TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 8
Adhyaya: 8
Kandika: 1
Sutra: 1
ātitʰyam
//
Sutra: 2
nirvapati
vaiṣṇavaṃ
navakapālaṃ
patnyanvārabdʰas
tūrṇam
//
Sutra: 3
ekavimukte
vā
//
Sutra: 4
nirvapet
\\
agnes
tanūr
iti
pañcakr̥tvaḥ
pratimantram
//
Sutra: 5
sāvitranivr̥ttiḥ
śrutivirodʰābʰyām
//
Sutra: 6
agnyanvādʰānavratopāyanāraṇyabʰojanadānabrahmavaraṇāni
dīkṣaṇīyāprabʰr̥ti
prāg
udavasānīyāyāḥ
some
kr̥tatvāt
//
Sutra: 7
patnīsaṃnahanaṃ
ca
sayoktrāyāḥ
//
Sutra: 8
yajamānabʰāgaś
ca
bʰakṣapratiṣedʰāt
//
Sutra: 9
na
karmaguṇatvāt
//
Sutra: 10
upasarjanīr
adʰiśrayati
madantīś
ca
vratavat
//
Sutra: 11
ā
muṣṭivisargād
udakārtʰas
tataḥ
//
Sutra: 12
kārṣmarmamayāḥ
paridʰayaḥ
//
Sutra: 13
āśvavālaḥ
prastaraḥ
//
Sutra: 14
aikṣavyau
vidʰr̥tī
//
Sutra: 15
barhiś
ca
//
Sutra: 16
etad
evāgnīṣomīyopasatsv
api
catuṣṭayam
//
Sutra: 17
āsādyāgnimantʰanam
ā
homāt
karoti
//
Sutra: 18
iḍāntaṃ
bʰavati
//
Sutra: 19
dʰrauvaṃ
vratapradāne
gr̥hṇāti
\\
āpataye
\\
iti
//
Sutra: 20
dviś
ca
stʰālyāḥ
sruveṇa
tanūnaptre
śākvarāya
\\
iti
śakvana
ojiṣṭʰāya
\\
iti
//
Sutra: 21
gr̥hṇāmi
\\
iti
sarvatra
sākāṅkṣatvāt
//
Sutra: 22
pūrvaśeṣau
vottarau
//
Sutra: 23
pratipuruṣaṃ
ca
grahaṇam
ājyāni
gr̥hṇānā
iti
śruteḥ
//
Sutra: 24
tānūnaptram
etat
//
Sutra: 25
dakṣiṇasyāṃ
vediśroṇau
nidʰāyāvamr̥śanty
r̥tvijo
yajamānaś
ca
\\
anādʰr̥ṣṭam
iti
//
Sutra: 26
adrohas
tebʰyo
na
satānūnaptriṇe
drogdʰavyam
iti
śruteḥ
//
Kandika: 2
Sutra: 1
palyaṅgya
nidadʰāty
apidʰāyāmr̥nmayena
//
Sutra: 2
aparāhṇe
vratamiśraṃ
dīkṣitāya
prayacʰati
//
Sutra: 3
bahuṣu
gr̥hapataye
//
Sutra: 4
agne
vratapās
\\
ity
āhavanīye
samidʰam
ādʰāya
madantīr
upaspr̥śya
gāḍʰataraṃ
muṣṭimekʰalaṃ
kurute
//
Sutra: 5
patnī
ca
gārhapatye
tūṣṇīm
//
Sutra: 6
madantīr
upaspr̥śya
yajamānaṣaṣṭʰāḥ
somam
āpyāyayanti
\\
am̐śuram̐śur
iti
//
Sutra: 7
ājyam
ālabʰyopaspr̥śed
apaḥ
somam
ālipsamānaḥ
//
Sutra: 8
tatʰā
viparyasya
//
Sutra: 9
pratyetya
prastare
nihnuvata
*
uttānahastā
dakṣiṇottānā
vā
\\
eṣṭā
rāyas
\\
iti
//
FN
emended
.
Ed
.:
tihnuvata
.
Sutra: 10
vyūhanaparidʰyañjane
kr̥tvaike
//
Sutra: 11
samullupya
prastaram
aktvā
paridʰīṃś
cādāyāha
\\
agnīn
madanty
āpā3
*
iti
//
FN
<
āpā3ḥ
Sutra: 12
madanti
\\
ity
agnīt
//
Sutra: 13
tābʰir
ehi
\\
iti
bruvann
adʰyadʰy
āhavanīyam̐
hr̥tvābʰyukṣyāgnīdʰe
prayacʰati
nidʰānāya
//
Sutra: 14
subrahmaṇyāṃ
ca
preṣyati
subrahmaṇye
subrahmaṇyām
āhvaya
\\
iti
//
Sutra: 15
pravargyopasadāvataḥ
//
Sutra: 16
upasad
eva
vāpravargye
//
Sutra: 17
praṇītādy
upasat
//
Sutra: 18
haviṣkr̥tam
āhūyānāhananam
apeṣaṇe
tīkṣṇārtʰatvāt
//
Sutra: 19
syād
vā
dʰarmamātratvāt
//
Sutra: 20
śruteś
ca
//
Sutra: 21
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇāni
kr̥tvā
spʰyādi
karoti
//
Sutra: 22
barhiṣaḥ
pracʰedam̐
harati
//
Sutra: 23
madantīr
iti
vā
preṣyati
//
Sutra: 24
mātrāvad
idʰmābarhiḥ
//
Sutra: 25
sruvatr̥tīyāḥ
srucaḥ
saṃmārṣṭi
//
Sutra: 26
aṣṭagr̥hītaṃ
juhvāṃ
catur
upabʰr̥ti
//
Sutra: 27
yatʰāprakr̥ti
vā
//
Sutra: 28
ekavr̥t
staraṇam
//
Sutra: 29
ājyastʰālī
dʰruvārtʰe
//
Sutra: 30
sruvāgʰāram
āgʰārya
saṃmr̥ṣṭe
\\
āśrāvya
sīda
hotar
ity
eva
brūyāt
//
Sutra: 31
prasūto
'tikrāmann
agnaye
'nuvācayati
//
Sutra: 32
ardʰam̐
hutvā
somāya
//
Sutra: 33
viṣṇave
samānīya
//
Sutra: 34
sādayitvā
srucau
somāpyāyanādyā
subrahmaṇyāpraiṣāt
//
Sutra: 35
aktvā
prastaram
upasadaṃ
juhoti
sruveṇa
yā
te
\\
ity
ayaḥśayām
anvārabdʰe
//
Sutra: 36
dvir
ekayā
carati
//
Sutra: 37
susāyam̐
supūrvāhṇe
ca
//
Sutra: 38
evam
itare
anvaham̐
rajaḥśayām̐
hariśayāṃ
ca
//
Sutra: 39
ekāhas
tryupasatkaḥ
//
Sutra: 40
dvādaśa
vā
//
Kandika: 3
Sutra: 1
tristanaṃ
pratʰamāyāṃ
dohayati
//
Sutra: 2
ekāpacayenottarayoḥ
//
Sutra: 3
viparyasya
vānagnicitye
//
Sutra: 4
evaṃ
pravr̥ddʰau
samaṃ
vibʰajet
//
Sutra: 5
svastʰānavivr̥ddʰiḥ
//
Sutra: 6
aupavasatʰyāt
pūrve
'hani
paurvāhṇikyā
pracarya
vediṃ
mimīte
//
Sutra: 7
pūrvārdʰyāt
stambʰāt
purastāt
triṣu
prakrameṣu
śaṅkuṃ
nihanti
so
'ntaḥpātyaḥ
//
Sutra: 8
tasmāt
purastāt
ṣaṭtrim̐śati
//
Sutra: 9
dakṣiṇottarau
ca
pañcadaśasupañcadaśasu
//
Sutra: 10
ardʰasaptadaśeṣu
vā
//
Sutra: 11
pūrvārdʰyāc
ca
dvādaśasudvādaśasu
//
Sutra: 12
pr̥ṣṭʰyām
āyamya
spʰyādi
karoti
kʰādireṇācʰādanāt
//
Sutra: 13
uparavadeśāt
stambayajur
harati
//
Sutra: 14
uttarām̐sāt
paścād
adʰyardʰe
pade
cātvālam
//
Sutra: 15
yatʰoktaṃ
vā
//
Sutra: 16
prātar
upasadau
samasya
//
Sutra: 17
paurvāhṇikyā
pracaryārdʰavrataṃ
prayacʰati
//
Sutra: 18
sarvaṃ
vāgnau
//
Sutra: 19
ubʰābʰyāṃ
carite
pravargyam
utsādayati
yatʰoktaṃ
kuryāc
cet
//
Sutra: 20
agniṃ
praṇayati
//
Sutra: 21
opanivapanāt
kr̥tvā
havirdʰāne
stʰāpayati
pr̥ṣṭʰyām
ubʰayato
dvyaratnyantare
prakṣālite
prācī
ubʰayataḥ
śālām
āvartya
//
Sutra: 22
varṣīyo
dakṣiṇam
//
Sutra: 23
tayoś
cʰadir
adʰyasyati
//
Sutra: 24
bʰittiṃ
vābʰāve
//
Sutra: 25
anyatrāpi
//
Sutra: 26
rarāṭyāṃ
purastād
āsajaty
aiṣīkīm
//
Sutra: 27
ucʰrāyībʰyāṃ
parivārya
cʰadiḥ
//
Sutra: 28
paścāc
ca
//
Sutra: 29
caturgr̥hītam̐
śālādvārye
juhoti
yuñjate
\\
iti
//
Sutra: 30
sa
gārhapatyo
'taḥ
//
Sutra: 31
aparaṃ
dakṣiṇe
vartmani
dakṣiṇasyānaso
hiraṇyaṃ
nidʰāyābʰijuhoti
\\
idaṃ
viṣṇur
iti
//
Sutra: 32
dakṣiṇayā
dvārānītā
patnī
pāṇibʰyām̐
śeṣaṃ
pratigr̥hyākṣadʰurāv
anakti
parāg
devaśrutau
\\
iti
//
Sutra: 33
yugapat
tadvacanatvāt
//
Sutra: 34
bʰede
mantrāvr̥ttiḥ
sāṃnipātitvāt
//
Sutra: 35
srukstʰālyau
pratigr̥hya
pratiprastʰātottarasya
\\
irāvatī
iti
pūrvavat
//
Sutra: 36
patnī
cāpareṇāgnīn
parītyottarasyānakti
pūrvavat
//
Kandika: 4
Sutra: 1
havirdʰānābʰyāṃ
pravartyamānābʰyām
anuvācayati
//
Sutra: 2
triruktāyām
udgr̥hyeva
vartanam
//
Sutra: 3
prācī
pretam
iti
vācayati
//
Sutra: 4
svaṃ
goṣṭʰam
iti
ca
kʰarjati
//
Sutra: 5
paścād
uttaravedes
triṣu
prakrameṣu
matyā
vā
nabʰyastʰe
abʰimantrayate
\\
atra
rametʰām
iti
//
Sutra: 6
// *
FN
Weber
lacks
sūtra
6.
The
number
altered
in
Corrections
and
Additions
in
the
page
1112.
Sutra: 7
// *
FN
Weber
lacks
sūtra
7.
The
number
altered
in
Corrections
and
Additions
in
the
page
1112.
Sutra: 8
// *
FN
Weber
lacks
sūtra
8.
The
number
altered
in
Corrections
and
Additions
in
the
page
1112.
Sutra: 9
uttareṇa
parikramya
dakṣiṇam
upastabʰnāti
viṣṇor
nu
kam
iti
//
Sutra: 10
dakṣiṇata
stʰūṇām
upanihanti
viṣṇave
tvā
\\
iti
//
Sutra: 11
divo
vā
\\
ity
uttaraṃ
pratiprastʰātā
//
Sutra: 12
uttarata
stʰūṇāṃ
pūrvavat
//
Sutra: 13
ubʰe
vā
dakṣiṇataḥ
//
Sutra: 14
itaratas
tataḥ
//
Sutra: 15
yad
u
ca
mānuṣe
\\
iti
śruteḥ
//
Sutra: 16
pra
tad
viṣṇur
iti
vācayati
madʰyamaṃ
cʰadir
ālambʰya
//
Sutra: 17
uttare
ca
//
Sutra: 18
viṣṇo
rarāṭam
iti
rarāṭyām
//
Sutra: 19
viṣṇoḥ
śnaptre
stʰas
\\
ity
ucʰrāyyau
//
Sutra: 20
udagagrāṇi
cʰadīm̐ṣi
paścācʰruteḥ
* //
FN
paścāt
and
śruteḥ
Sutra: 21
dvāryāḥ
pariṣīvyati
laspūjanipratihr̥tayā
rajjvā
viṣṇoḥ
syūr
asi
\\
iti
//
Sutra: 22
viṣṇor
dʰruvo
'si
\\
iti
grantʰiṃ
karoti
//
Sutra: 23
upakrānte
pramuñcati
//
Sutra: 24
prāgvam̐śam̐
havirdʰānaṃ
niṣṭʰāpya
vaiṣṇavam
asi
\\
ity
ālabʰate
//
Sutra: 25
bʰojanabʰakṣaṇe
cāsmin
na
kuryuḥ
//
Sutra: 26
advāreṇa
sadohavirdʰāne
prekṣamāṇaṃ
brūyāt
\\
mā
prekṣatʰās
\\
iti
//
Sutra: 27
pr̥ṣṭʰyām
ubʰayato
dvārye
//
Sutra: 28
dakṣiṇasyānaso
'dʰaḥpraugaṃ
kʰanaty
uparavān
//
Kandika: 5
Sutra: 1
abʰryādi
karoty
avaṭavad
ā
parilekʰanāt
//
Sutra: 2
caturo
'kṣṇayā
vyāgʰāraṇavat
//
Sutra: 3
uttarāparaṃ
vā
pratʰamam
//
Sutra: 4
samyag
vā
//
Sutra: 5
uttarapūrvaṃ
tv
antyam
//
Sutra: 6
prādeśamātrāṃs
tadantarān
//
Sutra: 7
br̥hann
asi
\\
iti
yatʰāparilikʰitaṃ
kʰanati
//
Sutra: 8
idam
aham
ity
utkirati
yatʰākʰātaṃ
pratimantram
//
Sutra: 9
utkr̥tyāṃ
kirāmi
\\
iti
paścāt
sarvebʰyaḥ
//
Sutra: 10
bāhumātrān
//
Sutra: 11
akṣṇayā
sambʰindyāt
//
Sutra: 12
aśaktau
samyak
//
Sutra: 13
svarāḍ
ity
avamarśayati
yatʰākʰātaṃ
pratimantram
//
Sutra: 14
adʰvaryuyajamānau
saṃmr̥śete
//
Sutra: 15
pūrvadakṣiṇe
'dʰvaryur
aparottare
yajamānaḥ
//
Sutra: 16
adʰvaryuḥ
pr̥cʰati
*
yajamāna
kim
atra
\\
iti
//
FN
addition
to
VC
.
Sutra: 17
bʰadram
ity
āha
//
Sutra: 18
tan
nau
saha
\\
ity
adʰvaryur
upām̐śu
//
Sutra: 19
punar
dakṣiṇāpare
'dʰvaryuḥ
pūrvottare
yajamānaḥ
//
Sutra: 20
yajamānaḥ
pr̥cʰati
\\
adʰvaryo
kim
atra
\\
iti
//
Sutra: 21
bʰadram
iti
prokte
tan
me
\\
iti
yajamānaḥ
//
Sutra: 22
prokṣaty
enān
rakṣohaṇas
\\
iti
//
Sutra: 23
bʰede
mantrāvr̥ttiḥ
sāṃnipātitvāt
//
Sutra: 24
avanayanāvastaraṇe
cāvaṭavat
\\
rakṣohaṇorakṣohaṇas
\\
iti
//
Sutra: 25
tanūn
upari
kuśān
kr̥tvādʰiṣavaṇe
pʰalake
dvyaṅgulāntare
prakṣālite
prācī
aratnimātre
saṃtr̥ṇṇe
vopadadʰāti
paryūhati
ca
rakṣohaṇau
\
rakṣohaṇau
\\
iti
//
Sutra: 26
tayoś
carmādʰiṣavaṇaṃ
parikr̥ttam̐
sarvarohitaṃ
nidadʰāti
vaiṣṇavam
asi
\\
iti
//
Sutra: 27
// *
FN
Weber
lacks
sūtra
27.
Sutra: 28
tasmin
grāvṇaḥ
pañca
vaiṣṇavā
stʰa
\\
iti
//
Sutra: 29
kʰaraṃ
purastāt
karoty
uddʰatāvokṣite
sikatopakīrṇaṃ
caturaśram
//
Sutra: 30
antaḥpātyāt
ṣaṭ
prakramān
prāṅ
yātvā
dakṣiṇā
saptamaṃ
mahāntam
//
Sutra: 31
tatraudumbarīṃ
minoti
yajamānamātrīm
//
Sutra: 32
yūpavacʰete
* //
FN
yūpavat
and
śete
.
Sutra: 33
abʰryādi
karoty
āvastaraṇāt
//
Sutra: 34
ud
divam
ity
ucʰrayati
//
Sutra: 35
dyutānas
\\
iti
minoti
//
Sutra: 36
paryūhaṇādy
opasecanāt
kr̥tvā
dʰruvāsi
\\
iti
vācayaty
audumbarīm
ālambʰya
//
Sutra: 37
prajayā
bʰūyāt
\\
iti
paśubʰir
iti
vā
//
Sutra: 38
sruveṇa
viśākʰe
juhoti
gʰr̥tena
dyāvāpr̥tʰivī
iti
//
Sutra: 39
bʰūmiprāpte
svāhākaroti
//
Sutra: 40
sarvatra
mantravatsu
juhoty
upadeśāt
//
Sutra: 41
anāmnātapratiṣedʰāc
ca
//
Kandika: 6
Sutra: 1
nābʰidagʰnam̐
sadaḥ
//
Sutra: 2
matyā
vā
//
Sutra: 3
sadasaḥ
prānteṣūccatvaṃ
bʰavati
na
nābʰimātraniyamaḥ
śākʰāntarāt
/
udagvam̐śam
//
Sutra: 4
vaṃśo
madʰyavalaḥ
so
'trodagāyato
bʰavati
tenodagāyatam
/
aṣṭādaśāratni
//
Sutra: 5
tiryakpramāṇasya
vakṣyamāṇatvāt
idaṃ
dairgʰyapramāṇam
ucyate
/
ekavim̐śatiś
caturvim̐śatir
vā
//
Sutra: 6
aratnayaḥ
śākʰāntarāt
/
nava
tiryak
//
Sutra: 7
triṣv
api
pakṣeṣu
navāratnayas
tiryakpramāṇaṃ
bʰavati
/
ardʰāyāmo
vā
//
Sutra: 8
audumbarīṃ
madʰye
//
Sutra: 9
pr̥ṣṭʰyām
eke
//
Sutra: 10
indrasya
cʰadir
iti
madʰyamaṃ
cʰadir
āropyāparapūrve
ca
//
Sutra: 11
trivargau
cottarataḥ
//
Sutra: 12
pari
tvā
\\
iti
parivārya
pariṣīvaṇagrantʰyabʰimarśanāny
aindraiḥ
//
Sutra: 13
havirdʰānāparāntam
uttareṇāgnīdʰram
agnyagāradvāram
antarvedyardʰaṃ
bʰūyaḥ
sarvaṃ
vā
//
Sutra: 14
niṣṭʰāpya
vaiśvadevam
asi
\\
ity
ālabʰate
//
Sutra: 15
// *
FN
Weber
lacks
sūtra
15.
Sutra: 16
dʰiṣṇyān
nivapaty
uddʰatāvokṣite
purīṣaṃ
nivapati
spʰenānvārabdʰa
udaṅṅ
upaviśya
vibʰūr
asi
\\
iti
pratimantram
//
Sutra: 16
āgnīdʰrīyaṃ
pūrvam
// *
FN
Weber
numbers
sūtra
16
twice
.
Sutra: 17
sikatāścopari
raudreṇeti
sarvatra
//
Sutra: 18
ṣaṭ
sadasi
//
Sutra: 19
pratyaṅmukʰo
dvāramapareṇa
hotuḥ
//
Sutra: 20
dakṣiṇapūrveṇaudumbarīṃ
maitrāvaruṇasya
//
Sutra: 21
hotr̥dʰiṣṇyam
uttareṇa
caturaḥ
samāntarān
brāhmaṇācʰam̐sipotr̥neṣṭracʰāvākānām
//
Sutra: 22
āgnīdʰrād
dakṣiṇam̐
samprati
vedyante
dakṣiṇāmukʰo
mārjālīyam
//
Sutra: 23
sadodvāraṃ
pūrveṇa
tiṣṭʰann
anudiśaty
āhavanīyabahiṣpavamānadeśacātvālaśāmitraudumbaribrahmāsanaśālādvāryaprājahitānt
samrāḍ
asi
\\
iti
pratimantram
//
Sutra: 24
utkaram
\\
samūhyo
'si
viśvavedā
ūnātiriktasya
pratiṣṭʰā
\\
iti
//
Sutra: 25
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇāni
kr̥tvottaraparigrahādi
karoti
//
Sutra: 26
antaḥpātyasahitaṃ
barhirantaṃ
preṣyati
//
Sutra: 27
tatra
sarvam
āsādayati
//
Sutra: 28
tatraiva
prokṣaṇam
idʰmaṃ
nidʰāyāgnīṣomīyāya
//
Sutra: 29
vede
staraṇam
agrahaṇaṃ
prastarasyāparāhṇe
//
Sutra: 30
ardʰavrate
pratte
praviśya
praṇayanīyādʰānam
//
Sutra: 31
ājyādʰiśrayaṇasruksaṃmārjanodvāsanāvekṣaṇāni
kr̥tvā
śālādvāryam
apareṇāste
yajamāna
upastʰe
somaṃ
kr̥tvā
//
Sutra: 32
śālādvāryam
apareṇa
somakrayaṇīpadaṃ
parikirati
//
Sutra: 33
caturdʰaika
āhavanīyasyopayamanīṣv
āgnīdʰrīyasyākṣopāñjane
ca
//
Sutra: 34
ājyaprokṣaṇīr
antaḥpātyadeśa
utpūya
paśvājyagrahaṇam
//
Sutra: 35
dʰārayanty
ājyāni
//
Sutra: 36
apivratāś
cānvārabʰante
yajamānam
//
Sutra: 37
vāsasā
cʰādayaty
enān
//
Sutra: 38
caratsu
nādriyeta
//
Kandika: 7
Sutra: 1
pradīptam
idʰmam
\\
tvam̐
soma
\\
iti
pracaraṇyābʰijuhoti
//
Sutra: 2
juṣāṇo
aptur
iti
dvitīyām
//
Sutra: 3
agnaye
prahriyamāṇāyānuvācayati
//
Sutra: 4
somāya
praṇīyamānāya
\\
iti
vā
//
Sutra: 5
āhavanīyaṃ
gacʰanty
ādāya
grāvadroṇakalaśasomapātrāṇīdʰmaṃ
catuṣṭayaṃ
ca
saṃnaddʰaṃ
vapāśrapaṇyau
raśane
śakalavr̥ṣaṇam
araṇī
ca
//
Sutra: 6
agne
naya
\\
iti
vācayati
//
Sutra: 7
uttareṇa
sado
hr̥tvāgnīdʰre
'gniṃ
nidadʰāti
//
Sutra: 8
grāvadroṇakalaśasomapātrāṇi
ca
//
Sutra: 9
ayaṃ
nas
\\
iti
juhoty
asmin
//
Sutra: 10
uttareṇa
parikramyāhavanīyasyottarato
nidadʰaty
anyad
ājyasomavarjam
//
Sutra: 11
dʰiṣṇyāvyavāyo
'dʰvaryoḥ
//
Sutra: 12
idʰmaprokṣaṇādi
karoti
//
Sutra: 13
kʰarottarārdʰa
ekavr̥tstaraṇam
//
Sutra: 14
paścodvottaravedeḥ
//
Sutra: 15
āhavanīyekṣaṇāt
kr̥tvā
\\
uru
viṣṇo
\\
iti
juhoti
//
Sutra: 16
purastād
vā
samidʰāv
ādʰāya
\\
iti
śruteḥ
//
Sutra: 17
āsādyājyāni
dakṣiṇe
'nasi
kr̥ṣṇājinam
āstīrya
tasmint
somaṃ
nidadʰāti
deva
savitar
iti
//
Sutra: 18
etat
tvam
iti
visr̥jyopatiṣṭʰate
//
Sutra: 19
svāhā
nir
iti
niṣkramya
\\
agne
vratapās
\\
ity
āhavanīye
samidʰam
ādʰāya
madantīr
upaspr̥śyāṅgulīr
visr̥jate
//
Sutra: 20
patnī
ca
gārhapatye
tūṣṇīṃ
madantīrupaspr̥śya
//
Sutra: 21
cātvāle
madantīḥ
kr̥tvā
//
Sutra: 22
nāmagrahaṇabʰojane
asyātaḥ
kurvanti
//
Sutra: 23
vratyanivr̥ttiḥ
//
Sutra: 24
haviḥśeṣabʰakṣaḥ
//
Sutra: 25
agnīṣomīyo
'taḥ
paśuḥ
//
Sutra: 26
taddevatyaḥ
paśupuroḍāśaḥ
//
Kandika: 8
Sutra: 1
abʰryādi
karoti
//
Sutra: 2
dakṣiṇena
havirdʰānaṃ
paśviḍām̐
harati
//
Sutra: 3
gudatr̥tīyaṃ
ca
//
Sutra: 4
mārjālīyaṃ
dakṣeṇena
jāgʰanīm
//
Sutra: 5
pratyāhr̥tya
vā
somāhavanīyayor
avyavāyāt
//
Sutra: 6
yūpaikādaśinī
ced
ratʰākṣamātrāṇy
antarāṇi
//
Sutra: 7
pūrvārdʰaṃ
vā
samaṃ
vibʰajya
//
Sutra: 8
pakṣasaṃmitā
vāgrau
//
Sutra: 9
yūpāhutyabʰryādānayavāvapanāni
sakr̥t
//
Sutra: 10
bʰedenānyat
sāṃnipātitvāt
//
Sutra: 11
madʰyamaṃ
parilikʰyottaram
//
Sutra: 12
dakṣiṇaṃ
vā
//
Sutra: 13
vyatyāsam
itarān
//
Sutra: 13
āvaṭahomāt
karoti
// *
FN
Weber
numbers
sūtra
13
twice
.
Sutra: 14
añjanādyā
caṣālekṣaṇāt
kr̥tvaikaikasya
//
Sutra: 15
śvo
vā
dakṣiṇottarāṇām
avagūhanāntam
ālambʰanāsambʰavāt
parivīya
madʰyamam
avagūhanāntam
//
Sutra: 16
agniṣṭʰe
caiṣālam̐
raśanāḥ
pariveṣṭya
vāsayati
//
Sutra: 17
abʰyañjanaprabʰr̥ti
karoti
//
Sutra: 18
yatʰākʰātam
ucʰrayati
//
Sutra: 19
varṣiṣṭʰo
dakṣiṇaḥ
//
Sutra: 20
anupūrvā
itare
//
Sutra: 21
tīvrasutyagniṣṭʰaḥ
prācī
ca
//
Sutra: 22
yatʰāyūpaṃ
vedivardʰanam
//
Sutra: 23
varṣiṣṭʰād
dakṣiṇaṃ
vitaṣṭaṃ
dvādaśaṃ
nidadʰāti
\\
eṣa
te
\\
iti
//
Sutra: 24
prokṣaṇādy
āvagūhanāt
karoty
anartʰaluptam
//
Sutra: 25
anucʰritya
vottaram
//
Sutra: 26
yatʰocʰritam̐
savanīyān
ālabʰata
ekatr̥ṇenopākr̥tyāgneyasārasvatasaumyapauṣṇabārhaspatyavaiśvadevaindramārutaindrāgnasāvitravāruṇān
//
Sutra: 27
ekayūpe
paśvekādaśinyām
āgneyaṃ
niyujya
tasmiṃstasminn
itarān
udīcaḥ
//
Sutra: 28
āgneyaḥ
pratʰamo
gacʰaty
anvārabdʰo
'nupūrvā
itare
//
Sutra: 29
dakṣiṇaṃ
ca
nigʰnanty
enam
uttaramuttaram
itarān
//
Sutra: 30
samānam
upapreṣyaparipaśavyesaṃjñapayānvagan
prokṣaṇyulmukāsiśāmitrāntardʰānapracʰedastokasampraiṣaśamitranuśāsanasaṃvādavanaspatisviṣṭakr̥diḍāḥ
//
Sutra: 31
// *
FN
Weber
lacks
sūtra
31.
Sutra: 32
// *
FN
Weber
lacks
sūtra
32.
Sutra: 33
digvyāgʰāraṇam̐
samāsicya
//
Sutra: 34
prabʰūtvādukʰā
//
Sutra: 35
śūlaṃ
vapāśrapaṇyau
ca
//
Sutra: 36
na
vasāsaṃdehāt
//
Sutra: 37
sautrāmaṇīdarśanāc
ca
//
Sutra: 38
nāvirodʰāt
//
Sutra: 39
pākavaiṣamyāt
sautrāmaṇyām
//
Sutra: 40
manotāvasāhomau
pr̥tʰakkālabʰedāt
//
Sutra: 41
yūpaikādaśinyāṃ
vaśāvapāmārjanāntaṃ
kr̥tvā
śālādvārye
patnīyūpocʰrayaṇaṃ
nābʰimātrasya
//
Sutra: 42
paristaraṇapātrasam̐sādanaprokṣaṇājyanirvapaṇādʰiśrayaṇāni
kr̥tvā
spʰyādi
karoti
//
Kandika: 9
Sutra: 1
tvāṣṭro
bastaḥ
//
Sutra: 2
paryagnikr̥tam
utsr̥janti
//
Sutra: 3
ājyena
sam̐stʰāpayatīti
śruteḥ
//
Sutra: 4
paśuparyagnikaraṇāc
ca
//
Sutra: 5
tadantaṃ
vā
karmanāmadʰeyāt
//
Sutra: 6
tvaṣṭr̥vanaspatyoś
ca
prayājeṣv
ijyādarśanāt
//
Sutra: 7
agnīṣomīyasya
vapāmārjanānte
vasatīvarigrahaṇam̐
syandamānānām
anastamite
//
Sutra: 8
astamitaś
cen
nināhyāt
purejānaś
cet
//
Sutra: 9
anījāno
'nyasyāpi
samīpāvasitasya
purejānasya
//
Sutra: 10
ubʰayābʰāva
ulkuṣīm̐
hiraṇyaṃ
voparyupari
dʰārayan
haviṣmatīr
iti
//
Sutra: 11
agner
vas
\\
iti
nidadʰāti
śālādvāryam
apareṇa
//
Sutra: 12
subrahmaṇyāṃ
ca
preṣyati
paitāputrīyām
//
Sutra: 13
ādityābʰyaye
'hutāyām
api
//
Sutra: 14
dakṣiṇāgnihomāntam
agnīṣomīyam
astamite
sam̐stʰāpya
vyutkrāmata
\\
ity
āha
triḥ
//
Sutra: 15
śālādvāryam
apareṇāste
patnī
//
Sutra: 16
uttaravedim
apareṇa
yajamāna
upastʰe
somaṃ
kr̥tvā
//
Sutra: 17
śālādvāryam
apareṇa
vasatīvarīḥ
pariharati
//
Sutra: 18
dakṣiṇena
nirhr̥tya
dakṣiṇasyām
uttaravediśroṇau
nidadʰāti
\\
indrāgnyor
iti
//
Sutra: 19
āhr̥tya
stʰāne
nidadʰāti
//
Sutra: 20
kalaśaṃ
patny
ālabʰate
//
Sutra: 21
uttareṇa
parikramyottarasyāṃ
pūrvavat
//
Sutra: 22
mitrāvaruṇayor
iti
vā
//
Sutra: 23
viśveṣāṃ
devānām
ity
āgnīdʰre
//
Sutra: 24
somaṃ
cāsandyām
//
Sutra: 25
dīkṣitaś
ca
tatra
tām̐
rātrim̐
somam̐
rakṣati
//
Sutra: 26
subrahmaṇyāṃ
ca
preṣyati
//
Sutra: 27
parivāpyāyai
dohanam
//
Sutra: 28
āvasatʰonmardanālaṅkaraṇadantaprakṣālanāny
adʰvaryor
adīkṣitasya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katyayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.