TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 10
Previous part

Adhyaya: 10 
Kandika: 1 
Sutra: 1    sarpaṇādi mādʰyandinam //

Sutra: 2    
hotr̥camase vasatīvarīḥ kr̥tvā yajamānāya prayacʰati //

Sutra: 3    
uṣṇīṣaṃ grāvastute //

Sutra: 4    
adryādānaprabʰr̥ti triparyāyān abʰiṣavān karoti //

Sutra: 5    
āttam abʰi mimīte //

Sutra: 6    
upām̐śusavanasyāniṅganaśruteḥ //

Sutra: 7    
ihā3 ihā3 iti pratʰamaḥ paryāyaḥ //


Sutra: 8    
avilambito dvitīyaḥ //

Sutra: 9    
tūrṇas tr̥tīyaḥ //

Sutra: 10    
avilambitastʰāna uttame br̥had br̥had iti //

Sutra: 11    
ardʰaṃ vāviśeṣopadeśāt //

Sutra: 12    
śukraprabʰr̥ti caturṇāṃ grahaṇam //

Sutra: 13    
āgrayaṇam̐ svatr̥tīyābʰyo dʰārābʰyaḥ //

Sutra: 14    
prāg uktʰyān marutvatīyam r̥tupātreṇa \\ indra marutvas \\ iti //

Sutra: 15    
uttaram eke //

Sutra: 16    
samanvārabdʰaniṣkramaṇādi karoty ā \\ agnīd agnīn iti praiṣāt //

Sutra: 17    
sadasi pavamānopākaraṇam //

Sutra: 18    
ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam //

Sutra: 19    
paśunehi \\ ity apakr̥ṣya dadʰigʰarmāya dadʰy āhara \ dakṣiṇā upāvartaya \\ iti praiṣopacayaḥ //

Sutra: 20    
sapravargye dadʰigʰarmaḥ //

Sutra: 21    
upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yatʰoktam //

Sutra: 22    
hotar vadasva yat te vādyam ity āha //

Sutra: 23    
vādyānte śrātam̐ havir ity uttiṣṭʰann āha //

Sutra: 24    
dadʰigʰarmasya yaja \\ iti preṣyati //

Sutra: 25    
hutaśeṣaṃ gʰarmartvijaḥ sayajamānāḥ samupahāvaṃ bʰakṣayanti yatʰoktam //

Sutra: 26    
prāṇabʰakṣaṃ vādīkṣitāḥ //

Sutra: 27    
paśupuroḍāśena pracarya puroḍāśādi karoty ā dʰiṣṇyanidʰānāt //

Sutra: 28    
unnīyamānebʰyaś cānuvācanaprabʰr̥ty ā camasanidʰānāt //

Kandika: 2 
Sutra: 1    
daśasūnnayati //

Sutra: 2    
madʰyandinasya savanasya niṣkevalyasya bʰāgasya śukravato madʰuścuta indrāya somān prastʰitān preṣya \\ iti //

Sutra: 3    
mantʰīvatas \\ iti madʰuścuta stʰāne //

Sutra: 4    
iḍāṃ bʰakṣayitvā śālādvārye dākṣiṇahomaḥ //

Sutra: 5    
vāsaḥprabaddʰam̐ hiraṇyam̐ havanyām avadʰāya caturgr̥hītam ud u tyam iti //

Sutra: 6    
citraṃ devānām iti dvitīyām //

Sutra: 7    
agnīdʰrīye \\ agne naya \\ iti //

Sutra: 8    
ayaṃ nas \\ ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ //

Sutra: 9    
vāsohiraṇye dadāti //

Sutra: 10    
sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭʰann abʰimantrayate dakṣiṇā bahirvedi tiṣṭʰatīr dakṣiṇatas \\ rūpeṇa vas \\ iti //

Sutra: 11    
gavām̐ śataṃ dvādaśaṃ vātikrāmati //

Sutra: 12    
mantʰaudanatilamāṣāś ca //

Sutra: 13    
antarā śālāsadasī dakṣiṇenāgnīdʰraṃ tīrtʰena //

Sutra: 14    
subrahmaṇyāṃ ca preṣyati //

Sutra: 15    
āgnīdʰrād anugacʰati sunvan //

Sutra: 16    
prāganuvācanāc ca //

Sutra: 17    
sado gacʰati vi svar iti //

Sutra: 18    
prekṣate yatasva sadasyair iti sadasyān //

Sutra: 19    
brāhmaṇam adya \\ ity ādgnīdʰragamanam //

Sutra: 20    
upaviśya hiraṇyam asmai dadāti \\ asmadrātās \\ iti //

Sutra: 21    
ātreyāya cāgnīdʰravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakr̥cʰeṣam ahāleyam avāleyam akaudreyam aśaubʰreyam avāmaratʰyam agaupavanam iti //

Sutra: 22    
r̥tvigbʰyo dakṣiṇā dadāti //

Sutra: 23    
pr̥tʰak śatāni puruṣabʰedāt //

Sutra: 24    
prativibʰāgo karmaprādʰānyāt //

Sutra: 25    
yatʰārambʰaṃ dvādaśadvādaśādyebʰyaḥ ṣaṭṣaḍ dvitīyebʰyaś catasraścatasras tr̥tīyebʰyas tisrastisra itarebʰyaḥ //

Sutra: 26    
brahmodgātr̥hotr̥bʰyaḥ //

Sutra: 27    
adʰvaryubʰyāṃ ca havirdʰāna upaviṣṭābʰyām //

Sutra: 28    
agnaye tvā \\ iti hiraṇyaṃ pratigr̥hṇītaḥ //

Sutra: 29    
rudrāya tvā \\ iti //

Sutra: 30    
br̥haspataye tvā \\ iti vāsaḥ //

Sutra: 31    
yamāya tvā \\ ity aśvam //

Sutra: 32    
ko 'dāt \\ ity anyat //

Sutra: 33    
icʰato mantravacanam //

Sutra: 34    
pratyetya prastotr̥praśāstr̥brāhmaṇācʰam̐sipotr̥neṣṭracʰāvākonnetr̥grāvastutsubrahmaṇyebʰyaḥ //

Sutra: 35    
prasr̥ptebʰyaś cānyat kaṇvakaśyapayācamānavarjam //

Sutra: 36    
jñātaye cāśrotriyāya //

Sutra: 37    
na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gr̥he rudantīti śruteḥ //

Sutra: 38    
patnī ca dadāti //

Sutra: 39    
sarvebʰyaḥ datvā pratihartre paścāt //

Kandika: 3 
Sutra: 1    
indrāya marutvate 'nuvācayati //

Sutra: 2    
adānam ataḥ //

Sutra: 3    
r̥tupātreṇa marutvatīyagrahaṇam upayāmagr̥hīto 'si marutāṃ tvaujase \\ iti //

Sutra: 4    
adʰvaryum anu juhoti saśastre tv ānupūrvyayogāt //

Sutra: 5    
tr̥tīyaśruteś ca //

Sutra: 6    
vaśinā marutvatīyagrahaṇam \\ marutvantam iti //

Sutra: 7    
nirhr̥te pātre hotā śam̐sati //

Sutra: 8    
janiṣṭʰā ugras \\ ity etasyām \\ * madā modaiva \\ iti pratigaraḥ sakr̥t //
      
FN addition to VC.

Sutra: 9    
tatstʰāne vikr̥tau //

Sutra: 10    
ā nidʰānāt kr̥tvā māhendraṃ gr̥hṇāti vaiśvadevavat \\ mahā3ṃ indras \\ iti //

Sutra: 11    
śukraṃ pūtabʰr̥ty āsicya pr̥ṣṭʰam upākr̥tya preṣyati \\ abʰiṣotāro 'bʰiṣuṇuta \\ aulūkʰalān udvādayata \\ agnīd āśiraṃ vinaya \ saumyasya vittāt \\ iti //

Sutra: 12    
r̥jīṣamiśram am̐śum abʰiṣunvanti yatʰā katʰā cānudakam //

Sutra: 13    
ādʰavanīye karoti //

Sutra: 14    
tripayāyānvābʰiṣavopadeśāt //

Sutra: 15    
mānābʰimarśanavarjaṃ kr̥tatvāt //

Sutra: 16    
pūtabʰr̥ti pāvanam̐ śukrābʰāvāt //

Sutra: 17    
stūyamāne kubʰe carjīṣasyāvadʰānam //

Sutra: 18    
savanīyā apayasyāḥ //

Sutra: 19    
saumyaś carur vāruṇaś caikakapālo 'dʰikau //

Sutra: 20    
ā pātraprakṣālanāt kr̥tvoktʰyaṃ vigr̥hṇāti pūrvavat \\ indrāya tvā \\ iti sarvebʰyaḥ //

Sutra: 21    
vasatīvarīś cāsiñcati \\ idaṃ tr̥tīyasavanaṃ kavīnām \ r̥tena ye camasam airayanta \ te saudʰanvanāḥ svar ānaśānāḥ \ sviṣṭiṃ no 'bʰi vasīyo nayantu \\ iti //

Sutra: 22    
ekadʰanaśeṣaṃ ca //

Sutra: 23    
prasūtāntaṃ bʰavati //

Kandika: 4 
Sutra: 1    
ehi yajamāna \\ ity āha //

Sutra: 2    
havirdʰānaṃ praviśanty adʰvaryuyajamānapratiprastʰātragnīdunnetāraḥ //

Sutra: 3    
patnī cāpareṇa //

Sutra: 4    
apihitadvāra ādityapātram ādāya sam̐sravāṃś copari pūtabʰr̥tas tata ādityagrahaṃ gr̥hṇāti sam̐sravebʰyaḥ kadā cana \\ iti //

Sutra: 5    
apagr̥hya punaḥ kadā cana \\ iti //

Sutra: 6    
dadʰnā śrīṇāty enaṃ paścime 'nte madʰye yajño devānām iti //

Sutra: 7    
upām̐śusavanena miśrayati vivasvann āditya \\ iti //

Sutra: 8    
upām̐śusavanam unnetre prayacʰati //

Sutra: 9    
āsr̥ja grāvṇas \\ iti cāha //

Sutra: 10    
ādʰavanīye camase somavati grāvṇo 'vadʰāya stʰāne nidadʰāti //

Sutra: 11    
apāvr̥tadvāre niṣkrāmato graham apidʰāya pāṇinā stʰālyā vānvārabdʰe //

Sutra: 12    
ādityebʰyo 'nubrūhi \\ iti //

Sutra: 13    
praiṣānuvācanayor anyatarasminn āha priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo maha svasarasya patibʰya uror antarikṣasyādʰyakṣebʰyas \\ iti //

Sutra: 14    
hutvā pratiprastʰātre prayacʰati śeṣau //

Sutra: 15    
atra sarpaṇam ādityagrahasya prāk tr̥tīyasavanaśruteḥ //

Kandika: 5 
Sutra: 1    
āgrāyaṇam ādāyāsiñcati pavitre 'dʰipūtabʰr̥taṃ pratiprastʰātā ca sam̐sravāv ādʰavanīyād unnetodañcanena camasena tata āgrāyaṇaṃ gr̥hṇāti //

Sutra: 2    
uktʰyaṃ cottareṣv ekayā //

Sutra: 3    
pūtabʰr̥ty āśiram āsiñcati \\ āśīr ma ūrjam uta suprajāstvam \ iṣaṃ dadʰātu draviṇam̐ suvarcasam \ saṃjayan kṣetrāṇi sahasāham indra \ kr̥ṇvāno 'nyān adʰarānt sapatnān iti //

Sutra: 4    
śrad asmai naras \\ ity enam avekṣate patnī //

Sutra: 5    
samanvārabdʰaniṣkramaṇādi karoti mādʰyandinavat //

Sutra: 6    
paśau saṃvadasva \\ ity upacayastʰāne //

Sutra: 7    
prātaḥsavanaprabʰr̥ty ā saṃvādācʰruteḥ * śamitranuśāsanaprabʰr̥tīḍāntaṃ kr̥tvā puroḍāśādi ceḍābʰakṣāt //
      
FN saṃvādāt and śruteḥ.

Sutra: 8    
camasair eva //

Sutra: 9    
hotr̥camasaṃ gr̥hītvāśrāvyāha tr̥tīyasya savanasya r̥bʰumato vibʰumato vājavato br̥haspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prastʰitān preṣya \\ iti //

Sutra: 10    
āśīrvatas \\ iti śukrastʰāne //

Sutra: 11    
grāg iḍābʰakṣād dʰavirdʰāne yatʰāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitr̥yajñavad dānaprabʰr̥ti prāg avagʰrāṇāt //

Sutra: 12    
yajamānapitr̥bʰyo tasya pʰalādʰikārāt //

Sutra: 13    
bʰakṣayitveḍām upām̐śvantaryāmapātrayor anyatareṇa sāvitragrahaṇam \\ vāmam adya \\ iti //

Sutra: 14    
kāle pātnīvatamitareṇa //

Kandika: 6 
Sutra: 1    
devāya savitre 'nuvācayati //

Sutra: 2    
abʰakṣitena mahāvaiśvadevagrahaṇam upayāmagr̥hīto 'si suśarmāsi \\ iti //

Sutra: 3    
hotā śam̐sati //

Sutra: 4    
ekayā ca daśabʰiś ca \\ iti śasyamāne dvidevatyāni pratiprastʰātā prakṣālya kʰare nidadʰāti //

Sutra: 5    
pra dyāvā yajñair ity etāsu madā modaiva \\ iti triḥ pratigaraḥ //

Sutra: 6    
svāduṣkilīyāsu cecʰan //

Sutra: 7    
ā pātraprakṣālanāt kr̥tvā saumyena carati //

Sutra: 8    
ājyenobʰayataḥ pariyajati //

Sutra: 9    
anyatarato //

Sutra: 10    
gʰr̥tasya yaja \\ ity āha gʰr̥taśabda upām̐śu //

Sutra: 11    
saumyasya yaja \\ iti saumyena caran //

Sutra: 12    
yāvaduktam̐ saumyasya punargrahaṇāt //

Sutra: 13    
ājyam āsicyodgātre saumyaṃ prayacʰati //

Sutra: 14    
caturgr̥hītaṃ pracaraṇyā dʰiṣṇyeṣu juhoti yatʰānyuptaṃ prabʰāvayañ cʰālākān pradīpyapradīpya vibʰūr asi \\ iti pratimantram //

Sutra: 15    
agnīdʰrīye punaḥ paścād icʰan //

Sutra: 16    
upayāmagr̥hīto 'si br̥haspatisutasya \\ iti pratiprastʰātā pātnīvataṃ gr̥hṇāti //

Sutra: 17    
pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastāt \\ iti //

Sutra: 18    
agnīt pātnīvatasya yaja \\ ity āha //

Sutra: 19    
agnā3i patnīvan \\ ity uttarārdʰe juhoti //

Sutra: 20    
preṣyati ca \\ agnīn neṣṭur upastʰam āsīda \ neṣṭaḥ patnīm udānaya \\ udgātrā saṃkʰyāpaya \\ unnetar hotuś camasam anūnnaya somaṃ mātirīricas \\ iti //

Sutra: 21    
prabʰāvaya \\ ity uktʰyādiṣu //

Sutra: 22    
āgnīdʰre bʰakṣaṇaṃ vaṣaṭkāropahvānābʰyām //

Sutra: 23    
sapātra āsīdati neṣṭur upastʰam //

Sutra: 24    
atra bʰakṣaṇaṃ pātraharaṇasāmartʰyāt //

Sutra: 25    
agnīt prakṣālya pātraṃ kʰare karoti //

Kandika: 7 
Sutra: 1    
yajñāyajñiyam̐ stotram upākaroti hotr̥camasam upaspr̥śya //

Sutra: 2    
prorṇute cecʰann udgātr̥vat //

Sutra: 3    
patnīm̐ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vr̥ṣāsi \\ iti //

Sutra: 4    
pannejanībʰir abʰiṣiñcati vivr̥tya dakṣiṇorum //

Sutra: 5    
udgātrānujñātā gacʰati //

Sutra: 6    
īkṣitā triḥ //

Sutra: 7    
evā na indro magʰavā \\ iti śasyamāne dʰruvam̐ hotr̥camase 'vanayati dʰruvaṃ dʰruveṇa \\ iti //

Sutra: 8    
avanayāmistʰāne gr̥hṇāmi \\ iti //

Sutra: 9    
vaiśvānaraṃ yajamānasya gr̥hītaś cet //

Sutra: 10    
pātraprakṣālanānte 'nuyājāḥ samidādi //

Sutra: 11    
uktʰyavigrahaṇam uttareṣu \\ indrāvaruṇābʰyām \ indrābr̥haspatibʰyām \ indrāviṣṇubʰyām iti //

Sutra: 12    
stutaśastre adʰike ṣoḍaśī cet //

Sutra: 13    
tr̥tīyasavane 'prasavaḥ //

Sutra: 14    
srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata r̥bʰumato vibʰumato vājavato br̥haspatimato viśvadevyāvataḥ somasyojjitim iti \\ agnir vanaspatir indro vasumān rudravān ādityavān r̥bʰumān vibʰumān vājavān br̥haspatimān viśvadevyāvānt somas tam apanudantu \\ iti //

Sutra: 15    
paśudevatāvanaspatibʰyāṃ somopadeśād itarāsām //

Sutra: 16    
sarvā savanīyasaumyabʰāvāt //

Kandika: 8 
Sutra: 1    
vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagr̥hīto 'si harir asi \\ iti //

Sutra: 2    
dʰānāś cāvapati haryor dʰānās \\ iti //

Sutra: 3    
unnetānuvācayati mūrdʰani kr̥tvā * dʰānāsomebʰyo 'nubrūhi \\ ity āśrāvyāha dʰānāsomān prastʰitān preṣya \\ iti //
      
FN addition to VC.

Sutra: 4    
bʰakṣam̐ hared icʰan //

Sutra: 5    
uttaravedau nidʰāya vilābʰam \\ yas te aśvasanir iti prāṇabʰakṣaṃ bʰakṣayitvottaravedau nivapanti //

Sutra: 6    
śākalādʰānam \\ devakr̥tasya \\ iti pratimantram //

Sutra: 7    
apareṇa cātvālaṃ yatʰāsvaṃ camasān pūrṇapātrān avamr̥śanti haritakuśān avadʰāya saṃ varcasā \\ iti //

Sutra: 8    
mukʰāny ālabʰante //

Sutra: 9    
dadʰikrāvṇas \\ ity āgnīdʰre dadʰibʰakṣaṇam //

Sutra: 10    
patnīsaṃyājāḥ paśuvat //

Sutra: 11    
sam indra ṇas \\ iti nava samiṣṭayajūm̐ṣi juhoti pratimantram //

Sutra: 12    
āsandyaudumbaryau cātvālam̐ haranti somaliptaṃ ca //

Sutra: 13    
kr̥ṣṇaviṣāṇāmekʰale cātvāle prāsyati māhir bʰūr iti //

Sutra: 14    
pratiprastʰātā ca śaṅkuyoktre tūṣṇīm //

Sutra: 15    
urum̐ hi \\ iti vācayati //

Sutra: 16    
sāma preṣyati gāya \ brūhi \\ iti //

Sutra: 17    
vyadʰvodakāntayoś ca //

Sutra: 18    
sarve nidʰanam upayanti //

Sutra: 19    
āhr̥tam ādāyāvabʰr̥tʰaṃ gacʰanti syandamānānām̐ stʰāvarāḥ //

Sutra: 20    
tadabʰāve 'nyāḥ //

Sutra: 21    
namo varuṇāya \\ iti vācayaty apo 'vakramayan //

Sutra: 22    
prāsya samidʰaṃ caturgr̥hītenābʰijuhoti \\ agner anīkam iti //

Sutra: 23    
apareṇa prayājān barhirvarjam //

Sutra: 24    
apsu juhoti //

Sutra: 25    
ekakapālenāvadāyaṃ carati //

Sutra: 26    
r̥jīṣasyecʰann avadyet //

Sutra: 27    
agnīvaruṇābʰyām̐ sarvahutam̐ śeṣam //

Sutra: 28    
r̥jīṣasya ca sakr̥t pūrve cet //

Sutra: 29    
vaśa etat kuryāt //

Sutra: 30    
yajamānoktāv ājyabʰāgau barhirvarjaṃ cānuyājau //

Sutra: 31    
anyatarat kr̥tvā //

Kandika: 9 
Sutra: 1    
samudre te \\ ity r̥jīṣakumbʰaṃ plāvayati //

Sutra: 2    
devīr āpas \\ iti visr̥jyopatiṣṭʰate //

Sutra: 3    
avabʰr̥tʰa \\ iti majjayati //

Sutra: 4    
kr̥ṣṇājināntaṃ ca maindryaṃ * jyaiṣṭʰyam̐ śraiṣṭʰyaṃ vyauṣīr iti putrāyainat pradāya varuṇapragʰāsavat snānaprabʰr̥y ā samidādʰānāt //
      
FN emended. Ed.: maidryaṃ.

Sutra: 5    
somaliptaṃ prāsyati //

Sutra: 6    
adānaṃ pūrvayoḥ //

Sutra: 7    
ud vayam ity unnetronnītā āmahīyāṃ japanto gacʰanti \\ apāma somam amr̥tā abʰūma \\ aganma jyotir avidāma devān \ kiṃ nūnam asmān kr̥ṇavad arātiḥ \ kim u dʰūrtir amr̥ta martyasya \\ iti //

Sutra: 8    
śālādvāryamapareṇāste yajamānaḥ kr̥ṣṇājinam aṅke kr̥tvā //

Sutra: 9    
sruvāhutiṃ juhoti maindryaṃ * jyaiṣṭʰyam̐ śraiṣṭʰyam agnir dadʰātu svāhā \\ iti //
      
FN emended. Ed.: maidryaṃ.

Sutra: 10    
kr̥ṣṇājinaṃ nidʰāyodayanīyā prāyaṇīyāvat //

Sutra: 11    
patʰyā svastiś caturtʰī //

Sutra: 12    
pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandʰyā //

Sutra: 13    
svarvavagūhanādi kr̥tatvāt //

Sutra: 14    
vaśābʰāva ukṣā //

Sutra: 15    
ubʰayābʰāve payasyā //

Sutra: 16    
āsādyainām ājyabʰāgaprabʰr̥tīḍāntām eke //

Sutra: 17    
udavasānīyāgneyaḥ pañcakapālaḥ samārūḍʰanirmatʰite //

Sutra: 18    
hiraṇyaṃ dakṣiṇā //

Sutra: 19    
anaḍvān //

Sutra: 20    
paśuvad vāhutiḥ //

Sutra: 21    
tadante sāyamāhutiḥ //

Sutra: 22    
somāṅgam̐ saṃnidʰivirodʰābʰyām //

Sutra: 23    
nityā prātarāhutiśruteḥ //

Sutra: 24    
niyatakriyātaḥ //

Sutra: 25    
eṣa pratʰamaḥ somaḥ //

Sutra: 26    
ādīpya praviśanti //

Sutra: 27    
ṣaḍ uttare //

Sutra: 28    
atyagniṣṭoma uktʰyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmaḥ //

Sutra: 29    
teṣām uktʰyo 'cʰāvākam abʰi saṃtiṣṭʰate hotāram itare //

Sutra: 30    
vaiśyarājanyayoḥ some nyagrodʰastibʰīn upanahyecʰan bʰakṣāya krayaṇaprabʰr̥ty anusomam āvr̥tā samānam āsādanaṃ prāg abʰiṣavāt //

Sutra: 31    
camasonnayanakāle vāhr̥tya dadʰnonmr̥dya taccamasam anūnnayet //

Sutra: 32    
hūyamāneṣu kuśataruṇena juhoti \\ ahaṃ tvad asmi \\ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.