TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 6
Previous part

Adhyaya: 6 
Kandika: 1 
Sutra: 1    paśvijyā saṃvatsaresaṃvatsare prāvr̥ṣi //

Sutra: 2    
āvr̥ttimukʰayor //

Sutra: 3    
gr̥heṣu //

Sutra: 4    
yūpāhutiṃ juhoti caturgr̥hītam̐ sruveṇa \\ uru viṣṇo \\ iti //

Sutra: 5    
ājyaśeṣam ādāya satakṣā gaccʰati //

Sutra: 6    
yūpam abʰimr̥śati \\ aty anyān iti //

Sutra: 7    
prāṅ tiṣṭʰann abʰimantrayate //

Sutra: 8    
pālāśaṃ bahulaparṇam aśuṣkāgram ūrdʰvaśakalaśākʰaṃ madʰyāgropanatam abraṇam //

Sutra: 9    
abʰāve kʰadirabilvarauhitakān //

Sutra: 10    
kʰadirābʰāve soma itarān //

Sutra: 11    
sruveṇopaspr̥śati viṣṇave tvā \\ iti //

Sutra: 12    
oṣadʰe \\ iti kuśataruṇaṃ tiraskr̥tya svadʰite \\ iti paraśunā praharati //

Sutra: 13    
pratʰamaśakalaṃ nidadʰāti //

Sutra: 14    
anakṣastambʰaṃ vr̥ścati //

Sutra: 15    
ekajam //

Sutra: 16    
dyāṃ lekʰīr iti patantam abʰimantrayate //

Sutra: 17    
na dakṣiṇā patet //

Sutra: 18    
ayam̐ hi tvā \\ iti śodʰanam //

Sutra: 19    
abʰimantraṇaśeṣo vāviśeṣopadeśāt //

Sutra: 20    
atas tvam ity āvraścane juhoti //

Sutra: 21    
yūpe tatsaṃskārāt //

Sutra: 22    
stʰāṇau śruteś ca //

Sutra: 23    
parivāsyācʰedanaṃ punaḥ //

Sutra: 24    
tryaratniḥ //

Sutra: 25    
caturaratnir //

Sutra: 26    
ekāratniprabʰr̥tīn eke //

Sutra: 27    
aṣṭāśriṃ karoty uparavarjam //

Sutra: 28    
agrāc caṣālaṃ pr̥tʰamātram aṣṭāśri madʰyasaṃgr̥hītam //

Sutra: 29    
ūrdʰvamagre pratimuñcati //

Sutra: 30    
dvyaṅgulaṃ tryaṅgulaṃ tardmātikrāntaṃ yūpasya //

Sutra: 31    
pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //

Sutra: 32    
aparimito //

Sutra: 33    
saptadaśa vājapeye //

Sutra: 34    
ekavim̐śatir aśvamedʰe //

Sutra: 35    
yatʰākāyam̐ stʰavimā //

Sutra: 36    
vediṃ kariṣyan ṣaḍḍʰotāraṃ pañcagr̥hītaṃ manasānudrutya juhoty ekām āhutiṃ pañca dyauṣ pr̥ṣṭʰam antarikṣam ātmāṅgair yajñaṃ pr̥tʰivīm̐ śarīrair \ vācaspate 'cʰidrayā vācācʰidrayā juhvā divi devāvr̥dʰam̐ hotrām airayant svāhā \\ iti

Kandika: 2 
Sutra: 1    
vediṃ karoti varuṇapragʰāsavat //

Sutra: 2    
spʰyādy āgninidʰānāt //

Sutra: 3    
ekam idʰmena praṇayati //

Sutra: 4    
vratopāyanapraṇītājyabʰāgabʰāgāvadānapūrṇapātraviṣṇukramān kuryād dʰaviryajñavidʰe //

Sutra: 5    
paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādʰiśrayaṇāni kr̥tvottaraparigrahādi karoty ājyāsādanāt //

Sutra: 6    
sapr̥ṣadājyam ājyagrahaṇam //

Sutra: 7    
barhiṣi plakṣaśākʰā str̥ṇāti //

Sutra: 8    
devasya tvā \\ ity abʰrim ādāya yūpāvaṭaṃ parilikʰati \\ * idam aham ity āhavanīyasya purastād antarvedyardʰam //
      
FN addition to VC.

Sutra: 9    
uparasaṃmitaṃ kʰanati //

Sutra: 10    
prācaḥ pām̐sūn udvapati //

Sutra: 11    
tad agreṇa yūpaṃ prāñcaṃ nidadʰāti //

Sutra: 12    
kuśamuṣṭim upari tasmin //

Sutra: 13    
pratʰamaśakalaṃ ca //

Sutra: 14    
agram uttareṇa caṣālam //

Sutra: 15    
yavo 'si \\ ity apsu yavān opya prokṣaty agramadʰyamūlāni dive tvā \\ iti pratimantram //

Sutra: 16    
prokṣāmi \\ iti sarvatra sākāṅkṣatvāt //

Sutra: 17    
avaṭe śeṣam āsiñcati śundʰantām iti //

Sutra: 18    
barhīm̐ṣi prāñcy udañci ca prāsyati pitr̥ṣadanam asi \\ iti //

Sutra: 19    
pratʰamaśakalaṃ ca \\ agreṇīr asi \\ iti //

Sutra: 20    
sruveṇāvaṭe juhoti tūṣṇīm //

Sutra: 21    
purastāt parikramyādʰvaryur yajamāno yūpam anakty udaṅṅ upaviśya //

Kandika: 3 
Sutra: 1    
yūpāyājyamānāyānuvācayati //

Sutra: 2    
devas tvā \\ ity anakti //

Sutra: 3    
caṣālam ubʰayataḥ //

Sutra: 4    
uktaṃ pratimuñcati supippalābʰyas \\ iti //

Sutra: 5    
soparam agniṣṭʰādeśam aktvā parivyayaṇadeśam̐ samantaṃ parimr̥śyādʰvaryur nāvasr̥jed ā parivyayaṇāt //

Sutra: 6    
ucʰrīyamāṇāyānuvācayati //

Sutra: 7    
dyām agreṇa \\ ity ucʰrayati //

Sutra: 8    
te \\ iti minoti //

Sutra: 9    
agniṣṭʰā sampratyāhavanīyam //

Sutra: 10    
brahmavani tvā \\ iti pām̐subʰiḥ paryūhati //

Sutra: 11    
brahma dr̥m̐ha \\ iti maitrāvaruṇadaṇḍena samantaṃ triḥ paryr̥ṣati //

Sutra: 12    
samam bʰūmi kr̥tvādbʰir upasicya viṣṇoḥ karmāṇi \\ iti vācayati yūpam anvārabdʰam //

Sutra: 13    
tad viṣṇor iti caṣālam īkṣamāṇam //

Sutra: 14    
parivīyamāṇāyānuvācayati //

Sutra: 15    
triguṇā trivyāmā kauśī raśanā tayā nābʰimātre trivr̥taṃ parivyayati parivīr asi \\ iti //

Sutra: 16    
sam̐sr̥jyānyatarasyām antaṃ praveśayati //

Sutra: 17    
yūpaśakalam asyām avagūhaty uttareṇāgniṣṭʰām \\ divaḥ sūnur asi \\ iti //

Sutra: 18    
bahuṣu yatʰāsvam //

Sutra: 19    
upāvīr asi \\ iti tr̥ṇam ādāya tena paśum upaspr̥śati \\ upa devān iti //

Sutra: 20    
cʰāgaṃ mantrāmnānāt //

Sutra: 21    
pannadam //

Sutra: 22    
avyaṅgam //

Sutra: 23    
yatʰāmantravarṇaṃ prokṣaṇe //

Sutra: 24    
nācoditatvāt //

Sutra: 25    
agniṃ mantʰaty ā homāt karoti //

Sutra: 26    
upākaraṇamantʰane

Sutra: 27    
dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kr̥tvāntarāśr̥ṅgam abʰidakṣiṇaṃ badʰnāti \\ r̥tasya tvā \\ iti //

Sutra: 28    
devasya tvā \\ iti yūpe //

Sutra: 29    
aindrāgnaḥ sauryaḥ prājāpatyo //

Sutra: 30    
yam icʰet //

Sutra: 31    
adbʰyas tvā \\ iti paśuṃ prokṣaṇībʰiḥ prokṣati //

Sutra: 32    
apāṃ perur ity āsya upagr̥hṇāti //

Sutra: 32    
āpo devīr ity adʰastād upokṣati //

Kandika: 4 
Sutra: 1    
idʰmapraiṣādi karoty āprayājebʰyaḥ //

Sutra: 2    
uttarāgʰāram āgʰārya paśuṃ pūrvam̐ samanakti lalāṭām̐saśroṇiṣu saṃ te \\ iti pratimantram //

Sutra: 3    
pravr̥tya hotāram āśrāvyāha \\ agnir ha daivīnāṃ viśāṃ puraetā \\ ayaṃ yajamāno manuṣyāṇām̐ sunvann iti sutye tayor astʰūri gārhapatyaṃ dīdayacʰatam̐ himā dvā \ rādʰām̐sīt sampr̥ñcānāv asampr̥ñcānau tanvas \\ iti //

Sutra: 4    
maitrāvaruṇāya daṇḍaṃ prayacʰati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacʰāmi \\ iti //

Sutra: 5    
audumbaraṃ yajamānamukʰamātram //

Sutra: 6    
dīkṣitadaṇḍam̐ some //

Sutra: 7    
krīte //

Sutra: 8    
ekādaśa prayājāḥ //

Sutra: 9    
anuyājāś ca //

Sutra: 10    
samaitrāvaruṇe preṣya \\ ity āha yajastʰāne vacane //

Sutra: 11    
daśeṣṭvā prayājān āha śāsam āhara \\ iti //

Sutra: 12    
svarum ādāyāktvobʰau juhvagre tābʰyāṃ paśor lalāṭam upaspr̥śati gʰr̥tenāktau \\ iti //

Sutra: 13    
svarum avaguhyāsiṃ prayacʰann āha \\ * eṣā te prajñātāśrir astu \\ iti //
      
FN addition to VC.

Sutra: 14    
sādayitvā srucau cātvālam uttareṇa śāmitrāyollikʰati //

Kandika: 5 
Sutra: 1    
paryagnaye 'nuvācayati //

Sutra: 2    
āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //

Sutra: 3    
ājyapaśuśāmitrān //

Sutra: 4    
pratiprāsyolmukaṃ tāvat pratiparyeti //

Sutra: 5    
punar ādāyodaṅ pratipadyate //

Sutra: 6    
paśuś cānvak //

Sutra: 7    
pratiprastʰātānvārabʰata enaṃ vapāśrapaṇībʰyāṃ kārṣmaryamayībʰyāṃ viśākʰāviśākʰābʰyām //

Sutra: 8    
tam adʰvaryuḥ //

Sutra: 9    
yajamāno 'dʰvaryum //

Sutra: 10    
veditr̥ṇe adʰvaryur ādāyāśrāvyāha \\ upapreṣya hotar havyā devebʰyas \\ iti //

Sutra: 11    
revati yajamāne \\ iti vācayati //

Sutra: 12    
śāmitraṃ nātīyāt //

Sutra: 13    
śāmitre 'gniṃ nidadʰāti //

Sutra: 14    
nirmantʰyam eke //

Sutra: 15    
paścāt tr̥ṇam upāsyati varṣo varṣīyasi \\ iti //

Sutra: 16    
tasminn enaṃ nigʰnanti pratyakśirasam udakpādam //

Sutra: 17    
prākśirasaṃ //

Sutra: 18    
saṃgr̥hya mukʰaṃ tamayanty avāśyamānam //

Sutra: 19    
veṣkeṇa //

Sutra: 20    
etyāhavanīyam āvr̥tyāsate //

Sutra: 21    
saṃjñapayānvagann ity eva brūyāt //

Sutra: 22    
svāhā devebʰyas \\ iti juhoti //

Sutra: 23    
saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //

Sutra: 24    
devebʰyaḥ svāhā \\ iti juhoti //

Sutra: 25    
na vaite juhuyāt

Sutra: 26    
vapāśrapaṇībʰyāṃ niyojanīṃ cātvāle prāsyati māhir bʰūs \\ iti //

Sutra: 27    
pratiprstʰātaḥ patnīm udānaya \\ ity āha //

Sutra: 28    
neṣṭar iti some //

Kandika: 6 
Sutra: 1    
pānnejanahastāṃ vācayati nayan namas ta ātāna \\ iti //

Sutra: 2    
paśoḥ prāṇāñ cʰundʰati patnī //

Sutra: 3    
mukʰaṃ nāsike cakṣuṣī karṇau nābʰiṃ meḍʰraṃ pāyuṃ pādānt saṃhr̥tya vācaṃ te śundʰāmi \\ iti pratimantam //

Sutra: 4    
śeṣeṇa yajamānaś ca śiraḥprabʰr̥ty anuṣiñcataḥ //

Sutra: 5    
manas te \\ iti śiraḥ //

Sutra: 6    
yat te krūram ity aṅgāni //

Sutra: 7    
śam ahobʰyas \\ iti paścāt paśor niṣiñcataḥ //

Sutra: 8    
uttānaṃ paśuṃ kr̥tvāgreṇa nābʰiṃ tr̥ṇaṃ nidadʰāti \\ oṣadʰe \\ iti //

Sutra: 9    
svadʰite \\ iti prajñātayābʰinidʰāya cʰittvāgram̐ savye kr̥tvā dakṣiṇena mūlam ubʰayato 'nakti lohitena rakṣasām iti //

Sutra: 10    
nirastam ity apāsyati //

Sutra: 11    
idam aham ity abʰitiṣṭʰati yajamānaḥ //

Sutra: 12    
vapām utkʰidya vapāśrapaṇyau prorṇauti gʰr̥tena dyāvāpr̥tʰivī iti //

Sutra: 13    
parivāsya cātvāle 'vasicya śāmitre pratapati //

Sutra: 14    
śāmitraikadeśam āhavanīye prāsyaty agnīt //

Sutra: 15    
tr̥ṇāgraṃ cādʰvaryur vāyo ver iti //

Sutra: 16    
uttaratas tiṣṭʰan pratapya vapām antarā yūpāgnī hr̥tvā dakṣiṇataḥ pratiprastʰātā śrapayati parītya //

Sutra: 17    
vapām̐ sruveṇābʰigʰārayati \\ agnir ājyasya \\ iti //

Sutra: 18    
stokebʰyo 'nuvācayati //

Sutra: 19    
śr̥tāyām \\ śr̥tā pracara \\ ity āha pratiprastʰātā //

Sutra: 20    
svāhākr̥tibʰyaḥ preṣya \\ iti

Sutra: 21    
hutvā vapām abʰigʰārayati pr̥ṣadājyam //

Sutra: 22    
dʰruvāṃ pratʰamam ājyabʰāgau cet //

Sutra: 23    
atrājyabʰāgau kurvan //

Sutra: 24    
vapayā cariṣyann upastīrya hiraṇyam avadʰāya vapām avadyann āha \\ indrāgnibʰyāṃ cʰāgasya vapāyai medaso 'nubrūhi \\ iti

Sutra: 25    
hiraṇyam avadʰāya dvir abʰigʰāraṇam̐ some //

Sutra: 26    
āśrāvyāha \\ indrāgnibʰyāṃ cʰāgasya vapāṃ medaḥ preṣya \\ iti //
(6.6.26) *
prastʰitam iti ca prasute //
      
FN sūtra number 26 is repeated.

Sutra: 27    
hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākʰāṃ pratīcīm itarām \\ svāhākr̥te iti //

Sutra: 28    
cātvāle mārjayante sapatnīkās \\ idam āpaḥ pravahata \\ iti //

Kandika: 7 
Sutra: 1    
viśāsti paśum anyaḥ //

Sutra: 2    
r̥tvijāṃ vaiko 'prakl̥ptatvācʰāmitre * //
      
FN aprakl̥ptatvāt and śāmitre.

Sutra: 3    
upagādarśanāc ca //

Sutra: 4    
vikrayī tv anyaḥ śūdrasaṃyogāt //

Sutra: 5    
aṅgāny avadyaty abʰañjan //

Sutra: 6    
hr̥dayaṃ jihvāṃ kroḍam̐ savyasaktʰipūrvanaḍakaṃ pārśve yakr̥dvr̥kkau * gudamadʰyaṃ dakṣiṇā śroṇir iti jauhavāni //
      
FN Corrections and Additions in the page 1112.

Sutra: 7    
dakṣiṇasaktʰipūrvanaḍakaṃ gudatr̥tīyāṇiṣṭʰam̐ savyā śroṇir ity aupabʰr̥tāni //

Sutra: 8    
varṣiṣṭʰam upayaḍbʰyaḥ //

Sutra: 9    
avadānakāle prabʰāgaḥ //

Sutra: 10    
vaniṣṭʰujāgʰani cāvadyati //

Sutra: 11    
klomaplīhādʰyūdʰnīpurītataṃ cecʰan //

Sutra: 12    
udaramedo 'vaśiṣṭaṃ gude prāsyati kr̥śaś cet //

Sutra: 13    
śvabʰra ūvadʰyam avadʰāya tasmin lohitam̐ rakṣasām iti //

Sutra: 14    
śūle hr̥dayaṃ pratr̥dya śāmitre śrapayati //

Sutra: 15    
paśuṃ cokʰāyām //

Sutra: 16    
paśudevatāyai puroḍāśa ekādaśakapālaḥ //

Sutra: 17    
agnīṣomīyo viśeṣopadeśāt //

Sutra: 18    
atraiva haviṣkr̥dāhvānam ijyaikatvāt //

Sutra: 19    
avadyann āha \\ indrāgnibʰyāṃ puroḍāśasyānubrūhi \\ iti //

Sutra: 20    
upabʰr̥ti cāvadyati sviṣṭakr̥dvat //

Sutra: 21    
indrāgnibʰyāṃ puroḍāśam iti preṣyati //

Sutra: 22    
hutvā samānīyāgnaye pradāya //

Sutra: 23    
saguṇastʰāne 'guṇaḥ sarvavikāra ekatvāt //

Sutra: 24    
yatʰāmnātaṃ vacibʰedāt //

Sutra: 25    
iḍām avadyati //

Sutra: 26    
akriyānyasya samānārtʰatvāt //

Sutra: 27    
na codanābʰedāt //

Sutra: 28    
kālaguṇabʰedāc ca //

Sutra: 29    
paśur dakṣiṇā dʰenur varo mārjite //

Kandika: 8 
Sutra: 1    
śamitāram̐ śāsti triḥ pracyāvayatāt \ triḥ pracyutasya hr̥dayam uttamaṃ kurutāt \ yat tvā pr̥cʰācʰr̥tam̐ haviḥ śamitā3r iti śr̥tam ity eva brūtān na śr̥taṃ bʰagavo na śr̥taṃ hi \\ iti //

Sutra: 2    
triḥpracyute hr̥dayaṃ pravr̥hyottamaṃ karoti //

Sutra: 3    
śūlaṃ cābʰūmau //

Sutra: 4    
juhvā pr̥ṣadājyasyādāyopaniṣkramya pr̥ccʰati śr̥tam̐ haviḥ śamitā3r iti trir abʰikrāmam //

Sutra: 5    
prokte tad devānām ity āhopām̐śu //

Sutra: 6    
saṃ te manas \\ iti hr̥dayam abʰigʰārya sarvam //

Sutra: 7    
paśvasī vapāvad dʰr̥tvā dakṣiṇataḥ pratiprastʰātā vedyāṃ plakṣaśākʰāsv avadyati //

Sutra: 8    
juhūpabʰr̥tor upastr̥ṇīte vasāhomahavanyāṃ pātryāṃ ca //

Sutra: 9    
manotāyai haviṣo 'vadīyamānasyānubrūhi \\ ity ukte srucor avadyati yatʰoktaṃ dvirdviḥ //

Sutra: 10    
aśeṣe gudatr̥tīye //

Sutra: 11    
vapāvad dʰiraṇyam //

Sutra: 12    
reḍ asi \\ iti vasāṃ gr̥hītvā dvir abʰigʰārya prayutam iti pārśvena sam̐sr̥jaty asinā //

Sutra: 13    
śeṣam iḍāpātryām āsicya kroḍam anastʰīni ca prāsyati śroṇivarjam //

Sutra: 14    
jāgʰanīgudaṃ nidʰāyāha \\ indrāgnibʰyāṃ cʰāgasya haviṣo 'nubrūhi \\ iti //

Sutra: 15    
āśrāvyāha \\ indrāgnibʰyāṃ cʰāgasya haviḥ preṣya \\ iti //

Sutra: 16    
prastʰitam iti ca prasūte //

Sutra: 17    
ardʰarcāntare yājyāyai vasaikadeśaṃ juhoti gʰr̥taṃ gʰr̥tapāvānas \\ iti //

Sutra: 18    
daivatam̐ hutvā pradakṣiṇam āvr̥tya juhvā pr̥ṣadājyasyopagʰnann āha vanaspataye 'nubrūhi \\ iti //

Sutra: 19    
āśrāvyāha vanaspataye preṣya \\ iti //

Sutra: 20    
hutvā samānīya sauviṣṭakr̥tam //

Sutra: 21    
pratyetya diśo vyāgʰārayati vasāśeṣeṇa vājinavat //

Sutra: 22    
sarvaṃ juhoti //

Kandika: 9 
Sutra: 1    
aindraḥ prāṇas \\ iti paśum̐ saṃmr̥śati //

Sutra: 2    
avadāya veḍāṃ prāk pradānāt //

Sutra: 3    
iḍām ādadʰāti //

Sutra: 4    
upahūtāyāṃ vaniṣṭʰum agnīdʰe //

Sutra: 5    
adʰyūdʰnīm̐ hotre //

Sutra: 6    
avāntareḍā //

Sutra: 7    
mārjite preṣyati \\ agnīd aupayajān aṅgarān āhara \\ upayayaṣṭar upasīda \ brahman prastʰāsyāmi \ samidʰam ādʰāyāgnim agnīt saṃmr̥ḍḍʰi \\ iti //

Sutra: 8    
śāmitrād aṅgārān āhr̥tya vediśroṇyāṃ nivapaty uttarasyām //

Sutra: 9    
āgnīdʰrīyād some hotr̥dʰiṣṇye //

Sutra: 10    
pratiprastʰātopayajati gudatr̥tīyasya pracʰedam anuyājeṣu samudraṃ gacʰa \\ iti pratimantram //

Sutra: 11    
prativaṣaṭkāram̐ hutvā mano me \\ iti mukʰopasparśanam //

Sutra: 12    
anuyājānte svaruṃ juhoti divaṃ te dʰūmas \\ iti //

Sutra: 13    
paśudevatāvanaspatibʰyām̐ srugvyūhanam //

Sutra: 14    
jāgʰanyā patnīsaṃyājanam //

Sutra: 15    
uttānāyā devānāṃ patnībʰyo 'vadyati //

Sutra: 16    
iḍāṃ ca //

Sutra: 17    
parivartyāgnaye gr̥hapataye //

Sutra: 18    
agnīdʰe ca //

Sutra: 19    
ājyena pūrve //

Sutra: 20    
sarvā jāgʰanyāviśeṣāt //

Kandika: 10 
Sutra: 1    
barhir hutvāpo gacʰanti hr̥dayaśūlam ādāya //

Sutra: 2    
āhavanīyaṃ vopastʰāya vratādīni cet //

Sutra: 3    
abʰyavetya śuṣkārdrasaṃdʰau hr̥dayaśūlam upagūhati śug asi \ tam abʰiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ māpo mauṣadʰīr iti ca //

Sutra: 4    
glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yatʰoktam upagūhati //

Sutra: 5    
dʰāmnodʰāmnaḥ \ sumitriyā nas \\ ity upaspr̥śanty apaḥ //

Sutra: 6    
upagūhanaśeṣo pūrvaḥ //

Sutra: 7    
abʰimantraṇaṃ vottareṇa //

Sutra: 8    
na some 'nūbandʰyāvarjam //

Sutra: 9    
varuṇapragʰāsavat samidādʰānam //

Sutra: 10    
vrataṃ visr̥jyāparāgnīnāṃ pūrve caturgahītaṃ yūpāhutivat //

Sutra: 11    
sa vihāro 'taḥ * //
      
FN emended. Ed.: 'ta.

Sutra: 12    
samāruḍʰanirmatʰite //

Sutra: 13    
yatʰotsāhaṃ dadyād asyām //

Sutra: 14    
agniṃ praṇīya sadohavirdʰānāgnīdʰrahotr̥dʰiṣṇyān yatʰoktaṃ gr̥hītvājyāny āgnīdʰrapraṇayanam agnīṣomīyadarśanāt //

Sutra: 15    
na somārtʰatvāt //

Sutra: 16    
prasaṅgād darśanam //

Sutra: 17    
darvihomāḥ paurṇamāsadʰarmā juhoty aviśeṣāt //

Sutra: 18    
juhūdarśanāc ca //

Sutra: 19    
tūṣṇīm //

Sutra: 20    
anartʰaluptāḥ //

Sutra: 21    
ekāgnayaḥ //

Sutra: 22    
aprayājāḥ //

Sutra: 23    
ananuyājāḥ //

Sutra: 24    
asāmidʰenīkāḥ //

Sutra: 25    
anigadāḥ //

Sutra: 26    
pratinigadya homāḥ //

Sutra: 27    
svāhākārapradānāḥ //

Sutra: 28    
paratantrotpattayo juhotimātrāḥ //

Sutra: 29    
pākayajñeṣv avattasyāsarvahomaḥ //

Sutra: 30    
hutvā śeṣaprāśanam //

Sutra: 31    
agnihotre tad asya pākayajñasyeva \\ iti śruteḥ //

Sutra: 32    
agnīṣomīyāt paśuṣu //

Sutra: 33    
śākʰāniyojanam //

Sutra: 34    
vapām̐ hutvā trīṇi pañca sarvāṇi vāvadyati //

Sutra: 35    
sarvābʰāve śeṣāt sviṣṭakr̥taḥ //

Sutra: 36    
stʰālīpākena saha pradānam //

Sutra: 37    
pūrṇapātro dakṣiṇā //

Sutra: 38    
varo //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.