāto
vā
\\
iti
//
Sutra: 7
uttaraṃ
vātaram̐hās
\\
iti
//
Sutra: 8
dakṣiṇāpraṣṭim
\\
javo
yas
te
\\
iti
//
Sutra: 9
ayuktaś
caturtʰo
'nugacʰati
sarvayantrī
//
Sutra: 10
bārhaspatyam
enān
āgʰrāpayati
vājinas
\\
iti
Sutra: 11
caturyujo
yunakty
aparāṃs
tūṣṇīṃ
bahirvedi
ṣoḍaśa
//
Sutra: 12
devasyāham
iti
brahmā
ratʰacakram
ārohaty
utkare
nābʰimātre
stʰāṇau
stʰitam
//
Sutra: 13
aindrāḥ
kṣatriyasya
cakradundubʰyāḥ
//
Sutra: 14
saptadaśa
dundubʰīn
āsajaty
anuvedi
paścād
āgnīdʰrāt
//
Sutra: 15
br̥haspate
vājam
ity
ekaṃ
dundubʰim
āhanti
tūṣṇīm
itarān
//
Sutra: 16
kṣatriyaḥ
saptadaśeṣupravyādʰān
asyati
tīrtʰād
udīcaḥ
//
Sutra: 17
antye
minoty
audumbarīm̐
śākʰām
//
Sutra: 18
devasyāham
iti
yajuryuktam
ārohati
yajamānaḥ
//
Sutra: 19
adʰvaryoś
ca
tūṣṇīṃ
brahmacāry
antevāsī
vā
vācanāya
//
Sutra: 20
itareṣām
ekasmin
rājanyo
vaiśyo
vā
saurapratigrahāya
//
Sutra: 21
ājim̐
śīgʰraṃ
yanti
//
Sutra: 22
vājinas
\\
iti
vācayati
//
Kandika: 4
Sutra: 1
brahmā
triḥ
sāma
gāyati
//
Sutra: 2
dundubʰīn
vādayanti
//
Sutra: 3
eṣa
sya
iti
pratyr̥caṃ
juhoti
//
Sutra: 4
anumantrayate
vā
//
Sutra: 5
uttareṇa
ca
tricena
//
Sutra: 6
sunvan
jayati
//
Sutra: 7
śākʰāṃ
pradakṣiṇaṃ
kr̥tvāyanti
//
Sutra: 8
āgateṣu
brahmāvarohati
devasyāham
iti
//
Sutra: 9
eṣā
vas
\\
iti
mantrāhatam
avaharate
//
Sutra: 10
tūṣṇīm
itarān
//
Sutra: 11
avaruhya
naivāram
ālabʰate
tīrtʰe
stʰitam
ā
mā
vājasya
\\
iti
//
Sutra: 12
yajuryuktān
āgʰrāpayati
avājinas
\\
iti
//
Sutra: 13
caturtʰaṃ
yuktvādʰvaryave
dadāti
//
Sutra: 14
sarvebʰyaḥ
ṣoḍaśa
//
Sutra: 15
adʰvaryuyajamānau
madʰugraham̐
saurapratigrahāya
prayacʰata
uttarasyāṃ
vediśroṇā
upaviṣṭāya
//
Sutra: 16
neṣṭā
ca
saurān
paścimena
nirhr̥tya
śālām
apareṇa
hr̥tvaikaṃ
prayacʰann
āha
\\
anena
ta
imaṃ
niṣkrīṇāmi
\\
iti
//
Sutra: 17
brahmaṇe
madʰugrahaṃ
dadāti
sapātram
//
Sutra: 18
tam̐
sa
yatʰeṣṭaṃ
kurute
//
Kandika: 5
Sutra: 1
dvādaśa
sruvāhutīr
juhoti
\\
āpaye
svāhā
\\
iti
pratimantraṃ
vācayati
vā
//
Sutra: 2
ṣaṭ
cottarāḥ
//
Sutra: 3
neṣṭā
patnīm
āneṣyan
kauśaṃ
vāsaḥ
paridʰāpayati
caṇḍātakaṃ
daharam
vā
//
Sutra: 4
antaraṃ
dikṣitavasanāt
//
Sutra: 5
niśrayaṇīṃ
yūpa
ucʰrayaty
uttarāṃ
dakṣiṇāṃ
vā
//
Sutra: 6
ārokṣyan
jāyām
āmantrayate
jāya
ehi
\
svo
rohāva
\\
iti
//
Sutra: 7
rohāva
\\
iti
pratyāha
//
Sutra: 8
prajāpater
ity
ārohataḥ
//
Sutra: 9
svar
iti
gaudʰūmam
ālabʰate
//
Sutra: 10
śirasā
yūpam
ujjihīte
\\
amr̥tās
\\
iti
//
Sutra: 11
asme
vas
\\
iti
diśo
vīkṣate
//
Sutra: 12
saptadaśāśvattʰapattropanaddʰān
ūṣapuṭān
udasyanty
asmai
viśaḥ
//
Sutra: 13
pratigr̥hṇāty
enān
//
Sutra: 14
namo
mātre
\\
iti
bʰūmim
avekṣate
//
Sutra: 15
sarukme
bastacarmaṇy
avarohati
//
Sutra: 16
bʰūmau
vā
//
Sutra: 17
uttaravedim
apareṇaudumbarīm
āsandīṃ
bastacarmaṇāstr̥ṇāti
\\
iyaṃ
te
\\
iti
//
Sutra: 18
sunvantam
asyām
upaveśayati
yantāsi
\\
iti
//
Sutra: 19
nīvāreṇa
pracarati
//
Sutra: 20
prāk
sviṣṭakr̥ta
audumbare
pātre
'pa
āsicya
payaś
ca
saptadaśānnāny
āvapati
//
Sutra: 21
yāvatsmr̥ti
vaikavarjam
//
Sutra: 22
abʰojanaṃ
tasyocʰvāsāt
//
Sutra: 23
sruveṇa
sambʰr̥tāj
juhoti
vājasyemam
iti
pratimantram
//
Sutra: 24
śeṣeṇābʰiṣiñcati
yajamānam
\\
devasya
tvā
\\
iti
//
Sutra: 25
sarasvatyaivācastʰāne
viśveṣāṃ
tvā
devānām
//
Sutra: 26
sarasvatyai
tvā
\\
iti
vā
//
Sutra: 27
samrāḍ
ayam
asau
\\
ity
āha
nāmagrahaṃ
trir
uccaiḥ
//
Sutra: 28
agnir
ekākṣareṇa
\\
ity
anuvākaṃ
dvādaśavat
kr̥tvā
naivārasviṣṭakr̥diḍaṃ
karoti
//
Sutra: 29
māhendrādi
ca
//
Sutra: 30
avaruhya
gacʰati
stotrāya
prahitaḥ
//
Sutra: 31
ujjitibʰyo
vottaro
māhendraḥ
//
Sutra: 32
ṣoḍaśyante
stotraṃ
camasair
eva
//
Sutra: 33
r̥tvikcamaseṣu
saptadaśāvanayati
dvaudvau
//
Sutra: 34
ekaṃ
neṣṭuḥ
//
Sutra: 35
udavasānīyānte
yūpaveṣṭanāny
adʰvaryave
dadāti
//
Sutra: 36
yatʰopayuktam̐
hiraṇyasrajaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.