TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 13
Previous part

Adhyaya: 13 
Kandika: 1 
Sutra: 1    dvādaśāhadʰarmā sattreṣu tadguṇadarśanāt //

Sutra: 2    
gavāmayanāyaikāṣṭakāyāṃ dīkṣā //

Sutra: 3    
pʰālgunīpaurṇamāse //

Sutra: 4    
caitryām //

Sutra: 5    
caturahe purastāt prāk paurṇamāsyāḥ //

Sutra: 6    
caitryānantaryāt //

Sutra: 7    
sarvā vāviśeṣāt //

Sutra: 8    
māgʰī krayaśruteḥ //

Sutra: 9    
lokapratyayāt //

Sutra: 10    
artʰavādāc ca //

Sutra: 11    
pavamāneṣūdgātāram anvārabʰeran \\ śyeno 'si gāyatracʰandās \\ anu tvārabʰe svasti sampāraya \ suparṇo 'si triṣṭupcʰandās \\ r̥bʰur asi jagaccʰandās \\ itītarayoḥ savanayoḥ //

Sutra: 12    
savanānteṣu japanti mayi bʰargas \\ mayi mahas \\ mayi yaśas \\ mayi sarvam iti //

Sutra: 13    
sarvatraike //

Sutra: 14    
yajatiśabdāt //

Sutra: 15    
na prakaraṇāt //

Kandika: 2 
Sutra: 1    
abʰiplavaḥ ṣaḍaho 'gniṣṭomau pratʰamāntyā uktʰyā itare //

Sutra: 2    
atirātrāc caturvim̐śam ahar agniṣṭoma uktʰyo //

Sutra: 3    
catvāro 'bʰiplavāḥ pr̥ṣṭʰyaś ca māsa evaṃ catvāra uttare //

Sutra: 4    
ṣaṣṭʰe trayo 'bʰiplavāḥ pr̥ṣṭʰyaḥ //

Sutra: 5    
ahijid agniṣṭomaḥ //

Sutra: 6    
trayaḥ svarasāmāno 'gniṣṭomā uktʰyā //

Sutra: 7    
agniṣṭomo viṣuvān //

Sutra: 8    
prātaranuvākaḥ saṃdʰivelāyām //

Sutra: 9    
udite //

Sutra: 10    
yatʰoktaṃ //

Sutra: 11    
saurya upālambʰyaḥ //

Sutra: 12    
ud u tyam iti grahagrahaṇam atigrāhyavad bʰakṣavarjam //

Sutra: 13    
pūrvapakṣaṃ pratilomam //

Sutra: 14    
abʰijitstʰāne viśvajid agniṣṭomaḥ //

Sutra: 15    
sarvapr̥ṣṭʰaś cet sarve 'tigrāhyāḥ //

Sutra: 16    
ṣaṣṭʰe māse trayo 'bʰiplavā goāyuṣī daśarātro mahāvratam agniṣṭomaḥ //

Sutra: 17    
prājāpatya upālambʰyaḥ //

Sutra: 18    
grahaṃ * gr̥hṇāti vi na indra \ vācaspatim \\ viśvakarman \\ iti vātigrāhyavat //
      
FN emended. Ed.: gahaṃ.

Sutra: 19    
upa yantu majjayas sanīḍās \\ upa jakṣur upa manīṣā \ priyām ahaṃ tanvaṃ paśyamānas \\ mayi ramo devānāṃ tejase brahmavarcasāya \\ iti bʰakṣaṇaṃ yajamānaiḥ //

Sutra: 20    
pr̥ṣṭʰopākaraṇaṃ bāṇena śatatantunā //

Sutra: 21    
mauñjās tantavo vaitasaṃ vādanam //

Kandika: 3 
Sutra: 1    
br̥sīṣūpaviśanti preṅkʰe hotā pʰalake 'dʰvaryuḥ pratigr̥ṇāti //

Sutra: 2    
udgātāsandyāṃ prādeśapādyām̐ somāsandīvat //

Sutra: 3    
anyad antarvedi //

Sutra: 4    
abʰigarāpagarau //

Sutra: 5    
ākrośaty ekaḥ praśam̐saty aparaḥ //

Sutra: 6    
pum̐ścalūbrahmacāriṇāv anyo'nyam ākrośataḥ //

Sutra: 7    
śūdrāryau carmaṇi parimaṇḍale vyāyacʰete //

Sutra: 8    
jayaty āryaḥ //

Sutra: 9    
mārjālīyaṃ dakṣiṇena parivr̥te mitʰunam̐ sambʰavati //

Sutra: 10    
kṣatriyam̐ saṃnāhayati dakṣiṇāṃ vediśroṇim apareṇa //

Sutra: 11    
marmāṇi te \\ iti kavacaṃ prayacʰati //

Sutra: 12    
tūṣṇīm anyebʰyaḥ //

Sutra: 13    
triḥ samantaṃ pariyanti śālām apareṇottareṇa cātvālaṃ vaśācarma kaṭe viśākʰyāṃ vāstīrṇam ucʰritaṃ vidʰyanty aniṣpattram //

Sutra: 14    
dakṣiṇena carma yanti trir viddʰvā purastād vimocanam //

Sutra: 15    
sadaḥsraktiṣu dundubʰīn vādayanti //

Sutra: 16    
āgnīdʰram apareṇa śvabʰram̐ savāladʰānena carmaṇāvanahya vāladʰānenāhanti //

Sutra: 17    
godʰāvīṇākāḥ kāṇḍavīṇāś ca patnyo vādayanty upagāyanti //

Sutra: 18    
anyāṃś ca śabdān kurvanti //

Sutra: 19    
udakumbʰāñ cʰiraḥsu kr̥tvā mārjālīyaṃ dāsyaḥ pariyanti vācayaty enāḥ paryāyādiṣu //

Sutra: 20    
haimahā3 haimahā3 iti //

Sutra: 21    
gāvo hāre surabʰayas \\ idaṃ madʰu \ gāvo gulgulugandʰayas \\ idaṃ madʰu \ gāvo gʰr̥tasya mātaras \\ idaṃ madʰu \ iha santu bʰūyasīr \ idaṃ madʰu \ takā vayaṃ plavāmahe \\ idaṃ madʰu \ śamyāḥ prataratām iva \\ idaṃ madʰu \ na vai gāvo mandīrasya \ gaṅgāyā udakaṃ papuḥ \ papuḥ sarasvatīṃ nadīm \\ tāḥ prācya ujjigāhīre \\ idaṃ madʰu \ nigīrya sarvā ādʰīr \ idaṃ madʰu \ madʰv ity ākarṣaiḥ kuśair yatʰā \\ idaṃ madʰu \\ iti //

Sutra: 22    
apasavyaṃ pradakṣiṇaṃ cāstotrāntāt //

Sutra: 23    
trir trir //

Kandika: 4 
Sutra: 1    
niṣicya mārjālīye pūrṇān nidadʰati //

Sutra: 2    
abʰigarādi stūyamāne sarvaṃ kriyate //

Sutra: 3    
atirātraḥ śvaḥ //

Sutra: 4    
tisro 'nūbandʰyā maitrāvaruṇī vaiśvadevī bārhaspatyā //

Sutra: 5    
saṃvatsarāvareṣu sattreṣv asārasvateṣu sahasradakṣiṇāvareṣu ca //

Sutra: 6    
anūbandʰyavapāhomānte dakṣiṇasyāṃ vediśroṇau sarvakeśaśmaśrulomavapanam //

Sutra: 7    
patnyaś ca //

Sutra: 8    
traidʰātavyudavasānīyā sarvatra //

Sutra: 9    
avabʰr̥tʰād udetya jyotiṣṭomo 'gniṣṭomaḥ pr̥ṣṭʰaśamanīyaḥ sahasradakṣiṇo //

Sutra: 10    
// *
      
FN Weber lacks sūtra 10.

Sutra: 11    
ekāham eke //

Sutra: 12    
sattrāṅgaṃ prakaraṇāt //

Sutra: 13    
pʰalāśruteś ca //

Sutra: 14    
na pʰalaṃ nyāyāt //

Sutra: 15    
kālaprādʰānyāc ca //

Sutra: 15    
sahasradakṣiṇe trirātre prativibʰajya nayan rohiṇīm upadʰvastām apravītām atirecayati // *
      
FN Weber numbers sūtra 15 twice.

Sutra: 16    
trirūpāṃ //

Sutra: 17    
ādye 'han pratʰamāṃ nayed antye paścāt //

Sutra: 18    
havirdʰānāgnīdʰrāntare droṇakalaśam enām āgʰrāpayati \\ ājigʰra \\ iti //

Sutra: 19    
iḍe rante \\ iti dakṣiṇe 'syāḥ karṇe yajamāno japati //

Sutra: 20    
vocer iti vānte //

Sutra: 21    
sarvato navasu daśamīṃ kr̥tvā hotre dadyāt //

Sutra: 22    
unnetārau vākr̥tvānāśrāvayate //

Sutra: 23    
daśadaśābʰedena dakṣiṇā dadyāt //

Sutra: 24    
anūbandʰyavapāhomānte dadyād enām //

Sutra: 25    
udavasānīyāyāṃ //

Sutra: 26    
anyad icʰan //

Sutra: 27    
ahargaṇe vyutkrāmatādy anvaham //

Sutra: 28    
vasatīvarigrahaṇaṃ ca //

Sutra: 29    
eke mādʰyandine 'vanīya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.