TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 9
Previous part

Adhyaya: 9 
Kandika: 1 
Sutra: 1    apararātra r̥tvijaḥ prabodʰayanti //

Sutra: 2    
apa upaspr̥śya śālādvārye paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kr̥tvāgnīdʰra utpūya paśvājyagrahaṇam //

Sutra: 3    
ājyāny ādāya somaṃ cāryavac cāhavanīya idʰmaprokṣaṇādi karoti //

Sutra: 4    
agnīṣomīyavat staraṇam //

Sutra: 5    
ājyāsādanāt kr̥tveṣāntarenārdʰasomam adriṣu saṃmukʰeṣu nidadʰāti hr̥de tvā \\ iti //

Sutra: 6    
viśvās tvām iti visr̥jyopatiṣṭʰate //

Sutra: 7    
etenāharaṇam̐ somārtʰasyābʰiṣave //

Sutra: 8    
noddʰaraṇaṃ tato bahirdʰābʰāvāt //

Sutra: 9    
abʰiṣutasya cānavaharaṇaṃ kr̥tatvāt //

Sutra: 10    
prāg vācaṃ pravaditoḥ prātaranuvākopākaraṇam \\ devebʰyaḥ prātaryāvabʰyo 'nubrūhi \\ iti samidʰam ādadʰat //

Sutra: 11    
devebʰyas \\ ity eke //

Sutra: 12    
subrahmaṇyāṃ ca preṣyati //

Sutra: 13    
prātaranuvākaṃ jāgrad upāsītādʰvaryuḥ //

Sutra: 14    
svapyād //

Sutra: 15    
agnīd aindram ekādaśakapālaṃ nirvapati //

Sutra: 16    
haribʰyāṃ dʰānāḥ //

Sutra: 17    
pūṣṇe karambʰam //

Sutra: 18    
sarasvatyai dadʰi //

Sutra: 19    
mitrāvaruṇābʰyāṃ payasyām //

Sutra: 20    
indrāya haripūṣasarasvatimitrāvaruṇavate dʰānādīni yatʰāsaṃkʰyam //

Kandika: 2 
Sutra: 1    
unnetuḥ pātrayojanam //

Sutra: 2    
kʰarottarapūrvārdʰa upām̐śvantaryāmayoḥ //

Sutra: 3    
dakṣiṇam upām̐śoḥ //

Sutra: 4    
tadapareṇa dvidevatyāni pratyañci //

Sutra: 5    
rāsnāvam aindravāyavam //

Sutra: 6    
ajakāvaṃ maitrāvaruṇam //

Sutra: 7    
auṣṭʰam āśvinam //

Sutra: 8    
dakṣiṇapūrvārdʰe śukrāmantʰinoḥ //

Sutra: 9    
dakṣiṇam̐ śukrasya //

Sutra: 10    
āgrayaṇastʰālī madʰye //

Sutra: 11    
dakṣiṇoktʰyastʰālī sapātrā //

Sutra: 12    
tatʰādityastʰāly uttarā //

Sutra: 13    
r̥tupātre pūrve srukpuṣkarākr̥tī ubʰayatomukʰe kārṣmaryamaye āśvattʰe //

Sutra: 14    
ūrdʰvānītarāṇi prādeśamātrāṇi madʰyasaṃgr̥hītāni //

Sutra: 15    
āgrayaṇād aparāṃ pariplavām̐ srukpuṣkarām //

Sutra: 16    
adʰo'dʰo 'kṣaṃ pratyañcaṃ droṇakalaśam atyuhyoparyupary akṣaṃ pavitram asmin karoti śuklaṃ jīvorṇānām //

Sutra: 17    
ubʰayatodaśaṃ pariplavāyām //

Sutra: 18    
pūrveṇopastambʰanam uttaraṃ dʰruvastʰālīm anantarhite //

Sutra: 19    
dʰuri pracaraṇīm //

Sutra: 20    
pūrveṇākṣam upari pūtabʰr̥tam //

Sutra: 21    
apareṇādʰavanīyam //

Sutra: 22    
prāg akṣād daśa camasānt savr̥ntān adʰaḥ //

Sutra: 23    
pratyag ekadʰanān ayugmān udaharaṇāṃs triprabʰr̥tyā pañcadaśabʰyaḥ //

Sutra: 24    
abʰūd uṣā ruśatpaśur ity ucyamāne //

Kandika: 3 
Sutra: 1    
caturgr̥hītaṃ pracaraṇyā juhoti śr̥ṇotv agnir iti //

Sutra: 2    
aparaṃ gr̥hītvodaṅ gacʰann āha \\ apa iṣya hotar iti //


Sutra: 3    
preṣyati ca maitrāvaruṇasya camasādʰvaryav ehi //

Sutra: 4    
neṣṭaḥ patnīr udānaya //

Sutra: 5    
ekadʰanina eta //

Sutra: 6    
agnīc cātvāle vasatīvarībʰiḥ pratyupatiṣṭʰāsai hotr̥camasena ca \\ iti //

Sutra: 7    
apo gatvā devīr āpas \\ ity apsu juhoti //

Sutra: 8    
kārṣir asi \\ iti maitrāvaruṇacamasenājyamapohati //

Sutra: 9    
samudrasya tvā \\ iti tena gr̥hṇāti //

Sutra: 10    
ekadʰanāṃś connayanti //

Sutra: 11    
pānnejanāṃś ca patnyo dvaudvau //

Sutra: 12    
pratyetya cātvālasyopari maitrāvaruṇacamasaṃ vasatīvarīś ca sam̐sparśayati sam āpas \\ iti //

Sutra: 13    
itaretarasmin vyānayanty eke //

Sutra: 14    
maitrāvaruṇacamase pratʰamam //

Sutra: 15    
hotr̥camase vasatīvarīḥ kr̥tvā yajamānāya prayacʰati nigrābʰyāḥ //

Sutra: 15    
hotrā pr̥ṣṭaḥ pratyāha \\ uteva naṃnamur iti // *
      
FN Weber numbers sūtra 15 twice.

Sutra: 16    
pracaraṇīsam̐sravam agniṣṭome juhoty abʰāve caturgr̥hītam \\ yam agne \\ iti //

Sutra: 17    
uktʰye pratʰamaṃ paridʰim ālabʰate //

Sutra: 18    
praviśaty evānyatra //

Sutra: 19    
rarāṭyālambʰanaṃ ṣoḍaśini //

Sutra: 20    
cʰadir atirātre //

Sutra: 21    
atītya dakṣiṇena hotāraṃ maitrāvaruṇacamasam ādʰavanīye 'vanayati vasatīvaritr̥tīyaṃ ca \\ agniḥ prātaḥsavane pātv asmān \ vaiśvānaro mahīnāṃ viśvaśambʰūḥ \ sa naḥ pāvako draviṇaṃ dadʰātu \\ āyuṣmantaḥ sahabʰakṣāḥ syāma \\ iti //

Sutra: 22    
tāvac caikadʰanānām //

Sutra: 23    
ekadʰanastʰāna ubʰayaśeṣaṃ nidʰāya //

Kandika: 4 
Sutra: 1    
adʰiṣavaṇe paryupaviśanti //

Sutra: 2    
uttarato 'dʰvaryuyajamānau //

Sutra: 3    
pūrvo 'dʰvaryuḥ //

Sutra: 4    
apareṇa parītyetare trayaḥ //

Sutra: 5    
devasya tvā \\ ity adrim ādāya vācaṃ yacʰati prāg gʰiṅkārāt //

Sutra: 6    
sa upām̐śusavanaḥ //

Sutra: 7    
nigrābʰyāsu vācayaty urasy enā nigr̥hya nigrābʰyā stʰa \\ iti //

Sutra: 8    
upām̐śusavane somaṃ mimīte \\ indrāya tvā vasumate rudravate \\ iti pañcakr̥tvaḥ pratimantram //

Sutra: 9    
yat te \\ iti mitālambʰanam //

Sutra: 10    
pratiprastʰātām̐śūn ṣaḍ ādatte //

Sutra: 11    
aṅgulyantareṣu dvaudvau kurute //

Sutra: 12    
śvātrā stʰa \\ ity āsiñcati nigrābʰyāḥ //

Sutra: 13    
prahariṣyan dveṣyaṃ manasā dʰyāyet \\ amuṣmā ahaṃ praharāmi na tubʰyam̐ soma \\ iti //

Sutra: 14    
abʰāve tr̥ṇam //

Sutra: 15    
bʰer iti praharati //

Sutra: 16    
evaṃ trir abʰiṣuṇoty āsecaṃ nigrābʰyāḥ //

Sutra: 17    
aṣṭakr̥tva ekādaśakr̥tvo dvādaśakr̥tvaḥ //

Sutra: 18    
sarve pañcavargāḥ paśukāmasya //

Sutra: 19    
aṣṭavargā brahmavarcasakāmasya //

Sutra: 20    
prativargaṃ nigrābʰaṃ vācayati hotr̥camase 'lpān am̐śūn avadʰāya prāg apāg iti //

Sutra: 21    
adriṇā caturtʰam //

Sutra: 22    
tūṣṇīṃ //

Sutra: 23    
upām̐śu ca gr̥hṇāti vācaspataye \ devo devebʰyas \\ madʰumatīr iti //

Sutra: 24    
pratiprastʰātopagr̥hṇāti pātram //

Sutra: 25    
āttānāṃ ca dvaudvāv antardadʰāti grahaṇabʰedāt //

Sutra: 26    
mantraliṅgāc ca //

Sutra: 27    
ṣaḍ śrutisāmartʰyāt //

Sutra: 28    
yat te \\ ity āttānt some nidadʰāti //

Sutra: 29    
parimr̥jyāsādanam upām̐śvantaryāmayoḥ //

Sutra: 30    
abʰicarant sādayed avisr̥jann amuṣya tvā prāṇam̐ sādayāmi \\ iti //

Sutra: 31    
udānam ity antaryāmam //

Sutra: 32    
pāṇinā cāpidadʰāti \\ amuṣya tvā prāṇam apidadʰāmi \\ iti //

Sutra: 33    
udānam ity antaryāmam //

Sutra: 34    
svāhā \\ ity uktvā \\ urv antarikṣam iti niṣkramaṇam //

Sutra: 35    
anvārabʰate 'nyasmai pradāya hotr̥camasam //

Sutra: 36    
varaṃ vr̥tvā dadāti ca //

Sutra: 37    
svāṃkr̥tas \\ iti hutvā pātram unmārṣṭi //

Sutra: 38    
pratʰame paridʰā uttānaṃ pāṇiṃ prāg upamārṣṭi devebʰyas tvā \\ iti //

Sutra: 39    
vāsaurobāhuṣu śliṣṭam am̐śum abʰicaran juhuyād devām̐śo \\ iti //

Sutra: 40    
āgrayaṇastʰālyām̐ śeṣaikadeśam āsicyām̐śuṃ prāsyati tr̥tīyasavanāya //

Sutra: 41    
prāṇāya tvā \\ iti pātrasādanam //

Sutra: 42    
upām̐śusavanaṃ pāṇinā pramr̥jyodañcam \\ vyānāya tvā \\ iti sam̐spr̥ṣṭam //

Sutra: 43    
upaviṣṭayoḥ //

Kandika: 5 
Sutra: 1    
abʰiṣuṇvanti catvāraḥ paryupaveśanasāmartʰyāt //

Sutra: 2    
āpyāyanānto 'bʰiṣavas triparyāyaḥ //

Sutra: 3    
matyā //

Sutra: 4    
paryāyādiṣu nigrābʰyāsecanam //

Sutra: 5    
pratʰame prabʰūtvāt //

Sutra: 6    
nigrābʰānte sarasān am̐śūnt sambʰaraṇyādʰavanīye 'vadʰāyādʰūyāharati //

Sutra: 7    
evaṃ dvir aparam //

Sutra: 8    
pūrvavan nigrābʰyāḥ //

Sutra: 9    
pūrve vopām̐śuṃ gr̥hītvāgr̥hītvāpyāyanasambʰaraṇe kr̥tatvāt //

Sutra: 10    
dʰarmamātraṃ paryupaveśanam //

Sutra: 11    
abʰiṣavaviparyāso vābʰimr̥ṣṭād am̐śūn apakr̥ṣya nigrābʰyāś cānupūrvyayogāt //

Sutra: 12    
anāttasya cābʰimānasāmartʰyāt //

Sutra: 13    
r̥jīṣabʰāvāc ca //

Sutra: 14    
prohya droṇakalaśam r̥jīṣam ukʰeṣv adriṣu nidadʰaty udgātāraḥ //

Sutra: 15    
pavitraṃ ca vitanvanty udak //

Sutra: 16    
svayaṃ vākurvatsu //

Sutra: 17    
ādʰavanīyād unnetā nigrābʰyāsv āsiñcati tāḥ pavitre yajamānas tato grahagrahaṇam ā dʰruvāt //

Sutra: 18    
mādʰyandine ca pañca pratʰamān //

Sutra: 19    
śukro droṇakalaśe //

Sutra: 20    
tato 'nye 'nādeśe //

Sutra: 21    
sāvitrapātnīvatahāriyojanopakṣīṇān āgrayaṇāt //

Sutra: 22    
pūtabʰr̥taś camasān //

Sutra: 23    
tr̥tīyasavane vaiśvadevam //

Sutra: 24    
anādiṣṭāṃś ced onnayanaśruteḥ //

Sutra: 25    
daśāpavitreṇa parimr̥jyaparimr̥jya \\ eṣa te yonir iti grahasādanam //

Sutra: 26    
nāyonikeṣu //

Sutra: 27    
sarveṣv iti vātsyo 'viśeṣopadeśāt //

Sutra: 28    
sāvitrartugrahapratiṣedʰāc ca //

Sutra: 29    
prativaṣaṭkāram̐ hutvā vaṣaṭkartur bʰakṣaharaṇam //

Sutra: 30    
yatʰāsvaṃ camasān //

Sutra: 31    
vaṣaṭkartur pūrvam̐ śrutisāmartʰyāt //

Sutra: 32    
unnetonnayati samākʰyānāt //

Kandika: 6 
Sutra: 1    
udite 'ntaryāmagrahaṇam upayāmagr̥hītas \\ iti //

Sutra: 2    
upām̐śuvad anāmnātavaraśeṣāsecanavarjam //

Sutra: 3    
apamārṣṭy atra //

Sutra: 4    
pratʰame ca nyubjena pāṇinā pratyak //

Sutra: 5    
upām̐śusavanasam̐spr̥ṣṭasya \\ udānāya tvā \\ iti pātrāsādanam //

Sutra: 6    
aindravāyavaṃ gr̥hṇāti \\ ā vāyo \\ iti //

Sutra: 7    
apagr̥hya punar indravāyū iti //

Sutra: 8    
maitrāvaruṇam ayaṃ vām iti //

Sutra: 9    
payasā śrīṇāty enaṃ kuśāv antardʰāya rāyā vayam iti //

Sutra: 10    
evam̐ sarvatra śrayaṇeṣu //

Sutra: 11    
śukraṃ bailvena taṃ pratnatʰā \\ iti //

Sutra: 12    
ayaṃ venas \\ ity eke //

Sutra: 13    
mantʰinam ayaṃ venas \\ iti //

Sutra: 14    
saktubʰiḥ * śrīṇāty enam \\ mano na yeṣu \\ iti //
      
FN emended. Ed.: suktubʰiḥ.

Sutra: 15    
āgrayaṇaṃ dvayor dʰārayor ye devāsas \\ iti //

Sutra: 16    
daśāpavitreṇāgrayaṇam upagr̥hya trir hiṅkr̥tya somaḥ pavate \\ iti sakr̥cʰeṣam * //
      
FN sakr̥t and śeṣam.

Sutra: 17    
pratʰamastʰānena prāg devatādeśāt //

Sutra: 18    
prātaḥsavane coccaiḥkarmāṇi //

Sutra: 19    
madʰyamena mādʰyandine //

Sutra: 20    
uttamena tr̥tīyasavane //

Sutra: 21    
uktʰyam upayāmagr̥hītas \\ iti //

Sutra: 22    
dʰruvam \\ mūrdʰānaṃ divas \\ iti //

Sutra: 23    
ā homād asya sunvan na mūtrapurīṣe kuryāt //

Sutra: 24    
vaiśvānaraṃ ca jānan //

Sutra: 25    
pūrṇānt stʰālīgrahān //

Sutra: 26    
ardʰapūrṇaṃ droṇakalaśaṃ kr̥tvā sarvam āsiñcati sunvan //

Sutra: 27    
adʰvaryupratiprastʰātr̥prastotrudgātr̥pratihartr̥sunvantaḥ samanvārabdʰā niṣkrāmanti //

Sutra: 28    
adʰvaryuḥ pratʰamo yatʰāsaṃkʰyam itare //

Sutra: 29    
hutvā samanvārabʰeran //

Sutra: 30    
yas te \\ iti vipruṣām̐ homaṃ juhvati //

Sutra: 31    
adʰvaryur //

Sutra: 32    
veditr̥ṇe adʰvaryur ādatte //

Sutra: 33    
prahvā udañco gacʰanti //

Sutra: 34    
anyatarat tr̥ṇaṃ cātvāle prāsyati devānām iti //

Sutra: 35    
udgātr̥̄ṇāṃ purastād itarat tūṣṇīm //

Sutra: 36    
japatsu somaḥ pavate \\ iti pavamānopākaraṇaṃ prastotre tr̥ṇe prayacʰan //

Sutra: 37    
sarveṣu //

Sutra: 38    
atr̥ṇo //

Kandika: 7 
Sutra: 1    
kuśamuṣṭiṃ //

Sutra: 2    
pratyaṅmukʰā upaviśataḥ purastāt //

Sutra: 3    
dakṣiṇo yajamānaḥ //

Sutra: 4    
stūyamāna unnetādʰavanīyaṃ pavitram antardʰāya pūtabʰr̥ty āsiñcati //

Sutra: 5    
stotrānte preṣyati \\ agnīd agnīn vihara \ barhi str̥ṇīhi \ puroḍāśā3m̐ alaṅkuru \ pratiprastʰātaḥ paśunehi \\ iti //

Sutra: 6    
yatʰānyuptaṃ dʰiṣṇyeṣv āgnīdʰrād aṅgārān nivapati //

Sutra: 7    
anu pr̥ṣṭʰyāṃ barhi str̥ṇāti //

Sutra: 8    
āśvinaṃ gr̥hṇāty anvārabdʰe vām iti //

Sutra: 9    
grahān avekṣayati yatʰāgr̥hītam avakāśān vācayan prāṇāya me \\ iti //

Sutra: 10    
upām̐śusavanaṃ dvitīyam //

Sutra: 11    
āśvinam̐ ṣaṣṭʰam //

Sutra: 12    
śrukāmantʰinau yugapat //

Sutra: 13    
pūtabʰr̥dādʰavanīyau ca viśvābʰyo me \\ iti //

Sutra: 14    
ko 'si \\ iti droṇakalaśam //

Sutra: 15    
bʰūr bʰuvaḥ svar iti japati //

Sutra: 16    
jñātapriyānūcānān avakāśayet //

Kandika: 8 
Sutra: 1    
dʰruvagopaṃ kr̥tvā parivyayaṇādi karoti raśanām uduhya pūrvām //

Sutra: 2    
āgneyo 'gniṣṭome savanīyaḥ paśuḥ //

Sutra: 3    
aindrāgnaścoktʰye dvitīyaḥ //

Sutra: 4    
aindro vr̥ṣṇiḥ ṣoḍaśini tr̥tīyaḥ //

Sutra: 5    
sarasvatyai caturtʰo 'tirātre //

Sutra: 6    
meṣī //

Sutra: 7    
etat stomāyanam //

Sutra: 8    
hotr̥nāmagrahaṇāntaṃ kr̥tvetarāṃś cāśrāvyāśrāvya pravr̥ṇīte yatʰāliṅgam //

Sutra: 9    
aśvinādʰvaryū ādʰvaryavāt //

Sutra: 10    
mitrāvaruṇau praśāstārau prāśāstrāt //

Sutra: 11    
indro brahmā brāhmaṇāt \\ iti brāhmaṇācʰam̐sinam //

Sutra: 12    
marutaḥ potrāt //

Sutra: 13    
gnāvo neṣṭrāt //

Sutra: 14    
agnir āgnīdʰrāt //

Sutra: 15    
agnir ha daivīnām iti yajamānam //

Sutra: 16    
yatʰāpravr̥taṃ pravr̥tahomau juhvati juṣṭo vāce bʰūyāsam \\ juṣṭo vācaspataye \ devi vāg yat te vāco madʰumattamaṃ juṣṭatamaṃ tasmin dʰāḥ \ svāhā sarasvatyai \\ iti //

Sutra: 17    
pāvakā nas \\ iti dvitīyām //

Sutra: 18    
vapāmārjanāntaṃ kr̥tvā sayajamānā dʰiṣṇyān upatiṣṭʰante vibʰūr asi \\ iti pratimantram //

Sutra: 19    
utkarāntaṃ kr̥tvā vāg asi \\ iti sado'bʰimarśanam //

Sutra: 20    
r̥tasya dvārau \\ iti dvārye //

Sutra: 21    
abʰimantraṇam uttaraiḥ //

Sutra: 22    
adʰvanām adʰvapate \\ iti sūryam //

Sutra: 23    
mitrasya \\ ity r̥tvijaḥ //

Sutra: 24    
agnayaḥ sagarās \\ iti dʰiṣṇyān //

Sutra: 25    
etat sarpaṇam //

Kandika: 9 
Sutra: 1    
sado'bʰimarśanādi vottarayoḥ savanayoḥ //

Sutra: 2    
puroḍāśaiś carati //

Sutra: 3    
ekaṃ pradānam //

Sutra: 4    
ekapātryām āsādya //

Sutra: 5    
madʰye puroḍāśaḥ purastād dʰānāḥ pratidiśam itarāṇi yatʰāsaṃkʰyaṃ pradakṣiṇam //

Sutra: 6    
prātaḥ prātaḥsavasyendrāya puroḍāśānām anuvācayati //

Sutra: 7    
āśrāvyāha prātaḥ prātaḥsavasyendrāya puroḍāśān prastʰitān preṣya \\ iti //

Sutra: 8    
evaṃ yatʰāsavanam anuvācanapraiṣau //

Sutra: 9    
upabʰr̥ti cāvadyati //

Sutra: 10    
paśupuroḍāśavad ubʰayam //

Sutra: 11    
hutvā hotr̥dʰiṣṇye puroḍāśān nidadʰāti //

Sutra: 12    
niravattāṃ veḍām //

Sutra: 13    
dvidevatyaiś carati //

Sutra: 14    
vāyava indravāyubʰyām anuvācayati //

Sutra: 15    
pratiprastʰātādityapātreṇa droṇakalaśāt \\ upayāmagr̥hīto 'si \\ iti gr̥hītvāgr̥hītvā dvidevatyān anu juhoty uttarārdʰe //

Sutra: 16    
anuvaṣaṭkr̥te 'pi //

Sutra: 17    
āśrutapratyāśrutapraiṣāś ca samatvāt //

Sutra: 18    
nānantaryāt //

Sutra: 19    
syād avirodʰāt //

Sutra: 20    
śeṣam̐śeṣam ādityastʰālyām āsiñcati \\ ādityebʰyas tvā \\ iti //

Sutra: 21    
samāsicya tenāpidadʰāti viṣṇa urugāya \\ iti //

Sutra: 22    
unnīyamānebʰyo 'nuvācayati //

Sutra: 23    
camaseṣūnnayati navasv apareṇottaravediṃ nidʰāya //

Sutra: 24    
śukrād upāstaraṇābʰigʰāraṇe //

Sutra: 25    
hotr̥camase pratʰamam //

Kandika: 10 
Sutra: 1    
śukrāmantʰibʰyāṃ carataḥ //

Sutra: 2    
śukreṇādʰvaryur mantʰinā pratiprastʰātā //

Sutra: 3    
prokṣitāprokṣitau yūpaśakalāv ādāya //

Sutra: 4    
apidʰānaṃ prokṣitābʰyām //

Sutra: 5    
apamārjanam aprokṣitābʰyām apamr̥ṣṭaḥ śaṇḍas \\ ity adʰvaryur apamr̥ṣṭo markas \\ iti pratiprastʰātā //

Sutra: 6    
devās tvā \\ iti niṣkrāmato yatʰāliṅgam //

Sutra: 7    
apareṇottaravedim aratnī saṃdʰāyottaravediśroṇyor nidʰatto 'visr̥jantau dakṣiṇasyām adʰvaryur uttarasyāṃ pratiprastʰātā \\ anādʰr̥ṣṭāsi \\ iti //

Sutra: 8    
suvīras \\ iti dakṣiṇaṃ yūpadeśaṃ gacʰaty adʰvaryuḥ //

Sutra: 9    
suprajās \\ iti pratiprastʰātottaram //

Sutra: 10    
apareṇa yūpam aratnī saṃdʰattaḥ saṃjagmānas \\ iti yatʰāliṅgam //

Sutra: 11    
pūrveṇāśaktau //

Sutra: 12    
aprokṣitau nirasyatas \\ nirastaḥ śaṇḍas \\ ity adʰvaryur nirasto markas \\ iti pratiprastʰātā //

Sutra: 13    
āhavanīye prokṣitau prāsyataḥ śukrasyādʰiṣṭʰānam ity adʰvaryur mantʰinas \\ iti pratiprastʰātā //

Sutra: 14    
acʰinnasya \\ iti japitvāśrāvyāha prātaḥ prātaḥsavasya śukravato madʰuścuta indrāya somān prastʰitān preṣya \\ iti //

Kandika: 11 
Sutra: 1    
ubʰayatoyūpaṃ pratyaṅmukʰau juhutaḥ pratʰamā \\ ity adʰvaryuḥ pratʰamaṃ tam anu pratiprastʰātā //

Sutra: 2    
camasādʰvaryavaś ca //

Sutra: 3    
preṣyati ca praitu hotuś camasaḥ pra brahmaṇaḥ prodgātr̥̄ṇāṃ pra yajamānasya \ pra yantu sadasyānām \\ hotrāṇāṃ camasādʰvaryava upāvartadʰvam \\ śukrasyābʰyunnayadʰvam iti //

Sutra: 4    
āgamya pratiprastʰātā śeṣam̐ śukrapātre 'vanayati //

Sutra: 5    
tam̐ sa hotr̥camase //

Sutra: 6    
pañcasūnnayanti //

Sutra: 7    
tān āśrāvyāśrāvya preṣyati nāmagrāham \\ yajayaja \\ iti praśāstrādīn //

Sutra: 8    
brahman yaja \\ iti brāhmaṇācʰam̐sinam //

Sutra: 9    
pratʰamam̐ hutvottamaṃ tr̥mpantu \\ iti japati //

Sutra: 10    
hotāraṃ pratyaṅṅ upasīdati \\ ayāḍ agnīd iti //

Sutra: 11    
dvidevatyān bʰakṣayati //

Sutra: 12    
pūrvaḥ pratʰamacodanāt //

Sutra: 13    
homābʰiṣavakārī bʰakṣayed iti śruteḥ //

Sutra: 14    
hotā vacanamantravarṇakāraṇebʰyaḥ //

Sutra: 15    
nādʰvaryuḥ samabʰivyāhārāt //

Sutra: 16    
mantrāṇāṃ cāvidʰānāt //

Sutra: 17    
kāraṇasya ca samatvāt //

Sutra: 18    
aindravāyavaṃ pratigr̥hṇāti \\ aitu vasuḥ purūvasur iti //

Sutra: 19    
hotr̥vad bʰakṣaṇam \\ vāg devī juṣāṇā somasya tr̥pyatu \ saha prāṇena svāhā \\ iti //

Sutra: 20    
evam̐ sarvatra somānāṃ bʰakṣaṇam //

Sutra: 21    
vacanād anyat //

Sutra: 22    
bʰakṣe hi \\ iti yatʰāliṅgam //

Sutra: 23    
evam itarau pratimantram aitu vasur vidadvasur \ aitu vasuḥ saṃyadvasur iti //

Sutra: 24    
śeṣam̐śeṣam̐ hotr̥camase 'vanayati //

Sutra: 25    
puroḍāśamātrām aindravāyave prāsyati //

Sutra: 26    
payasyāṃ maitrāvaruṇe //

Sutra: 27    
āśvine dʰānāḥ //

Sutra: 28    
tāni pratiprastʰātā dakṣiṇasya havirdʰānasyottare vartmani nidadʰāti //

Sutra: 29    
iḍām ādadʰāti //

Sutra: 30    
camasāṃś codyacʰanti //

Kandika: 12 
Sutra: 1    
mārjite vājinena caranti sūktavākaśamyorvākayor anyārtʰatvāt //

Sutra: 2    
yatʰoktaṃ vāprasaṅgāt //

Sutra: 3    
hotr̥camasena somaṃ bʰakṣayataḥ //

Sutra: 4    
hinva me gātrāṇi harivaḥ \ śivo me saptar̥ṣīn upatiṣṭʰasva \\ ūrdʰvaṃ me nābʰeḥ sīda \ me 'vāṅ nābʰim atigās \\ iti gātrāṇi sam̐spr̥śante //

Sutra: 5    
āpyāyasva \\ iti dvābʰyāṃ camasān ālabʰante //

Sutra: 6    
somaṃ vāsiñcanti mantreṇāsambʰavāt //

Sutra: 7    
asarvabʰakṣāṃs tān dakṣiṇasya havirdʰānasya paścādakṣaṃ nidadʰati camasān adʰaḥ //

Sutra: 8    
te nārāśam̐sā ā vaiśvadevāt //

Sutra: 9    
puroḍāśaśakalam ādāya samupahūtāḥ smas \\ ity uktvottiṣṭʰati //

Sutra: 10    
acʰāvākāyainat prayacʰann āha \\ acʰavāka vadasva yat te vādyam iti //

Sutra: 11    
upo asmān iti bruvati hotāram āha \\ upahavam ayaṃ brāhmaṇa icʰate \ tam̐ hotar upahvayasva \\ iti //

Sutra: 12    
upahūta unnīyamānāyānuvācayati //

Sutra: 13    
acʰāvākacamasam unnayati //

Sutra: 14    
hotrācamasavat sarvam ā nidʰānāt kr̥tvā //

Sutra: 15    
pūrvaś cāgnīdʰrād ataḥ //

Sutra: 16    
āgnīdʰre haviryajñartvija iḍāṃ prāśnanti //

Sutra: 17    
patnī cānyacʰālāyām * //
      
FN anyat and śālāyām.

Sutra: 18    
upaviṣṭe 'cʰāvāke //

Kandika: 13 
Sutra: 1    
r̥tugrahaiś carataḥ //

Sutra: 2    
droṇakalaśāt \\ upayāmagr̥hīto 'si madʰave tvā \\ iti dvādaśa pratimantram //

Sutra: 3    
adʰvaryoḥ pūrvaḥpūrvo mantraḥ //

Sutra: 4    
uttarauttaraḥ pratiprastʰātuḥ //

Sutra: 5    
yugapat pratʰamau gr̥hṇītaḥ //

Sutra: 6    
uttamau ca //

Sutra: 7    
vyatyāsaṃ madʰye //

Sutra: 8    
pracaraṇaṃ ca sarveṣām //

Sutra: 9    
niṣkrāmatyekaḥ praviśatītaraḥ //

Sutra: 10    
uttarauttaraḥ pratiprastʰātāparakālatvāt //

Sutra: 11    
ubʰyato 'dʰvaryuṃ pātreṇa paripragr̥hṇāti //

Sutra: 12    
sarvahutāḥ prāguttamābʰyām //

Sutra: 13    
r̥tunā \\ iti ṣaṭ preṣyataḥ //

Sutra: 14    
r̥tubʰir iti caturaḥ pātramukʰe viparyasya //

Sutra: 15    
ṣaḍvaduttamau //

Sutra: 16    
yajamānaḥ preṣitas \\ hotar etad yaja \\ iti brūyāt //

Sutra: 17    
adʰvaryū ca //

Sutra: 18    
trayodaśaṃ gr̥hṇīyād icʰann upayāmagr̥hīto 'sy am̐hasaspataye tvā \\ iti //

Sutra: 19    
pratiprastʰātāram anu juhoti //

Sutra: 20    
anyatarasmiñ cʰeṣau kr̥tvā vaśinaindrāgnaṃ gr̥hṇāti pratiprastʰātā \\ indrāgnī iti //

Sutra: 21    
āharati bʰakṣam̐ hotr̥potr̥neṣṭragnīdbrāhmaṇācʰam̐sipraśāstr̥bʰyaḥ //

Sutra: 22    
viparyasya pātram̐ hotr̥potr̥neṣṭracʰāvākānām //

Sutra: 23    
yāvaduktam̐ hotur yajamānayogād varaṇavat //

Sutra: 24    
kāraṇād hotr̥bʰakṣaḥ //

Sutra: 25    
aprāpter varaṇam //

Sutra: 26    
viparyasya pātram̐ hotur dvir bʰakṣaṇam //

Sutra: 27    
tāvad sarvahutatvāt pūrveṣām //

Sutra: 28    
nirhr̥tya pātram̐ hotuḥ purastāt prāṅ āste //

Sutra: 29    
abʰihutaḥ śom̐sāva \\ ity āvr̥ty *< otʰā modaiva \\ iti pratigr̥ṇāti praṇavāvasānayoḥ //
      
FN āvr̥tya

Sutra: 30    
om iti //

Sutra: 31    
śastrānte nityam //

Sutra: 32    
vāganto pūrvaḥ //

Sutra: 33    
aindrāgnam ādāyāśrāvyāha \\ uktʰaśā yaja somasya \\ iti //

Sutra: 34    
eṣa praiṣaḥ saśastrāṇām //

Sutra: 35    
nārāśam̐sānāṃ ca kampanam̐ hūyamāne //

Sutra: 36    
anihiteṣu ced dʰomaḥ saśastrasya //

Sutra: 37    
bʰakṣaprabʰr̥ty ā nidʰānāt kr̥tvā //

Kandika: 14 
Sutra: 1    
vaiśvadevaṃ gr̥hṇāti śukrapātreṇa droṇakalaśād anvārabdʰe \\ omāsas \\ iti //

Sutra: 2    
śukraṃ pūtabʰr̥ty āsicya droṇakalaśapavitrayojanam //

Sutra: 3    
paśupuroḍāśapratʰamānt savanīyān nirvapati payasyāvarjam //

Sutra: 4    
stotram upākaroti tr̥ṇābʰyāṃ graham upaspr̥śya \\ upāvartadʰvam iti //

Sutra: 5    
evaṃ dʰuryeṣu sarvatra //

Sutra: 6    
sarvabʰakṣāś camasāḥ //

Sutra: 7    
mārjālīye pātraprakṣālanam //

Sutra: 8    
uktʰyaṃ vigr̥hṇāti traidʰam \\ devebʰyas tvā \\ iti sarvebʰyaḥ //

Sutra: 9    
mitrāvaruṇābʰyāṃ tvā \\ iti praśāstre //

Sutra: 10    
tūṣṇīm̐ sādanam //

Sutra: 11    
stotram upākaroti //

Sutra: 12    
uktʰaśā yaja somānām iti praiṣo 'nārāśam̐seṣu //

Sutra: 13    
yasya vigrahas tasya pratʰamaṃ camasam unnayati //

Sutra: 14    
grahaśeṣaṃ cāsminn āsiñcati //

Sutra: 15    
evaṃ pratiprastʰātottarābʰyām indrāya tvā \\ iti brāhmaṇācʰam̐sine \\ indrāgnibʰyāṃ tvā \\ ity acʰāvākāya //

Sutra: 16    
prāg acʰāvākavigrahāt somopāvaharaṇam //

Sutra: 17    
vasatīvaryardʰaṃ cāsiñcaty ādʰavanīye viśve devā maruta indro asmān \ asmin dvitīye savane na jahyuḥ \ āyuṣmantaḥ priyam eṣāṃ vadantas \\ vayaṃ devānām̐ sumatau syāma \\ iti //

Sutra: 18    
ekadʰanārdʰaṃ ca //

Sutra: 19    
carite sarvaiḥ praśāstaḥ prasūhi \\ iti brūyāt //

Sutra: 20    
prasūtānām̐ sarpaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.