TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 10
Adhyaya: 10
Kandika: 1
Sutra: 1
sarpaṇādi
mādʰyandinam
//
Sutra: 2
hotr̥camase
vasatīvarīḥ
kr̥tvā
yajamānāya
prayacʰati
//
Sutra: 3
uṣṇīṣaṃ
grāvastute
//
Sutra: 4
adryādānaprabʰr̥ti
triparyāyān
abʰiṣavān
karoti
//
Sutra: 5
āttam
abʰi
mimīte
//
Sutra: 6
upām̐śusavanasyāniṅganaśruteḥ
//
Sutra: 7
ihā3
ihā3
iti
pratʰamaḥ
paryāyaḥ
//
Sutra: 8
avilambito
dvitīyaḥ
//
Sutra: 9
tūrṇas
tr̥tīyaḥ
//
Sutra: 10
avilambitastʰāna
uttame
br̥had
br̥had
iti
//
Sutra: 11
ardʰaṃ
vāviśeṣopadeśāt
//
Sutra: 12
śukraprabʰr̥ti
caturṇāṃ
grahaṇam
//
Sutra: 13
āgrayaṇam̐
svatr̥tīyābʰyo
dʰārābʰyaḥ
//
Sutra: 14
prāg
uktʰyān
marutvatīyam
r̥tupātreṇa
\\
indra
marutvas
\\
iti
//
Sutra: 15
uttaram
eke
//
Sutra: 16
samanvārabdʰaniṣkramaṇādi
karoty
ā
\\
agnīd
agnīn
iti
praiṣāt
//
Sutra: 17
sadasi
pavamānopākaraṇam
//
Sutra: 18
ahargaṇe
ca
sarvatra
prāyaṇīyodayanīyavarjam
//
Sutra: 19
paśunehi
\\
ity
apakr̥ṣya
dadʰigʰarmāya
dadʰy
āhara
\
dakṣiṇā
upāvartaya
\\
iti
praiṣopacayaḥ
//
Sutra: 20
sapravargye
dadʰigʰarmaḥ
//
Sutra: 21
upaviśya
sadasaḥ
purastāt
sapavitrāyām
agnihotrahavaṇyāṃ
grahaṇaṃ
yatʰoktam
//
Sutra: 22
hotar
vadasva
yat
te
vādyam
ity
āha
//
Sutra: 23
vādyānte
śrātam̐
havir
ity
uttiṣṭʰann
āha
//
Sutra: 24
dadʰigʰarmasya
yaja
\\
iti
preṣyati
//
Sutra: 25
hutaśeṣaṃ
gʰarmartvijaḥ
sayajamānāḥ
samupahāvaṃ
bʰakṣayanti
yatʰoktam
//
Sutra: 26
prāṇabʰakṣaṃ
vādīkṣitāḥ
//
Sutra: 27
paśupuroḍāśena
pracarya
puroḍāśādi
karoty
ā
dʰiṣṇyanidʰānāt
//
Sutra: 28
unnīyamānebʰyaś
cānuvācanaprabʰr̥ty
ā
camasanidʰānāt
//
Kandika: 2
Sutra: 1
daśasūnnayati
//
Sutra: 2
madʰyandinasya
savanasya
niṣkevalyasya
bʰāgasya
śukravato
madʰuścuta
indrāya
somān
prastʰitān
preṣya
\\
iti
//
Sutra: 3
mantʰīvatas
\\
iti
vā
madʰuścuta
stʰāne
//
Sutra: 4
iḍāṃ
bʰakṣayitvā
śālādvārye
dākṣiṇahomaḥ
//
Sutra: 5
vāsaḥprabaddʰam̐
hiraṇyam̐
havanyām
avadʰāya
caturgr̥hītam
ud
u
tyam
iti
//
Sutra: 6
citraṃ
devānām
iti
dvitīyām
//
Sutra: 7
agnīdʰrīye
\\
agne
naya
\\
iti
//
Sutra: 8
ayaṃ
nas
\\
ity
aparām
aśvaṃ
ced
yuktaṃ
dadyād
ayuktaṃ
vā
//
Sutra: 9
vāsohiraṇye
dadāti
//
Sutra: 10
sahiraṇyo
yajamānaḥ
śālāṃ
pūrveṇa
tiṣṭʰann
abʰimantrayate
dakṣiṇā
bahirvedi
tiṣṭʰatīr
dakṣiṇatas
\\
rūpeṇa
vas
\\
iti
//
Sutra: 11
gavām̐
śataṃ
dvādaśaṃ
vātikrāmati
//
Sutra: 12
mantʰaudanatilamāṣāś
ca
//
Sutra: 13
antarā
śālāsadasī
dakṣiṇenāgnīdʰraṃ
tīrtʰena
//
Sutra: 14
subrahmaṇyāṃ
ca
preṣyati
vā
//
Sutra: 15
āgnīdʰrād
anugacʰati
sunvan
//
Sutra: 16
prāganuvācanāc
ca
//
Sutra: 17
sado
gacʰati
vi
svar
iti
//
Sutra: 18
prekṣate
yatasva
sadasyair
iti
sadasyān
//
Sutra: 19
brāhmaṇam
adya
\\
ity
ādgnīdʰragamanam
//
Sutra: 20
upaviśya
hiraṇyam
asmai
dadāti
\\
asmadrātās
\\
iti
//
Sutra: 21
ātreyāya
cāgnīdʰravat
sadasaḥ
purastād
upaviṣṭāya
ka
ātreyaṃ
ka
ātreyam
iti
trir
uktvā
sakr̥cʰeṣam
ahāleyam
avāleyam
akaudreyam
aśaubʰreyam
avāmaratʰyam
agaupavanam
iti
//
Sutra: 22
r̥tvigbʰyo
dakṣiṇā
dadāti
//
Sutra: 23
pr̥tʰak
śatāni
puruṣabʰedāt
//
Sutra: 24
prativibʰāgo
vā
karmaprādʰānyāt
//
Sutra: 25
yatʰārambʰaṃ
dvādaśadvādaśādyebʰyaḥ
ṣaṭṣaḍ
dvitīyebʰyaś
catasraścatasras
tr̥tīyebʰyas
tisrastisra
itarebʰyaḥ
//
Sutra: 26
brahmodgātr̥hotr̥bʰyaḥ
//
Sutra: 27
adʰvaryubʰyāṃ
ca
havirdʰāna
upaviṣṭābʰyām
//
Sutra: 28
agnaye
tvā
\\
iti
hiraṇyaṃ
pratigr̥hṇītaḥ
//
Sutra: 29
rudrāya
tvā
\\
iti
//
Sutra: 30
br̥haspataye
tvā
\\
iti
vāsaḥ
//
Sutra: 31
yamāya
tvā
\\
ity
aśvam
//
Sutra: 32
ko
'dāt
\\
ity
anyat
//
Sutra: 33
icʰato
mantravacanam
//
Sutra: 34
pratyetya
prastotr̥praśāstr̥brāhmaṇācʰam̐sipotr̥neṣṭracʰāvākonnetr̥grāvastutsubrahmaṇyebʰyaḥ
//
Sutra: 35
prasr̥ptebʰyaś
cānyat
kaṇvakaśyapayācamānavarjam
//
Sutra: 36
jñātaye
cāśrotriyāya
//
Sutra: 37
na
rajataṃ
dadyād
barhiṣi
purāsya
saṃvatsarād
gr̥he
rudantīti
śruteḥ
//
Sutra: 38
patnī
ca
dadāti
//
Sutra: 39
sarvebʰyaḥ
datvā
pratihartre
paścāt
//
Kandika: 3
Sutra: 1
indrāya
marutvate
'nuvācayati
//
Sutra: 2
adānam
ataḥ
//
Sutra: 3
r̥tupātreṇa
marutvatīyagrahaṇam
upayāmagr̥hīto
'si
marutāṃ
tvaujase
\\
iti
//
Sutra: 4
adʰvaryum
anu
juhoti
saśastre
tv
ānupūrvyayogāt
//
Sutra: 5
tr̥tīyaśruteś
ca
//
Sutra: 6
vaśinā
marutvatīyagrahaṇam
\\
marutvantam
iti
//
Sutra: 7
nirhr̥te
pātre
hotā
śam̐sati
//
Sutra: 8
janiṣṭʰā
ugras
\\
ity
etasyām
\\
*
madā
modaiva
\\
iti
pratigaraḥ
sakr̥t
//
FN
addition
to
VC
.
Sutra: 9
tatstʰāne
vikr̥tau
//
Sutra: 10
ā
nidʰānāt
kr̥tvā
māhendraṃ
gr̥hṇāti
vaiśvadevavat
\\
mahā3ṃ
indras
\\
iti
//
Sutra: 11
śukraṃ
pūtabʰr̥ty
āsicya
pr̥ṣṭʰam
upākr̥tya
preṣyati
\\
abʰiṣotāro
'bʰiṣuṇuta
\\
aulūkʰalān
udvādayata
\\
agnīd
āśiraṃ
vinaya
\
saumyasya
vittāt
\\
iti
//
Sutra: 12
r̥jīṣamiśram
am̐śum
abʰiṣunvanti
yatʰā
katʰā
cānudakam
//
Sutra: 13
ādʰavanīye
karoti
//
Sutra: 14
tripayāyānvābʰiṣavopadeśāt
//
Sutra: 15
mānābʰimarśanavarjaṃ
kr̥tatvāt
//
Sutra: 16
pūtabʰr̥ti
pāvanam̐
śukrābʰāvāt
//
Sutra: 17
stūyamāne
kubʰe
carjīṣasyāvadʰānam
//
Sutra: 18
savanīyā
apayasyāḥ
//
Sutra: 19
saumyaś
carur
vāruṇaś
caikakapālo
'dʰikau
//
Sutra: 20
ā
pātraprakṣālanāt
kr̥tvoktʰyaṃ
vigr̥hṇāti
pūrvavat
\\
indrāya
tvā
\\
iti
sarvebʰyaḥ
//
Sutra: 21
vasatīvarīś
cāsiñcati
\\
idaṃ
tr̥tīyasavanaṃ
kavīnām
\
r̥tena
ye
camasam
airayanta
\
te
saudʰanvanāḥ
svar
ānaśānāḥ
\
sviṣṭiṃ
no
'bʰi
vasīyo
nayantu
\\
iti
//
Sutra: 22
ekadʰanaśeṣaṃ
ca
//
Sutra: 23
prasūtāntaṃ
bʰavati
//
Kandika: 4
Sutra: 1
ehi
yajamāna
\\
ity
āha
//
Sutra: 2
havirdʰānaṃ
praviśanty
adʰvaryuyajamānapratiprastʰātragnīdunnetāraḥ
//
Sutra: 3
patnī
cāpareṇa
//
Sutra: 4
apihitadvāra
ādityapātram
ādāya
sam̐sravāṃś
copari
pūtabʰr̥tas
tata
ādityagrahaṃ
gr̥hṇāti
sam̐sravebʰyaḥ
kadā
cana
\\
iti
//
Sutra: 5
apagr̥hya
punaḥ
kadā
cana
\\
iti
//
Sutra: 6
dadʰnā
śrīṇāty
enaṃ
paścime
'nte
madʰye
vā
yajño
devānām
iti
//
Sutra: 7
upām̐śusavanena
miśrayati
vivasvann
āditya
\\
iti
//
Sutra: 8
upām̐śusavanam
unnetre
prayacʰati
//
Sutra: 9
āsr̥ja
grāvṇas
\\
iti
cāha
//
Sutra: 10
ādʰavanīye
camase
vā
somavati
grāvṇo
'vadʰāya
stʰāne
nidadʰāti
//
Sutra: 11
apāvr̥tadvāre
niṣkrāmato
graham
apidʰāya
pāṇinā
stʰālyā
vānvārabdʰe
//
Sutra: 12
ādityebʰyo
'nubrūhi
\\
iti
//
Sutra: 13
praiṣānuvācanayor
anyatarasminn
āha
priyebʰyaḥ
priyadʰāmabʰyaḥ
priyavratebʰyo
maha
svasarasya
patibʰya
uror
antarikṣasyādʰyakṣebʰyas
\\
iti
//
Sutra: 14
hutvā
pratiprastʰātre
prayacʰati
śeṣau
//
Sutra: 15
atra
sarpaṇam
ādityagrahasya
prāk
tr̥tīyasavanaśruteḥ
//
Kandika: 5
Sutra: 1
āgrāyaṇam
ādāyāsiñcati
pavitre
'dʰipūtabʰr̥taṃ
pratiprastʰātā
ca
sam̐sravāv
ādʰavanīyād
unnetodañcanena
camasena
vā
tata
āgrāyaṇaṃ
gr̥hṇāti
//
Sutra: 2
uktʰyaṃ
cottareṣv
ekayā
//
Sutra: 3
pūtabʰr̥ty
āśiram
āsiñcati
\\
āśīr
ma
ūrjam
uta
suprajāstvam
\
iṣaṃ
dadʰātu
draviṇam̐
suvarcasam
\
saṃjayan
kṣetrāṇi
sahasāham
indra
\
kr̥ṇvāno
'nyān
adʰarānt
sapatnān
iti
//
Sutra: 4
śrad
asmai
naras
\\
ity
enam
avekṣate
patnī
//
Sutra: 5
samanvārabdʰaniṣkramaṇādi
karoti
mādʰyandinavat
//
Sutra: 6
paśau
saṃvadasva
\\
ity
upacayastʰāne
//
Sutra: 7
prātaḥsavanaprabʰr̥ty
ā
saṃvādācʰruteḥ
*
śamitranuśāsanaprabʰr̥tīḍāntaṃ
kr̥tvā
puroḍāśādi
ceḍābʰakṣāt
//
FN
saṃvādāt
and
śruteḥ
.
Sutra: 8
camasair
eva
//
Sutra: 9
hotr̥camasaṃ
gr̥hītvāśrāvyāha
tr̥tīyasya
savanasya
r̥bʰumato
vibʰumato
vājavato
br̥haspatimato
viśvadevyāvatas
tīvrā3ṃ
āśīrvata
indrāya
somān
prastʰitān
preṣya
\\
iti
//
Sutra: 10
āśīrvatas
\\
iti
śukrastʰāne
//
Sutra: 11
grāg
iḍābʰakṣād
dʰavirdʰāne
yatʰāsvaṃ
camaseṣūpāsyanti
puroḍāśamātrā
anudakāḥ
piṇḍapitr̥yajñavad
dānaprabʰr̥ti
prāg
avagʰrāṇāt
//
Sutra: 12
yajamānapitr̥bʰyo
vā
tasya
pʰalādʰikārāt
//
Sutra: 13
bʰakṣayitveḍām
upām̐śvantaryāmapātrayor
anyatareṇa
sāvitragrahaṇam
\\
vāmam
adya
\\
iti
//
Sutra: 14
kāle
pātnīvatamitareṇa
//
Kandika: 6
Sutra: 1
devāya
savitre
'nuvācayati
//
Sutra: 2
abʰakṣitena
mahāvaiśvadevagrahaṇam
upayāmagr̥hīto
'si
suśarmāsi
\\
iti
//
Sutra: 3
hotā
śam̐sati
//
Sutra: 4
ekayā
ca
daśabʰiś
ca
\\
iti
śasyamāne
dvidevatyāni
pratiprastʰātā
prakṣālya
kʰare
nidadʰāti
//
Sutra: 5
pra
dyāvā
yajñair
ity
etāsu
madā
modaiva
\\
iti
triḥ
pratigaraḥ
//
Sutra: 6
svāduṣkilīyāsu
cecʰan
//
Sutra: 7
ā
pātraprakṣālanāt
kr̥tvā
saumyena
carati
//
Sutra: 8
ājyenobʰayataḥ
pariyajati
//
Sutra: 9
anyatarato
vā
//
Sutra: 10
gʰr̥tasya
yaja
\\
ity
āha
gʰr̥taśabda
upām̐śu
//
Sutra: 11
saumyasya
yaja
\\
iti
saumyena
caran
//
Sutra: 12
yāvaduktam̐
saumyasya
punargrahaṇāt
//
Sutra: 13
ājyam
āsicyodgātre
saumyaṃ
prayacʰati
//
Sutra: 14
caturgr̥hītaṃ
pracaraṇyā
dʰiṣṇyeṣu
juhoti
yatʰānyuptaṃ
prabʰāvayañ
cʰālākān
pradīpyapradīpya
vibʰūr
asi
\\
iti
pratimantram
//
Sutra: 15
agnīdʰrīye
punaḥ
paścād
icʰan
//
Sutra: 16
upayāmagr̥hīto
'si
br̥haspatisutasya
\\
iti
pratiprastʰātā
pātnīvataṃ
gr̥hṇāti
//
Sutra: 17
pracaraṇīśeṣeṇa
śrīṇāty
enam
ahaṃ
parastāt
\\
iti
//
Sutra: 18
agnīt
pātnīvatasya
yaja
\\
ity
āha
//
Sutra: 19
agnā3i
patnīvan
\\
ity
uttarārdʰe
juhoti
//
Sutra: 20
preṣyati
ca
\\
agnīn
neṣṭur
upastʰam
āsīda
\
neṣṭaḥ
patnīm
udānaya
\\
udgātrā
saṃkʰyāpaya
\\
unnetar
hotuś
camasam
anūnnaya
somaṃ
mātirīricas
\\
iti
//
Sutra: 21
prabʰāvaya
\\
ity
uktʰyādiṣu
//
Sutra: 22
āgnīdʰre
bʰakṣaṇaṃ
vaṣaṭkāropahvānābʰyām
//
Sutra: 23
sapātra
āsīdati
neṣṭur
upastʰam
//
Sutra: 24
atra
vā
bʰakṣaṇaṃ
pātraharaṇasāmartʰyāt
//
Sutra: 25
agnīt
prakṣālya
pātraṃ
kʰare
karoti
//
Kandika: 7
Sutra: 1
yajñāyajñiyam̐
stotram
upākaroti
hotr̥camasam
upaspr̥śya
//
Sutra: 2
prorṇute
cecʰann
udgātr̥vat
//
Sutra: 3
patnīm̐
sadaḥ
praveśyāpareṇottarata
upaviṣṭāmudgātrā
samīkṣayati
prajāpatir
vr̥ṣāsi
\\
iti
//
Sutra: 4
pannejanībʰir
abʰiṣiñcati
vivr̥tya
dakṣiṇorum
//
Sutra: 5
udgātrānujñātā
gacʰati
//
Sutra: 6
īkṣitā
vā
triḥ
//
Sutra: 7
evā
na
indro
magʰavā
\\
iti
śasyamāne
dʰruvam̐
hotr̥camase
'vanayati
dʰruvaṃ
dʰruveṇa
\\
iti
//
Sutra: 8
avanayāmistʰāne
gr̥hṇāmi
\\
iti
vā
//
Sutra: 9
vaiśvānaraṃ
yajamānasya
gr̥hītaś
cet
//
Sutra: 10
pātraprakṣālanānte
'nuyājāḥ
samidādi
//
Sutra: 11
uktʰyavigrahaṇam
uttareṣu
\\
indrāvaruṇābʰyām
\
indrābr̥haspatibʰyām
\
indrāviṣṇubʰyām
iti
//
Sutra: 12
stutaśastre
adʰike
ṣoḍaśī
cet
//
Sutra: 13
tr̥tīyasavane
'prasavaḥ
//
Sutra: 14
srugvyūhanam
agner
vanaspater
indrasya
vasumato
rudravata
ādityavata
r̥bʰumato
vibʰumato
vājavato
br̥haspatimato
viśvadevyāvataḥ
somasyojjitim
iti
\\
agnir
vanaspatir
indro
vasumān
rudravān
ādityavān
r̥bʰumān
vibʰumān
vājavān
br̥haspatimān
viśvadevyāvānt
somas
tam
apanudantu
\\
iti
//
Sutra: 15
paśudevatāvanaspatibʰyāṃ
vā
somopadeśād
itarāsām
//
Sutra: 16
sarvā
vā
savanīyasaumyabʰāvāt
//
Kandika: 8
Sutra: 1
vimucya
srucau
droṇakalaśe
hāriyojanagrahaṇam
upayāmagr̥hīto
'si
harir
asi
\\
iti
//
Sutra: 2
dʰānāś
cāvapati
haryor
dʰānās
\\
iti
//
Sutra: 3
unnetānuvācayati
mūrdʰani
kr̥tvā
*
dʰānāsomebʰyo
'nubrūhi
\\
ity
āśrāvyāha
dʰānāsomān
prastʰitān
preṣya
\\
iti
//
FN
addition
to
VC
.
Sutra: 4
bʰakṣam̐
hared
icʰan
//
Sutra: 5
uttaravedau
vā
nidʰāya
vilābʰam
\\
yas
te
aśvasanir
iti
prāṇabʰakṣaṃ
bʰakṣayitvottaravedau
nivapanti
//
Sutra: 6
śākalādʰānam
\\
devakr̥tasya
\\
iti
pratimantram
//
Sutra: 7
apareṇa
cātvālaṃ
yatʰāsvaṃ
camasān
pūrṇapātrān
avamr̥śanti
haritakuśān
avadʰāya
saṃ
varcasā
\\
iti
//
Sutra: 8
mukʰāny
ālabʰante
//
Sutra: 9
dadʰikrāvṇas
\\
ity
āgnīdʰre
dadʰibʰakṣaṇam
//
Sutra: 10
patnīsaṃyājāḥ
paśuvat
//
Sutra: 11
sam
indra
ṇas
\\
iti
nava
samiṣṭayajūm̐ṣi
juhoti
pratimantram
//
Sutra: 12
āsandyaudumbaryau
cātvālam̐
haranti
somaliptaṃ
ca
//
Sutra: 13
kr̥ṣṇaviṣāṇāmekʰale
cātvāle
prāsyati
māhir
bʰūr
iti
//
Sutra: 14
pratiprastʰātā
ca
śaṅkuyoktre
tūṣṇīm
//
Sutra: 15
urum̐
hi
\\
iti
vācayati
//
Sutra: 16
sāma
preṣyati
gāya
\
brūhi
\\
iti
vā
//
Sutra: 17
vyadʰvodakāntayoś
ca
//
Sutra: 18
sarve
nidʰanam
upayanti
//
Sutra: 19
āhr̥tam
ādāyāvabʰr̥tʰaṃ
gacʰanti
syandamānānām̐
stʰāvarāḥ
//
Sutra: 20
tadabʰāve
'nyāḥ
//
Sutra: 21
namo
varuṇāya
\\
iti
vācayaty
apo
'vakramayan
//
Sutra: 22
prāsya
samidʰaṃ
caturgr̥hītenābʰijuhoti
\\
agner
anīkam
iti
//
Sutra: 23
apareṇa
prayājān
barhirvarjam
//
Sutra: 24
apsu
juhoti
//
Sutra: 25
ekakapālenāvadāyaṃ
carati
//
Sutra: 26
r̥jīṣasyecʰann
avadyet
//
Sutra: 27
agnīvaruṇābʰyām̐
sarvahutam̐
śeṣam
//
Sutra: 28
r̥jīṣasya
ca
sakr̥t
pūrve
cet
//
Sutra: 29
vaśa
etat
kuryāt
//
Sutra: 30
yajamānoktāv
ājyabʰāgau
barhirvarjaṃ
cānuyājau
//
Sutra: 31
anyatarat
kr̥tvā
//
Kandika: 9
Sutra: 1
samudre
te
\\
ity
r̥jīṣakumbʰaṃ
plāvayati
//
Sutra: 2
devīr
āpas
\\
iti
visr̥jyopatiṣṭʰate
//
Sutra: 3
avabʰr̥tʰa
\\
iti
majjayati
//
Sutra: 4
kr̥ṣṇājināntaṃ
ca
mā
maindryaṃ
*
jyaiṣṭʰyam̐
śraiṣṭʰyaṃ
vyauṣīr
iti
putrāyainat
pradāya
varuṇapragʰāsavat
snānaprabʰr̥y
ā
samidādʰānāt
//
FN
emended
.
Ed
.:
maidryaṃ
.
Sutra: 5
somaliptaṃ
prāsyati
//
Sutra: 6
adānaṃ
pūrvayoḥ
//
Sutra: 7
ud
vayam
ity
unnetronnītā
āmahīyāṃ
japanto
gacʰanti
\\
apāma
somam
amr̥tā
abʰūma
\\
aganma
jyotir
avidāma
devān
\
kiṃ
nūnam
asmān
kr̥ṇavad
arātiḥ
\
kim
u
dʰūrtir
amr̥ta
martyasya
\\
iti
//
Sutra: 8
śālādvāryamapareṇāste
yajamānaḥ
kr̥ṣṇājinam
aṅke
kr̥tvā
//
Sutra: 9
sruvāhutiṃ
juhoti
maindryaṃ
*
jyaiṣṭʰyam̐
śraiṣṭʰyam
agnir
dadʰātu
svāhā
\\
iti
//
FN
emended
.
Ed
.:
maidryaṃ
.
Sutra: 10
kr̥ṣṇājinaṃ
nidʰāyodayanīyā
prāyaṇīyāvat
//
Sutra: 11
patʰyā
svastiś
caturtʰī
//
Sutra: 12
pātraprokṣaṇādy
ājyāsādanāt
savanīyavat
parivyayaṇādi
maitrāvaruṇī
vaśānūbandʰyā
//
Sutra: 13
svarvavagūhanādi
vā
kr̥tatvāt
//
Sutra: 14
vaśābʰāva
ukṣā
//
Sutra: 15
ubʰayābʰāve
payasyā
//
Sutra: 16
āsādyainām
ājyabʰāgaprabʰr̥tīḍāntām
eke
//
Sutra: 17
udavasānīyāgneyaḥ
pañcakapālaḥ
samārūḍʰanirmatʰite
//
Sutra: 18
hiraṇyaṃ
dakṣiṇā
//
Sutra: 19
anaḍvān
vā
//
Sutra: 20
paśuvad
vāhutiḥ
//
Sutra: 21
tadante
sāyamāhutiḥ
//
Sutra: 22
somāṅgam̐
saṃnidʰivirodʰābʰyām
//
Sutra: 23
nityā
vā
prātarāhutiśruteḥ
//
Sutra: 24
niyatakriyātaḥ
//
Sutra: 25
eṣa
pratʰamaḥ
somaḥ
//
Sutra: 26
ādīpya
praviśanti
//
Sutra: 27
ṣaḍ
uttare
//
Sutra: 28
atyagniṣṭoma
uktʰyaḥ
ṣoḍaśī
vājapeyo
'tirātro
'ptoryāmaḥ
//
Sutra: 29
teṣām
uktʰyo
'cʰāvākam
abʰi
saṃtiṣṭʰate
hotāram
itare
//
Sutra: 30
vaiśyarājanyayoḥ
some
nyagrodʰastibʰīn
upanahyecʰan
bʰakṣāya
krayaṇaprabʰr̥ty
anusomam
āvr̥tā
samānam
āsādanaṃ
prāg
abʰiṣavāt
//
Sutra: 31
camasonnayanakāle
vāhr̥tya
dadʰnonmr̥dya
taccamasam
anūnnayet
//
Sutra: 32
hūyamāneṣu
kuśataruṇena
juhoti
\\
ahaṃ
tvad
asmi
\\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.