TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 14
Previous part

Adhyaya: 14 
Kandika: 1 
Sutra: 1    vājapeyaḥ śarady avaiśyasya //

Sutra: 2    
ubʰayataḥ śuklapakṣau br̥haspatisavena yajate //

Sutra: 3    
jyotiṣṭomena //

Sutra: 4    
dvādaśa //

Sutra: 5    
purastād ayukṣu jyotiṣṭomaḥ pārṣṭʰikānītareṣu //

Sutra: 6    
pratilomaṃ pārṣṭʰikāny upari //

Sutra: 7    
sarvāgniṣṭomair rājasūyasomaiḥ //

Sutra: 8    
pratilomam upari //

Sutra: 9    
nānādīkṣāḥ pariyajñāḥ kālabʰedāt //

Sutra: 10    
saptadaśa dīkṣāḥ //

Sutra: 11    
deva savitar iti juhoti yajatyādiṣu //

Sutra: 12    
sakr̥d dīkṣārambʰe karmaikatvāt //

Sutra: 13    
krayaṇavedyārambʰaṇapravargyotsādanāgnipraṇayanahavirdʰānāgnīṣomāṇām̐sadaāgnīdʰradʰiṣṇyanivapanavasatīvarigrahaṇapariharaṇeṣu ca karmāntaratvāt prāk sutyāyāḥ //

Sutra: 14    
somāt krīyamāṇāt sahitaṃ dakṣiṇataḥ sīsena parisrutaḥ krayaṇaṃ keśavāt //

Sutra: 15    
taddravyāṇāṃ //

Sutra: 16    
paryuhyamāṇe 'nuharaṇam //

Sutra: 17    
dakṣiṇena praveśya dakṣiṇāgnau paktvāpare 'nte neṣṭā surāṃ karoti //

Sutra: 18    
kʰaraṃ kr̥tvā nārāśam̐sastʰāne 'param //

Sutra: 19    
dakṣiṇataḥ saṃdʰiṃ karoti //

Sutra: 20    
yūpaveṣṭanam̐ saptadaśabʰir vastrair vyudgrantʰanaṃ parivyayaṇakāle //

Sutra: 21    
śvo savanīyeṣu //

Sutra: 22    
utkīrṇasamāgro gaudʰūmacaṣālaḥ //

Sutra: 23    
sutyādau hirṇyasrajo 'pinahyante 'dʰikr̥tā yajamānaḥ patnī ca //

Sutra: 24    
sutyasya tacʰabdāt * //
      
FN tat and śabdāt.

Sutra: 25    
sarvatrāviśeṣāt //

Sutra: 26    
ekadʰanapraveśanakāle surāṃ neṣṭāpareṇa praveśya kʰare karoti //

Sutra: 27    
saṃdʰinā pātrāṇy āhr̥tya pātre vālena punāti //

Sutra: 28    
prātaḥsavane 'tigrāhyān gr̥hītvā ṣoḍaśinaṃ pañca caindrān //

Kandika: 2 
Sutra: 1    
dʰruvasadam iti pratimantram //

Sutra: 2    
atigrāhyavad dʰomaḥ //

Sutra: 3    
saptadaśāparān //

Sutra: 4    
neṣṭā ca tāvataḥ saurān //

Sutra: 5    
vyatyāsaṃ grahaṇam //

Sutra: 6    
akṣānatikramaṇaṃ grahāṇām //

Sutra: 7    
uparyupary akṣam adʰvaryur dʰārayaty adʰo'dʰo neṣṭā sampr̥cau \\ iti //

Sutra: 8    
vipr̥cau \\ ity āharataḥ //

Sutra: 9    
hiraṇmayena madʰugrahaṃ gr̥hītvā kʰaramadʰye sādayati //

Sutra: 10    
uktʰyādi //

Sutra: 11    
atirārtapaśūn upākr̥tya vaśāṃ pr̥śniṃ marudbʰya ujjeṣebʰyaḥ //

Sutra: 12    
tadabʰāve 'pr̥śnim //

Sutra: 13    
prājāpatyāṃś ca saptadaśa śyāmatūparān bastān //

Sutra: 14    
tadguṇābʰāve sarveṣām ekadeśo 'pi //

Sutra: 15    
vāca uttamam eke

Sutra: 16    
māhendrānte vaśāvapācaraṇam //

Sutra: 17    
avadānaiś ca dvaidʰam̐ śr̥taiḥ //

Sutra: 18    
pūrvebʰyo devatāsviṣṭakr̥dbʰyām avadyati //

Sutra: 19    
uttarāṇi viśe dadāti //

Sutra: 20    
vāmadevyagrahānte prājāpatyānām //

Sutra: 21    
srugvyūhanāt prāg gʰaviṣā //

Sutra: 22    
yatʰānyāyaṃ vobʰayoḥ //

Sutra: 23    
vaśāyāś ca //

Sutra: 24    
aikadʰyaṃ ca śrapaṇam //

Sutra: 25    
adānaṃ ca viśe //

Sutra: 26    
mādʰyandinīyaiḥ saha naivāracarur bārhaspatyaḥ saptadaśaśarāvaḥ //

Sutra: 27    
saṃkʰyāmuṣṭinivr̥ttiḥ sāmānyāt //

Sutra: 28    
na yajatiśabdāt //

Sutra: 29    
saptadaśasaptadaśa śatāni dadāti govastrājāvīnām //

Sutra: 30    
saptadaśa vr̥ṣalyo niṣkakaṇṭʰyaḥ //

Sutra: 31    
hastivahyakamahānasānām //

Sutra: 32    
jāterjāteś saptadaśagaṇapūranāt //

Sutra: 33    
dravyeṣu saptadaśatā saptadaśa saptadaśāni dadātīti śruteḥ //

Kandika: 3 
Sutra: 1    
marutvatīyānte \\ indrasya vajras \\ iti ratʰāvaharaṇam //

Sutra: 2    
dakṣiṇena cātvālam āvartayati vājasya \\ iti dʰūrgr̥hītam //

Sutra: 3    
aśvān prokṣaty apo 'vanīyamānānt snātān vāgatān apsv antar iti //

Sutra: 4    
devīr āpas \\ iti //

Sutra: 5    
samuccayo //

Sutra: 6    
dakṣiṇaṃ yunakti vāto \\ iti //

Sutra: 7    
uttaraṃ vātaram̐hās \\ iti //

Sutra: 8    
dakṣiṇāpraṣṭim \\ javo yas te \\ iti //

Sutra: 9    
ayuktaś caturtʰo 'nugacʰati sarvayantrī //

Sutra: 10    
bārhaspatyam enān āgʰrāpayati vājinas \\ iti

Sutra: 11    
caturyujo yunakty aparāṃs tūṣṇīṃ bahirvedi ṣoḍaśa //

Sutra: 12    
devasyāham iti brahmā ratʰacakram ārohaty utkare nābʰimātre stʰāṇau stʰitam //

Sutra: 13    
aindrāḥ kṣatriyasya cakradundubʰyāḥ //

Sutra: 14    
saptadaśa dundubʰīn āsajaty anuvedi paścād āgnīdʰrāt //

Sutra: 15    
br̥haspate vājam ity ekaṃ dundubʰim āhanti tūṣṇīm itarān //

Sutra: 16    
kṣatriyaḥ saptadaśeṣupravyādʰān asyati tīrtʰād udīcaḥ //

Sutra: 17    
antye minoty audumbarīm̐ śākʰām //

Sutra: 18    
devasyāham iti yajuryuktam ārohati yajamānaḥ //

Sutra: 19    
adʰvaryoś ca tūṣṇīṃ brahmacāry antevāsī vācanāya //

Sutra: 20    
itareṣām ekasmin rājanyo vaiśyo saurapratigrahāya //

Sutra: 21    
ājim̐ śīgʰraṃ yanti //

Sutra: 22    
vājinas \\ iti vācayati //

Kandika: 4 
Sutra: 1    
brahmā triḥ sāma gāyati //

Sutra: 2    
dundubʰīn vādayanti //

Sutra: 3    
eṣa sya iti pratyr̥caṃ juhoti //

Sutra: 4    
anumantrayate //

Sutra: 5    
uttareṇa ca tricena //

Sutra: 6    
sunvan jayati //

Sutra: 7    
śākʰāṃ pradakṣiṇaṃ kr̥tvāyanti //

Sutra: 8    
āgateṣu brahmāvarohati devasyāham iti //

Sutra: 9    
eṣā vas \\ iti mantrāhatam avaharate //

Sutra: 10    
tūṣṇīm itarān //

Sutra: 11    
avaruhya naivāram ālabʰate tīrtʰe stʰitam ā vājasya \\ iti //

Sutra: 12    
yajuryuktān āgʰrāpayati avājinas \\ iti //

Sutra: 13    
caturtʰaṃ yuktvādʰvaryave dadāti //

Sutra: 14    
sarvebʰyaḥ ṣoḍaśa //

Sutra: 15    
adʰvaryuyajamānau madʰugraham̐ saurapratigrahāya prayacʰata uttarasyāṃ vediśroṇā upaviṣṭāya //

Sutra: 16    
neṣṭā ca saurān paścimena nirhr̥tya śālām apareṇa hr̥tvaikaṃ prayacʰann āha \\ anena ta imaṃ niṣkrīṇāmi \\ iti //

Sutra: 17    
brahmaṇe madʰugrahaṃ dadāti sapātram //

Sutra: 18    
tam̐ sa yatʰeṣṭaṃ kurute //

Kandika: 5 
Sutra: 1    
dvādaśa sruvāhutīr juhoti \\ āpaye svāhā \\ iti pratimantraṃ vācayati //

Sutra: 2    
ṣaṭ cottarāḥ //

Sutra: 3    
neṣṭā patnīm āneṣyan kauśaṃ vāsaḥ paridʰāpayati caṇḍātakaṃ daharam //

Sutra: 4    
antaraṃ dikṣitavasanāt //

Sutra: 5    
niśrayaṇīṃ yūpa ucʰrayaty uttarāṃ dakṣiṇāṃ //

Sutra: 6    
ārokṣyan jāyām āmantrayate jāya ehi \ svo rohāva \\ iti //

Sutra: 7    
rohāva \\ iti pratyāha //

Sutra: 8    
prajāpater ity ārohataḥ //

Sutra: 9    
svar iti gaudʰūmam ālabʰate //

Sutra: 10    
śirasā yūpam ujjihīte \\ amr̥tās \\ iti //

Sutra: 11    
asme vas \\ iti diśo vīkṣate //

Sutra: 12    
saptadaśāśvattʰapattropanaddʰān ūṣapuṭān udasyanty asmai viśaḥ //

Sutra: 13    
pratigr̥hṇāty enān //

Sutra: 14    
namo mātre \\ iti bʰūmim avekṣate //

Sutra: 15    
sarukme bastacarmaṇy avarohati //

Sutra: 16    
bʰūmau //

Sutra: 17    
uttaravedim apareṇaudumbarīm āsandīṃ bastacarmaṇāstr̥ṇāti \\ iyaṃ te \\ iti //

Sutra: 18    
sunvantam asyām upaveśayati yantāsi \\ iti //

Sutra: 19    
nīvāreṇa pracarati //

Sutra: 20    
prāk sviṣṭakr̥ta audumbare pātre 'pa āsicya payaś ca saptadaśānnāny āvapati //

Sutra: 21    
yāvatsmr̥ti vaikavarjam //

Sutra: 22    
abʰojanaṃ tasyocʰvāsāt //

Sutra: 23    
sruveṇa sambʰr̥tāj juhoti vājasyemam iti pratimantram //

Sutra: 24    
śeṣeṇābʰiṣiñcati yajamānam \\ devasya tvā \\ iti //

Sutra: 25    
sarasvatyaivācastʰāne viśveṣāṃ tvā devānām //

Sutra: 26    
sarasvatyai tvā \\ iti //

Sutra: 27    
samrāḍ ayam asau \\ ity āha nāmagrahaṃ trir uccaiḥ //

Sutra: 28    
agnir ekākṣareṇa \\ ity anuvākaṃ dvādaśavat kr̥tvā naivārasviṣṭakr̥diḍaṃ karoti //

Sutra: 29    
māhendrādi ca //

Sutra: 30    
avaruhya gacʰati stotrāya prahitaḥ //

Sutra: 31    
ujjitibʰyo vottaro māhendraḥ //

Sutra: 32    
ṣoḍaśyante stotraṃ camasair eva //

Sutra: 33    
r̥tvikcamaseṣu saptadaśāvanayati dvaudvau //

Sutra: 34    
ekaṃ neṣṭuḥ //

Sutra: 35    
udavasānīyānte yūpaveṣṭanāny adʰvaryave dadāti //

Sutra: 36    
yatʰopayuktam̐ hiraṇyasrajaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.