TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 5
Previous part

Adhyaya: 5 
Kandika: 1 
Sutra: 1    cāturmāsyaprayogaḥ pʰālgunyām //

Sutra: 2    
vaiśvānarapārjanyau nirupyecʰan //

Sutra: 3    
vaiśvānaro dvādaśakapālaḥ //

Sutra: 4    
carur uttaraḥ //

Sutra: 5    
āgneyaḥ //

Sutra: 6    
saumyaś caruḥ //

Sutra: 7    
sāvitro dvādaśakapālo 'ṣṭākapālo //

Sutra: 8    
sārasvataś caruḥ //

Sutra: 9    
pauṣṇaś caruḥ prapiṣṭānām //

Sutra: 10    
dvidevato 'pi niyamasāmartʰyāt //

Sutra: 11    
ardʰapiṣṭaṃ vobʰayasāmartʰyāt //

Sutra: 12    
saumāpauṣṇadarśanāc ca //

Sutra: 13    
apiṣṭo devatānyatvāt //

Sutra: 14    
saumāpauṣṇe vacanāt //

Sutra: 15    
etāni sarvatra //

Sutra: 16    
marudbʰyaḥ svatavadbʰyaḥ saptakapālaḥ //

Sutra: 17    
māruto //

Sutra: 18    
vaiśvadevī payasyā //

Sutra: 19    
dyāvāpr̥tʰivīya ekakapālaḥ //

Sutra: 20    
etadvaiśvadevam //

Sutra: 21    
prācīnapravaṇe //

Sutra: 22    
ahatavāsāḥ //

Sutra: 23    
patnī ca //

Sutra: 24    
te eva varuṇapragʰāseṣv api //

Sutra: 25    
tredʰā barhiḥ saṃnahya punar ekadʰā //

Sutra: 26    
kuśaprasvaḥ prastara upasaṃnaddʰaḥ //

Sutra: 27    
āsādyāgnimantʰanam //

Sutra: 28    
agner janitram iti śakalam ādāya vedyāṃ karoti //

Sutra: 29    
vr̥ṣaṇau \\ iti kuśataruṇe tasmin //

Sutra: 30    
urvaśy asi \\ ity adʰarāraṇiṃ tayoḥ //

Sutra: 31    
āyur asi \\ ity uttarayājyastʰālīṃ sam̐spr̥śya purūravās \\ ity abʰinidʰānaṃ tayā //

Kandika: 2 
Sutra: 1    
agnaye matʰyamānāyānuvācayati //

Sutra: 2    
mantʰati gāyatreṇa \\ iti pratimantraṃ triḥ pradakṣiṇam //

Sutra: 3    
jāte jātāya \\ iti //

Sutra: 4    
prahriyamānāya \\ iti prāsyan //

Sutra: 5    
bʰavataṃ nas \\ iti prāsyati //

Sutra: 6    
agnāv agnir iti juhoti stʰālyāḥ sruveṇa //

Sutra: 7    
navaprayājaṃ navānuyājam //

Sutra: 8    
varuṇapragʰāsā mahāhaviś ca //

Sutra: 9    
trīṇi samiṣṭayajūm̐ṣi juhoti devā gātuvidas \\ yajña yajñam \ eṣa te \\ iti //

Sutra: 10    
pásu ca //

Sutra: 11    
yām̐ āvahas \\ iti paśau //

Sutra: 12    
ekaṃ vaiśvadeve //

Sutra: 13    
parvasam̐stʰāsu vapanaṃ prāgantyāt //

Sutra: 14    
apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrgʰāyutvāya varcase \\ iti //

Sutra: 15    
tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadʰāti \\ oṣadʰe \\ iti //

Sutra: 16    
tryāyuṣam iti yajamāno japati //

Sutra: 17    
śivo nāma \\ iti lohakṣuram ādāya nivartayāmi \\ iti vapati //

Sutra: 18    
evaṃ paścād uttarataś ca //

Sutra: 19    
gr̥heṣu paurṇamāsam̐ samārūḍʰanirmatʰitayos tatʰā cet //

Sutra: 20    
prajākāmasyāpi vaiśvadevam //

Sutra: 21    
eke 'dʰaḥprāṅśāyī madʰvāśy r̥tujāyopāyī mām̐sastryanr̥tāni varjayed udakābʰyavāyaṃ ca prāg avabʰr̥tʰāt //

Kandika: 3 
Sutra: 1    
āṣāḍʰām ayaṃ te yonir iti samārohyodavasāya nirmatʰya varuṇapragʰāsāḥ //

Sutra: 2    
pūrvedyur dakṣiṇāgnau nistuṣām abʰr̥ṣṭayavānāṃ karambʰapātrakaraṇam //

Sutra: 3    
yāvanto yajamānagr̥hyā ekādʰikāni //

Sutra: 4    
prajāyāṃ jātaśruteḥ //

Sutra: 5    
trīṇi nityatvāt //

Sutra: 6    
meṣamitʰunaṃ ca //

Sutra: 7    
anaiḍakīr ūrṇāḥ prakṣālyāśleṣayet tayoḥ //

Sutra: 8    
kuśorṇā vābʰāve //

Sutra: 9    
āhavanīyasya purastād vedī karoti //

Sutra: 10    
prādeśo 'ntarā //

Sutra: 11    
pr̥tʰo //

Sutra: 12    
ratʰamātry uttarā //

Sutra: 13    
caturaratnir paścāt sapta prācī ṣaḍ trayaḥ purastāt //

Sutra: 14    
teṣāṃ madʰye śaṅkuḥ //

Sutra: 15    
aparimitā //

Sutra: 16    
spʰyādy ā saṃmarśanāt karoti //

Sutra: 17    
ubʰayor eka utkaraḥ //

Sutra: 18    
apareṇa vediṃ pratiprastʰātuḥ saṃcaraḥ //

Sutra: 19    
uttaravediṃ nivapaty uttarasyām //

Sutra: 20    
śamyām ādāya cātvālaṃ mimīte pūrveṇotkaram̐ saṃcaraṃ parihāpya //

Sutra: 21    
śamyām udīcīṃ nidadʰāti //

Sutra: 22    
purastāc ca //

Sutra: 23    
dakṣiṇataḥ prācīm //

Sutra: 24    
uttarataś ca //

Sutra: 25    
spʰyenāntarlikʰati taptāyanī \\ iti pratimantram //

Sutra: 26    
vided agnir iti cātvāle praharati spʰyenānvārabdʰe //

Sutra: 27    
agne aṅgiras \\ iti purīṣam̐ harati hastena ca //

Sutra: 28    
yo 'syām iti nivapati pūrvārdʰe śaṅkusahitam //

Sutra: 29    
agnīd utkaravat tūṣṇīm̐ hr̥tam //

Sutra: 30    
evaṃ dvir aparam //

Sutra: 31    
dvitīyasyām \\ tr̥tīyasyām iti viśeṣaḥ //

Sutra: 32    
anu tvā \\ iti caturtʰaṃ yatʰārtʰam āhr̥tya sim̐hy asi \\ iti vyūhaty uttaravedim̐ śamyāmātrīm //

Sutra: 33    
vitr̥tīyām aparimitāṃ yugamātrīṃ yajamānadaśapadyāṃ //

Sutra: 34    
some vottare vyapaspʰuraṇaśruteḥ //

Sutra: 35    
asambʰavāc ca //

Sutra: 36    
madʰye nābʰiṃ karoti prādeśasamāṃ catuḥsraktim //

Sutra: 37    
prokṣaty uttaravedim̐ sikatāś ca prakirati sim̐hy asi \\ iti pratimantram //

Kandika: 4 
Sutra: 1    
cʰannā vasati //

Sutra: 2    
prātaḥ pañcagr̥hītaṃ gr̥hītvāgnī praṇayatīdʰmābʰyām upayamya //

Sutra: 3    
sarvaṃ vibʰajya prākr̥tatvāt //

Sutra: 4    
praṇayanam̐ somād vācyatvāt //

Sutra: 5    
prakr̥ter vānāmatvāt //

Sutra: 6    
grahaṇaṃ guṇārtʰam uttaravedyagninidʰānāt //

Sutra: 7    
ājyaprokṣaṇīr udyamyāgnī cāha \\ agnibʰyāṃ prahriyamāṇābʰyām anubrūhi \\ ekaspʰyayānūdehi \\ iti //

Sutra: 8    
triruktāyāṃ yatʰāvedi haraṇam //

Sutra: 9    
pratiprastʰātā spʰyena likʰaty ā vediśroṇeḥ //

Sutra: 10    
uttaraveder //

Sutra: 11    
vedyantare stʰitvodaṅṅ uttaravediṃ prokṣati \\ indragʰoṣas \\ iti pratimantraṃ pratidiśaṃ yatʰāliṅgam //

Sutra: 12    
dakṣiṇām̐sasahitaṃ bahirvedi śeṣaṃ niṣiñcati \\ idam ahaṃ taptaṃ vār iti //

Sutra: 13    
amum ity abʰicaran //

Sutra: 14    
nābʰyāḥ śroṇyam̐seṣu pañcagr̥hītaṃ juhoty akṣṇayā dakṣiṇe 'm̐se śroṇyām̐ śroṇyām am̐se madʰye ca hiraṇyaṃ paśyant sim̐hy asi \\ iti pratimantram //

Sutra: 15    
bʰūtebʰyas tvā \\ iti srucam udyacʰati //

Sutra: 16    
nābʰiṃ paitudāravaiḥ paridadʰāti pūrvavad dʰruvo 'si \\ iti pratimantram //

Sutra: 17    
agneḥ purīṣam iti nivapati gulgulusugandʰitejanavr̥ṣṇestukāś copari śīrṣaṇyā abʰāve 'nyāḥ //

Sutra: 18    
teṣv agniṃ nidadʰāti //

Sutra: 19    
uddʰatāvokṣite dakṣiṇam //

Sutra: 20    
upayamanīr upanivapati //

Sutra: 21    
praṇītād yataḥ //

Sutra: 22    
vratopāyanaṃ vākr̥taṃ cet //

Sutra: 23    
nityebʰyo 'dʰikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //

Sutra: 24    
nānājyanirvapaṇam //

Sutra: 25    
dakṣiṇaṃ pratiprastʰātuḥ //

Sutra: 26    
dʰruvāyāḥ purastāt pr̥ṣadājyam ājyaṃ dadʰimiśraṃ pañcagr̥hītam \\ jyotir asi \\ iti samidantena //

Sutra: 27    
anuyājārtʰam̐ sarvatra //

Sutra: 28    
aupabʰr̥tāsādanam //

Sutra: 29    
priyeṇa dʰāmnā \\ iti vāviśeṣopadeśāt //

Sutra: 30    
uttaraṃ vāparakālatvāt //

Sutra: 31    
pratiprastʰātā ca //

Sutra: 32    
na //

Sutra: 33    
praṇītāpatnīsaṃnahanāgnimantʰanāśrutapratyāśrutapraiṣayajamānavācanahotr̥ṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābʰāgāparāgnyavabʰr̥tʰān na pratiprastʰātā //

Sutra: 34    
kr̥tānukaro 'nyatra dakṣiṇasyām //

Kandika: 5 
Sutra: 1    
vājine niṣicyobʰayoḥ karīrāṇy āvapati śamīpalāśamiśrāṇi //

Sutra: 2    
meṣamitʰunaṃ ca //

Sutra: 3    
mārutyāṃ meṣam //

Sutra: 4    
sarvāṇi havīm̐ṣy uttarasyām āsādayati //

Sutra: 5    
mārutīm̐ sahājyāṃ pratiprastʰātā dakṣiṇasyām //

Sutra: 6    
saṃmārjanāya preṣite 'saṃmr̥ṣṭe pratiprastʰātā patnīm āneṣyann āha kena carasi \\ iti //

Sutra: 7    
sam̐stutān ācaṣṭe //

Sutra: 8    
tr̥ṇāni vodgr̥hṇāti pratisam̐stutam * //
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 9    
anākʰyātam ahitaṃ jñātibʰya iti śruteḥ //

Sutra: 10    
ākʰyāte pragʰāsinas \\ ity enāṃ vācayati nayan //

Sutra: 11    
karambʰapātrāṇi juhoti śūrpeṇa mūrdʰani kr̥tvā dakṣiṇe 'gnau pratyaṅmukʰī jāyāpatī dakṣiṇenāhr̥tya tīrtʰena pūrveṇa vedim apareṇa yad grāme \\ iti //

Sutra: 12    
mo ṣū ṇas \\ iti yajamāno japati //

Sutra: 13    
akran karma \\ ity enāṃ vācayati pratinayan //

Sutra: 14    
āgate saṃmārjanādy ājyabʰāgābʰyām //

Sutra: 15    
srukpāṇir āste pratiprastʰātā //

Sutra: 16    
havirbʰiś carati //

Sutra: 17    
payasyāpracaraṇakāle meṣau vyatiharataḥ //

Sutra: 18    
anyatareṇāvadānena saha meṣam //

Sutra: 19    
savyena srucau gr̥hītvā pratiprastʰātur vāso dakṣiṇena marudbʰyo 'nuvācayati //

Sutra: 20    
vāruṇīvad avadānam //

Sutra: 21    
havirbʰiś carita ubʰau sviṣṭakr̥tprabʰr̥ti //

Sutra: 22    
iḍām avadāya pratiprastʰātre pra[yacʰa]ti //

Sutra: 23    
tatra pratiprastʰātā mārutyāḥ //

Sutra: 24    
sruco vyūhato 'dʰvaryū //

Sutra: 25    
samāsicya vājinabʰakṣaḥ //

Sutra: 26    
adʰvaryuvikārātpratiprastʰātā bʰakṣeṣu //

Sutra: 27    
maitrāvaruṇaś ca hotradʰvaryuvikārāt //

Sutra: 28    
samiṣṭayajūm̐ṣi tūṣṇīṃ dakṣiṇasyām //

Sutra: 29    
vāruṇīniṣkāṣeṇāvabʰr̥tʰam //

Sutra: 30    
tūṣṇīm etyābʰyavetya majjayati \\ avabʰr̥tʰa \\ iti //

Sutra: 31    
jāyāpatī snāto 'majjantau //

Sutra: 32    
anyo'nyasya pr̥ṣṭʰe dʰāvataḥ //

Sutra: 33    
anye vāsasī paridadʰāte //

Sutra: 34    
pūrve dadyād adʰikr̥tebʰyo yasmā icʰet //

Sutra: 35    
yatʰetam etyāhavanīye samidādʰānam \\ devānām̐ samid asi \\ iti //

Sutra: 36    
patnī ca gārhapatye tūṣṇīm //

Sutra: 37    
dʰenur dakṣiṇā //

Sutra: 38    
aśvaḥ //

Sutra: 39    
ṣaṭ //

Sutra: 40    
dvādaśa //

Kandika: 6 
Sutra: 1    
kārttikyām̐ sākamedʰā dvyaham //

Sutra: 2    
pūrvedyuḥ pūrvāhṇe 'gnaye 'nīkavate puroḍāśaḥ //

Sutra: 3    
marudbʰyaḥ sāṃtapanebʰyo madʰyandine caruḥ //

Sutra: 4    
samiṣṭayajurantaṃ bʰavati //

Sutra: 5    
barhiranupraharaṇavarjaṃ //

Sutra: 6    
idʰmastʰāne śakalaparidʰi nidʰāya marudbʰyo gr̥hamedʰibʰyaḥ sāyaṃ caruḥ payasi //

Sutra: 7    
sāṃnāyyavat //

Sutra: 8    
tūṣṇīṃ vaikacodanāt //

Sutra: 9    
śruteś ca //

Sutra: 10    
śrapayitvābʰigʰāryodvāsya śarāvayor uddʰarati //

Sutra: 11    
pātyorvā //

Sutra: 12    
āsecane madʰye kr̥tvā sarpir āsiñcaty ājyārtʰam //

Sutra: 13    
yāvaduktam ataḥ //

Sutra: 14    
staraṇayajuṣā vedim abʰimr̥śya tūṣṇīṃ kr̥tatvāt paridʰiparidʰānam //

Sutra: 15    
śakalāny ādʰāya matyoddʰr̥tāv āsādayati //

Sutra: 16    
sruksruvaṃ ca saṃmārṣṭi //

Sutra: 17    
anudvāsya saṃmārjanam //

Sutra: 18    
ājyabʰāgābʰyāṃ carati //

Sutra: 19    
āgneyaṃ dakṣiṇāt //

Sutra: 20    
saumyamuttarāt //

Sutra: 21    
gr̥hamedʰisviṣṭakr̥tau cājyabʰāgavat samāvadānau //

Sutra: 22    
apratyabʰigʰāraṇaṃ ca //

Sutra: 23    
anuddʰr̥tya //

Sutra: 24    
sahitam ājyam adʰiśrayati //

Sutra: 25    
udvāsyobʰayam āsādayati //

Sutra: 26    
na prāśitram //

Sutra: 27    
iḍāntaṃ bʰavati //

Sutra: 28    
pūrve mārjanamupahūya //

Sutra: 29    
prāśnanti yuktāḥ //

Sutra: 30    
yajamānagr̥hyā havirucʰiṣṭāśā r̥tvijo brāhmaṇāś cānye bahuścet //

Sutra: 31    
ariktām̐ stʰālīṃ nidadʰāti //

Sutra: 32    
sāṃtapanīyām̐ sam̐stʰāpya //

Sutra: 33    
prātar śeṣabʰāvāt //

Sutra: 34    
mātr̥bʰir vatsānt sam̐sr̥jya nivānyāvatsaṃ badʰnāti //

Sutra: 35    
yavāgvāgnihotrahomaḥ //

Sutra: 36    
prātar hutvāhutvā stʰālyāṃ darvyādatte pūrṇā darvi \\ iti //

Sutra: 37    
r̥ṣabʰamāhvayitavai brūyāt //

Sutra: 38    
rute juhoti //

Sutra: 39    
avyāharati brahmā juhudʰi \\ ityāha //

Sutra: 40    
dehi me \\ iti juhoti //

Sutra: 41    
r̥ṣabʰo dakṣiṇā //

Kandika: 7 
Sutra: 1    
marudbʰyaḥ krīḍibʰyaḥ saptakapālaḥ //

Sutra: 2    
adityai caruḥ //

Sutra: 3    
anyatrāpi //

Sutra: 4    
samānabarhiṣī kālakarmaikatvāt //

Sutra: 5    
mahāhavir udavasāya nirmatʰya //

Sutra: 6    
pūrvedyur //

Sutra: 7    
nityebʰyo 'dʰikāni //

Sutra: 8    
aindrāgnaḥ //

Sutra: 9    
māhendraś caruḥ //

Sutra: 10    
vaiśvakarmaṇa ekakapālaḥ //

Sutra: 11    
uttaravedyagnipraṇayanamantʰanapr̥ṣadājyaṃ ca varuṇapragʰāsavat //

Sutra: 12    
r̥ṣabʰo dakṣiṇā //

Kandika: 8 
Sutra: 1    
pitr̥yajña upām̐śu caraṇam //

Sutra: 2    
purastād upacāraḥ //

Sutra: 3    
brahmayajamānayoś ca //

Sutra: 4    
pūrvavad //

Sutra: 5    
apatnīkaḥ //

Sutra: 6    
dakṣiṇāgnir āhavanīyavat //

Sutra: 7    
pūrveṇāhavanīyaṃ praṇītāḥ pariharati //

Sutra: 8    
artʰavac ca //

Sutra: 9    
pitr̥bʰyaḥ somavadbʰyaḥ ṣaṭkapālaḥ //

Sutra: 10    
somāya * pitr̥mate //
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 11    
pitr̥bʰyo barhiṣadbʰyo dʰānāḥ //

Sutra: 12    
pitr̥bʰyo 'gniṣvāttebʰyo mantʰaḥ //

Sutra: 13    
catur grahaṇam //

Sutra: 14    
gārhapatyasya purastād avahananapeṣaṇe //

Sutra: 15    
dakṣiṇārdʰe kapālopadʰānam //

Sutra: 16    
dʰānābʰarjanaṃ dakṣiṇāgnau //

Sutra: 17    
śrapaṇapeṣaṇaviparyāse 'pi dʰarmāḥ //

Sutra: 18    
abʰimr̥śyārdʰāḥ piṣṭvā nivānyādugdʰe sakr̥nmatʰita ekaśalākayā mantʰaḥ //

Sutra: 19    
agrahaṇaṃ mantʰasya tato 'rdʰāḥ pim̐ṣantīti śruteḥ //

Sutra: 20    
grahaṇaṃ coditatvāt //

Sutra: 21    
dakṣiṇena dakṣiṇāgniṃ parivr̥tam udagdvāraṃ tanmadʰye vediṃ karoty avāntaradiksraktim āptyānte //

Sutra: 22    
dakṣiṇāgniṃ madʰye 'syāḥ karoti //

Sutra: 23    
praṇītānuharaṇam //

Sutra: 24    
brahmayajamānau cānugacʰataḥ //

Sutra: 25    
spʰyādānādi karoti //

Sutra: 26    
yajñopavītyājyagrahaṇe //

Sutra: 27    
dvir vopabʰr̥ti //

Sutra: 28    
prāggrantʰi barhiḥ //

Sutra: 29    
visram̐sya yūnaṃ cāgre gr̥hītvā tri str̥ṇann agniṃ paryeti //

Sutra: 30    
prastaramātram̐ śiṣṭvā tāvat pratiparyeti //

Sutra: 31    
tam̐ str̥ṇāty avidʰr̥tim //

Sutra: 32    
prāksam̐stʰam̐ havirāsādanam //

Sutra: 33    
sāmidʰenipraiṣādy ājyabʰāgābʰyāṃ yajñopavītinaḥ sarve //

Sutra: 34    
paścāt parīto brahmayajamānau //

Sutra: 35    
purastād agnīt //

Sutra: 36    
āśrāvya sīda hotar ity eva brūyāt //

Sutra: 37    
apabarhiṣaḥ prayājāḥ //

Sutra: 38    
anuyājāś ca //

Sutra: 39    
asamānayanaṃ barhiḥsaṃyogāt //

Sutra: 40    
pratyag atītya juhoti //

Kandika: 9 
Sutra: 1    
havirbʰiś cariṣyantaḥ prativiparyanti //

Sutra: 2    
sarvebʰyo 'vadyati yatʰāpūrvam̐ somavadbʰyo madʰyāt sakr̥tsakr̥t //

Sutra: 3    
sahāvadadʰāti //

Sutra: 4    
dvir abʰigʰāraṇam //

Sutra: 5    
anatikramaṇaṃ ca //

Sutra: 6    
somāya pitr̥mate //

Sutra: 7    
evaṃ barhiṣadbʰya uttarato dʰānāmantʰapuroḍāśānām //

Sutra: 8    
agniṣvāttebʰyo dakṣiṇato mantʰapuroḍāśadʰānānām //

Sutra: 9    
purastād agnaye kavyavāhanāya yatʰāpūrvam //

Sutra: 10    
sa sviṣṭakr̥t //

Sutra: 11    
om̐ svadʰā \\ iti \\ astu svadʰā \\ iti vāśrutapratyāśrute //

Sutra: 12    
svadʰā namas \\ iti vaṣaṭkāraḥ //

Sutra: 13    
mantʰam upahūya hotādʰvaryur brahmāgnīd avagʰrāyaṃ nidadʰati //

Sutra: 14    
prāśitram avadāyeḍāṃ //

Sutra: 15    
sarve prāśnanti //

Sutra: 16    
vediṃ triḥ pariṣiñcaty udapātreṇādʰvaryur yajamāno //

Sutra: 17    
sraktiṣu pitravanejanaṃ pariṣicyapariṣicya pūrvavat //

Sutra: 18    
uttarāparasyāṃ pratʰamam //

Sutra: 19    
savye samavadāya sarvebʰyo yatʰāvaniktaṃ piṇḍān dadāti \\ asāv etat te \\ iti //

Sutra: 20    
uttarapūrvasyāṃ pāṇī nimr̥ṣṭe \\ atra pitaras \\ iti //

Sutra: 21    
yajñopavītinaḥ sarve niṣkramyodañcas \\ akṣann amīmadanta \\ ity āhavanīyam upatiṣṭʰante dvābʰyām //

Sutra: 22    
mano nv āhvāmahe \\ iti gārhapatyaṃ tisr̥bʰiḥ //

Sutra: 23    
prācīnāvītī praviśya \\ amīmadanta \\ iti dātā japati //

Sutra: 24    
avanejya pūrvavat pradakṣiṇaṃ nīviṃ visram̐sya namo vas \\ ity añjaliṃ karoti //

Sutra: 25    
ṣaḍ namaskārān //

Sutra: 26    
gr̥hān naḥ pitaro datta \\ iti ca //

Sutra: 27    
brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kr̥tvā //

Sutra: 28    
na prastaram ādatte //

Sutra: 29    
* anuprahara \\ ity ukte na kiṃ canānupraharati * //
      
FN addition to VC.
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 30    
tūṣṇīm ātmānam̐ sam̐spr̥śati //

Sutra: 31    
upaspr̥śya paridʰīn nānupraharati //

Sutra: 32    
śamyvantaṃ bʰavati //

Sutra: 33    
barhiḥparidʰy agnau prāsyati //

Sutra: 34    
havirucʰiṣṭaṃ ca //

Sutra: 35    
apsu //

Sutra: 36    
prāśyaṃ //

Kandika: 10 
Sutra: 1    
traiyambakān //

Sutra: 2    
nirvapati raudrān ekakapālān yāvanto yajamānagr̥hyā ekādʰikān //

Sutra: 3    
caturo //

Sutra: 4    
udaṅmukʰaḥ sarvam //

Sutra: 5    
devāṃś ca //

Sutra: 6    
juhotayaḥ //

Sutra: 7    
avaṣaṭkārān //

Sutra: 8    
aktān //

Sutra: 9    
pātryāṃ kr̥tvā dakṣiṇāgnyulmukam ādāya catuṣpatʰe palāśapattramadʰyamena homaḥ //

Sutra: 10    
sarveṣām avadānam̐ sakr̥tsakr̥d atiriktavarjam //

Sutra: 11    
akteṣu miśraṇam //

Sutra: 12    
eṣa te \\ iti juhoti //

Sutra: 13    
atiriktam ākʰūtkara upakirati \\ eṣa iti //

Sutra: 14    
āgamya \\ ava rudram adīmahi \\ iti japati //

Sutra: 15    
agniṃ triḥ pariyanti pitr̥vat savyorūn āgʰnānās tryambakam iti //

Sutra: 16    
devavac caitenaiva dakṣiṇān āgʰnānāḥ //

Sutra: 17    
kumāryaś cottareṇobʰayatra patikāmā bʰagakāmā //

Sutra: 18    
raudrān yajamāno 'ñjalinodasyaty agoḥprāpaṇam //

Sutra: 19    
pratigr̥hṇāty enān //

Sutra: 20    
aśakya upasparśanam //

Sutra: 21    
mūtayoḥ kr̥tvā veṇuyaṣṭyāṃ kupe vāsajyobʰayata stʰāṇuvr̥kṣavam̐śavalmīkānām anyatamasminn utkṣepaṇavad āsajati \\ etat te \\ iti //

Sutra: 22    
kr̥ttivāsās \\ iti //

Sutra: 23    
anapekṣam etyopaspr̥śanty apaḥ //

Kandika: 11 
Sutra: 1    
śunāsīrīyam ataḥ //

Sutra: 2    
yadecʰet //

Sutra: 3    
paurṇamāsadʰarmā barhirvarjam //

Sutra: 4    
nityebʰyo 'dʰikāni //

Sutra: 5    
śunāsīrābʰyāṃ dvādaśakapāla indrāya śunāsīrāya * //
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 6    
vāyavyaṃ payaḥ //

Sutra: 7    
laukikaṃ pratidʰukśruteḥ //

Sutra: 8    
nāvirodʰāt //

Sutra: 9    
prakr̥tidarśanāc ca //

Sutra: 10    
yavāgūr //

Sutra: 11    
saurya ekakapālaḥ //

Sutra: 12    
sīram̐ ṣaḍyogaṃ dakṣiṇā //

Sutra: 13    
oṣṭārau //

Sutra: 14    
śveto 'śvaḥ * sauryasyābʰāve gauḥ //
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 15    
saṃvatsarepsoḥ pʰālgunyuddr̥ṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā yajeta paurṇamāsyām //

Sutra: 16    
āvr̥ttir anījānasya //

Sutra: 17    
pʰālgunyupavasatʰe śunāsīrīyam //

Sutra: 18    
prātar vaiśvadevam //

Sutra: 19    
sapaśuṣu paśutantraṃ prādʰānyāt //

Sutra: 20    
pūrvedyur vaiśvadeve paśukam //

Sutra: 21    
sadyo //

Sutra: 22    
vaiśvadevaḥ paśuḥ //

Sutra: 23    
paśupuroḍāśam anu havīm̐ṣi nirvapati //

Sutra: 24    
teṣām̐ sviṣṭakr̥dbʰūyastvāt //

Sutra: 25    
yatʰoktam aviruddʰam //

Sutra: 26    
hr̥dayaśūlānte vapanam //

Sutra: 27    
varuṇapragʰāseṣu vāruṇaḥ //

Sutra: 28    
mahāhaviṣi māhendraḥ //

Sutra: 29    
śunāsīrābʰyāṃ caturtʰaḥ //

Sutra: 30    
purastād parvaṇaḥparvaṇaḥ //

Sutra: 31    
ante //

Kandika: 12 
Sutra: 1    
mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ //

Sutra: 2    
āgneyaḥ //

Sutra: 3    
saumyaś caruḥ //

Sutra: 4    
vāruṇo daśakapālaḥ //

Sutra: 5    
carur vāyāvaḥ //

Sutra: 6    
maitraś caruḥ //

Sutra: 7    
aindra ekādaśakapālaḥ //

Sutra: 8    
bārhaspatyaś caruḥ //

Sutra: 9    
sāvitro dvādaśakapālo 'ṣṭākapālo //

Sutra: 10    
pauṣṇaś caruḥ //

Sutra: 11    
sārasvataś caruḥ // *
      
FN Corrections and Additions in the page 780b (1112).

Sutra: 12    
tvāṣṭro daśakapālaḥ // *
      
FN sūtra number 12 is repeated due to Corrections and Additions in the page 780b (1112).

Sutra: 12    
ekaṃ pradānam //

Sutra: 13    
samasyānuvācanam //

Sutra: 14    
yaja \\ iti ca //

Sutra: 15    
praiṣāś ca //

Sutra: 16    
uttare nigamā yatʰeṣṭaṃ joṣaṇāśruteḥ //

Sutra: 17    
anulomā codanāguṇatvāt //

Sutra: 18    
pañcadaśa sāmidʰenyaḥ //

Sutra: 19    
puṣṭimantāv ājyabʰāgau \\ agninā rayim aśnavat \ poṣam eva divedive \ yaśasaṃ vīravattamam \ gayaspʰāno amīvahā \ vasuvit puṣṭivardʰanaḥ \ sumitraḥ soma no bʰava \\ iti //

Sutra: 20    
haviṣo 'nuvākyā \\ agniḥ somo varuṇo mitra indras \\ br̥haspatiḥ savitā yaḥ sahasrī \ pūṣā no gobʰir avasā sarasvatī \ tvaṣṭā rūpāṇi samanktu yajñair iti //

Sutra: 21    
yājyā tvaṣṭā rūpāṇi dadatī sarasvatī * \ pūṣā bʰagam̐ savitā me dadātu \ br̥haspatir dadad indro balaṃ me \ mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
      
FN emended. Ed.: saravatī.

Kandika: 13 
Sutra: 1    
tvaṣṭā rūpāṇām̐ rūpakr̥d rūpapatī rūpeṇa paśūn asmin yajñe mayi dadʰātu svāhā \\ iti //

Sutra: 2    
virājau saṃyājyai //

Sutra: 3    
sahasravatyau no rāsva sahasravat \ tokavat puṣṭimad vasu \ dyumad agne suvīryam \\ varṣiṣṭʰam anupakṣitam \ uta no brahmann aviṣas \\ uktʰeṣu devahūtamaḥ \ śaṃ naḥ śocā marudvr̥dʰas \\ agne sahasrasātamas \\ iti //

Sutra: 4    
daśa dakṣiṇā //

Sutra: 5    
sahasraṃ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.