TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 11
Adhyaya: 11
Kandika: 1
Sutra: 1
brahmatvam
ataḥ
//
Sutra: 2
vāgyataḥ
karmaṇi
vartamāne
//
Sutra: 3
hiraṇyavatyām̐
hutāyāṃ
dakṣiṇo
'nugacʰaty
ā
krayāt
//
Sutra: 4
krīte
prāṅ
atītya
pūrveṇānaḥ
parītyāpareṇa
vā
dakṣiṇo
'nugacʰaty
ā
nidʰānāt
//
Sutra: 5
dakṣiṇāgniṃ
vāpareṇa
gʰarme
//
Sutra: 6
stambayajur
hariṣyaty
āhavanīyadeśaṃ
dakṣiṇenāste
vedisahitaḥ
//
Sutra: 7
evam̐
sarvatra
rpāganīṣomapraṇayanāt
//
Sutra: 8
karmaṇaḥkarmaṇo
vā
sahitas
tattad
evānvetya
//
Sutra: 9
āhavanīye
praṇīyamāne
'pratiratʰasya
dvādaśa
bruvann
agnau
//
Sutra: 10
sarvatraike
//
Sutra: 11
stīrṇāyāṃ
yatʰārtʰam
etya
//
Sutra: 12
agnīṣomapraṇayanāyottareṇa
dʰiṣṇyāñ
cʰālādvāryaṃ
pūrveṇetyāste
dakṣiṇataḥ
//
Sutra: 13
hute
ca
somam
ādāyāgnim
anveti
//
Sutra: 14
yajamāno
vā
somam̐
haret
//
Sutra: 15
anyasmai
pradāyānihite
yatʰetam
etyāste
dakṣiṇataḥ
//
Sutra: 16
hute
ca
somam
ādāyāhavanīyaṃ
cātītya
//
Sutra: 17
apararātre
'gnīṣomapraṇayanavad
icʰan
//
Sutra: 18
vipruṣām̐
homam̐
hutvā
pratihartāram
anvārabʰeta
vādīkṣitaḥ
//
Sutra: 19
prastotrāmantritas
\\
etaṃ
te
deva
savitaḥ
\
stuta
savituḥ
prasave
\\
ity
uktvā
prasauti
//
Sutra: 20
deva
savitar
etad
br̥haspate
pra
\\
iti
vā
//
Sutra: 21
raśminā
satyāya
\\
iti
vā
pratimantram
//
Sutra: 22
yena
praveśanaṃ
tasmint
sarpaṇam
//
Sutra: 23
pūrveṇa
yūpaṃ
parītyāpareṇa
cet
//
Sutra: 24
praśāstur
dakṣiṇata
āste
//
Sutra: 25
apareṇa
dʰiṣṇyān
itare
//
Sutra: 26
neṣṭā
ca
//
Sutra: 27
visam̐stʰitasaṃcaraḥ
praśāstr̥dʰiṣṇyaṃ
vottareṇāpavamāne
//
Sutra: 28
svam̐svam
itare
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.