TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 11
Previous part

Adhyaya: 11 
Kandika: 1 
Sutra: 1    brahmatvam ataḥ //

Sutra: 2    
vāgyataḥ karmaṇi vartamāne //

Sutra: 3    
hiraṇyavatyām̐ hutāyāṃ dakṣiṇo 'nugacʰaty ā krayāt //

Sutra: 4    
krīte prāṅ atītya pūrveṇānaḥ parītyāpareṇa dakṣiṇo 'nugacʰaty ā nidʰānāt //

Sutra: 5    
dakṣiṇāgniṃ vāpareṇa gʰarme //

Sutra: 6    
stambayajur hariṣyaty āhavanīyadeśaṃ dakṣiṇenāste vedisahitaḥ //

Sutra: 7    
evam̐ sarvatra rpāganīṣomapraṇayanāt //

Sutra: 8    
karmaṇaḥkarmaṇo sahitas tattad evānvetya //

Sutra: 9    
āhavanīye praṇīyamāne 'pratiratʰasya dvādaśa bruvann agnau //

Sutra: 10    
sarvatraike //

Sutra: 11    
stīrṇāyāṃ yatʰārtʰam etya //

Sutra: 12    
agnīṣomapraṇayanāyottareṇa dʰiṣṇyāñ cʰālādvāryaṃ pūrveṇetyāste dakṣiṇataḥ //

Sutra: 13    
hute ca somam ādāyāgnim anveti //

Sutra: 14    
yajamāno somam̐ haret //

Sutra: 15    
anyasmai pradāyānihite yatʰetam etyāste dakṣiṇataḥ //

Sutra: 16    
hute ca somam ādāyāhavanīyaṃ cātītya //

Sutra: 17    
apararātre 'gnīṣomapraṇayanavad icʰan //

Sutra: 18    
vipruṣām̐ homam̐ hutvā pratihartāram anvārabʰeta vādīkṣitaḥ //

Sutra: 19    
prastotrāmantritas \\ etaṃ te deva savitaḥ \ stuta savituḥ prasave \\ ity uktvā prasauti //

Sutra: 20    
deva savitar etad br̥haspate pra \\ iti //

Sutra: 21    
raśminā satyāya \\ iti pratimantram //

Sutra: 22    
yena praveśanaṃ tasmint sarpaṇam //

Sutra: 23    
pūrveṇa yūpaṃ parītyāpareṇa cet //

Sutra: 24    
praśāstur dakṣiṇata āste //

Sutra: 25    
apareṇa dʰiṣṇyān itare //

Sutra: 26    
neṣṭā ca //

Sutra: 27    
visam̐stʰitasaṃcaraḥ praśāstr̥dʰiṣṇyaṃ vottareṇāpavamāne //

Sutra: 28    
svam̐svam itare //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.