TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 12
Previous part

Adhyaya: 12 
Kandika: 1 
Sutra: 1    jyotiṣṭomadʰarmā ekāhadvādaśāhayos tadguṇadarśanāt //

Sutra: 2    
pratʰamasya vrātyastomasādyaḥkreṣu vacanāt //

Sutra: 3    
agniṣṭutsu caike //

Sutra: 4    
dvādaśāhaḥ sattram ahīnaś ca //

Sutra: 5    
āsata upayantīti sattraliṅgaṃ yajata ity ahīnasya //

Sutra: 6    
ubʰayato 'tirātram̐ sattram upariṣṭād ahīnasya //

Sutra: 7    
yajamānāḥ sarve sattreṣu //

Sutra: 8    
adakṣiṇāni ca svāmiyogāt //

Sutra: 9    
gr̥hapatir yājamānam ayuktatvāt //

Sutra: 10    
darśanāc ca //

Sutra: 11    
sarve saṃskārāt //

Sutra: 12    
darśane vacanāt //

Sutra: 13    
avibʰavati gr̥hapatyanvārambʰaḥ //

Sutra: 14    
parārtʰeṣvekaḥ kr̥tatvāt //

Sutra: 15    
agniṃ ceṣyamāṇāḥ samārohya gr̥hapatir madʰye mantʰaty ardʰaśa itare dakṣiṇottarāḥ //

Sutra: 16    
gr̥hapatyāhavanīye 'ṅgāraprāsanam //

Sutra: 17    
tatra prājāpatyaḥ paśuḥ //

Sutra: 18    
ājyena patnīsaṃyājā gr̥hapativarjam //

Sutra: 19    
tadahardīkṣā //

Sutra: 20    
aśaktau niyatakriyā samārūḍʰanirmatʰiteṣu sarvatra //

Sutra: 21    
dīkṣākāla udagvam̐śāyāṃ pūrvavanmantʰanam //

Sutra: 22    
gārhapatye prāsanam atra //

Sutra: 23    
āhavanīyas tataḥ //

Sutra: 24    
tatra dīkṣā //

Sutra: 25    
upavasatʰaprabʰr̥ti prāg anīṣomapraṇayanād upaśamayya cinoty enāñ cʰālādvaryād dakṣiṇottarān dʰiṣṇyavad śruteḥ //

Sutra: 26    
[ ] yatʰoktaṃ gr̥hapateḥ //

Kandika: 2 
Sutra: 1    
āgnīdʰrīya udyate 'ṅgāram ekaikam̐ haranti praticiti śālādvāryāt //

Sutra: 2    
pratyagni savanīyapuroḍāśā bʰūyo havirucʰiṣṭam asatsamāptyā iti śruteḥ //

Sutra: 3    
patnīsaṃyājāś ca pūrvavat //

Sutra: 4    
gr̥hapatiṃ paryupaviśya mantʰante //

Sutra: 5    
gr̥hapatiḥ pratʰamaḥpratʰamaḥ sarvatra //

Sutra: 6    
jātaṃjātaṃ gr̥hapatigārhapatye prāsyanty ubʰayatra //

Sutra: 7    
upavasatʰaprabʰr̥ti tulyam̐ sarveṣu //

Sutra: 8    
araṇyor vāhur gr̥hapater ya ito 'gnir janiṣyate sa naḥ saha \ yad anena yajñena jeṣyāmo 'nena paśubandʰena tan naḥ saha \ saha naḥ sādʰukr̥tyā \ nānā pāpakr̥tyā \ ya eva pāpaṃ karavat tasyaiva tat \\ ity uktvā gr̥hapatiḥ samārohayate svau pratʰamam //

Sutra: 9    
yatʰāsvaṃ vetare //

Sutra: 10    
dīkṣākāle saṃvādaprabʰr̥ti paśubandʰastʰāne sattreṇa \\ iti //

Sutra: 11    
ekāhavad vottame śālāgārhapatyapuroḍāśapatnīsaṃyājāḥ //

Sutra: 12    
ekapuroḍāśeṣu vratyāsambʰavād aindraṃ pañcaśarāvam odanaṃ nirvapet puroḍāśaṃ yady odanīyanti yady apūpīyantīti śruteḥ //

Sutra: 13    
bārhaspatyam eke //

Sutra: 14    
dīkṣā dvādaśopasadaś ca //

Sutra: 15    
adʰvaryur gr̥hapatiṃ dīkṣayati brahmādīṃś cādʰvaryvādīn pratiprastʰātā pratiprastʰātrādīn neṣṭā neṣṭrādīn unnetonnetāraṃ brahmacārī snātako 'nyo brāhmaṇo na pūtaḥ pāvayed iti śruteḥ //

Sutra: 16    
anupati patnīr uttarauttaraḥ //

Sutra: 17    
ta evonnetuḥ //

Sutra: 18    
dakṣiṇākāle kr̥ṣṇājināni dʰūnvānā dakṣiṇāpatʰena japanto gacʰanti yan me 'gadāyuṣaḥ parāg ito 'gāt tāṃ te 'gada dakṣiṇāṃ nayāmi \\ iti \\ idam aham amum āmuṣyāyaṇam amuṣya putram amuṣyāḥ putraṃ kāmāya dakṣiṇāṃ nayāmi \\ iti //

Kandika: 3 
Sutra: 1    
pr̥ṣṭʰyaḥ ṣaḍahaḥ pratʰamo 'gniṣṭomaś caturtʰaḥ ṣoḍaśy uktʰyā itare //

Sutra: 2    
tatrātigrāhyagrahaṇaṃ tryahe pūrve \\ agne pavasva \\ uttiṣṭʰann \ adr̥śram ity anvaham ekaikam //

Sutra: 3    
uttare //

Sutra: 4    
ubʰayor //

Sutra: 5    
māhendram anu homaḥ //

Sutra: 6    
agne varcasvin \\ indraujiṣṭʰa \ sūrya bʰrājiṣṭʰa \\ iti bʰakṣaṇaṃ yajamānaiḥ //

Sutra: 7    
pr̥ṣṭʰakāle ratʰasam̐sāraṇaṃ pratʰame dakṣiṇena vedim //

Sutra: 8    
dvitīye dundubʰiśabdenopākaraṇam //

Sutra: 9    
tr̥tīya aupavājanaiḥ //

Sutra: 10    
caturtʰe 'raṇibʰyāṃ mantʰanaṃ codgātur ūrau homaś ca //

Sutra: 11    
pañcame sāvakayodapātryā //

Sutra: 12    
ṣaṣṭʰe sāṃvāśinena //

Sutra: 13    
mātr̥bʰir vatsānt sam̐sr̥jya sadaḥ pūrveṇa vyāvartayanti //

Sutra: 14    
svayamr̥tuyājejya \\ arvāñcam adya yayyaṃ nr̥vāhaṇam \\ ratʰaṃ yuñjātʰām iha vāṃ vimocanam \ pr̥ṅktam̐ havīm̐ṣi madʰunā hi kaṃ gatam \ atʰā somaṃ pibataṃ vājinīvasū iti //

Sutra: 15    
hotr̥pratyayaḥ pratigaraḥ //

Sutra: 16    
prākr̥taṃ cānyārtʰatvād itareṣām //

Sutra: 17    
ṣaḍahānte na bahu vaden nānyaṃ pr̥cʰen nānyasmai prabrūyāt //

Sutra: 18    
madʰoḥ prāśanaṃ gʰr̥tasya //

Sutra: 19    
uktʰyāś cʰandomās traya uttare //

Sutra: 20    
atyagniṣṭomo 'vivākyaṃ daśamam //

Sutra: 21    
patnīsaṃyājāntāny ahāny antyavarjam //

Kandika: 4 
Sutra: 1    
ekaiko vāgyataḥ somam̐ rakṣaty ā bodʰanāt //

Sutra: 2    
vasatīvaripariharaṇādi //

Sutra: 3    
itare visr̥jyante svādʰyāyāya samidbʰyo //

Sutra: 4    
// *
      
FN Weber lacks sūtra 4.

Sutra: 5    
tatrāpy aśanam //

Sutra: 6    
daśame saṃnidʰeḥ //

Sutra: 7    
astamite samidādʰānam̐ sarveṣu //

Sutra: 8    
daśame 'parāhṇe 'pa upaspr̥śya śālāpraveśanam //

Sutra: 9    
śālādvārye 'nvārabdʰeṣu \\ iha ratir iti juhoti //

Sutra: 10    
aparām upasr̥jan \\ iti //

Sutra: 11    
uttareṇa parikramyāpareṇa * havirdʰānaṃ praviśyottarasya havirdʰānasyāparakūbarīm ālambʰya sattrasyarddʰi gāyanti sattrasya r̥ddʰir iti //
      
FN emended. Ed.: prarikramyāpareṇa.

Sutra: 12    
uttaravediśroṇyāṃ vottarasyām //

Sutra: 13    
yuvaṃ tam iti dakṣiṇasyādʰo 'kṣaṃ prāñco niṣkrāmanti //

Sutra: 14    
sadaḥ praviśya pūrveṇa svāsaneṣūpaviśanti //

Sutra: 15    
grahaṃ gr̥hṇāti prājāpatyaṃ vāyuṃ pr̥tʰivyā pātreṇa //

Sutra: 16    
grahaṇasādanastotoropākaraṇahomabʰakṣāharaṇabʰakṣaṇāni manasā //

Sutra: 17    
caturhotr̥vyākʰyānam̐ hotuḥ //

Sutra: 18    
gr̥hapatirajānati /

Sutra: 19    
pratigr̥ṇāti \\ arātsur ime yajamānās \\< * bʰadram ebʰyo yajamānebʰyo 'bʰūt >\\ iti //
      
FN cf. ŚB.4.6.9.19: ebʰyo 'bʰūt.

Sutra: 20    
brahmodyaṃ vadanti //

Sutra: 21    
prajāpater aguṇākʰyānam //

Sutra: 22    
apratibʰāyāṃ tadvādaḥ //

Sutra: 23    
āśvamedʰikaṃ nāmadʰeyāt //

Sutra: 24    
anastamite gr̥hītvaudumbarīṃ vācaṃ yacʰanti //

Sutra: 25    
astamite niṣkramyāpareṇottaravedim āsate pratiprastʰātā vasatīvarīḥ pariharati //

Sutra: 26    
vāgvisarjanam̐ sattrakāmena //

Sutra: 27    
pr̥tʰakkāmeṣu bʰūr bʰuvas \\ iti //

Sutra: 28    
subrahmaṇyāhvānaṃ gr̥hapater yaṃ vāha //

Sutra: 29    
subrahmaṇya upa hvayasva \\ ity uktvā samidādʰānam //

Sutra: 30    
apaupasparśanādy etat sattrottʰānam //

Kandika: 5 
Sutra: 1    
antarāgrayaṇoktʰyāv āgantustʰānaṃ grahāṇām //

Sutra: 2    
prātaḥsavane 'tigrāhyān gr̥hītvā ṣoḍaśinaṃ kʰādireṇa catuḥsraktinā \\ ātiṣṭʰa \ yukṣvā hi \\ iti //

Sutra: 3    
mādʰyandine vāgrayaṇād uttaraḥ //

Sutra: 4    
dʰārāgrahānte vātigrāhyān //

Sutra: 5    
pūtabʰr̥to vopākariṣyan pr̥ṣṭʰam //

Sutra: 6    
apo nidʰāyām̐śvadābʰyagrahaṇam audumbareṇa catuḥsraktinā //

Sutra: 7    
am̐śos tūṣṇīm̐ sarvam //

Sutra: 8    
anucʰvasaṃś cecʰan //

Sutra: 9    
adryādānām̐śunivapanopasarjanasakr̥tpraharaṇagrahaṇahomān hiraṇyaṃ copajigʰrati //

Sutra: 10    
udyamya praharaṇam //

Sutra: 11    
sattrasahasrasarvavedasavājapeyarājasūyaviśvajitsarvapr̥ṣṭʰeṣu grahaṇam avakāśyaś cet //

Sutra: 12    
dvādaśa vatsataryo garbʰiṇyo dakṣiṇāsattre //

Sutra: 13    
bubʰūṣato 'dābʰyaṃ gr̥hṇāti //

Sutra: 14    
āsicya nigrābʰyāḥ pātre tasmiṃs tūṣṇīṃ trīn am̐śūn avadʰāya \\ agnaye tvā gāyatracʰandasam iti pratimantram //

Sutra: 15    
upayāmaḥ sarvatrāviśeṣāt //

Sutra: 16    
vigrahādityagrahapratiṣedʰāc ca //

Sutra: 17    
anuṣṭup te \\ ity uktvādʰūnoty am̐śubʰir vreśīnāṃ tvā \\ iti gacʰann āhavanīyam \\ tasmai te \\ iti juhoti //

Sutra: 18    
am̐śūnt some nidadʰāti \\ uśik tvam iti pratimantram //

Sutra: 19    
am̐śuvad dakṣiṇā //

Sutra: 20    
uktʰyānte ṣoḍaśicaraṇam upastʰāyainam \\ yasmān na jātas \\ iti camasān unnīya //

Kandika: 6 
Sutra: 1    
tr̥ṇahiraṇyai stotropākaraṇam upāstam ayam̐ somo 'tyareci \\ upāvartadʰvam iti kr̥ṣṇe 'śva upatiṣṭʰati //

Sutra: 2    
indraś ca samrāḍ iti bʰakṣaṇam //

Sutra: 3    
ā pātraprakṣālanāt kr̥tvātirātraś cet saumyena sahāśvino dvikapālaḥ sarvatra //

Sutra: 4    
trayaḥ paryāyāś camasaiś catustotraḥ paryāyaḥ //

Sutra: 5    
hotuḥ pratʰamaṃpratʰamam uktʰyavad itareṣu //

Sutra: 6    
tadante camasān unnīya stotropākaraṇam̐ saṃdʰeḥ //

Sutra: 7    
hotā śam̐saty āśvinam //

Sutra: 8    
śastrānta āśvinena sarvahutena carati //

Sutra: 9    
ekapradānaś camasiḥ //

Sutra: 10    
aśvibʰyāṃ tiro'hnyānām̐ somānām anuvācanapraiṣau //

Sutra: 11    
aindrāgnaḥ savanīyo 'nvaham //

Sutra: 12    
stomāyanaṃ //

Sutra: 13    
ekadaśinā vihr̥tāḥ //

Sutra: 14    
dvādaśa ādyaḥ //

Sutra: 15    
sarvasamāso //

Sutra: 16    
aindrāgno //

Sutra: 17    
yāvacʰeṣam * uttareṣu //
      
FN yāvat and śeṣam.

Sutra: 18    
kāmyam̐ sattram //

Sutra: 19    
ahīne vyūḍʰacʰandasi daśarātrasya caturtʰanavamayor ahnor āgrayaṇagrahaṇaṃ pratʰamam //

Sutra: 20    
śukrasya ṣaṣṭʰasaptamayoḥ //

Sutra: 21    
asādanam ā pūrveṣāṃ grahaṇāt //

Sutra: 22    
parimārjanaprabʰr̥ti kāle hiṅkr̥tya sādanam //

Sutra: 23    
avyūḍʰo //

Sutra: 24    
ubʰayato 'tirātraḥ //

Sutra: 25    
atipreṣite 'gnīd āha śvaḥsutyām indrāgnibʰyāṃ prabravīmi viśvebʰyo devebʰyo brāhmaṇebʰyaḥ somapebʰyas \\ brahman vācaṃ yacʰa \\ iti //

Sutra: 26    
prāyaṇīye 'dyasutyām eke prāptakālatvāt //

Sutra: 27    
na pūrvaśeṣāt //

Sutra: 28    
tasmāc ca śvobʰāvāt //

Sutra: 29    
acoditatvāc ca //

Sutra: 30    
agnim adya \\ iti ca liṅgāt //

Sutra: 31    
prāyaṇīyād uttaram ahaḥ śvaḥ kālābʰāvāt //

Sutra: 32    
na sampacʰruteḥ * //
      
FN sampat and śruteḥ.

Sutra: 33    
kālo vacanāt //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.