TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 8
Previous part

Adhyaya: 8 
Kandika: 1 
Sutra: 1    ātitʰyam //

Sutra: 2    
nirvapati vaiṣṇavaṃ navakapālaṃ patnyanvārabdʰas tūrṇam //

Sutra: 3    
ekavimukte //

Sutra: 4    
nirvapet \\ agnes tanūr iti pañcakr̥tvaḥ pratimantram //

Sutra: 5    
sāvitranivr̥ttiḥ śrutivirodʰābʰyām //

Sutra: 6    
agnyanvādʰānavratopāyanāraṇyabʰojanadānabrahmavaraṇāni dīkṣaṇīyāprabʰr̥ti prāg udavasānīyāyāḥ some kr̥tatvāt //

Sutra: 7    
patnīsaṃnahanaṃ ca sayoktrāyāḥ //

Sutra: 8    
yajamānabʰāgaś ca bʰakṣapratiṣedʰāt //

Sutra: 9    
na karmaguṇatvāt //

Sutra: 10    
upasarjanīr adʰiśrayati madantīś ca vratavat //

Sutra: 11    
ā muṣṭivisargād udakārtʰas tataḥ //

Sutra: 12    
kārṣmarmamayāḥ paridʰayaḥ //

Sutra: 13    
āśvavālaḥ prastaraḥ //

Sutra: 14    
aikṣavyau vidʰr̥tī //

Sutra: 15    
barhiś ca //

Sutra: 16    
etad evāgnīṣomīyopasatsv api catuṣṭayam //

Sutra: 17    
āsādyāgnimantʰanam ā homāt karoti //

Sutra: 18    
iḍāntaṃ bʰavati //

Sutra: 19    
dʰrauvaṃ vratapradāne gr̥hṇāti \\ āpataye \\ iti //

Sutra: 20    
dviś ca stʰālyāḥ sruveṇa tanūnaptre śākvarāya \\ iti śakvana ojiṣṭʰāya \\ iti //

Sutra: 21    
gr̥hṇāmi \\ iti sarvatra sākāṅkṣatvāt //

Sutra: 22    
pūrvaśeṣau vottarau //

Sutra: 23    
pratipuruṣaṃ ca grahaṇam ājyāni gr̥hṇānā iti śruteḥ //

Sutra: 24    
tānūnaptram etat //

Sutra: 25    
dakṣiṇasyāṃ vediśroṇau nidʰāyāvamr̥śanty r̥tvijo yajamānaś ca \\ anādʰr̥ṣṭam iti //

Sutra: 26    
adrohas tebʰyo na satānūnaptriṇe drogdʰavyam iti śruteḥ //

Kandika: 2 
Sutra: 1    
palyaṅgya nidadʰāty apidʰāyāmr̥nmayena //

Sutra: 2    
aparāhṇe vratamiśraṃ dīkṣitāya prayacʰati //

Sutra: 3    
bahuṣu gr̥hapataye //

Sutra: 4    
agne vratapās \\ ity āhavanīye samidʰam ādʰāya madantīr upaspr̥śya gāḍʰataraṃ muṣṭimekʰalaṃ kurute //

Sutra: 5    
patnī ca gārhapatye tūṣṇīm //

Sutra: 6    
madantīr upaspr̥śya yajamānaṣaṣṭʰāḥ somam āpyāyayanti \\ am̐śuram̐śur iti //

Sutra: 7    
ājyam ālabʰyopaspr̥śed apaḥ somam ālipsamānaḥ //

Sutra: 8    
tatʰā viparyasya //

Sutra: 9    
pratyetya prastare nihnuvata * uttānahastā dakṣiṇottānā \\ eṣṭā rāyas \\ iti //
      
FN emended. Ed.: tihnuvata.

Sutra: 10    
vyūhanaparidʰyañjane kr̥tvaike //

Sutra: 11    
samullupya prastaram aktvā paridʰīṃś cādāyāha \\ agnīn madanty āpā3 * iti //
      
FN < āpā3ḥ

Sutra: 12    
madanti \\ ity agnīt //

Sutra: 13    
tābʰir ehi \\ iti bruvann adʰyadʰy āhavanīyam̐ hr̥tvābʰyukṣyāgnīdʰe prayacʰati nidʰānāya //

Sutra: 14    
subrahmaṇyāṃ ca preṣyati subrahmaṇye subrahmaṇyām āhvaya \\ iti //

Sutra: 15    
pravargyopasadāvataḥ //

Sutra: 16    
upasad eva vāpravargye //

Sutra: 17    
praṇītādy upasat //

Sutra: 18    
haviṣkr̥tam āhūyānāhananam apeṣaṇe tīkṣṇārtʰatvāt //

Sutra: 19    
syād dʰarmamātratvāt //

Sutra: 20    
śruteś ca //

Sutra: 21    
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇāni kr̥tvā spʰyādi karoti //

Sutra: 22    
barhiṣaḥ pracʰedam̐ harati //

Sutra: 23    
madantīr iti preṣyati //

Sutra: 24    
mātrāvad idʰmābarhiḥ //

Sutra: 25    
sruvatr̥tīyāḥ srucaḥ saṃmārṣṭi //

Sutra: 26    
aṣṭagr̥hītaṃ juhvāṃ catur upabʰr̥ti //

Sutra: 27    
yatʰāprakr̥ti //

Sutra: 28    
ekavr̥t staraṇam //

Sutra: 29    
ājyastʰālī dʰruvārtʰe //

Sutra: 30    
sruvāgʰāram āgʰārya saṃmr̥ṣṭe \\ āśrāvya sīda hotar ity eva brūyāt //

Sutra: 31    
prasūto 'tikrāmann agnaye 'nuvācayati //

Sutra: 32    
ardʰam̐ hutvā somāya //

Sutra: 33    
viṣṇave samānīya //

Sutra: 34    
sādayitvā srucau somāpyāyanādyā subrahmaṇyāpraiṣāt //

Sutra: 35    
aktvā prastaram upasadaṃ juhoti sruveṇa te \\ ity ayaḥśayām anvārabdʰe //

Sutra: 36    
dvir ekayā carati //

Sutra: 37    
susāyam̐ supūrvāhṇe ca //

Sutra: 38    
evam itare anvaham̐ rajaḥśayām̐ hariśayāṃ ca //

Sutra: 39    
ekāhas tryupasatkaḥ //

Sutra: 40    
dvādaśa //

Kandika: 3 
Sutra: 1    
tristanaṃ pratʰamāyāṃ dohayati //

Sutra: 2    
ekāpacayenottarayoḥ //

Sutra: 3    
viparyasya vānagnicitye //

Sutra: 4    
evaṃ pravr̥ddʰau samaṃ vibʰajet //

Sutra: 5    
svastʰānavivr̥ddʰiḥ //

Sutra: 6    
aupavasatʰyāt pūrve 'hani paurvāhṇikyā pracarya vediṃ mimīte //

Sutra: 7    
pūrvārdʰyāt stambʰāt purastāt triṣu prakrameṣu śaṅkuṃ nihanti so 'ntaḥpātyaḥ //

Sutra: 8    
tasmāt purastāt ṣaṭtrim̐śati //

Sutra: 9    
dakṣiṇottarau ca pañcadaśasupañcadaśasu //

Sutra: 10    
ardʰasaptadaśeṣu //

Sutra: 11    
pūrvārdʰyāc ca dvādaśasudvādaśasu //

Sutra: 12    
pr̥ṣṭʰyām āyamya spʰyādi karoti kʰādireṇācʰādanāt //

Sutra: 13    
uparavadeśāt stambayajur harati //

Sutra: 14    
uttarām̐sāt paścād adʰyardʰe pade cātvālam //

Sutra: 15    
yatʰoktaṃ //

Sutra: 16    
prātar upasadau samasya //

Sutra: 17    
paurvāhṇikyā pracaryārdʰavrataṃ prayacʰati //

Sutra: 18    
sarvaṃ vāgnau //

Sutra: 19    
ubʰābʰyāṃ carite pravargyam utsādayati yatʰoktaṃ kuryāc cet //

Sutra: 20    
agniṃ praṇayati //

Sutra: 21    
opanivapanāt kr̥tvā havirdʰāne stʰāpayati pr̥ṣṭʰyām ubʰayato dvyaratnyantare prakṣālite prācī ubʰayataḥ śālām āvartya //

Sutra: 22    
varṣīyo dakṣiṇam //

Sutra: 23    
tayoś cʰadir adʰyasyati //

Sutra: 24    
bʰittiṃ vābʰāve //

Sutra: 25    
anyatrāpi //

Sutra: 26    
rarāṭyāṃ purastād āsajaty aiṣīkīm //

Sutra: 27    
ucʰrāyībʰyāṃ parivārya cʰadiḥ //

Sutra: 28    
paścāc ca //

Sutra: 29    
caturgr̥hītam̐ śālādvārye juhoti yuñjate \\ iti //

Sutra: 30    
sa gārhapatyo 'taḥ //

Sutra: 31    
aparaṃ dakṣiṇe vartmani dakṣiṇasyānaso hiraṇyaṃ nidʰāyābʰijuhoti \\ idaṃ viṣṇur iti //

Sutra: 32    
dakṣiṇayā dvārānītā patnī pāṇibʰyām̐ śeṣaṃ pratigr̥hyākṣadʰurāv anakti parāg devaśrutau \\ iti //

Sutra: 33    
yugapat tadvacanatvāt //

Sutra: 34    
bʰede mantrāvr̥ttiḥ sāṃnipātitvāt //

Sutra: 35    
srukstʰālyau pratigr̥hya pratiprastʰātottarasya \\ irāvatī iti pūrvavat //

Sutra: 36    
patnī cāpareṇāgnīn parītyottarasyānakti pūrvavat //

Kandika: 4 
Sutra: 1    
havirdʰānābʰyāṃ pravartyamānābʰyām anuvācayati //

Sutra: 2    
triruktāyām udgr̥hyeva vartanam //

Sutra: 3    
prācī pretam iti vācayati //

Sutra: 4    
svaṃ goṣṭʰam iti ca kʰarjati //

Sutra: 5    
paścād uttaravedes triṣu prakrameṣu matyā nabʰyastʰe abʰimantrayate \\ atra rametʰām iti //

Sutra: 6    
// *
      
FN Weber lacks sūtra 6. The number altered in Corrections and Additions in the page 1112.

Sutra: 7    
// *
      
FN Weber lacks sūtra 7. The number altered in Corrections and Additions in the page 1112.

Sutra: 8    
// *
      
FN Weber lacks sūtra 8. The number altered in Corrections and Additions in the page 1112.

Sutra: 9    
uttareṇa parikramya dakṣiṇam upastabʰnāti viṣṇor nu kam iti //

Sutra: 10    
dakṣiṇata stʰūṇām upanihanti viṣṇave tvā \\ iti //

Sutra: 11    
divo \\ ity uttaraṃ pratiprastʰātā //

Sutra: 12    
uttarata stʰūṇāṃ pūrvavat //

Sutra: 13    
ubʰe dakṣiṇataḥ //

Sutra: 14    
itaratas tataḥ //

Sutra: 15    
yad u ca mānuṣe \\ iti śruteḥ //

Sutra: 16    
pra tad viṣṇur iti vācayati madʰyamaṃ cʰadir ālambʰya //

Sutra: 17    
uttare ca //

Sutra: 18    
viṣṇo rarāṭam iti rarāṭyām //

Sutra: 19    
viṣṇoḥ śnaptre stʰas \\ ity ucʰrāyyau //

Sutra: 20    
udagagrāṇi cʰadīm̐ṣi paścācʰruteḥ * //
      
FN paścāt and śruteḥ

Sutra: 21    
dvāryāḥ pariṣīvyati laspūjanipratihr̥tayā rajjvā viṣṇoḥ syūr asi \\ iti //

Sutra: 22    
viṣṇor dʰruvo 'si \\ iti grantʰiṃ karoti //

Sutra: 23    
upakrānte pramuñcati //

Sutra: 24    
prāgvam̐śam̐ havirdʰānaṃ niṣṭʰāpya vaiṣṇavam asi \\ ity ālabʰate //

Sutra: 25    
bʰojanabʰakṣaṇe cāsmin na kuryuḥ //

Sutra: 26    
advāreṇa sadohavirdʰāne prekṣamāṇaṃ brūyāt \\ prekṣatʰās \\ iti //

Sutra: 27    
pr̥ṣṭʰyām ubʰayato dvārye //

Sutra: 28    
dakṣiṇasyānaso 'dʰaḥpraugaṃ kʰanaty uparavān //

Kandika: 5 
Sutra: 1    
abʰryādi karoty avaṭavad ā parilekʰanāt //

Sutra: 2    
caturo 'kṣṇayā vyāgʰāraṇavat //

Sutra: 3    
uttarāparaṃ pratʰamam //

Sutra: 4    
samyag //

Sutra: 5    
uttarapūrvaṃ tv antyam //

Sutra: 6    
prādeśamātrāṃs tadantarān //

Sutra: 7    
br̥hann asi \\ iti yatʰāparilikʰitaṃ kʰanati //

Sutra: 8    
idam aham ity utkirati yatʰākʰātaṃ pratimantram //

Sutra: 9    
utkr̥tyāṃ kirāmi \\ iti paścāt sarvebʰyaḥ //

Sutra: 10    
bāhumātrān //

Sutra: 11    
akṣṇayā sambʰindyāt //

Sutra: 12    
aśaktau samyak //

Sutra: 13    
svarāḍ ity avamarśayati yatʰākʰātaṃ pratimantram //

Sutra: 14    
adʰvaryuyajamānau saṃmr̥śete //

Sutra: 15    
pūrvadakṣiṇe 'dʰvaryur aparottare yajamānaḥ //

Sutra: 16    
adʰvaryuḥ pr̥cʰati * yajamāna kim atra \\ iti //
      
FN addition to VC.

Sutra: 17    
bʰadram ity āha //

Sutra: 18    
tan nau saha \\ ity adʰvaryur upām̐śu //

Sutra: 19    
punar dakṣiṇāpare 'dʰvaryuḥ pūrvottare yajamānaḥ //

Sutra: 20    
yajamānaḥ pr̥cʰati \\ adʰvaryo kim atra \\ iti //

Sutra: 21    
bʰadram iti prokte tan me \\ iti yajamānaḥ //

Sutra: 22    
prokṣaty enān rakṣohaṇas \\ iti //

Sutra: 23    
bʰede mantrāvr̥ttiḥ sāṃnipātitvāt //

Sutra: 24    
avanayanāvastaraṇe cāvaṭavat \\ rakṣohaṇorakṣohaṇas \\ iti //

Sutra: 25    
tanūn upari kuśān kr̥tvādʰiṣavaṇe pʰalake dvyaṅgulāntare prakṣālite prācī aratnimātre saṃtr̥ṇṇe vopadadʰāti paryūhati ca rakṣohaṇau \ rakṣohaṇau \\ iti //

Sutra: 26    
tayoś carmādʰiṣavaṇaṃ parikr̥ttam̐ sarvarohitaṃ nidadʰāti vaiṣṇavam asi \\ iti //

Sutra: 27    
// *
      
FN Weber lacks sūtra 27.

Sutra: 28    
tasmin grāvṇaḥ pañca vaiṣṇavā stʰa \\ iti //

Sutra: 29    
kʰaraṃ purastāt karoty uddʰatāvokṣite sikatopakīrṇaṃ caturaśram //

Sutra: 30    
antaḥpātyāt ṣaṭ prakramān prāṅ yātvā dakṣiṇā saptamaṃ mahāntam //

Sutra: 31    
tatraudumbarīṃ minoti yajamānamātrīm //

Sutra: 32    
yūpavacʰete * //
      
FN yūpavat and śete.

Sutra: 33    
abʰryādi karoty āvastaraṇāt //

Sutra: 34    
ud divam ity ucʰrayati //

Sutra: 35    
dyutānas \\ iti minoti //

Sutra: 36    
paryūhaṇādy opasecanāt kr̥tvā dʰruvāsi \\ iti vācayaty audumbarīm ālambʰya //

Sutra: 37    
prajayā bʰūyāt \\ iti paśubʰir iti //

Sutra: 38    
sruveṇa viśākʰe juhoti gʰr̥tena dyāvāpr̥tʰivī iti //

Sutra: 39    
bʰūmiprāpte svāhākaroti //

Sutra: 40    
sarvatra mantravatsu juhoty upadeśāt //

Sutra: 41    
anāmnātapratiṣedʰāc ca //

Kandika: 6 
Sutra: 1    
nābʰidagʰnam̐ sadaḥ //

Sutra: 2    
matyā //

Sutra: 3    
sadasaḥ prānteṣūccatvaṃ bʰavati na nābʰimātraniyamaḥ śākʰāntarāt / udagvam̐śam //

Sutra: 4    
vaṃśo madʰyavalaḥ so 'trodagāyato bʰavati tenodagāyatam / aṣṭādaśāratni //

Sutra: 5    
tiryakpramāṇasya vakṣyamāṇatvāt idaṃ dairgʰyapramāṇam ucyate / ekavim̐śatiś caturvim̐śatir //

Sutra: 6    
aratnayaḥ śākʰāntarāt / nava tiryak //

Sutra: 7    
triṣv api pakṣeṣu navāratnayas tiryakpramāṇaṃ bʰavati / ardʰāyāmo //

Sutra: 8    
audumbarīṃ madʰye //

Sutra: 9    
pr̥ṣṭʰyām eke //

Sutra: 10    
indrasya cʰadir iti madʰyamaṃ cʰadir āropyāparapūrve ca //

Sutra: 11    
trivargau cottarataḥ //

Sutra: 12    
pari tvā \\ iti parivārya pariṣīvaṇagrantʰyabʰimarśanāny aindraiḥ //

Sutra: 13    
havirdʰānāparāntam uttareṇāgnīdʰram agnyagāradvāram antarvedyardʰaṃ bʰūyaḥ sarvaṃ //

Sutra: 14    
niṣṭʰāpya vaiśvadevam asi \\ ity ālabʰate //

Sutra: 15    
// *
      
FN Weber lacks sūtra 15.

Sutra: 16    
dʰiṣṇyān nivapaty uddʰatāvokṣite purīṣaṃ nivapati spʰenānvārabdʰa udaṅṅ upaviśya vibʰūr asi \\ iti pratimantram //

Sutra: 16    
āgnīdʰrīyaṃ pūrvam // *
      
FN Weber numbers sūtra 16 twice.

Sutra: 17    
sikatāścopari raudreṇeti sarvatra //

Sutra: 18    
ṣaṭ sadasi //

Sutra: 19    
pratyaṅmukʰo dvāramapareṇa hotuḥ //

Sutra: 20    
dakṣiṇapūrveṇaudumbarīṃ maitrāvaruṇasya //

Sutra: 21    
hotr̥dʰiṣṇyam uttareṇa caturaḥ samāntarān brāhmaṇācʰam̐sipotr̥neṣṭracʰāvākānām //

Sutra: 22    
āgnīdʰrād dakṣiṇam̐ samprati vedyante dakṣiṇāmukʰo mārjālīyam //

Sutra: 23    
sadodvāraṃ pūrveṇa tiṣṭʰann anudiśaty āhavanīyabahiṣpavamānadeśacātvālaśāmitraudumbaribrahmāsanaśālādvāryaprājahitānt samrāḍ asi \\ iti pratimantram //

Sutra: 24    
utkaram \\ samūhyo 'si viśvavedā ūnātiriktasya pratiṣṭʰā \\ iti //

Sutra: 25    
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇāni kr̥tvottaraparigrahādi karoti //

Sutra: 26    
antaḥpātyasahitaṃ barhirantaṃ preṣyati //

Sutra: 27    
tatra sarvam āsādayati //

Sutra: 28    
tatraiva prokṣaṇam idʰmaṃ nidʰāyāgnīṣomīyāya //

Sutra: 29    
vede staraṇam agrahaṇaṃ prastarasyāparāhṇe //

Sutra: 30    
ardʰavrate pratte praviśya praṇayanīyādʰānam //

Sutra: 31    
ājyādʰiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni kr̥tvā śālādvāryam apareṇāste yajamāna upastʰe somaṃ kr̥tvā //

Sutra: 32    
śālādvāryam apareṇa somakrayaṇīpadaṃ parikirati //

Sutra: 33    
caturdʰaika āhavanīyasyopayamanīṣv āgnīdʰrīyasyākṣopāñjane ca //

Sutra: 34    
ājyaprokṣaṇīr antaḥpātyadeśa utpūya paśvājyagrahaṇam //

Sutra: 35    
dʰārayanty ājyāni //

Sutra: 36    
apivratāś cānvārabʰante yajamānam //

Sutra: 37    
vāsasā cʰādayaty enān //

Sutra: 38    
caratsu nādriyeta //

Kandika: 7 
Sutra: 1    
pradīptam idʰmam \\ tvam̐ soma \\ iti pracaraṇyābʰijuhoti //

Sutra: 2    
juṣāṇo aptur iti dvitīyām //

Sutra: 3    
agnaye prahriyamāṇāyānuvācayati //

Sutra: 4    
somāya praṇīyamānāya \\ iti //

Sutra: 5    
āhavanīyaṃ gacʰanty ādāya grāvadroṇakalaśasomapātrāṇīdʰmaṃ catuṣṭayaṃ ca saṃnaddʰaṃ vapāśrapaṇyau raśane śakalavr̥ṣaṇam araṇī ca //

Sutra: 6    
agne naya \\ iti vācayati //

Sutra: 7    
uttareṇa sado hr̥tvāgnīdʰre 'gniṃ nidadʰāti //

Sutra: 8    
grāvadroṇakalaśasomapātrāṇi ca //

Sutra: 9    
ayaṃ nas \\ iti juhoty asmin //

Sutra: 10    
uttareṇa parikramyāhavanīyasyottarato nidadʰaty anyad ājyasomavarjam //

Sutra: 11    
dʰiṣṇyāvyavāyo 'dʰvaryoḥ //

Sutra: 12    
idʰmaprokṣaṇādi karoti //

Sutra: 13    
kʰarottarārdʰa ekavr̥tstaraṇam //

Sutra: 14    
paścodvottaravedeḥ //

Sutra: 15    
āhavanīyekṣaṇāt kr̥tvā \\ uru viṣṇo \\ iti juhoti //

Sutra: 16    
purastād samidʰāv ādʰāya \\ iti śruteḥ //

Sutra: 17    
āsādyājyāni dakṣiṇe 'nasi kr̥ṣṇājinam āstīrya tasmint somaṃ nidadʰāti deva savitar iti //

Sutra: 18    
etat tvam iti visr̥jyopatiṣṭʰate //

Sutra: 19    
svāhā nir iti niṣkramya \\ agne vratapās \\ ity āhavanīye samidʰam ādʰāya madantīr upaspr̥śyāṅgulīr visr̥jate //

Sutra: 20    
patnī ca gārhapatye tūṣṇīṃ madantīrupaspr̥śya //

Sutra: 21    
cātvāle madantīḥ kr̥tvā //

Sutra: 22    
nāmagrahaṇabʰojane asyātaḥ kurvanti //

Sutra: 23    
vratyanivr̥ttiḥ //

Sutra: 24    
haviḥśeṣabʰakṣaḥ //

Sutra: 25    
agnīṣomīyo 'taḥ paśuḥ //

Sutra: 26    
taddevatyaḥ paśupuroḍāśaḥ //

Kandika: 8 
Sutra: 1    
abʰryādi karoti //

Sutra: 2    
dakṣiṇena havirdʰānaṃ paśviḍām̐ harati //

Sutra: 3    
gudatr̥tīyaṃ ca //

Sutra: 4    
mārjālīyaṃ dakṣeṇena jāgʰanīm //

Sutra: 5    
pratyāhr̥tya somāhavanīyayor avyavāyāt //

Sutra: 6    
yūpaikādaśinī ced ratʰākṣamātrāṇy antarāṇi //

Sutra: 7    
pūrvārdʰaṃ samaṃ vibʰajya //

Sutra: 8    
pakṣasaṃmitā vāgrau //

Sutra: 9    
yūpāhutyabʰryādānayavāvapanāni sakr̥t //

Sutra: 10    
bʰedenānyat sāṃnipātitvāt //

Sutra: 11    
madʰyamaṃ parilikʰyottaram //

Sutra: 12    
dakṣiṇaṃ //

Sutra: 13    
vyatyāsam itarān //

Sutra: 13    
āvaṭahomāt karoti // *
      
FN Weber numbers sūtra 13 twice.

Sutra: 14    
añjanādyā caṣālekṣaṇāt kr̥tvaikaikasya //

Sutra: 15    
śvo dakṣiṇottarāṇām avagūhanāntam ālambʰanāsambʰavāt parivīya madʰyamam avagūhanāntam //

Sutra: 16    
agniṣṭʰe caiṣālam̐ raśanāḥ pariveṣṭya vāsayati //

Sutra: 17    
abʰyañjanaprabʰr̥ti karoti //

Sutra: 18    
yatʰākʰātam ucʰrayati //

Sutra: 19    
varṣiṣṭʰo dakṣiṇaḥ //

Sutra: 20    
anupūrvā itare //

Sutra: 21    
tīvrasutyagniṣṭʰaḥ prācī ca //

Sutra: 22    
yatʰāyūpaṃ vedivardʰanam //

Sutra: 23    
varṣiṣṭʰād dakṣiṇaṃ vitaṣṭaṃ dvādaśaṃ nidadʰāti \\ eṣa te \\ iti //

Sutra: 24    
prokṣaṇādy āvagūhanāt karoty anartʰaluptam //

Sutra: 25    
anucʰritya vottaram //

Sutra: 26    
yatʰocʰritam̐ savanīyān ālabʰata ekatr̥ṇenopākr̥tyāgneyasārasvatasaumyapauṣṇabārhaspatyavaiśvadevaindramārutaindrāgnasāvitravāruṇān //

Sutra: 27    
ekayūpe paśvekādaśinyām āgneyaṃ niyujya tasmiṃstasminn itarān udīcaḥ //

Sutra: 28    
āgneyaḥ pratʰamo gacʰaty anvārabdʰo 'nupūrvā itare //

Sutra: 29    
dakṣiṇaṃ ca nigʰnanty enam uttaramuttaram itarān //

Sutra: 30    
samānam upapreṣyaparipaśavyesaṃjñapayānvagan prokṣaṇyulmukāsiśāmitrāntardʰānapracʰedastokasampraiṣaśamitranuśāsanasaṃvādavanaspatisviṣṭakr̥diḍāḥ //

Sutra: 31    
// *
      
FN Weber lacks sūtra 31.

Sutra: 32    
// *
      
FN Weber lacks sūtra 32.

Sutra: 33    
digvyāgʰāraṇam̐ samāsicya //

Sutra: 34    
prabʰūtvādukʰā //

Sutra: 35    
śūlaṃ vapāśrapaṇyau ca //

Sutra: 36    
na vasāsaṃdehāt //

Sutra: 37    
sautrāmaṇīdarśanāc ca //

Sutra: 38    
nāvirodʰāt //

Sutra: 39    
pākavaiṣamyāt sautrāmaṇyām //

Sutra: 40    
manotāvasāhomau pr̥tʰakkālabʰedāt //

Sutra: 41    
yūpaikādaśinyāṃ vaśāvapāmārjanāntaṃ kr̥tvā śālādvārye patnīyūpocʰrayaṇaṃ nābʰimātrasya //

Sutra: 42    
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇāni kr̥tvā spʰyādi karoti //

Kandika: 9 
Sutra: 1    
tvāṣṭro bastaḥ //

Sutra: 2    
paryagnikr̥tam utsr̥janti //

Sutra: 3    
ājyena sam̐stʰāpayatīti śruteḥ //

Sutra: 4    
paśuparyagnikaraṇāc ca //

Sutra: 5    
tadantaṃ karmanāmadʰeyāt //

Sutra: 6    
tvaṣṭr̥vanaspatyoś ca prayājeṣv ijyādarśanāt //

Sutra: 7    
agnīṣomīyasya vapāmārjanānte vasatīvarigrahaṇam̐ syandamānānām anastamite //

Sutra: 8    
astamitaś cen nināhyāt purejānaś cet //

Sutra: 9    
anījāno 'nyasyāpi samīpāvasitasya purejānasya //

Sutra: 10    
ubʰayābʰāva ulkuṣīm̐ hiraṇyaṃ voparyupari dʰārayan haviṣmatīr iti //

Sutra: 11    
agner vas \\ iti nidadʰāti śālādvāryam apareṇa //

Sutra: 12    
subrahmaṇyāṃ ca preṣyati paitāputrīyām //

Sutra: 13    
ādityābʰyaye 'hutāyām api //

Sutra: 14    
dakṣiṇāgnihomāntam agnīṣomīyam astamite sam̐stʰāpya vyutkrāmata \\ ity āha triḥ //

Sutra: 15    
śālādvāryam apareṇāste patnī //

Sutra: 16    
uttaravedim apareṇa yajamāna upastʰe somaṃ kr̥tvā //

Sutra: 17    
śālādvāryam apareṇa vasatīvarīḥ pariharati //

Sutra: 18    
dakṣiṇena nirhr̥tya dakṣiṇasyām uttaravediśroṇau nidadʰāti \\ indrāgnyor iti //

Sutra: 19    
āhr̥tya stʰāne nidadʰāti //

Sutra: 20    
kalaśaṃ patny ālabʰate //

Sutra: 21    
uttareṇa parikramyottarasyāṃ pūrvavat //

Sutra: 22    
mitrāvaruṇayor iti //

Sutra: 23    
viśveṣāṃ devānām ity āgnīdʰre //

Sutra: 24    
somaṃ cāsandyām //

Sutra: 25    
dīkṣitaś ca tatra tām̐ rātrim̐ somam̐ rakṣati //

Sutra: 26    
subrahmaṇyāṃ ca preṣyati //

Sutra: 27    
parivāpyāyai dohanam //

Sutra: 28    
āvasatʰonmardanālaṅkaraṇadantaprakṣālanāny adʰvaryor adīkṣitasya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.