TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 13
Adhyaya: 13
Kandika: 1
Sutra: 1
dvādaśāhadʰarmā
sattreṣu
tadguṇadarśanāt
//
Sutra: 2
gavāmayanāyaikāṣṭakāyāṃ
dīkṣā
//
Sutra: 3
pʰālgunīpaurṇamāse
//
Sutra: 4
caitryām
//
Sutra: 5
caturahe
vā
purastāt
prāk
paurṇamāsyāḥ
//
Sutra: 6
caitryānantaryāt
//
Sutra: 7
sarvā
vāviśeṣāt
//
Sutra: 8
māgʰī
vā
krayaśruteḥ
//
Sutra: 9
lokapratyayāt
//
Sutra: 10
artʰavādāc
ca
//
Sutra: 11
pavamāneṣūdgātāram
anvārabʰeran
\\
śyeno
'si
gāyatracʰandās
\\
anu
tvārabʰe
svasti
mā
sampāraya
\
suparṇo
'si
triṣṭupcʰandās
\\
r̥bʰur
asi
jagaccʰandās
\\
itītarayoḥ
savanayoḥ
//
Sutra: 12
savanānteṣu
japanti
mayi
bʰargas
\\
mayi
mahas
\\
mayi
yaśas
\\
mayi
sarvam
iti
//
Sutra: 13
sarvatraike
//
Sutra: 14
yajatiśabdāt
//
Sutra: 15
na
prakaraṇāt
//
Kandika: 2
Sutra: 1
abʰiplavaḥ
ṣaḍaho
'gniṣṭomau
pratʰamāntyā
uktʰyā
itare
//
Sutra: 2
atirātrāc
caturvim̐śam
ahar
agniṣṭoma
uktʰyo
vā
//
Sutra: 3
catvāro
'bʰiplavāḥ
pr̥ṣṭʰyaś
ca
māsa
evaṃ
catvāra
uttare
//
Sutra: 4
ṣaṣṭʰe
trayo
'bʰiplavāḥ
pr̥ṣṭʰyaḥ
//
Sutra: 5
ahijid
agniṣṭomaḥ
//
Sutra: 6
trayaḥ
svarasāmāno
'gniṣṭomā
uktʰyā
vā
//
Sutra: 7
agniṣṭomo
viṣuvān
//
Sutra: 8
prātaranuvākaḥ
saṃdʰivelāyām
//
Sutra: 9
udite
//
Sutra: 10
yatʰoktaṃ
vā
//
Sutra: 11
saurya
upālambʰyaḥ
//
Sutra: 12
ud
u
tyam
iti
grahagrahaṇam
atigrāhyavad
bʰakṣavarjam
//
Sutra: 13
pūrvapakṣaṃ
pratilomam
//
Sutra: 14
abʰijitstʰāne
viśvajid
agniṣṭomaḥ
//
Sutra: 15
sarvapr̥ṣṭʰaś
cet
sarve
'tigrāhyāḥ
//
Sutra: 16
ṣaṣṭʰe
māse
trayo
'bʰiplavā
goāyuṣī
daśarātro
mahāvratam
agniṣṭomaḥ
//
Sutra: 17
prājāpatya
upālambʰyaḥ
//
Sutra: 18
grahaṃ
*
gr̥hṇāti
vi
na
indra
\
vācaspatim
\\
viśvakarman
\\
iti
vātigrāhyavat
//
FN
emended
.
Ed
.:
gahaṃ
.
Sutra: 19
upa
mā
yantu
majjayas
sanīḍās
\\
upa
mā
jakṣur
upa
mā
manīṣā
\
priyām
ahaṃ
tanvaṃ
paśyamānas
\\
mayi
ramo
devānāṃ
tejase
brahmavarcasāya
\\
iti
bʰakṣaṇaṃ
yajamānaiḥ
//
Sutra: 20
pr̥ṣṭʰopākaraṇaṃ
bāṇena
śatatantunā
//
Sutra: 21
mauñjās
tantavo
vaitasaṃ
vādanam
//
Kandika: 3
Sutra: 1
br̥sīṣūpaviśanti
preṅkʰe
hotā
pʰalake
'dʰvaryuḥ
pratigr̥ṇāti
//
Sutra: 2
udgātāsandyāṃ
prādeśapādyām̐
somāsandīvat
//
Sutra: 3
anyad
antarvedi
//
Sutra: 4
abʰigarāpagarau
//
Sutra: 5
ākrośaty
ekaḥ
praśam̐saty
aparaḥ
//
Sutra: 6
pum̐ścalūbrahmacāriṇāv
anyo'nyam
ākrośataḥ
//
Sutra: 7
śūdrāryau
carmaṇi
parimaṇḍale
vyāyacʰete
//
Sutra: 8
jayaty
āryaḥ
//
Sutra: 9
mārjālīyaṃ
dakṣiṇena
parivr̥te
mitʰunam̐
sambʰavati
//
Sutra: 10
kṣatriyam̐
saṃnāhayati
dakṣiṇāṃ
vediśroṇim
apareṇa
//
Sutra: 11
marmāṇi
te
\\
iti
kavacaṃ
prayacʰati
//
Sutra: 12
tūṣṇīm
anyebʰyaḥ
//
Sutra: 13
triḥ
samantaṃ
pariyanti
śālām
apareṇottareṇa
cātvālaṃ
vaśācarma
kaṭe
viśākʰyāṃ
vāstīrṇam
ucʰritaṃ
vā
vidʰyanty
aniṣpattram
//
Sutra: 14
dakṣiṇena
carma
yanti
trir
viddʰvā
purastād
vimocanam
//
Sutra: 15
sadaḥsraktiṣu
dundubʰīn
vādayanti
//
Sutra: 16
āgnīdʰram
apareṇa
śvabʰram̐
savāladʰānena
carmaṇāvanahya
vāladʰānenāhanti
//
Sutra: 17
godʰāvīṇākāḥ
kāṇḍavīṇāś
ca
patnyo
vādayanty
upagāyanti
//
Sutra: 18
anyāṃś
ca
śabdān
kurvanti
//
Sutra: 19
udakumbʰāñ
cʰiraḥsu
kr̥tvā
mārjālīyaṃ
dāsyaḥ
pariyanti
vācayaty
enāḥ
paryāyādiṣu
//
Sutra: 20
haimahā3
haimahā3
iti
//
Sutra: 21
gāvo
hāre
surabʰayas
\\
idaṃ
madʰu
\
gāvo
gulgulugandʰayas
\\
idaṃ
madʰu
\
gāvo
gʰr̥tasya
mātaras
\\
idaṃ
madʰu
\
tā
iha
santu
bʰūyasīr
\
idaṃ
madʰu
\
takā
vayaṃ
plavāmahe
\\
idaṃ
madʰu
\
śamyāḥ
prataratām
iva
\\
idaṃ
madʰu
\
na
vai
gāvo
mandīrasya
\
gaṅgāyā
udakaṃ
papuḥ
\
papuḥ
sarasvatīṃ
nadīm
\\
tāḥ
prācya
ujjigāhīre
\\
idaṃ
madʰu
\
nigīrya
sarvā
ādʰīr
\
idaṃ
madʰu
\
madʰv
ity
ākarṣaiḥ
kuśair
yatʰā
\\
idaṃ
madʰu
\\
iti
//
Sutra: 22
apasavyaṃ
pradakṣiṇaṃ
cāstotrāntāt
//
Sutra: 23
trir
trir
vā
//
Kandika: 4
Sutra: 1
niṣicya
mārjālīye
pūrṇān
nidadʰati
//
Sutra: 2
abʰigarādi
stūyamāne
sarvaṃ
kriyate
//
Sutra: 3
atirātraḥ
śvaḥ
//
Sutra: 4
tisro
'nūbandʰyā
maitrāvaruṇī
vaiśvadevī
bārhaspatyā
//
Sutra: 5
saṃvatsarāvareṣu
sattreṣv
asārasvateṣu
sahasradakṣiṇāvareṣu
ca
//
Sutra: 6
anūbandʰyavapāhomānte
dakṣiṇasyāṃ
vediśroṇau
sarvakeśaśmaśrulomavapanam
//
Sutra: 7
patnyaś
ca
//
Sutra: 8
traidʰātavyudavasānīyā
sarvatra
//
Sutra: 9
avabʰr̥tʰād
udetya
jyotiṣṭomo
'gniṣṭomaḥ
pr̥ṣṭʰaśamanīyaḥ
sahasradakṣiṇo
vā
//
Sutra: 10
// *
FN
Weber
lacks
sūtra
10.
Sutra: 11
ekāham
eke
//
Sutra: 12
sattrāṅgaṃ
prakaraṇāt
//
Sutra: 13
pʰalāśruteś
ca
//
Sutra: 14
na
pʰalaṃ
nyāyāt
//
Sutra: 15
kālaprādʰānyāc
ca
//
Sutra: 15
sahasradakṣiṇe
trirātre
prativibʰajya
nayan
rohiṇīm
upadʰvastām
apravītām
atirecayati
// *
FN
Weber
numbers
sūtra
15
twice
.
Sutra: 16
trirūpāṃ
vā
//
Sutra: 17
ādye
'han
pratʰamāṃ
nayed
antye
vā
paścāt
//
Sutra: 18
havirdʰānāgnīdʰrāntare
droṇakalaśam
enām
āgʰrāpayati
\\
ājigʰra
\\
iti
//
Sutra: 19
iḍe
rante
\\
iti
dakṣiṇe
'syāḥ
karṇe
yajamāno
japati
//
Sutra: 20
vocer
iti
vānte
//
Sutra: 21
sarvato
navasu
daśamīṃ
kr̥tvā
hotre
dadyāt
//
Sutra: 22
unnetārau
vākr̥tvānāśrāvayate
//
Sutra: 23
daśadaśābʰedena
dakṣiṇā
dadyāt
//
Sutra: 24
anūbandʰyavapāhomānte
dadyād
enām
//
Sutra: 25
udavasānīyāyāṃ
vā
//
Sutra: 26
anyad
icʰan
//
Sutra: 27
ahargaṇe
vyutkrāmatādy
anvaham
//
Sutra: 28
vasatīvarigrahaṇaṃ
ca
//
Sutra: 29
eke
mādʰyandine
'vanīya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.