TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 7
Previous part

Adhyaya: 7 
Kandika: 1 
Sutra: 1    darśapūrṇamāsābʰyām iṣṭvānyena yajeteti śruteḥ //

Sutra: 2    
somena vopakl̥ptasoma ādʰānasya somaprādʰānyāt //

Sutra: 3    
nāviśeṣāt //

Sutra: 4    
vasante 'gniṣṭomaḥ //

Sutra: 5    
aindrāgnaṃ punarutsr̥ṣṭam ālabʰya dvipuruṣāsomapītʰinaḥ //

Sutra: 6    
ṣoḍaśartvijo brahmodgātr̥hotradʰvaryubrāhmaṇācʰam̐siprastotr̥maitrāvaruṇapratiprastʰātr̥potr̥pratihartracʰāvākaneṣṭragnītsubrahmaṇyagrāvastudunnetr̥̄n vr̥ṇīte //

Sutra: 7    
caturo vādyān //

Sutra: 8    
tatpuruṣā itare yatʰāvedam //

Sutra: 9    
brāhmaṇācʰam̐syagnītpotāro brahmaṇaḥ //

Sutra: 10    
devayajanaṃ joṣayante //

Sutra: 11    
uccatamam //

Sutra: 12    
samam //

Sutra: 13    
avibʰram̐śi //

Sutra: 14    
abʰitodevayajanamātradeśam //

Sutra: 15    
purastādvarjam //

Sutra: 16    
prākpravaṇam //

Sutra: 17    
udag //

Sutra: 18    
yat kiñcānūcānartvijaḥ //

Sutra: 19    
uddʰatauṣadʰimūle 'pare 'nte vimitaṃ kurvanti //

Sutra: 20    
prāgvam̐sám //

Sutra: 21    
purastāduccam //

Sutra: 22    
pratidigdvāram //

Sutra: 23    
udagvarjaṃ //

Sutra: 24    
śālāṃ //

Sutra: 25    
parivr̥te cottarāpare //

Sutra: 26    
dīkṣāprabʰr̥ti śuklapakṣe pañcamīm̐ saptamīṃ prasutaḥ //

Sutra: 27    
kālātikrame niyatakriyā prāptakālatvāt //

Sutra: 28    
na samatvāt //

Sutra: 29    
dvādaśa dīkṣāḥ //

Sutra: 30    
aparimitā //

Sutra: 31    
puṇyāhe dīkṣā krayaḥ prasava uttʰānam //

Sutra: 32    
prakramottʰāne virodʰe //

Sutra: 33    
na vācoditatvāt //

Sutra: 34    
dīkṣāsu yūpacʰedanaṃ yūpāhutiṃ prāg gʰutvā yūpānte vāgniṃ matʰitvā dīkṣitasyāgnihomapratiṣedʰaśruteḥ //

Sutra: 35    
ucʰrayaṇakāle vobʰayam̐ homacʰedane saṃnidʰeḥ //

Sutra: 36    
samārohyāgnī śālāstambʰaṃ pūrvārdʰyaṃ gr̥hītvāraṇipāṇir āha \\ edam * aganma \\ iti śālāyām //
      
FN āha and edam becomes āhedam.

Kandika: 2 
Sutra: 1    
rājānaṃ nidadʰāty āhr̥taś cet //

Sutra: 2    
prāk krayād annam upaharanty asmai haviṣyam amām̐sam agniṃ vihr̥tya //

Sutra: 3    
saptasu prakrameṣv ardʰavyāme ca sāgnicitye //

Sutra: 4    
aparāhṇe 'śnātīṣṭam //

Sutra: 5    
upapannaṃ //

Sutra: 6    
na //

Sutra: 7    
kratvartʰam apadiśyāny asmā uttare parivr̥ta udakumbʰavaty apsudīkṣā //

Sutra: 8    
nāpita upatiṣṭʰati nakʰāni nikr̥ntaty aṅguṣṭʰyaprabʰr̥tīni dakṣiṇahastasya pratʰamam //

Sutra: 9    
dakṣiṇaṃ godānaṃ vitāryonatti \\ imā āpas \\ iti //

Sutra: 10    
yūpavatkuśataruṇam //

Sutra: 11    
kṣareṇa cābʰinidʰāya cʰittvodapātre prāsyati //

Sutra: 12    
evam uttaraṃ tūṣṇīm //

Sutra: 13    
nāpitāya kṣuraṃ prayacʰati //

Sutra: 14    
tena keśaśmaśru vapati //

Sutra: 15    
āpo asmān iti snātvā \\ ud id ābʰyas \\ ity utkrāmaty uttarapūrvārdʰam //

Sutra: 16    
kṣaumaṃ vaste //

Sutra: 17    
niṣpeṣṭavai brūyād ahataṃ ced adbʰir abʰyukṣya //

Sutra: 18    
snātavasyaṃ vāmautradʰautam //

Sutra: 19    
vicitakeśaṃ prasāritadaśam \\ dīkṣātapasor iti //

Sutra: 20    
na nīviṃ kurute //

Sutra: 21    
evaṃ pratiprastʰātāparasmin parivr̥te patnīṃ tūṣṇīm //

Sutra: 22    
vapanaṃ //

Sutra: 23    
dʰenvanaḍuhayor nāśnīyāt //

Sutra: 24    
puruṣadʰarmo vāsambʰavāt //

Sutra: 25    
am̐salabʰojanaṃ //

Sutra: 26    
prapādyāgnāvaiṣṇava ekādaśakapālaḥ //

Sutra: 27    
ādityebʰyo caruḥ //

Sutra: 28    
prāk samiṣṭayajuṣaḥ karoti //

Sutra: 29    
samiṣṭayajurvarjaṃ //

Sutra: 30    
upām̐śu caranti prāg agnīṣomīyāt //

Sutra: 31    
vāgantena dīkṣaṇīyāṃ nīcaistarāṃnīcaistarām itare //

Sutra: 32    
upām̐śūpasadaḥ //

Sutra: 33    
śālāṃ pūrveṇa tiṣṭʰann abʰyaṅkte kuśeṣu navanītena śīrṣṇo 'dʰyanulomam̐ sapādakas \\ mahīnāṃ payo 'si \\ iti //

Sutra: 34    
vr̥trasya \\ ity akṣyāv anakti traikakudāñjanenābʰāve 'nyad dvir dakṣiṇaṃ trir uttaraṃ parāk sakr̥tsakr̥nmantraḥ śareṣīkayā sāgrayā //

Kandika: 3 
Sutra: 1    
kuśapavitrais \\ citpatir \\ iti pāvayati saptabʰiḥsaptabʰiḥ pratimantram acʰidreṇa \\ iti sarvatra dvir uparinābʰyunmr̥jya pradakṣiṇam̐ sakr̥d avāṅ //

Sutra: 2    
ekena //

Sutra: 3    
tribʰiḥ //

Sutra: 4    
saptabʰir //

Sutra: 5    
ekaśatena rājasūye //

Sutra: 6    
ā vo devāsas \\ iti vācayati //

Sutra: 7    
svāhā yajñam ity aṅgulī acate nānā hastayoḥ //

Sutra: 8    
evam̐śeṣaṃ pratimantram //

Sutra: 9    
uttamena muṣṭī kr̥tvā svāhā \\ ity uktvā vāgyataḥ //

Sutra: 10    
aṅguṣṭʰau tatsahite cotsr̥jati //

Sutra: 11    
vāgyataṃ praveśayati //

Sutra: 12    
āhavanīyagārhapatyāv antareṇa //

Sutra: 13    
so 'sya saṃcara ā prasavāt //

Sutra: 14    
evaṃ pratiprastʰātā patnīm abʰyañjanādi tūṣṇīm //

Sutra: 15    
apareṇa praveśayati //

Sutra: 16    
audgrabʰaṇāni juhoti stʰālyāḥ sruveṇa \\ ākūtyai \\ iti pratimantram //

Sutra: 17    
tr̥tīyaṃ japaty eva //

Sutra: 18    
pañcamaṃ juhvāṃ dʰrauvam āsicya dviś ca stʰālyāḥ sruveṇa tr̥tīyam̐ sruvam abʰipūrayati viśvo devasya \\ iti //

Sutra: 19    
etām eva pūrṇāṃ juhyāt //

Sutra: 20    
āhavanīyaṃ dakṣiṇena kr̥ṣṇājine mām̐sasahite syūtānte tardmasu paścādāsañjanavatī nidadʰāti //

Sutra: 21    
ekaṃ cet paścātpādadviguṇam //

Sutra: 22    
dakṣiṇaṃ jānv ācyāste paścād enayoḥ //

Sutra: 23    
śuklakr̥ṣṇasaṃdʰim ālabʰate \\ r̥ksāmayor iti //

Sutra: 24    
dakṣiṇajānunārohati śarmāsi \\ iti //

Sutra: 25    
tenāste 'pare 'nte //

Sutra: 26    
mekʰalāṃ badʰnīte veṇiṃ trivr̥tam̐ śaṇamuñjamiśrām antarāṃ vāsasas \\ ūrg asi \\ iti //

Sutra: 27    
nīviṃ kurute somasya nīvir iti //

Sutra: 28    
śiraḥ prorṇute viṣṇoḥ śarma \\ iti //

Sutra: 29    
kr̥ṣṇaviṣāṇāṃ trivaliṃ pañcavaliṃ vottānāṃ daśāyāṃ badʰnīte //

Sutra: 30    
tayā kaṇḍūyanam //

Sutra: 31    
upaspr̥śaty enayā dakṣiṇasya bʰruva upari \\ indrasya yonir iti //

Sutra: 32    
bʰūmau collikʰati susasyās \\ iti //

Kandika: 4 
Sutra: 1    
mukʰasaṃmitam audumbaraṃ daṇḍaṃ prayacʰati //

Sutra: 2    
ucʰrayasva \\ ity enam ucʰrayati //

Sutra: 3    
taṃ dakṣiṇata upadʰatte //

Sutra: 4    
atra muṣṭikaraṇavāgyamane //

Sutra: 5    
evaṃ pratiprastʰātā ptanīṃ tūṣṇīṃ yugapan mekʰalādi //

Sutra: 6    
yoktreṇa //

Sutra: 7    
jālaṃ śirasi triparyāyam //

Sutra: 8    
pr̥tʰumukʰo yajñiyavr̥kṣaśaṅkuḥ kaṇḍūyane //

Sutra: 9    
ollekʰanāt karoti mekʰalādi cet //

Sutra: 10    
kr̥ṣṇājinādi ced daṇḍāntam //

Sutra: 11    
anyo dīkṣitas \\ ayaṃ brāhmaṇas \\ ity āha trir uccaiḥ //

Sutra: 12    
brāhmaṇas \\ ity eva vaiśyarājanyayor api śruteḥ //

Sutra: 13    
āstamayād vācaṃ yacʰati //

Sutra: 14    
astamite dīkṣita vācaṃ visr̥jasva \ patni vācaṃ visr̥jasva \\ iti trir āha //

Sutra: 15    
agnim abʰyāvr̥tya vrataṃ kr̥ṇuta \\ iti vāgvisarjanaṃ trir uktvā \\ agnir brahmā \\ iti ca sakr̥t //

Sutra: 16    
bʰūr bʰuvaḥ svar iti //

Sutra: 17    
ata ūrdʰvam ā muṣṭivisargād anastamite 'nudite ca trir āha dīkṣita vācaṃ yacʰa \ patni vācaṃ yacʰa \\ iti //

Sutra: 18    
yatʰoktaṃ visarjanam //

Sutra: 19    
vratadugʰe dohayati //

Sutra: 20    
tat kṣīravratau bʰavataḥ //

Sutra: 21    
pratʰame vrate vrīhiyavayor anyataram āvapati //

Sutra: 22    
ubʰāv eke //

Sutra: 23    
tad vratam adohe //

Sutra: 24    
sarvauṣadʰam̐ sarvasurabʰi caike //

Sutra: 25    
gārhapatye dīkṣitasya śrapaṇam //

Sutra: 26    
dakṣiṇāgnau patnyāḥ //

Sutra: 27    
yavāgū rājanyasya //

Sutra: 28    
āmikṣā vaiśyasya //

Sutra: 29    
vrataṃ prayacʰaty anutsiktam //

Sutra: 30    
apararātre sāyaṃdoham //

Sutra: 31    
aparāhṇe prātardoham //

Sutra: 32    
daivīṃ dʰiyam iti vratāyopasparśanam̐ svāsane //

Sutra: 33    
ye devās \\ iti vratayaty amr̥nmaye //

Sutra: 34    
patnī lauhe //

Sutra: 35    
śvātrāḥ pītās \\ iti nābʰim ālabʰate //

Sutra: 36    
mekṣyan kr̥ṣṇaviṣāṇayā loṣṭaṃ kiṃcid vādatte \\ iyaṃ te \\ iti //

Sutra: 37    
apo muñcāmi \\ iti mehati //

Sutra: 38    
pr̥tʰivyā sambʰava \\ ity āttaṃ nidadʰāti //

Sutra: 39    
agne tvam ity uktvā svapity adʰaḥ prāṅ dakṣiṇataḥ //

Sutra: 40    
agnim abʰyāvr̥ttaṃ vibuddʰam asvapsyantam \\ punar manas \\ iti vācayati //

Kandika: 5 
Sutra: 1    
tvam agne \\ ity āha kruddʰvā //

Sutra: 2    
avratyaṃ vyāhr̥tya //

Sutra: 3    
labdʰam ālambʰya vācayati rāsveyat \\ iti //

Sutra: 4    
aśakye 'bʰimantraṇam //

Sutra: 5    
śūdrasampraveśasambʰāṣāpratyuttʰānābʰivādanodakāvāyavarṣāṇi varjayet prāg avabʰr̥tʰāt //

Sutra: 6    
parihvālaṃ vadati //

Sutra: 7    
vicakṣaṇacanasitavatīṃ vācam //

Sutra: 8    
śālāsanāsvapnau saṃdʰivelayoḥ //

Sutra: 9    
vedyām̐ sutyāsu //

Sutra: 10    
aprāyaścittam aparādʰe //

Sutra: 11    
itaretarasmin vopahavam icʰeran //

Sutra: 12    
patnyām ekadīkṣī //

Sutra: 13    
dīkṣānte prāyaṇīyam //

Sutra: 14    
adityai caruṃ nirvapati //

Sutra: 15    
ājyabʰāgāv iṣṭvājyena devatāś catasro yajati patʰyām̐ svastim agnim̐ somam̐ savitāraṃ ca //

Sutra: 16    
carumekṣaṇabarhir nidadʰāty udayanīyāyai //

Sutra: 17    
salepaṃ caruṃ pramr̥ṣṭaṃ mekṣaṇam //

Sutra: 18    
prakṣālayati carum //

Sutra: 19    
anupraharatītare //

Sutra: 20    
ta evartvijaḥ //

Sutra: 21    
vipreteṣv anye 'pi //

Sutra: 22    
śamyvantaṃ bʰavati //

Sutra: 23    
antavacane pūrvaṃ prāpter aviśeṣaśruteḥ //

Sutra: 24    
uttaraṃ prakr̥tyanugrahānuyājapratiṣedʰābʰyām //

Sutra: 25    
grahaṇād apravr̥ttiḥ //

Sutra: 26    
saṃtvarāśruteś ca //

Sutra: 27    
nityānuvādo 'nuyājapratiṣedʰaḥ //

Kandika: 6 
Sutra: 1    
uparavadeśe pratiprastʰātā rohite carmaṇy ānaduhe somaṃ nivapati //

Sutra: 2    
vikrayy enaṃ vicinoti //

Sutra: 3    
kautsaḥ //

Sutra: 4    
śūdro //

Sutra: 5    
brāhmaṇa upāste //

Sutra: 6    
udakumbʰaś ca purastāt //

Sutra: 7    
śālādvārāṇy apidʰāya dʰrauvaṃ juhvāṃ catur vigr̥hṇāti //

Sutra: 8    
barhistr̥ṇena hiraṇyaṃ baddʰvāvadadʰāti \\ eṣā te \\ iti //

Sutra: 9    
jūr asi \\ iti juhoti //

Sutra: 10    
śuram asi \\ iti hiraṇyam uddʰr̥tya vedyāṃ tr̥ṇaṃ nidadʰāti //

Sutra: 11    
śūtrabddʰam̐ hiraṇyaṃ kurute //

Sutra: 12    
caturgr̥hītaṃ gr̥hītvā \\ anvārabʰasva yajamāna \\ ity āha //

Sutra: 13    
apāvr̥tadvāre niṣkrāmataḥ //

Sutra: 14    
dakṣiṇena dvāram̐ somakrayaṇī tiṣṭʰaty alakṣitāvyaṅgāpravītārajjubaddʰā babʰruḥ piṅgalā piṅgalābʰāve 'ruṇāruṇābʰāve rohiṇy aśyetākṣī //

Sutra: 15    
cid asi \\ ity enām abʰimantrayate //

Sutra: 16    
udīcīṃ nīyamānām anugacʰatas \\ vasvy asi \\ iti //

Sutra: 17    
ṣaṭ padāny atītya saptamaṃ paryupaviśanti //

Sutra: 18    
hiraṇyam asmin nidʰāyābʰijuhoti \\ adityās tvā \\ iti //

Sutra: 19    
spʰyena padaṃ triḥ parilikʰati \\ asme ramasva \\ iti //

Sutra: 20    
samuddʰr̥tya padam̐ stʰālyām āvapati \\ asme te bandʰur iti //

Sutra: 21    
apa stʰāne niṣicya yajamānāya padaṃ prayacʰati tve rāyas \\ iti //

Sutra: 22    
me rāyas \\ iti yajamānaḥ pratigr̥hṇāti //

Sutra: 23    
vayam ity adʰvaryur ātmānam̐ sam̐spr̥śati //

Sutra: 24    
hr̥tvā patnyai padaṃ prayacʰati //

Sutra: 25    
neṣṭā totas \\ ity enāṃ vācayati //

Sutra: 26    
somakrayaṇyā ca samīkṣyamāṇām \\ samakʰye \\ iti //

Sutra: 27    
prakṣālya pāṇī hiraṇyaṃ badʰnīte 'nāmikāyām //

Sutra: 28    
āpyāyanābʰiṣavām̐śvadābʰyeṣu ca //

Kandika: 7 
Sutra: 1    
preṣyati ca somopanahanam āhara \ somaparyāṇahanam āhara \\ uṣṇīṣam āhara \\ iti //

Sutra: 2    
atra nivapanam //

Sutra: 3    
śobʰanam̐ somopanahanam //

Sutra: 4    
uṣṇīṣābʰāve somaparyāṇahanād dvyaṅgulaṃ tryaṅgulaṃ voṣṇīṣāyāvakr̥ntati //

Sutra: 5    
adʰvaryur yajamāno somopanahanam̐ harati //

Sutra: 6    
anya itare //

Sutra: 7    
somaṃ gacʰanti //

Sutra: 8    
eṣa te \\ iti vācayati //

Sutra: 9    
prāṅ upaviśya \\ asmāko 'si \\ iti somam ālabʰate //

Sutra: 10    
na vicinoty ataḥ //

Sutra: 11    
tr̥ṇakāṣṭʰāpāsanam eke //

Sutra: 12    
somopanahanaṃ dviguṇaṃ caturguṇaṃ str̥ṇāti prāgdaśam udag //

Sutra: 13    
tasmin somaṃ mimīte daśakr̥tvas \\ abʰi tyam iti //

Sutra: 14    
sarvābʰiḥ pratʰamam //

Sutra: 15    
aṅguṣṭʰaprabʰr̥ti caikotsargam //

Sutra: 16    
dviḥ kaniṣṭʰikayā //

Sutra: 17    
ekopacayaṃ ca //

Sutra: 18    
añjalinā daśamam //

Sutra: 19    
anyad vādʰyāvapaśruteḥ /

Sutra: 20    
antānt saṃgr̥hyoṣṇīṣeṇa badʰnāti prajābʰyas tvā \\ iti //

Sutra: 21    
aṅgulyā madʰye vivr̥ṇoti prajās tvānuprāṇantu \\ iti //

Sutra: 22    
taṃ vikrayiṇe prayacʰati //

Kandika: 8 
Sutra: 1    
pañcakr̥tvaḥ somaṃ paṇate //

Sutra: 2    
sa āha somavikrayin krayyas te somo rājā3 iti //

Sutra: 3    
krayyas \\ ity āha somavikrayī //


Sutra: 4    
taṃ vai te krīṇāni \\ iti //

Sutra: 5    
krīṇīhi \\ ity āha somavikrayī //

Sutra: 6    
kalayā te krīṇāni \\ iti //

Sutra: 7    
bʰūyo ataḥ somo rājārhati \\ iti somavikrayī //

Sutra: 8    
bʰūya evātaḥ somo rājārhati mahāṃs tv eva gor mahimā \\ ity adʰvaryur gor vai pratidʰuk tasyai śr̥taṃ tasyai śaras tasyai dadʰi tasyai mastu tasyā ātañcanaṃ tasyai navanītaṃ tasyai gʰr̥taṃ tasyā āmikṣā tasyai vājinam iti //

Sutra: 9    
bʰūya eva \\ ity ataḥprabʰr̥ti catur āvartayati //

Sutra: 10    
ekaikenānte paṇate śapʰena padārdʰena gavā //

Sutra: 11    
te krīṇāmi \\ ity antataḥ //

Sutra: 12    
praśnāntepraśnānte //

Sutra: 13    
krītaḥ somo rājā \\ ity ante vayām̐si prabrūhi \\ ity āha somavikrayī //

Sutra: 14    
sa āha candraṃ te vastraṃ te cʰāgā te dʰenus te mitʰunau te gāvau tisras te 'nyās \\ iti //

Sutra: 15    
śukraṃ tvā \\ iti hiraṇyam ālambʰya vācayati //

Sutra: 16    
sagme te \\ iti somavikrayiṇam̐ hiraṇyenābʰikampayati //

Sutra: 17    
asme te \\ iti yajamānasahitaṃ nidadʰāti //

Sutra: 18    
// *
      
FN Weber lacks sūtra 18.

Sutra: 19    
somavikrayy etad ādatte //

Sutra: 20    
ajāṃ pratyaṅmukʰīm ālambʰya vācayati tapasas tanūr iti //

Sutra: 21    
savyenājāṃ prayacʰan mitro nas \\ iti dakṣiṇena somam //

Sutra: 22    
ādāyāgata uttiṣṭʰati //

Sutra: 23    
dīkṣitorau dakṣiṇe pratyuhya vāso nidadʰāti \\ indrasyorum iti //

Sutra: 24    
svāna bʰrāja \\ iti japati somavikrayiṇam īkṣamāṇaḥ //

Sutra: 25    
aporṇute dīkṣitaḥ śiraḥ //

Sutra: 26    
patnī ca //

Sutra: 27    
hiraṇyam̐ sahasācʰidya pr̥ṣatā varatrākāṇḍenāhanti //

Kandika: 9 
Sutra: 1    
gr̥hītasomam \\ pari māgne \\ iti vācayati //

Sutra: 2    
uttare ca //

Sutra: 3    
ud āyuṣā \\ ity uttʰānam //

Sutra: 4    
śīrṣṇi somaṃ kr̥tvā pāṇim antardʰāya prati pantʰām ity ano 'bʰyeti dakṣiṇatas tiṣṭʰaccʰannam̐ samaṅgi dʰautam //

Sutra: 5    
praugāc coddʰate pʰalake //

Sutra: 6    
kr̥ṣṇājinam asminn āstr̥ṇāti \\ adityās tvag iti //

Sutra: 7    
tasmint somaṃ nidadʰāti \\ adtyai sadas \\ iti //

Sutra: 8    
astabʰnād dyām iti somam ālambʰya vācayati //

Sutra: 9    
vaneṣu vy antarikṣam iti somaparyāṇahanena paritatya kr̥ṣṇājinaṃ purastād āsajati sūryasya cakṣur ity āsanayor anyatarat //

Sutra: 10    
ekaṃ ced grīvā avakr̥tya //

Sutra: 11    
anaḍvāhau yunakti \\ usrāv etam iti //

Sutra: 12    
yugapat tadvacanatvāt //

Sutra: 13    
bʰede mantrāvr̥ttiḥ sāṃnipātitvāt //

Sutra: 14    
īṣāntare bʰūmiṣṭʰaḥ subrahmaṇyaḥ palāśaśākʰayā prājati //

Sutra: 15    
paścāt parītyāpālambaṃ gr̥hītvā somāya krītāyānuvācayati //

Sutra: 16    
paryuhyamāṇāya \\ iti //

Sutra: 17    
dīkṣitaś cānvārabʰate //

Sutra: 18    
triruktāyāṃ prāṅ yātvā dakṣiṇāvartya śālāṃ gacʰanti //

Sutra: 19    
bʰadro me \\ iti vācayati //

Sutra: 20    
subrahmaṇyāṃ cāhvayati subrahmaṇyo3m̐ subrahmaṇyo3m iti trir uktvā sakr̥n nigadaṃ yāvad ahe sutyā bʰavati tatʰāha //

Sutra: 21    
śālāṃ pūrveṇa pratiprastʰātāgnīṣomīyaṃ paśum ādāya tiṣṭʰati kr̥ṣṇasāraṅgaṃ medʰyam abʰāve lohitasāraṅgam //

Sutra: 22    
namo mitrasya \\ ity enam ālambʰya vācayati //

Sutra: 23    
carati paśau vācanam eva //

Sutra: 24    
āhavanīyāc colmukam āhr̥tyaike //

Sutra: 25    
samīpe 'na upastʰāpyottambʰanenopastabʰnāti varuṇasyottambʰanam iti //

Sutra: 26    
śamye codvr̥hati varuṇasya skambʰasarjanī iti //

Sutra: 27    
audumbarīm āsandīṃ nābʰidagʰnām aratnimātrāṅgīmūtām āharanti catvāraḥ //

Sutra: 28    
abʰimr̥śaty enām \\ varuṇasya r̥tasadany asi \\ iti //

Sutra: 29    
kr̥ṣṇājinam asyām āstr̥ṇāti varuṇasya r̥tasadanam asi \\ iti //

Sutra: 30    
tasmint somaṃ nidadʰāti varuṇasya r̥tasadanam āsīda \\ iti //

Sutra: 31    
śālāṃ praveśayanti dīkṣitasaṃcareṇa //

Sutra: 32    
te \\ iti vācayati //

Sutra: 33    
āhavanīyaṃ dakṣiṇena stʰāpayanti //

Sutra: 34    
udapātram upaninayanty eke //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.