TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 12
Adhyaya: 12
Kandika: 1
Sutra: 1
jyotiṣṭomadʰarmā
ekāhadvādaśāhayos
tadguṇadarśanāt
//
Sutra: 2
pratʰamasya
vrātyastomasādyaḥkreṣu
vacanāt
//
Sutra: 3
agniṣṭutsu
caike
//
Sutra: 4
dvādaśāhaḥ
sattram
ahīnaś
ca
//
Sutra: 5
āsata
upayantīti
sattraliṅgaṃ
yajata
ity
ahīnasya
//
Sutra: 6
ubʰayato
'tirātram̐
sattram
upariṣṭād
ahīnasya
//
Sutra: 7
yajamānāḥ
sarve
sattreṣu
//
Sutra: 8
adakṣiṇāni
ca
svāmiyogāt
//
Sutra: 9
gr̥hapatir
yājamānam
ayuktatvāt
//
Sutra: 10
darśanāc
ca
//
Sutra: 11
sarve
saṃskārāt
//
Sutra: 12
darśane
vacanāt
//
Sutra: 13
avibʰavati
gr̥hapatyanvārambʰaḥ
//
Sutra: 14
parārtʰeṣvekaḥ
kr̥tatvāt
//
Sutra: 15
agniṃ
ceṣyamāṇāḥ
samārohya
gr̥hapatir
madʰye
mantʰaty
ardʰaśa
itare
dakṣiṇottarāḥ
//
Sutra: 16
gr̥hapatyāhavanīye
'ṅgāraprāsanam
//
Sutra: 17
tatra
prājāpatyaḥ
paśuḥ
//
Sutra: 18
ājyena
patnīsaṃyājā
gr̥hapativarjam
//
Sutra: 19
tadahardīkṣā
//
Sutra: 20
aśaktau
niyatakriyā
samārūḍʰanirmatʰiteṣu
sarvatra
//
Sutra: 21
dīkṣākāla
udagvam̐śāyāṃ
pūrvavanmantʰanam
//
Sutra: 22
gārhapatye
prāsanam
atra
//
Sutra: 23
āhavanīyas
tataḥ
//
Sutra: 24
tatra
dīkṣā
//
Sutra: 25
upavasatʰaprabʰr̥ti
prāg
anīṣomapraṇayanād
upaśamayya
cinoty
enāñ
cʰālādvaryād
dakṣiṇottarān
dʰiṣṇyavad
vā
śruteḥ
//
Sutra: 26
[
vā
]
yatʰoktaṃ
gr̥hapateḥ
//
Kandika: 2
Sutra: 1
āgnīdʰrīya
udyate
'ṅgāram
ekaikam̐
haranti
praticiti
śālādvāryāt
//
Sutra: 2
pratyagni
savanīyapuroḍāśā
bʰūyo
havirucʰiṣṭam
asatsamāptyā
iti
śruteḥ
//
Sutra: 3
patnīsaṃyājāś
ca
pūrvavat
//
Sutra: 4
gr̥hapatiṃ
vā
paryupaviśya
mantʰante
//
Sutra: 5
gr̥hapatiḥ
pratʰamaḥpratʰamaḥ
sarvatra
//
Sutra: 6
jātaṃjātaṃ
gr̥hapatigārhapatye
prāsyanty
ubʰayatra
//
Sutra: 7
upavasatʰaprabʰr̥ti
tulyam̐
sarveṣu
//
Sutra: 8
araṇyor
vāhur
gr̥hapater
ya
ito
'gnir
janiṣyate
sa
naḥ
saha
\
yad
anena
yajñena
jeṣyāmo
'nena
paśubandʰena
tan
naḥ
saha
\
saha
naḥ
sādʰukr̥tyā
\
nānā
pāpakr̥tyā
\
ya
eva
pāpaṃ
karavat
tasyaiva
tat
\\
ity
uktvā
gr̥hapatiḥ
samārohayate
svau
pratʰamam
//
Sutra: 9
yatʰāsvaṃ
vetare
//
Sutra: 10
dīkṣākāle
saṃvādaprabʰr̥ti
paśubandʰastʰāne
sattreṇa
\\
iti
//
Sutra: 11
ekāhavad
vottame
śālāgārhapatyapuroḍāśapatnīsaṃyājāḥ
//
Sutra: 12
ekapuroḍāśeṣu
vratyāsambʰavād
aindraṃ
pañcaśarāvam
odanaṃ
nirvapet
puroḍāśaṃ
vā
yady
odanīyanti
yady
apūpīyantīti
śruteḥ
//
Sutra: 13
bārhaspatyam
eke
//
Sutra: 14
dīkṣā
dvādaśopasadaś
ca
//
Sutra: 15
adʰvaryur
gr̥hapatiṃ
dīkṣayati
brahmādīṃś
cādʰvaryvādīn
pratiprastʰātā
pratiprastʰātrādīn
neṣṭā
neṣṭrādīn
unnetonnetāraṃ
brahmacārī
snātako
'nyo
vā
brāhmaṇo
na
pūtaḥ
pāvayed
iti
śruteḥ
//
Sutra: 16
anupati
patnīr
uttarauttaraḥ
//
Sutra: 17
ta
evonnetuḥ
//
Sutra: 18
dakṣiṇākāle
kr̥ṣṇājināni
dʰūnvānā
dakṣiṇāpatʰena
japanto
gacʰanti
yan
me
'gadāyuṣaḥ
parāg
ito
'gāt
tāṃ
te
'gada
dakṣiṇāṃ
nayāmi
\\
iti
\\
idam
aham
amum
āmuṣyāyaṇam
amuṣya
putram
amuṣyāḥ
putraṃ
kāmāya
dakṣiṇāṃ
nayāmi
\\
iti
//
Kandika: 3
Sutra: 1
pr̥ṣṭʰyaḥ
ṣaḍahaḥ
pratʰamo
'gniṣṭomaś
caturtʰaḥ
ṣoḍaśy
uktʰyā
itare
//
Sutra: 2
tatrātigrāhyagrahaṇaṃ
tryahe
pūrve
\\
agne
pavasva
\\
uttiṣṭʰann
\
adr̥śram
ity
anvaham
ekaikam
//
Sutra: 3
uttare
vā
//
Sutra: 4
ubʰayor
vā
//
Sutra: 5
māhendram
anu
homaḥ
//
Sutra: 6
agne
varcasvin
\\
indraujiṣṭʰa
\
sūrya
bʰrājiṣṭʰa
\\
iti
bʰakṣaṇaṃ
yajamānaiḥ
//
Sutra: 7
pr̥ṣṭʰakāle
ratʰasam̐sāraṇaṃ
pratʰame
dakṣiṇena
vedim
//
Sutra: 8
dvitīye
dundubʰiśabdenopākaraṇam
//
Sutra: 9
tr̥tīya
aupavājanaiḥ
//
Sutra: 10
caturtʰe
'raṇibʰyāṃ
mantʰanaṃ
codgātur
ūrau
homaś
ca
//
Sutra: 11
pañcame
sāvakayodapātryā
//
Sutra: 12
ṣaṣṭʰe
sāṃvāśinena
//
Sutra: 13
mātr̥bʰir
vatsānt
sam̐sr̥jya
sadaḥ
pūrveṇa
vyāvartayanti
//
Sutra: 14
svayamr̥tuyājejya
\\
arvāñcam
adya
yayyaṃ
nr̥vāhaṇam
\\
ratʰaṃ
yuñjātʰām
iha
vāṃ
vimocanam
\
pr̥ṅktam̐
havīm̐ṣi
madʰunā
hi
kaṃ
gatam
\
atʰā
somaṃ
pibataṃ
vājinīvasū
iti
//
Sutra: 15
hotr̥pratyayaḥ
pratigaraḥ
//
Sutra: 16
prākr̥taṃ
cānyārtʰatvād
itareṣām
//
Sutra: 17
ṣaḍahānte
na
bahu
vaden
nānyaṃ
pr̥cʰen
nānyasmai
prabrūyāt
//
Sutra: 18
madʰoḥ
prāśanaṃ
gʰr̥tasya
vā
//
Sutra: 19
uktʰyāś
cʰandomās
traya
uttare
//
Sutra: 20
atyagniṣṭomo
'vivākyaṃ
daśamam
//
Sutra: 21
patnīsaṃyājāntāny
ahāny
antyavarjam
//
Kandika: 4
Sutra: 1
ekaiko
vāgyataḥ
somam̐
rakṣaty
ā
bodʰanāt
//
Sutra: 2
vasatīvaripariharaṇādi
vā
//
Sutra: 3
itare
visr̥jyante
svādʰyāyāya
samidbʰyo
vā
//
Sutra: 4
// *
FN
Weber
lacks
sūtra
4.
Sutra: 5
tatrāpy
aśanam
//
Sutra: 6
daśame
vā
saṃnidʰeḥ
//
Sutra: 7
astamite
samidādʰānam̐
sarveṣu
//
Sutra: 8
daśame
'parāhṇe
'pa
upaspr̥śya
śālāpraveśanam
//
Sutra: 9
śālādvārye
'nvārabdʰeṣu
\\
iha
ratir
iti
juhoti
//
Sutra: 10
aparām
upasr̥jan
\\
iti
//
Sutra: 11
uttareṇa
parikramyāpareṇa
*
havirdʰānaṃ
praviśyottarasya
havirdʰānasyāparakūbarīm
ālambʰya
sattrasyarddʰi
gāyanti
sattrasya
r̥ddʰir
iti
//
FN
emended
.
Ed
.:
prarikramyāpareṇa
.
Sutra: 12
uttaravediśroṇyāṃ
vottarasyām
//
Sutra: 13
yuvaṃ
tam
iti
dakṣiṇasyādʰo
'kṣaṃ
prāñco
niṣkrāmanti
//
Sutra: 14
sadaḥ
praviśya
pūrveṇa
svāsaneṣūpaviśanti
//
Sutra: 15
grahaṃ
gr̥hṇāti
prājāpatyaṃ
vāyuṃ
pr̥tʰivyā
pātreṇa
//
Sutra: 16
grahaṇasādanastotoropākaraṇahomabʰakṣāharaṇabʰakṣaṇāni
manasā
//
Sutra: 17
caturhotr̥vyākʰyānam̐
hotuḥ
//
Sutra: 18
gr̥hapatirajānati
/
Sutra: 19
pratigr̥ṇāti
\\
arātsur
ime
yajamānās
\\< *
bʰadram
ebʰyo
yajamānebʰyo
'bʰūt
>\\
iti
//
FN
cf
.
ŚB.4.6.
9.19:
ebʰyo 'bʰūt.
Sutra: 20
brahmodyaṃ
vadanti
//
Sutra: 21
prajāpater
aguṇākʰyānam
//
Sutra: 22
apratibʰāyāṃ
vā
tadvādaḥ
//
Sutra: 23
āśvamedʰikaṃ
vā
nāmadʰeyāt
//
Sutra: 24
anastamite
gr̥hītvaudumbarīṃ
vācaṃ
yacʰanti
//
Sutra: 25
astamite
niṣkramyāpareṇottaravedim
āsate
pratiprastʰātā
vasatīvarīḥ
pariharati
//
Sutra: 26
vāgvisarjanam̐
sattrakāmena
//
Sutra: 27
pr̥tʰakkāmeṣu
bʰūr
bʰuvas
\\
iti
//
Sutra: 28
subrahmaṇyāhvānaṃ
gr̥hapater
yaṃ
vāha
//
Sutra: 29
subrahmaṇya
upa
mā
hvayasva
\\
ity
uktvā
samidādʰānam
//
Sutra: 30
apaupasparśanādy
etat
sattrottʰānam
//
Kandika: 5
Sutra: 1
antarāgrayaṇoktʰyāv
āgantustʰānaṃ
grahāṇām
//
Sutra: 2
prātaḥsavane
'tigrāhyān
gr̥hītvā
ṣoḍaśinaṃ
kʰādireṇa
catuḥsraktinā
\\
ātiṣṭʰa
\
yukṣvā
hi
\\
iti
vā
//
Sutra: 3
mādʰyandine
vāgrayaṇād
uttaraḥ
//
Sutra: 4
dʰārāgrahānte
vātigrāhyān
//
Sutra: 5
pūtabʰr̥to
vopākariṣyan
pr̥ṣṭʰam
//
Sutra: 6
apo
nidʰāyām̐śvadābʰyagrahaṇam
audumbareṇa
catuḥsraktinā
//
Sutra: 7
am̐śos
tūṣṇīm̐
sarvam
//
Sutra: 8
anucʰvasaṃś
cecʰan
//
Sutra: 9
adryādānām̐śunivapanopasarjanasakr̥tpraharaṇagrahaṇahomān
hiraṇyaṃ
copajigʰrati
//
Sutra: 10
udyamya
vā
praharaṇam
//
Sutra: 11
sattrasahasrasarvavedasavājapeyarājasūyaviśvajitsarvapr̥ṣṭʰeṣu
grahaṇam
avakāśyaś
cet
//
Sutra: 12
dvādaśa
vatsataryo
garbʰiṇyo
dakṣiṇāsattre
//
Sutra: 13
bubʰūṣato
'dābʰyaṃ
gr̥hṇāti
//
Sutra: 14
āsicya
nigrābʰyāḥ
pātre
tasmiṃs
tūṣṇīṃ
trīn
am̐śūn
avadʰāya
\\
agnaye
tvā
gāyatracʰandasam
iti
pratimantram
//
Sutra: 15
upayāmaḥ
sarvatrāviśeṣāt
//
Sutra: 16
vigrahādityagrahapratiṣedʰāc
ca
//
Sutra: 17
anuṣṭup
te
\\
ity
uktvādʰūnoty
am̐śubʰir
vreśīnāṃ
tvā
\\
iti
gacʰann
āhavanīyam
\\
tasmai
te
\\
iti
juhoti
//
Sutra: 18
am̐śūnt
some
nidadʰāti
\\
uśik
tvam
iti
pratimantram
//
Sutra: 19
am̐śuvad
dakṣiṇā
//
Sutra: 20
uktʰyānte
ṣoḍaśicaraṇam
upastʰāyainam
\\
yasmān
na
jātas
\\
iti
camasān
unnīya
//
Kandika: 6
Sutra: 1
tr̥ṇahiraṇyai
stotropākaraṇam
upāstam
ayam̐
somo
'tyareci
\\
upāvartadʰvam
iti
kr̥ṣṇe
'śva
upatiṣṭʰati
//
Sutra: 2
indraś
ca
samrāḍ
iti
bʰakṣaṇam
//
Sutra: 3
ā
pātraprakṣālanāt
kr̥tvātirātraś
cet
saumyena
sahāśvino
dvikapālaḥ
sarvatra
//
Sutra: 4
trayaḥ
paryāyāś
camasaiś
catustotraḥ
paryāyaḥ
//
Sutra: 5
hotuḥ
pratʰamaṃpratʰamam
uktʰyavad
itareṣu
//
Sutra: 6
tadante
camasān
unnīya
stotropākaraṇam̐
saṃdʰeḥ
//
Sutra: 7
hotā
śam̐saty
āśvinam
//
Sutra: 8
śastrānta
āśvinena
sarvahutena
carati
//
Sutra: 9
ekapradānaś
camasiḥ
//
Sutra: 10
aśvibʰyāṃ
tiro'hnyānām̐
somānām
anuvācanapraiṣau
//
Sutra: 11
aindrāgnaḥ
savanīyo
'nvaham
//
Sutra: 12
stomāyanaṃ
vā
//
Sutra: 13
ekadaśinā
vā
vihr̥tāḥ
//
Sutra: 14
dvādaśa
ādyaḥ
//
Sutra: 15
sarvasamāso
vā
//
Sutra: 16
aindrāgno
vā
//
Sutra: 17
yāvacʰeṣam
*
uttareṣu
//
FN
yāvat
and
śeṣam
.
Sutra: 18
kāmyam̐
sattram
//
Sutra: 19
ahīne
vyūḍʰacʰandasi
daśarātrasya
caturtʰanavamayor
ahnor
āgrayaṇagrahaṇaṃ
pratʰamam
//
Sutra: 20
śukrasya
ṣaṣṭʰasaptamayoḥ
//
Sutra: 21
asādanam
ā
pūrveṣāṃ
grahaṇāt
//
Sutra: 22
parimārjanaprabʰr̥ti
kāle
hiṅkr̥tya
sādanam
//
Sutra: 23
avyūḍʰo
vā
//
Sutra: 24
ubʰayato
'tirātraḥ
//
Sutra: 25
atipreṣite
'gnīd
āha
śvaḥsutyām
indrāgnibʰyāṃ
prabravīmi
viśvebʰyo
devebʰyo
brāhmaṇebʰyaḥ
somapebʰyas
\\
brahman
vācaṃ
yacʰa
\\
iti
//
Sutra: 26
prāyaṇīye
'dyasutyām
eke
prāptakālatvāt
//
Sutra: 27
na
pūrvaśeṣāt
//
Sutra: 28
tasmāc
ca
śvobʰāvāt
//
Sutra: 29
acoditatvāc
ca
//
Sutra: 30
agnim
adya
\\
iti
ca
liṅgāt
//
Sutra: 31
prāyaṇīyād
uttaram
ahaḥ
śvaḥ
kālābʰāvāt
//
Sutra: 32
na
sampacʰruteḥ
* //
FN
sampat
and
śruteḥ
.
Sutra: 33
kālo
vacanāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.