TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 9
Adhyaya: 9
Kandika: 1
Sutra: 1
apararātra
r̥tvijaḥ
prabodʰayanti
//
Sutra: 2
apa
upaspr̥śya
śālādvārye
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni
kr̥tvāgnīdʰra
utpūya
paśvājyagrahaṇam
//
Sutra: 3
ājyāny
ādāya
somaṃ
cāryavac
cāhavanīya
idʰmaprokṣaṇādi
karoti
//
Sutra: 4
agnīṣomīyavat
staraṇam
//
Sutra: 5
ājyāsādanāt
kr̥tveṣāntarenārdʰasomam
adriṣu
saṃmukʰeṣu
nidadʰāti
hr̥de
tvā
\\
iti
//
Sutra: 6
viśvās
tvām
iti
visr̥jyopatiṣṭʰate
//
Sutra: 7
etenāharaṇam̐
somārtʰasyābʰiṣave
//
Sutra: 8
noddʰaraṇaṃ
tato
bahirdʰābʰāvāt
//
Sutra: 9
abʰiṣutasya
cānavaharaṇaṃ
kr̥tatvāt
//
Sutra: 10
prāg
vācaṃ
pravaditoḥ
prātaranuvākopākaraṇam
\\
devebʰyaḥ
prātaryāvabʰyo
'nubrūhi
\\
iti
samidʰam
ādadʰat
//
Sutra: 11
devebʰyas
\\
ity
eke
//
Sutra: 12
subrahmaṇyāṃ
ca
preṣyati
//
Sutra: 13
prātaranuvākaṃ
jāgrad
upāsītādʰvaryuḥ
//
Sutra: 14
svapyād
vā
//
Sutra: 15
agnīd
aindram
ekādaśakapālaṃ
nirvapati
//
Sutra: 16
haribʰyāṃ
dʰānāḥ
//
Sutra: 17
pūṣṇe
karambʰam
//
Sutra: 18
sarasvatyai
dadʰi
//
Sutra: 19
mitrāvaruṇābʰyāṃ
payasyām
//
Sutra: 20
indrāya
vā
haripūṣasarasvatimitrāvaruṇavate
dʰānādīni
yatʰāsaṃkʰyam
//
Kandika: 2
Sutra: 1
unnetuḥ
pātrayojanam
//
Sutra: 2
kʰarottarapūrvārdʰa
upām̐śvantaryāmayoḥ
//
Sutra: 3
dakṣiṇam
upām̐śoḥ
//
Sutra: 4
tadapareṇa
dvidevatyāni
pratyañci
//
Sutra: 5
rāsnāvam
aindravāyavam
//
Sutra: 6
ajakāvaṃ
maitrāvaruṇam
//
Sutra: 7
auṣṭʰam
āśvinam
//
Sutra: 8
dakṣiṇapūrvārdʰe
śukrāmantʰinoḥ
//
Sutra: 9
dakṣiṇam̐
śukrasya
//
Sutra: 10
āgrayaṇastʰālī
madʰye
//
Sutra: 11
dakṣiṇoktʰyastʰālī
sapātrā
//
Sutra: 12
tatʰādityastʰāly
uttarā
//
Sutra: 13
r̥tupātre
pūrve
srukpuṣkarākr̥tī
ubʰayatomukʰe
kārṣmaryamaye
āśvattʰe
vā
//
Sutra: 14
ūrdʰvānītarāṇi
prādeśamātrāṇi
madʰyasaṃgr̥hītāni
//
Sutra: 15
āgrayaṇād
aparāṃ
pariplavām̐
srukpuṣkarām
//
Sutra: 16
adʰo'dʰo
'kṣaṃ
pratyañcaṃ
droṇakalaśam
atyuhyoparyupary
akṣaṃ
pavitram
asmin
karoti
śuklaṃ
jīvorṇānām
//
Sutra: 17
ubʰayatodaśaṃ
pariplavāyām
//
Sutra: 18
pūrveṇopastambʰanam
uttaraṃ
dʰruvastʰālīm
anantarhite
//
Sutra: 19
dʰuri
pracaraṇīm
//
Sutra: 20
pūrveṇākṣam
upari
pūtabʰr̥tam
//
Sutra: 21
apareṇādʰavanīyam
//
Sutra: 22
prāg
akṣād
daśa
camasānt
savr̥ntān
adʰaḥ
//
Sutra: 23
pratyag
ekadʰanān
ayugmān
udaharaṇāṃs
triprabʰr̥tyā
pañcadaśabʰyaḥ
//
Sutra: 24
abʰūd
uṣā
ruśatpaśur
ity
ucyamāne
//
Kandika: 3
Sutra: 1
caturgr̥hītaṃ
pracaraṇyā
juhoti
śr̥ṇotv
agnir
iti
//
Sutra: 2
aparaṃ
gr̥hītvodaṅ
gacʰann
āha
\\
apa
iṣya
hotar
iti
//
Sutra: 3
preṣyati
ca
maitrāvaruṇasya
camasādʰvaryav
ehi
//
Sutra: 4
neṣṭaḥ
patnīr
udānaya
//
Sutra: 5
ekadʰanina
eta
//
Sutra: 6
agnīc
cātvāle
vasatīvarībʰiḥ
pratyupatiṣṭʰāsai
hotr̥camasena
ca
\\
iti
//
Sutra: 7
apo
gatvā
devīr
āpas
\\
ity
apsu
juhoti
//
Sutra: 8
kārṣir
asi
\\
iti
maitrāvaruṇacamasenājyamapohati
//
Sutra: 9
samudrasya
tvā
\\
iti
tena
gr̥hṇāti
//
Sutra: 10
ekadʰanāṃś
connayanti
//
Sutra: 11
pānnejanāṃś
ca
patnyo
dvaudvau
//
Sutra: 12
pratyetya
cātvālasyopari
maitrāvaruṇacamasaṃ
vasatīvarīś
ca
sam̐sparśayati
sam
āpas
\\
iti
//
Sutra: 13
itaretarasmin
vyānayanty
eke
//
Sutra: 14
maitrāvaruṇacamase
pratʰamam
//
Sutra: 15
hotr̥camase
vasatīvarīḥ
kr̥tvā
yajamānāya
prayacʰati
nigrābʰyāḥ
//
Sutra: 15
hotrā
pr̥ṣṭaḥ
pratyāha
\\
uteva
naṃnamur
iti
// *
FN
Weber
numbers
sūtra
15
twice
.
Sutra: 16
pracaraṇīsam̐sravam
agniṣṭome
juhoty
abʰāve
caturgr̥hītam
\\
yam
agne
\\
iti
//
Sutra: 17
uktʰye
pratʰamaṃ
paridʰim
ālabʰate
//
Sutra: 18
praviśaty
evānyatra
//
Sutra: 19
rarāṭyālambʰanaṃ
vā
ṣoḍaśini
//
Sutra: 20
cʰadir
atirātre
//
Sutra: 21
atītya
dakṣiṇena
hotāraṃ
maitrāvaruṇacamasam
ādʰavanīye
'vanayati
vasatīvaritr̥tīyaṃ
ca
\\
agniḥ
prātaḥsavane
pātv
asmān
\
vaiśvānaro
mahīnāṃ
viśvaśambʰūḥ
\
sa
naḥ
pāvako
draviṇaṃ
dadʰātu
\\
āyuṣmantaḥ
sahabʰakṣāḥ
syāma
\\
iti
//
Sutra: 22
tāvac
caikadʰanānām
//
Sutra: 23
ekadʰanastʰāna
ubʰayaśeṣaṃ
nidʰāya
//
Kandika: 4
Sutra: 1
adʰiṣavaṇe
paryupaviśanti
//
Sutra: 2
uttarato
'dʰvaryuyajamānau
//
Sutra: 3
pūrvo
'dʰvaryuḥ
//
Sutra: 4
apareṇa
parītyetare
trayaḥ
//
Sutra: 5
devasya
tvā
\\
ity
adrim
ādāya
vācaṃ
yacʰati
prāg
gʰiṅkārāt
//
Sutra: 6
sa
upām̐śusavanaḥ
//
Sutra: 7
nigrābʰyāsu
vācayaty
urasy
enā
nigr̥hya
nigrābʰyā
stʰa
\\
iti
//
Sutra: 8
upām̐śusavane
somaṃ
mimīte
\\
indrāya
tvā
vasumate
rudravate
\\
iti
pañcakr̥tvaḥ
pratimantram
//
Sutra: 9
yat
te
\\
iti
mitālambʰanam
//
Sutra: 10
pratiprastʰātām̐śūn
ṣaḍ
ādatte
//
Sutra: 11
aṅgulyantareṣu
dvaudvau
kurute
//
Sutra: 12
śvātrā
stʰa
\\
ity
āsiñcati
nigrābʰyāḥ
//
Sutra: 13
prahariṣyan
dveṣyaṃ
manasā
dʰyāyet
\\
amuṣmā
ahaṃ
praharāmi
na
tubʰyam̐
soma
\\
iti
//
Sutra: 14
abʰāve
tr̥ṇam
//
Sutra: 15
mā
bʰer
iti
praharati
//
Sutra: 16
evaṃ
trir
abʰiṣuṇoty
āsecaṃ
nigrābʰyāḥ
//
Sutra: 17
aṣṭakr̥tva
ekādaśakr̥tvo
dvādaśakr̥tvaḥ
//
Sutra: 18
sarve
pañcavargāḥ
paśukāmasya
//
Sutra: 19
aṣṭavargā
brahmavarcasakāmasya
//
Sutra: 20
prativargaṃ
nigrābʰaṃ
vācayati
hotr̥camase
'lpān
am̐śūn
avadʰāya
prāg
apāg
iti
//
Sutra: 21
adriṇā
caturtʰam
//
Sutra: 22
tūṣṇīṃ
vā
//
Sutra: 23
upām̐śu
ca
gr̥hṇāti
vācaspataye
\
devo
devebʰyas
\\
madʰumatīr
iti
//
Sutra: 24
pratiprastʰātopagr̥hṇāti
pātram
//
Sutra: 25
āttānāṃ
ca
dvaudvāv
antardadʰāti
grahaṇabʰedāt
//
Sutra: 26
mantraliṅgāc
ca
//
Sutra: 27
ṣaḍ
vā
śrutisāmartʰyāt
//
Sutra: 28
yat
te
\\
ity
āttānt
some
nidadʰāti
//
Sutra: 29
parimr̥jyāsādanam
upām̐śvantaryāmayoḥ
//
Sutra: 30
abʰicarant
sādayed
avisr̥jann
amuṣya
tvā
prāṇam̐
sādayāmi
\\
iti
//
Sutra: 31
udānam
ity
antaryāmam
//
Sutra: 32
pāṇinā
cāpidadʰāti
\\
amuṣya
tvā
prāṇam
apidadʰāmi
\\
iti
//
Sutra: 33
udānam
ity
antaryāmam
//
Sutra: 34
svāhā
\\
ity
uktvā
\\
urv
antarikṣam
iti
niṣkramaṇam
//
Sutra: 35
anvārabʰate
'nyasmai
pradāya
hotr̥camasam
//
Sutra: 36
varaṃ
vr̥tvā
dadāti
ca
//
Sutra: 37
svāṃkr̥tas
\\
iti
hutvā
pātram
unmārṣṭi
//
Sutra: 38
pratʰame
paridʰā
uttānaṃ
pāṇiṃ
prāg
upamārṣṭi
devebʰyas
tvā
\\
iti
//
Sutra: 39
vāsaurobāhuṣu
śliṣṭam
am̐śum
abʰicaran
juhuyād
devām̐śo
\\
iti
//
Sutra: 40
āgrayaṇastʰālyām̐
śeṣaikadeśam
āsicyām̐śuṃ
prāsyati
tr̥tīyasavanāya
//
Sutra: 41
prāṇāya
tvā
\\
iti
pātrasādanam
//
Sutra: 42
upām̐śusavanaṃ
pāṇinā
pramr̥jyodañcam
\\
vyānāya
tvā
\\
iti
sam̐spr̥ṣṭam
//
Sutra: 43
upaviṣṭayoḥ
//
Kandika: 5
Sutra: 1
abʰiṣuṇvanti
catvāraḥ
paryupaveśanasāmartʰyāt
//
Sutra: 2
āpyāyanānto
'bʰiṣavas
triparyāyaḥ
//
Sutra: 3
matyā
//
Sutra: 4
paryāyādiṣu
nigrābʰyāsecanam
//
Sutra: 5
pratʰame
vā
prabʰūtvāt
//
Sutra: 6
nigrābʰānte
sarasān
am̐śūnt
sambʰaraṇyādʰavanīye
'vadʰāyādʰūyāharati
//
Sutra: 7
evaṃ
dvir
aparam
//
Sutra: 8
pūrvavan
nigrābʰyāḥ
//
Sutra: 9
pūrve
vopām̐śuṃ
gr̥hītvāgr̥hītvāpyāyanasambʰaraṇe
kr̥tatvāt
//
Sutra: 10
dʰarmamātraṃ
paryupaveśanam
//
Sutra: 11
abʰiṣavaviparyāso
vābʰimr̥ṣṭād
am̐śūn
apakr̥ṣya
nigrābʰyāś
cānupūrvyayogāt
//
Sutra: 12
anāttasya
cābʰimānasāmartʰyāt
//
Sutra: 13
r̥jīṣabʰāvāc
ca
//
Sutra: 14
prohya
droṇakalaśam
r̥jīṣam
ukʰeṣv
adriṣu
nidadʰaty
udgātāraḥ
//
Sutra: 15
pavitraṃ
ca
vitanvanty
udak
//
Sutra: 16
svayaṃ
vākurvatsu
//
Sutra: 17
ādʰavanīyād
unnetā
nigrābʰyāsv
āsiñcati
tāḥ
pavitre
yajamānas
tato
grahagrahaṇam
ā
dʰruvāt
//
Sutra: 18
mādʰyandine
ca
pañca
pratʰamān
//
Sutra: 19
śukro
droṇakalaśe
//
Sutra: 20
tato
'nye
'nādeśe
//
Sutra: 21
sāvitrapātnīvatahāriyojanopakṣīṇān
āgrayaṇāt
//
Sutra: 22
pūtabʰr̥taś
camasān
//
Sutra: 23
tr̥tīyasavane
vaiśvadevam
//
Sutra: 24
anādiṣṭāṃś
ced
onnayanaśruteḥ
//
Sutra: 25
daśāpavitreṇa
parimr̥jyaparimr̥jya
\\
eṣa
te
yonir
iti
grahasādanam
//
Sutra: 26
nāyonikeṣu
//
Sutra: 27
sarveṣv
iti
vātsyo
'viśeṣopadeśāt
//
Sutra: 28
sāvitrartugrahapratiṣedʰāc
ca
//
Sutra: 29
prativaṣaṭkāram̐
hutvā
vaṣaṭkartur
bʰakṣaharaṇam
//
Sutra: 30
yatʰāsvaṃ
camasān
//
Sutra: 31
vaṣaṭkartur
vā
pūrvam̐
śrutisāmartʰyāt
//
Sutra: 32
unnetonnayati
samākʰyānāt
//
Kandika: 6
Sutra: 1
udite
'ntaryāmagrahaṇam
upayāmagr̥hītas
\\
iti
//
Sutra: 2
upām̐śuvad
anāmnātavaraśeṣāsecanavarjam
//
Sutra: 3
apamārṣṭy
atra
//
Sutra: 4
pratʰame
ca
nyubjena
pāṇinā
pratyak
//
Sutra: 5
upām̐śusavanasam̐spr̥ṣṭasya
\\
udānāya
tvā
\\
iti
pātrāsādanam
//
Sutra: 6
aindravāyavaṃ
gr̥hṇāti
\\
ā
vāyo
\\
iti
//
Sutra: 7
apagr̥hya
punar
indravāyū
iti
//
Sutra: 8
maitrāvaruṇam
ayaṃ
vām
iti
//
Sutra: 9
payasā
śrīṇāty
enaṃ
kuśāv
antardʰāya
rāyā
vayam
iti
//
Sutra: 10
evam̐
sarvatra
śrayaṇeṣu
//
Sutra: 11
śukraṃ
bailvena
vā
taṃ
pratnatʰā
\\
iti
//
Sutra: 12
ayaṃ
venas
\\
ity
eke
//
Sutra: 13
mantʰinam
ayaṃ
venas
\\
iti
//
Sutra: 14
saktubʰiḥ
*
śrīṇāty
enam
\\
mano
na
yeṣu
\\
iti
//
FN
emended
.
Ed
.:
suktubʰiḥ
.
Sutra: 15
āgrayaṇaṃ
dvayor
dʰārayor
ye
devāsas
\\
iti
//
Sutra: 16
daśāpavitreṇāgrayaṇam
upagr̥hya
trir
hiṅkr̥tya
somaḥ
pavate
\\
iti
sakr̥cʰeṣam
* //
FN
sakr̥t
and
śeṣam
.
Sutra: 17
pratʰamastʰānena
prāg
devatādeśāt
//
Sutra: 18
prātaḥsavane
coccaiḥkarmāṇi
//
Sutra: 19
madʰyamena
mādʰyandine
//
Sutra: 20
uttamena
tr̥tīyasavane
//
Sutra: 21
uktʰyam
upayāmagr̥hītas
\\
iti
//
Sutra: 22
dʰruvam
\\
mūrdʰānaṃ
divas
\\
iti
//
Sutra: 23
ā
homād
asya
sunvan
na
mūtrapurīṣe
kuryāt
//
Sutra: 24
vaiśvānaraṃ
ca
jānan
//
Sutra: 25
pūrṇānt
stʰālīgrahān
//
Sutra: 26
ardʰapūrṇaṃ
droṇakalaśaṃ
kr̥tvā
sarvam
āsiñcati
sunvan
//
Sutra: 27
adʰvaryupratiprastʰātr̥prastotrudgātr̥pratihartr̥sunvantaḥ
samanvārabdʰā
niṣkrāmanti
//
Sutra: 28
adʰvaryuḥ
pratʰamo
yatʰāsaṃkʰyam
itare
//
Sutra: 29
hutvā
vā
samanvārabʰeran
//
Sutra: 30
yas
te
\\
iti
vipruṣām̐
homaṃ
juhvati
//
Sutra: 31
adʰvaryur
vā
//
Sutra: 32
veditr̥ṇe
adʰvaryur
ādatte
//
Sutra: 33
prahvā
udañco
gacʰanti
//
Sutra: 34
anyatarat
tr̥ṇaṃ
cātvāle
prāsyati
devānām
iti
//
Sutra: 35
udgātr̥̄ṇāṃ
purastād
itarat
tūṣṇīm
//
Sutra: 36
japatsu
somaḥ
pavate
\\
iti
pavamānopākaraṇaṃ
prastotre
tr̥ṇe
prayacʰan
//
Sutra: 37
sarveṣu
//
Sutra: 38
atr̥ṇo
vā
//
Kandika: 7
Sutra: 1
kuśamuṣṭiṃ
vā
//
Sutra: 2
pratyaṅmukʰā
upaviśataḥ
purastāt
//
Sutra: 3
dakṣiṇo
yajamānaḥ
//
Sutra: 4
stūyamāna
unnetādʰavanīyaṃ
pavitram
antardʰāya
pūtabʰr̥ty
āsiñcati
//
Sutra: 5
stotrānte
preṣyati
\\
agnīd
agnīn
vihara
\
barhi
str̥ṇīhi
\
puroḍāśā3m̐
alaṅkuru
\
pratiprastʰātaḥ
paśunehi
\\
iti
//
Sutra: 6
yatʰānyuptaṃ
dʰiṣṇyeṣv
āgnīdʰrād
aṅgārān
nivapati
//
Sutra: 7
anu
pr̥ṣṭʰyāṃ
barhi
str̥ṇāti
//
Sutra: 8
āśvinaṃ
gr̥hṇāty
anvārabdʰe
vā
yā
vām
iti
//
Sutra: 9
grahān
avekṣayati
yatʰāgr̥hītam
avakāśān
vācayan
prāṇāya
me
\\
iti
//
Sutra: 10
upām̐śusavanaṃ
dvitīyam
//
Sutra: 11
āśvinam̐
ṣaṣṭʰam
//
Sutra: 12
śrukāmantʰinau
yugapat
//
Sutra: 13
pūtabʰr̥dādʰavanīyau
ca
viśvābʰyo
me
\\
iti
//
Sutra: 14
ko
'si
\\
iti
droṇakalaśam
//
Sutra: 15
bʰūr
bʰuvaḥ
svar
iti
japati
//
Sutra: 16
jñātapriyānūcānān
avakāśayet
//
Kandika: 8
Sutra: 1
dʰruvagopaṃ
kr̥tvā
parivyayaṇādi
karoti
raśanām
uduhya
pūrvām
//
Sutra: 2
āgneyo
'gniṣṭome
savanīyaḥ
paśuḥ
//
Sutra: 3
aindrāgnaścoktʰye
dvitīyaḥ
//
Sutra: 4
aindro
vr̥ṣṇiḥ
ṣoḍaśini
tr̥tīyaḥ
//
Sutra: 5
sarasvatyai
caturtʰo
'tirātre
//
Sutra: 6
meṣī
vā
//
Sutra: 7
etat
stomāyanam
//
Sutra: 8
hotr̥nāmagrahaṇāntaṃ
kr̥tvetarāṃś
cāśrāvyāśrāvya
pravr̥ṇīte
yatʰāliṅgam
//
Sutra: 9
aśvinādʰvaryū
ādʰvaryavāt
//
Sutra: 10
mitrāvaruṇau
praśāstārau
prāśāstrāt
//
Sutra: 11
indro
brahmā
brāhmaṇāt
\\
iti
brāhmaṇācʰam̐sinam
//
Sutra: 12
marutaḥ
potrāt
//
Sutra: 13
gnāvo
neṣṭrāt
//
Sutra: 14
agnir
āgnīdʰrāt
//
Sutra: 15
agnir
ha
daivīnām
iti
yajamānam
//
Sutra: 16
yatʰāpravr̥taṃ
pravr̥tahomau
juhvati
juṣṭo
vāce
bʰūyāsam
\\
juṣṭo
vācaspataye
\
devi
vāg
yat
te
vāco
madʰumattamaṃ
juṣṭatamaṃ
tasmin
mā
dʰāḥ
\
svāhā
sarasvatyai
\\
iti
//
Sutra: 17
pāvakā
nas
\\
iti
dvitīyām
//
Sutra: 18
vapāmārjanāntaṃ
kr̥tvā
sayajamānā
dʰiṣṇyān
upatiṣṭʰante
vibʰūr
asi
\\
iti
pratimantram
//
Sutra: 19
utkarāntaṃ
kr̥tvā
vāg
asi
\\
iti
sado'bʰimarśanam
//
Sutra: 20
r̥tasya
dvārau
\\
iti
dvārye
//
Sutra: 21
abʰimantraṇam
uttaraiḥ
//
Sutra: 22
adʰvanām
adʰvapate
\\
iti
sūryam
//
Sutra: 23
mitrasya
mā
\\
ity
r̥tvijaḥ
//
Sutra: 24
agnayaḥ
sagarās
\\
iti
dʰiṣṇyān
//
Sutra: 25
etat
sarpaṇam
//
Kandika: 9
Sutra: 1
sado'bʰimarśanādi
vottarayoḥ
savanayoḥ
//
Sutra: 2
puroḍāśaiś
carati
//
Sutra: 3
ekaṃ
pradānam
//
Sutra: 4
ekapātryām
āsādya
//
Sutra: 5
madʰye
puroḍāśaḥ
purastād
dʰānāḥ
pratidiśam
itarāṇi
yatʰāsaṃkʰyaṃ
pradakṣiṇam
//
Sutra: 6
prātaḥ
prātaḥsavasyendrāya
puroḍāśānām
anuvācayati
//
Sutra: 7
āśrāvyāha
prātaḥ
prātaḥsavasyendrāya
puroḍāśān
prastʰitān
preṣya
\\
iti
//
Sutra: 8
evaṃ
yatʰāsavanam
anuvācanapraiṣau
//
Sutra: 9
upabʰr̥ti
cāvadyati
//
Sutra: 10
paśupuroḍāśavad
ubʰayam
//
Sutra: 11
hutvā
hotr̥dʰiṣṇye
puroḍāśān
nidadʰāti
//
Sutra: 12
niravattāṃ
veḍām
//
Sutra: 13
dvidevatyaiś
carati
//
Sutra: 14
vāyava
indravāyubʰyām
anuvācayati
//
Sutra: 15
pratiprastʰātādityapātreṇa
droṇakalaśāt
\\
upayāmagr̥hīto
'si
\\
iti
gr̥hītvāgr̥hītvā
dvidevatyān
anu
juhoty
uttarārdʰe
//
Sutra: 16
anuvaṣaṭkr̥te
'pi
//
Sutra: 17
āśrutapratyāśrutapraiṣāś
ca
samatvāt
//
Sutra: 18
nānantaryāt
//
Sutra: 19
syād
avirodʰāt
//
Sutra: 20
śeṣam̐śeṣam
ādityastʰālyām
āsiñcati
\\
ādityebʰyas
tvā
\\
iti
//
Sutra: 21
samāsicya
tenāpidadʰāti
viṣṇa
urugāya
\\
iti
//
Sutra: 22
unnīyamānebʰyo
'nuvācayati
//
Sutra: 23
camaseṣūnnayati
navasv
apareṇottaravediṃ
nidʰāya
//
Sutra: 24
śukrād
upāstaraṇābʰigʰāraṇe
//
Sutra: 25
hotr̥camase
pratʰamam
//
Kandika: 10
Sutra: 1
śukrāmantʰibʰyāṃ
carataḥ
//
Sutra: 2
śukreṇādʰvaryur
mantʰinā
pratiprastʰātā
//
Sutra: 3
prokṣitāprokṣitau
yūpaśakalāv
ādāya
//
Sutra: 4
apidʰānaṃ
prokṣitābʰyām
//
Sutra: 5
apamārjanam
aprokṣitābʰyām
apamr̥ṣṭaḥ
śaṇḍas
\\
ity
adʰvaryur
apamr̥ṣṭo
markas
\\
iti
pratiprastʰātā
//
Sutra: 6
devās
tvā
\\
iti
niṣkrāmato
yatʰāliṅgam
//
Sutra: 7
apareṇottaravedim
aratnī
saṃdʰāyottaravediśroṇyor
nidʰatto
'visr̥jantau
dakṣiṇasyām
adʰvaryur
uttarasyāṃ
pratiprastʰātā
\\
anādʰr̥ṣṭāsi
\\
iti
//
Sutra: 8
suvīras
\\
iti
dakṣiṇaṃ
yūpadeśaṃ
gacʰaty
adʰvaryuḥ
//
Sutra: 9
suprajās
\\
iti
pratiprastʰātottaram
//
Sutra: 10
apareṇa
yūpam
aratnī
saṃdʰattaḥ
saṃjagmānas
\\
iti
yatʰāliṅgam
//
Sutra: 11
pūrveṇāśaktau
//
Sutra: 12
aprokṣitau
nirasyatas
\\
nirastaḥ
śaṇḍas
\\
ity
adʰvaryur
nirasto
markas
\\
iti
pratiprastʰātā
//
Sutra: 13
āhavanīye
prokṣitau
prāsyataḥ
śukrasyādʰiṣṭʰānam
ity
adʰvaryur
mantʰinas
\\
iti
pratiprastʰātā
//
Sutra: 14
acʰinnasya
\\
iti
japitvāśrāvyāha
prātaḥ
prātaḥsavasya
śukravato
madʰuścuta
indrāya
somān
prastʰitān
preṣya
\\
iti
//
Kandika: 11
Sutra: 1
ubʰayatoyūpaṃ
pratyaṅmukʰau
juhutaḥ
sā
pratʰamā
\\
ity
adʰvaryuḥ
pratʰamaṃ
tam
anu
pratiprastʰātā
//
Sutra: 2
camasādʰvaryavaś
ca
//
Sutra: 3
preṣyati
ca
praitu
hotuś
camasaḥ
pra
brahmaṇaḥ
prodgātr̥̄ṇāṃ
pra
yajamānasya
\
pra
yantu
sadasyānām
\\
hotrāṇāṃ
camasādʰvaryava
upāvartadʰvam
\\
śukrasyābʰyunnayadʰvam
iti
//
Sutra: 4
āgamya
pratiprastʰātā
śeṣam̐
śukrapātre
'vanayati
//
Sutra: 5
tam̐
sa
hotr̥camase
//
Sutra: 6
pañcasūnnayanti
//
Sutra: 7
tān
āśrāvyāśrāvya
preṣyati
nāmagrāham
\\
yajayaja
\\
iti
praśāstrādīn
//
Sutra: 8
brahman
yaja
\\
iti
brāhmaṇācʰam̐sinam
//
Sutra: 9
pratʰamam̐
hutvottamaṃ
vā
tr̥mpantu
\\
iti
japati
//
Sutra: 10
hotāraṃ
pratyaṅṅ
upasīdati
\\
ayāḍ
agnīd
iti
//
Sutra: 11
dvidevatyān
bʰakṣayati
//
Sutra: 12
pūrvaḥ
pratʰamacodanāt
//
Sutra: 13
homābʰiṣavakārī
bʰakṣayed
iti
śruteḥ
//
Sutra: 14
hotā
vā
vacanamantravarṇakāraṇebʰyaḥ
//
Sutra: 15
nādʰvaryuḥ
samabʰivyāhārāt
//
Sutra: 16
mantrāṇāṃ
cāvidʰānāt
//
Sutra: 17
kāraṇasya
ca
samatvāt
//
Sutra: 18
aindravāyavaṃ
pratigr̥hṇāti
\\
aitu
vasuḥ
purūvasur
iti
//
Sutra: 19
hotr̥vad
bʰakṣaṇam
\\
vāg
devī
juṣāṇā
somasya
tr̥pyatu
\
saha
prāṇena
svāhā
\\
iti
//
Sutra: 20
evam̐
sarvatra
somānāṃ
bʰakṣaṇam
//
Sutra: 21
vacanād
anyat
//
Sutra: 22
bʰakṣe
hi
mā
\\
iti
vā
yatʰāliṅgam
//
Sutra: 23
evam
itarau
pratimantram
aitu
vasur
vidadvasur
\
aitu
vasuḥ
saṃyadvasur
iti
//
Sutra: 24
śeṣam̐śeṣam̐
hotr̥camase
'vanayati
//
Sutra: 25
puroḍāśamātrām
aindravāyave
prāsyati
//
Sutra: 26
payasyāṃ
maitrāvaruṇe
//
Sutra: 27
āśvine
dʰānāḥ
//
Sutra: 28
tāni
pratiprastʰātā
dakṣiṇasya
havirdʰānasyottare
vartmani
nidadʰāti
//
Sutra: 29
iḍām
ādadʰāti
//
Sutra: 30
camasāṃś
codyacʰanti
//
Kandika: 12
Sutra: 1
mārjite
vājinena
caranti
sūktavākaśamyorvākayor
anyārtʰatvāt
//
Sutra: 2
yatʰoktaṃ
vāprasaṅgāt
//
Sutra: 3
hotr̥camasena
somaṃ
bʰakṣayataḥ
//
Sutra: 4
hinva
me
gātrāṇi
harivaḥ
\
śivo
me
saptar̥ṣīn
upatiṣṭʰasva
\\
ūrdʰvaṃ
me
nābʰeḥ
sīda
\
mā
me
'vāṅ
nābʰim
atigās
\\
iti
gātrāṇi
sam̐spr̥śante
//
Sutra: 5
āpyāyasva
\\
iti
dvābʰyāṃ
camasān
ālabʰante
//
Sutra: 6
somaṃ
vāsiñcanti
mantreṇāsambʰavāt
//
Sutra: 7
asarvabʰakṣāṃs
tān
dakṣiṇasya
havirdʰānasya
paścādakṣaṃ
nidadʰati
camasān
adʰaḥ
//
Sutra: 8
te
nārāśam̐sā
ā
vaiśvadevāt
//
Sutra: 9
puroḍāśaśakalam
ādāya
samupahūtāḥ
smas
\\
ity
uktvottiṣṭʰati
//
Sutra: 10
acʰāvākāyainat
prayacʰann
āha
\\
acʰavāka
vadasva
yat
te
vādyam
iti
//
Sutra: 11
upo
asmān
iti
bruvati
hotāram
āha
\\
upahavam
ayaṃ
brāhmaṇa
icʰate
\
tam̐
hotar
upahvayasva
\\
iti
//
Sutra: 12
upahūta
unnīyamānāyānuvācayati
//
Sutra: 13
acʰāvākacamasam
unnayati
//
Sutra: 14
hotrācamasavat
sarvam
ā
nidʰānāt
kr̥tvā
//
Sutra: 15
pūrvaś
cāgnīdʰrād
ataḥ
//
Sutra: 16
āgnīdʰre
haviryajñartvija
iḍāṃ
prāśnanti
//
Sutra: 17
patnī
cānyacʰālāyām
* //
FN
anyat
and
śālāyām
.
Sutra: 18
upaviṣṭe
'cʰāvāke
//
Kandika: 13
Sutra: 1
r̥tugrahaiś
carataḥ
//
Sutra: 2
droṇakalaśāt
\\
upayāmagr̥hīto
'si
madʰave
tvā
\\
iti
dvādaśa
pratimantram
//
Sutra: 3
adʰvaryoḥ
pūrvaḥpūrvo
mantraḥ
//
Sutra: 4
uttarauttaraḥ
pratiprastʰātuḥ
//
Sutra: 5
yugapat
pratʰamau
gr̥hṇītaḥ
//
Sutra: 6
uttamau
ca
//
Sutra: 7
vyatyāsaṃ
madʰye
//
Sutra: 8
pracaraṇaṃ
ca
sarveṣām
//
Sutra: 9
niṣkrāmatyekaḥ
praviśatītaraḥ
//
Sutra: 10
uttarauttaraḥ
pratiprastʰātāparakālatvāt
//
Sutra: 11
ubʰyato
'dʰvaryuṃ
pātreṇa
paripragr̥hṇāti
//
Sutra: 12
sarvahutāḥ
prāguttamābʰyām
//
Sutra: 13
r̥tunā
\\
iti
ṣaṭ
preṣyataḥ
//
Sutra: 14
r̥tubʰir
iti
caturaḥ
pātramukʰe
viparyasya
//
Sutra: 15
ṣaḍvaduttamau
//
Sutra: 16
yajamānaḥ
preṣitas
\\
hotar
etad
yaja
\\
iti
brūyāt
//
Sutra: 17
adʰvaryū
ca
//
Sutra: 18
trayodaśaṃ
gr̥hṇīyād
icʰann
upayāmagr̥hīto
'sy
am̐hasaspataye
tvā
\\
iti
//
Sutra: 19
pratiprastʰātāram
anu
juhoti
//
Sutra: 20
anyatarasmiñ
cʰeṣau
kr̥tvā
vaśinaindrāgnaṃ
gr̥hṇāti
pratiprastʰātā
\\
indrāgnī
iti
//
Sutra: 21
āharati
bʰakṣam̐
hotr̥potr̥neṣṭragnīdbrāhmaṇācʰam̐sipraśāstr̥bʰyaḥ
//
Sutra: 22
viparyasya
pātram̐
hotr̥potr̥neṣṭracʰāvākānām
//
Sutra: 23
yāvaduktam̐
hotur
yajamānayogād
varaṇavat
//
Sutra: 24
kāraṇād
vā
hotr̥bʰakṣaḥ
//
Sutra: 25
aprāpter
varaṇam
//
Sutra: 26
viparyasya
pātram̐
hotur
dvir
bʰakṣaṇam
//
Sutra: 27
tāvad
vā
sarvahutatvāt
pūrveṣām
//
Sutra: 28
nirhr̥tya
pātram̐
hotuḥ
purastāt
prāṅ
āste
//
Sutra: 29
abʰihutaḥ
śom̐sāva
\\
ity
āvr̥ty
*<
otʰā
modaiva
\\
iti
pratigr̥ṇāti
praṇavāvasānayoḥ
//
FN
āvr̥tya
Sutra: 30
om
iti
vā
//
Sutra: 31
śastrānte
nityam
//
Sutra: 32
vāganto
vā
pūrvaḥ
//
Sutra: 33
aindrāgnam
ādāyāśrāvyāha
\\
uktʰaśā
yaja
somasya
\\
iti
//
Sutra: 34
eṣa
praiṣaḥ
saśastrāṇām
//
Sutra: 35
nārāśam̐sānāṃ
ca
kampanam̐
hūyamāne
//
Sutra: 36
anihiteṣu
ced
dʰomaḥ
saśastrasya
//
Sutra: 37
bʰakṣaprabʰr̥ty
ā
nidʰānāt
kr̥tvā
//
Kandika: 14
Sutra: 1
vaiśvadevaṃ
gr̥hṇāti
śukrapātreṇa
droṇakalaśād
anvārabdʰe
vā
\\
omāsas
\\
iti
//
Sutra: 2
śukraṃ
pūtabʰr̥ty
āsicya
droṇakalaśapavitrayojanam
//
Sutra: 3
paśupuroḍāśapratʰamānt
savanīyān
nirvapati
payasyāvarjam
//
Sutra: 4
stotram
upākaroti
tr̥ṇābʰyāṃ
graham
upaspr̥śya
\\
upāvartadʰvam
iti
//
Sutra: 5
evaṃ
dʰuryeṣu
sarvatra
//
Sutra: 6
sarvabʰakṣāś
camasāḥ
//
Sutra: 7
mārjālīye
pātraprakṣālanam
//
Sutra: 8
uktʰyaṃ
vigr̥hṇāti
traidʰam
\\
devebʰyas
tvā
\\
iti
sarvebʰyaḥ
//
Sutra: 9
mitrāvaruṇābʰyāṃ
tvā
\\
iti
vā
praśāstre
//
Sutra: 10
tūṣṇīm̐
sādanam
//
Sutra: 11
stotram
upākaroti
//
Sutra: 12
uktʰaśā
yaja
somānām
iti
praiṣo
'nārāśam̐seṣu
//
Sutra: 13
yasya
vigrahas
tasya
pratʰamaṃ
camasam
unnayati
//
Sutra: 14
grahaśeṣaṃ
cāsminn
āsiñcati
//
Sutra: 15
evaṃ
pratiprastʰātottarābʰyām
indrāya
tvā
\\
iti
brāhmaṇācʰam̐sine
\\
indrāgnibʰyāṃ
tvā
\\
ity
acʰāvākāya
//
Sutra: 16
prāg
acʰāvākavigrahāt
somopāvaharaṇam
//
Sutra: 17
vasatīvaryardʰaṃ
cāsiñcaty
ādʰavanīye
viśve
devā
maruta
indro
asmān
\
asmin
dvitīye
savane
na
jahyuḥ
\
āyuṣmantaḥ
priyam
eṣāṃ
vadantas
\\
vayaṃ
devānām̐
sumatau
syāma
\\
iti
//
Sutra: 18
ekadʰanārdʰaṃ
ca
//
Sutra: 19
carite
sarvaiḥ
praśāstaḥ
prasūhi
\\
iti
brūyāt
//
Sutra: 20
prasūtānām̐
sarpaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.