TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 4
Previous part

Adhyaya: 4 
Kandika: 1 
Sutra: 1    aparāhṇe piṇḍapitr̥yajñaś candrādarśane 'māvāsyāyām //

Sutra: 2    
dakṣiṇāgnau śrapaṇam //

Sutra: 3    
homaś ca //

Sutra: 4    
paristīrya taṃ pūrvavat pātrāsādanam ekaśaḥ //

Sutra: 5    
apareṇa gārhapatyaṃ carum apūrṇam̐ srucaṃ tūṣṇīṃ gr̥hītvottareṇa dakṣiṇāgnim avahanti tiṣṭʰan //

Sutra: 6    
sakr̥t pʰalīkaroti //

Sutra: 7    
sārataṇḍulam apūrṇam̐ śrapayitvābʰigʰāryodvāsya mekṣaṇena juhoti \\ agnaye \\ iti somāya \\ iti ca //

Sutra: 8    
prāsya tad dakṣiṇenollikʰati \\ apahatās \\ ity apareṇa //

Sutra: 9    
ulmukaṃ parastāt karoti ye rūpāṇi \\ iti //

Sutra: 10    
udapātreṇāvanejayaty apasavyam̐ savyena voddʰaraṇasāmartʰyād asāv avanenikṣva \\ iti yajamānasya pitr̥prabʰr̥ti trīn //

Sutra: 11    
upamūlam̐ sakr̥dācʰinnāni lekʰāyāṃ kr̥tvā yatʰāvaniktaṃ piṇḍān dadāti \\ asāv etat te \\ iti //

Sutra: 12    
ye ca tvām anu \\ iti caike //

Sutra: 13    
atra pitaras \\ ity uktvodaṅṅ āsta ā tamanāt //

Sutra: 14    
āvr̥tya \\ amīmadanta \\ iti japati //

Sutra: 15    
avanejya pūrvavan nīviṃ visram̐sya namo vas \\ ity añjaliṃ karoti //

Sutra: 16    
etad vas \\ ity upāsyati sūtrāṇi pratipiṇḍam //

Sutra: 17    
ūrṇādaśā //

Sutra: 18    
vayasy uttare yajamānalomāni //

Sutra: 19    
ūrjam ity apo niṣiñcati //

Sutra: 20    
avadʰāyāvajigʰrati yajamānaḥ //

Sutra: 21    
ulmukasakr̥dācʰinnāny agnau //

Sutra: 22    
ādʰatta \\ iti madʰyamapiṇḍaṃ patnī prāśnāti putrakāmā //

Sutra: 23    
pretebʰyo dadāti //

Sutra: 24    
jīvapitr̥ko 'pi //

Sutra: 25    
jīvāntarhite 'pi //

Sutra: 26    
jīvapitr̥kasya homāntam anārambʰo //

Sutra: 27    
na vyavete jātūkarṇyo na jīvantam atidadātīti śruteḥ * //
      
FN Corrections and Additions in the page 780b (1111).

Sutra: 28    
pūrvo vāṅgatvāt piṇḍapitr̥yajñaḥ //

Sutra: 29    
prakaraṇakālaliṅgānugrahavacanānāhitāgniśrutibʰyo 'naṅgam //

Sutra: 30    
aṅgaṃ samabʰivyāhārāt //

Sutra: 31    
anāhitāgner apy eṣaḥ //

Kandika: 2 
Sutra: 1    
śvo nodetety adr̥ṣṭe parṇaśākʰāṃ cʰinatti śāmīlīṃ \\ iṣe tvā \\ iti \\ ūrje tvā \\ iti //

Sutra: 2    
cʰinadmi \\ iti vobʰayoḥ sākāṅkṣatvāt //

Sutra: 3    
saṃnamayāmi \\ iti vottare //

Sutra: 4    
bahulapalāśām aśuṣkāgrāṃ prāgudīcīm anyatamāṃ //

Sutra: 5    
vratam upaiti //

Sutra: 6    
yatʰoktaṃ //

Sutra: 7    
mātr̥bʰir vatsānt sam̐sr̥jya vatsam̐ śākʰyopaspr̥śati vāyava stʰa \\ iti //

Sutra: 8    
upāyava stʰa \\ iti caike //

Sutra: 9    
devo vas \\ iti mātr̥̄ṇāmekāṃ vyākr̥tya //

Sutra: 10    
aindraṃ bʰavati māhendraṃ //

Sutra: 11    
yajamānasya paśūn ity agnyagārasyānyatarasya purastācʰākʰām * upagūhati //
      
FN purastāt and śākʰām.

Sutra: 12    
mūlād upaveṣaṃ karoti veṣo 'si \\ iti // *
      
FN Corrections and Additions in the page 780b (1111): M and 1 give the whole mantra from veṣo 'syupa- to yatʰāsann iti.

Sutra: 13    
sāṃnāyye śākʰāsaṃyogāt //

Sutra: 14    
upadʰānād vobʰayoḥ //

Sutra: 15    
vasoḥ pavitram iti pavitramasyāṃ badʰnāti kuśau //

Sutra: 16    
trivr̥d //

Sutra: 17    
yavāgvāgnihotrahomaḥ saṃnayatas tām̐ rātrim //

Sutra: 18    
hute \\ upasr̥ṣṭāṃ prabrūtāt \\ ity āha //

Sutra: 19    
prokte dyaur asi \\ iti stʰālyādānam //

Sutra: 20    
mātariśvanas \\ ity adʰiśrayati //

Sutra: 21    
vasoḥ pavitram iti pavitram asyāṃ karoty udag //

Sutra: 22    
vāgyato dohayaty aśūdreṇa //

Sutra: 23    
stʰālyanvārabdʰe devas tvā \\ ity āsicyamāne japati //

Sutra: 24    
kām adʰukṣas \\ iti praśnaḥ //

Sutra: 25    
prokte viśvāyur ity āha //

Sutra: 26    
evam itare uttarābʰyāṃ pratimantram //

Sutra: 27    
visr̥ṣṭavāguttarā ananvārabdʰe //

Sutra: 28    
yāvat svam adʰikārāt //

Sutra: 29    
tisro nityatvāt //

Sutra: 30    
ādisāmartʰyāt //

Sutra: 31    
darśanāc ca //

Sutra: 32    
parikṣālanam ānayati sampr̥cyadʰvam r̥tāvarīr \ ūrmiṇā madʰumattamāḥ \ pr̥ñcatīr madʰunā payas \\ mandrā dʰanasya sātaye \\ iti //

Sutra: 33    
udvāsyātanakti prāggʰutaśeṣeṇa \\ indrasya tvā \\ iti //

Sutra: 34    
sodakenāpidadʰāty amr̥nmayeṇa viṣṇo havyam iti //

Sutra: 35    
nidʰāya vatsāpākaraṇaṃ pūrvavat //

Sutra: 36    
prātar āgneya aindrāgnaś ca dvādaśakapālo 'saṃnayataḥ //

Sutra: 37    
nirupyājyaṃ prātardohanam anyasmin //

Sutra: 38    
parikṣālanāntaṃ kr̥tvā sāyaṃdoham āhr̥tya prātardoham̐ śrapayitvābʰigʰāryodvāsyobʰāv anakti //

Sutra: 39    
śr̥tasyāgre 'vadyati \\ iti śruteḥ //

Sutra: 40    
samasya mārjanam //

Sutra: 41    
indrāgnyor iti vyūhanam //

Sutra: 42    
saha śākʰayā prastarānupraharaṇam //

Sutra: 43    
paridʰibʰiḥ sahopaveṣaṃ juhoti juhomi tvā subʰaga saubʰagāya \ purūtamaṃ puruhūta śravasyann iti //

Sutra: 44    
paurṇamāsavad anyad asadyaḥ //

Sutra: 45    
somayājī saṃnayet //

Sutra: 46    
kāmād itaraḥ //

Sutra: 47    
trim̐śataṃ varṣāṇi darśapūrṇamāsābʰyāṃ yajeta //

Sutra: 48    
pañcadaśa dākṣāyaṇayajñī //

Sutra: 49    
agnihotram eva juhuyāt //

Kandika: 3 
Sutra: 1    
karmaśabdo dravyadevatāyukto yajatiḥ //

Sutra: 2    
darśapūrṇamāsadʰarmā iṣṭipaśuṣu sāmartʰyāt //

Sutra: 3    
darśanāc ca //

Sutra: 4    
vaiśvadevadʰarmāś cāturmāsyeṣu vacanapravr̥ttibʰyām //

Sutra: 5    
somāc cāvabʰr̥tʰe sāmapratiṣedʰāt //

Sutra: 6    
kaṇavat paśau na mantropadeśāt //

Sutra: 7    
viśaye laukikam ayuktatvāt //

Sutra: 8    
vidʰiviśeṣaḥ karmaṇy ekadviśabdaparimāṇadravyadevatāguṇasāmānyebʰyaḥ //

Sutra: 9    
niyamo dravyadevatāvirodʰe dravyasya samavāyāt //

Sutra: 10    
āmikṣāyām ubʰayos tan nirvr̥tteḥ //

Sutra: 11    
naikacodanāt //

Sutra: 12    
dadʰnaḥ saṃgʰātāt //

Sutra: 13    
payasas tadbʰāvāt //

Sutra: 14    
paśoḥ sāṃnāyyasya tad uktam //

Sutra: 15    
prāyaścittaśruteś ca //

Sutra: 16    
payasaḥ kālānantaryadʰarmānugrahebʰyaḥ //

Sutra: 17    
sadyastvaṃ kāśakr̥tsniḥ //

Sutra: 18    
anuvādaḥ pūrvasyeti vātsyabādarī //

Sutra: 19    
stʰānāpatter dravyeṣu dʰarmalābʰo 'vipratiṣiddʰaḥ //

Sutra: 20    
yatʰārtʰam ūhaś codite //

Sutra: 21    
na prakr̥tāv apūrvatvāt //

Sutra: 22    
vikr̥tau vacanārtʰalopavirodʰebʰyo 'pravr̥ttiḥ //

Sutra: 23    
parārtʰotpattes tadabʰāve 'bʰāvaḥ //

Sutra: 24    
coditatvād bʰāvaḥ //

Sutra: 25    
na vipakṣe kriyāḥ syuḥ samabʰivyāhārāt //

Kandika: 4 
Sutra: 1    
dākṣāyaṇayajñaḥ prajāpaśvannayaśaskāmasya //

Sutra: 2    
nāmapʰalaguṇayogāt karmāntaram //

Sutra: 3    
guṇavidʰānaṃ saṃnidʰisampadvacanābʰyām //

Sutra: 4    
agnīṣomīyaḥ paurṇamāsyām //

Sutra: 5    
aindrāgno 'māvāsyāyām //

Sutra: 6    
sāṃnāyyavat prātaḥ //

Sutra: 7    
amāvāsyāyāṃ payasyā maitrāvaruṇī //

Sutra: 8    
tatraiva dohanam̐ śr̥te dadʰy ānayati //

Sutra: 9    
vājinaṃ niṣicyotkare karoti //

Sutra: 10    
anājyaliptaṃ //

Sutra: 11    
prahr̥tya tr̥ṇaṃ tena carati //

Sutra: 12    
vimucya srucau //

Sutra: 13    
barhir avasiñcan gr̥hṇāti //

Sutra: 14    
tad r̥ṣabʰeṣu reto dadʰātīti śruteḥ //

Sutra: 15    
vājibʰyo 'nuvācayati //

Sutra: 16    
prativaṣaṭkāram̐ hutvā vājinaśeṣeṇa diśo vyāgʰārayati diśas \\ iti pratimantraṃ pradakṣiṇaṃ purastāt pratʰamam //

Sutra: 17    
uttamābʰyāṃ madʰye pūrvārdʰe ca //

Sutra: 18    
svāhākāraḥ sarvatra sākāṅkṣatvāt //

Sutra: 19    
śeṣam upahvayasya \\ ity āmantrayāmantrya bʰakṣaṇam upahūtas \\ iti prasūtaḥ //

Sutra: 20    
yuktanāmabʰir //

Sutra: 21    
some ca //

Sutra: 22    
sādʰāraṇeṣu sāmartʰyāt //

Sutra: 23    
r̥tūnāṃ tvā vājināṃ vājinaṃ bʰakṣayāmi \\ iti //

Sutra: 24    
vājy ahaṃ vājinasyopahūtasyopahūto bʰakṣayāmīti //

Sutra: 25    
vāje vājī bʰūyāsam iti //

Sutra: 26    
hotradʰvaryubrahmāgnīdyajamānāḥ //

Sutra: 27    
pratʰamo vobʰayatas tu yajamānaḥ //

Sutra: 28    
dākṣāyaṇaṃ dakṣiṇā //

Sutra: 29    
saṃvatsaraṃ yajeta //

Sutra: 30    
mām̐sastryanr̥tamūtrakr̥tavāsām̐si varjayet //

Kandika: 5 
Sutra: 1    
upām̐śu kāmyadevatā //

Sutra: 2    
āgrayaṇe vaiśvadevaḥ //

Sutra: 3    
ekakapālāś cāvāruṇāḥ //

Sutra: 4    
prājāpatyaḥ //

Sutra: 5    
sāvitraś cāturmāsyeṣu //

Sutra: 6    
vaiśvadevī //

Sutra: 7    
vāyavyam //

Sutra: 8    
payo [ yavāgūr ] //

Sutra: 9    
tanūhavīm̐ṣi //

Sutra: 10    
dīkṣaṇīyāprāyaṇīyātitʰyādevatāḥ //

Sutra: 11    
devasūdevikāhavīm̐ṣi //

Sutra: 12    
vāyavyo 'gnau //

Sutra: 13    
maitrāvaruṇī ca //

Sutra: 14    
aindraḥ sautrāmaṇyāṃ pratʰamaḥ //

Sutra: 15    
vāyodʰasaś ca //

Sutra: 16    
āgneyaṃ pratikāmam āhareta //

Sutra: 17    
varṣārtʰe prakr̥tau brūyāt \\ vr̥ṣṭikāmo 'smi \\ iti //


Sutra: 18    
adʰvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dʰyāya \\ iti //

Sutra: 19    
abʰrāṇy agnīdʰam //

Sutra: 20    
stanayitnuṃ ca varṣaṃ ca \\ iti hotāram //

Sutra: 21    
sarvāṇy etāni \\ iti brahmāṇam //

Sutra: 22    
anvārambʰaṇīyāgnāvaiṣṇava ekādaśakapālaḥ sarasvatyai caruḥ sarasvate dvādaśakapālo darśapūrṇamāsārambʰe //

Sutra: 23    
paṣṭʰauhī dakṣiṇā mitʰunau //

Sutra: 24    
indrāya vimr̥dʰa ekādaśakapālaḥ paurṇamāsam anu //

Sutra: 25    
ādivikalpaḥ //

Sutra: 26    
ādityaś carur āmāvāsyam //

Kandika: 6 
Sutra: 1    
āgrayaṇam aindrāgnam agrapākasya vrīhīṇāṃ yavānāṃ ca //

Sutra: 2    
vaiśvadevaś caruḥ //

Sutra: 3    
payasi //

Sutra: 4    
dyāvāpr̥tʰivīya ekakapālaḥ //

Sutra: 5    
udvāsyāntāṃś cʰādayed ājyena //

Sutra: 6    
ājyasya yajet //

Sutra: 7    
purāṇānāṃ caruḥ //

Sutra: 8    
pratʰamajo gaurdakṣiṇā //

Sutra: 9    
vaiśvadevasya ca //

Sutra: 10    
darśapūrṇamāsān ījāno dakṣiṇāgnipakvaṃ cātuṣprāśyaṃ brāhmaṇān bʰojayet kiṃcid dadyāt //

Sutra: 11    
agnihotrāyaṇino navaiḥ sāyamprātar agnihotrahomaḥ //

Sutra: 12    
tadāśitāyā payasā //

Sutra: 13    
dīkṣitavrataṃ ca //

Sutra: 14    
upasatsu rauhiṇau kurvīta //

Sutra: 15    
sutyāsu savanīyān //

Sutra: 16    
saumyaḥ śyāmākacarur āraṇyasya //

Sutra: 17    
vaiṇavo grīṣme //

Sutra: 18    
punaḥsam̐skr̥to ratʰo dakṣiṇā kṣaumaṃ madʰuparko varṣādʰr̥taṃ vāsaḥ //

Kandika: 7 
Sutra: 1    
amāvāsyāyām agnyādʰeyam //

Sutra: 2    
kr̥ttikārohiṇīmr̥gaśiraḥpʰalgunīṣu //

Sutra: 3    
hasto lābʰakāmasya //

Sutra: 4    
citrā ca kṣatriyasya //

Sutra: 5    
vasanto brāhmaṇabrahmavarcasakāmayoḥ //

Sutra: 6    
grīṣmaḥ kṣatriyaśrīkāmayoḥ //

Sutra: 7    
varṣāḥ prajāpaśukāmavaiśyaratʰakr̥tām //

Sutra: 8    
agnyagāre kurvanti //

Sutra: 9    
udagvam̐śaṃ vāparam //

Sutra: 10    
dakṣiṇapūrve dvāre //

Sutra: 11    
paurṇamāsavad vapanam //

Sutra: 12    
kṣaume vaste 'hate //

Sutra: 13    
patnī ca //

Sutra: 14    
sam̐stʰite 'dʰvaryave deye //

Sutra: 15    
gārhapatyāgāre nirmatʰyābʰyādadʰāti //

Sutra: 16    
vaiśyakulāmbarīṣamahānasād //

Sutra: 17    
divāśnāti rātrau //

Sutra: 18    
upāstamayam * devāḥ pitaraḥ pitaro devās \\ *yo 'ham asmi sa san yaje \ * yasyāham asmi na tam antarayāmi \ * svaṃ ma iṣṭam̐ svam̐ śrāntam̐ svam̐ hutam astu \\ iti //
      
FN addition to VC.
      
FN addition to VC.
      
FN addition to VC.
      
FN addition to VC.

Sutra: 19    
pūrveṇa praviśati //

Sutra: 20    
dakṣiṇena patnī //

Sutra: 21    
paścād agner upaviśato dakṣiṇataḥ patnī //

Sutra: 22    
aśvattʰaśamīgarbʰāraṇī prayacʰati //

Sutra: 23    
abʰāve 'garbʰasya //

Sutra: 24    
vācaṃ yacʰā pūrṇāhuter ity āhāstamite niśāyām //

Sutra: 25    
paryudayaṃ pradʰānakālatvāt //

Kandika: 8 
Sutra: 1    
gārhapatyāgāre 'jaṃ badʰnāti na //

Sutra: 2    
vidyamānaṃ prātar agnīdʰe dadyāt //

Sutra: 3    
astamite rohite carmaṇy ānaḍuhe catvāri haviṣyapātrāṇi mimīte //

Sutra: 4    
taṃ cātuṣprāśyaṃ pacati //

Sutra: 5    
udvāsyāsecanaṃ madʰye kr̥tvā sarpir āsicyāśvattʰīs tisraḥ samidʰo gʰr̥tāktā ādadʰāti samidʰāgnim iti pratyr̥cam //

Sutra: 6    
upa tvā \\ iti japati //

Sutra: 7    
dvitīyāṃ vādʰvaryuḥ //

Sutra: 8    
catvāra r̥tvijaḥ prāśnanti //

Sutra: 9    
rāddʰas te brahmaudanas \\ ity āha //

Sutra: 10    
varaṃ dadāti //

Sutra: 11    
saṃvatsaraṃ purastāt kuryāt tataḥ sarvān ādadʰīta //

Sutra: 12    
gārhapatye 'nugate grāmāgnim āhr̥tya cātuṣprāśyaṃ paktvā viharet //

Sutra: 13    
rātriṃ jāgaraṇadʰāraṇe //

Sutra: 14    
śakalair //

Sutra: 15    
vyuṣṭāyām upaśamayya dakṣiṇā sam̐hared anvāhāryapacanaś cet //

Sutra: 16    
stʰānam ullikʰyābʰyukṣyānvārabdʰe hiraṇyaṃ nidʰāyoṣākʰūtkarān nivapaty anteṣu śarkarāḥ //

Sutra: 17    
hiraṇyam upary eke //

Sutra: 18    
evamitarayoḥ //

Sutra: 19    
purastād āhavanīyasyāṣṭāsu prakrameṣv ekādaśasu dvādaśasu matyā //

Sutra: 20    
itarasya vitr̥tīye dakṣiṇataḥ //

Sutra: 21    
utsr̥pte 'gnimantʰanam //

Sutra: 22    
anutsr̥pta eke //

Sutra: 23    
udite tūddʰaraṇam //

Sutra: 24    
apareṇa gārhapatyāyatanam //

Sutra: 25    
aśvam ānaya \\ iti brūyāt //

Sutra: 26    
stʰite 'śve purastāt //

Sutra: 27    
jāte varadānam //

Sutra: 28    
manasaike //

Sutra: 29    
tasyābʰiśvāsaḥ * prāṇam amr̥te dadʰe \\ iti //
      
FN addition to VC.

Sutra: 30    
ucʰvāsas \\ * amr̥taṃ prāṇa ādadʰe \\ iti //
      
FN addition to VC.

Kandika: 9 
Sutra: 1    
dārubʰir jvalantam ādadʰāti bʰūr bʰuvas \\ iti sambʰāreṣu \\ amuṣya tvā vratapate vratenādadʰe \\ iti yatʰarṣi //

Sutra: 2    
varuṇasya tvā \\ iti kṣatriyasya //

Sutra: 3    
indrasya tvā \\ iti rājanyasya //

Sutra: 4    
manoṣ ṭvā grāmaṇyas \\ iti vaiśyasya //

Sutra: 5    
r̥bʰūṇāṃ tvā \\ iti ratʰakr̥taḥ //

Sutra: 6    
ratʰantaraṃ gāya \\ iti preṣyati //

Sutra: 7    
gānam adʰvaryoḥ //

Sutra: 8    
brahmā vedayogāt //

Sutra: 9    
yuktatvāc cādʰvaryoḥ //

Sutra: 10    
idʰmenoddʰaraṇamupayamya //

Sutra: 11    
yatʰainaṃ dʰūma upeyāt //

Sutra: 12    
vāmadevyam iti preṣyati //

Sutra: 13    
aśvaḥ purastād yuvā tadabʰāve 'yuvāśvābʰāve 'naḍvān //

Sutra: 14    
sambʰārān adʰiṣṭʰāpya dakṣiṇapūrvapādena prāñcaṃ nītvāvartya stʰāpayati //

Sutra: 15    
br̥had iti preṣyati //

Sutra: 16    
agninā pādaṃ dvir upaspr̥śya tr̥tīyenādadʰāti dvitīyena pratʰamena bʰūr bʰuvaḥ svar iti pūrvavat //

Sutra: 17    
purastāt parikramyedʰmapūrvārdʰaṃ gr̥hītvā dyaur iva bʰūmnā \\ ity āha //

Sutra: 18    
āyaṃ gaur iti copaniṣṭʰate sārparājñībʰiḥ //

Sutra: 19    
dakṣiṇāgnim ādadʰāti //

Sutra: 20    
sabʰyaṃ ca nirmatʰya //

Sutra: 21    
gāṃ dīvyadʰvam ity āha //

Sutra: 22    
dʰāraṇopastʰānam ataḥ //

Kandika: 10 
Sutra: 1    
* śyaitavāravantīyayajñāyajñiyāni \\ iti ca preṣyati //
      
FN addition to VC.

Sutra: 2    
dakṣiṇenāgnīn parītyodag utsr̥jati //

Sutra: 3    
r̥tunakṣatrasambʰārasāmavapanacātuṣprāśyajāgaraṇedʰmapūrvārdʰānvārambʰaṇasārparājñīr na kuryāt //

Sutra: 4    
agnihotraṃ ca tūṣṇīm̐śruteḥ pūrṇāhutyante //

Sutra: 5    
pūrṇāhutiṃ juhoti nirupyājyaṃ gārhapatye 'dʰiśritya sruksruvaṃ ca saṃmr̥jyodvāsyotpūyāvekṣya gr̥hītvānvārabdʰa evam̐ sarvatra svāhā \\ iti //

Sutra: 6    
varaṃ dadāmi \\ iti vāgvisarjanam //

Sutra: 7    
dvādaśāhānte tanūhavīm̐ṣi nirvapati māse dvitīye tr̥tīye ṣaṇmāsye saṃvatsare sadyo na //

Sutra: 8    
agnaye pavamānāya pratʰamā //

Sutra: 9    
agnaye pāvakāyāgnaye ścaye ca dvitīyā //

Sutra: 10    
adityai carus tr̥tīyā //

Sutra: 11    
āgneya eva purastād ādityasya //

Sutra: 12    
ṣaḍ dakṣiṇāḥ prativibʰajya dadāti dvādaśa caturvim̐śatiṃ //

Sutra: 13    
bʰūyasīś ca yatʰāśraddʰam //

Sutra: 14    
dʰenur ādityasya //

Sutra: 15    
anr̥tātitʰyapanodapūtidārvādʰānarbīsapakvanāvyudakāni varjayet //

Sutra: 16    
brahmacāry agninityadʰārī kṣīrahomy agnim upaśāyī dvādaśarātram̐ ṣaḍrātraṃ trirātram antataḥ //

Kandika: 11 
Sutra: 1    
punarādʰeyam ādʰānāpratijñātasya //

Sutra: 2    
rājyayaśaskāmasya //

Sutra: 3    
trirātrāvaram agnīn utsr̥jya //

Sutra: 4    
sadyo //

Sutra: 5    
punarvasvoḥ //

Sutra: 6    
varṣāsu madʰyandine //

Sutra: 7    
kuśair ādʰānam //

Sutra: 8    
vrīhyapūpam arkapalāśayoḥ pakvaṃ gārhapatyastʰāne nidadʰāty evam āhavanīyasya yāvam̐ sadyaś cet //

Sutra: 9    
āgneyaḥ pañcakapāla upām̐śu prāguttamād anuyājāt //

Sutra: 10    
tadvarjaṃ //

Sutra: 11    
agnīn iti pratʰame prayāje 'nuyāje ca //

Sutra: 12    
ājyabʰāgo dvitīyo 'gnaye pavamānāyendumate //

Sutra: 13    
hiraṇyaṃ dakṣiṇānaḍvān vāgnyādʰeyikīś cecʰañ cʰruteḥ //

Sutra: 14    
agnyādʰeyavad anyat sadyaḥ //

Sutra: 15    
aparāhṇe maitrāvaruṇī vaśānastamite puroḍāśeḍāntaṃ kr̥tvā rātriśr̥tayā prātaś caranti tata ādʰānam //

Kandika: 12 
Sutra: 1    
sāyamāhutyām̐ hutāyāṃ yajamāno 'gnī upatiṣṭʰate vātsapreṇa //

Sutra: 2    
na //

Sutra: 3    
tisras trir upaprayantas \\ asya pratnām \ pari te \ citrāvaso \\ iti ca //

Sutra: 4    
saṃ tvam ity upaviśya //

Sutra: 5    
gāṃ gacʰati \\ andʰa stʰa \\ iti //

Sutra: 6    
sam̐hitā \\ ity ālabʰate //

Sutra: 7    
gārhapatyaṃ gatvopatiṣṭʰate \\ upa tvā \\ iti //

Sutra: 8    
gāṃ gacʰati \\ iḍa ehi \\ iti //

Sutra: 9    
kāmyā etetyālabʰate //

Sutra: 10    
somānam ity anudakaṃ vratopāyanavat //

Sutra: 11    
paurṇamāsavat putranāmagrahaṇam //

Sutra: 12    
bʰūr bʰuvaḥ svar iti vobʰau //

Sutra: 13    
pravatsyant sarvān narya \\ iti pratimantram //

Sutra: 14    
gacʰati //

Sutra: 15    
matyā vāgvisarjanam //

Sutra: 16    
pravasan yājamānaṃ kuryād yatʰākālam ātmasaṃskārād dʰarmamātratvācʰruteś * ca //
      
FN dʰarmamātratvāt and śruteś.

Sutra: 17    
etya ca matyā vāgyamanam //

Sutra: 18    
samitpāṇir anupetya kaṃcid upatiṣṭʰata āhavanīyagārhapatyadakṣiṇāgnīn āganma \\ iti pratimantram //

Sutra: 19    
samitparisamūhanāni copaviśya //

Sutra: 20    
tūṣṇīṃ vopastʰānaṃ pūrvavat //

Sutra: 21    
etya ca //

Sutra: 22    
gr̥hā bibʰīta \\ iti gr̥hān upaiti //

Sutra: 23    
kṣemāya vas \\ iti praviśati //

Sutra: 24    
na him̐syād gr̥hyān kāmam̐ śvaḥ //

Kandika: 13 
Sutra: 1    
uddʰara \\ iti yajamāno brūyāt sāyamprātar agnihotre //

Sutra: 2    
gārhapatyād āhavanīyasyoddʰaraṇam anastamitānuditayoḥ //

Sutra: 3    
pratyaṅmukʰo sāyaṃ nidadʰyāt tasmint sāyamprātar homam eke //

Sutra: 4    
nityo dakṣiṇāgniḥ //

Sutra: 5    
sarve gataśriyaḥ //

Sutra: 6    
sadā vāharaṇam //

Sutra: 7    
ekeṣām upavasatʰe //

Sutra: 8    
navāvasite //

Sutra: 9    
tasmin paceyur amām̐sam //

Sutra: 10    
pākyābʰāve goḥ payo 'dʰiśrayitavai brūyāt //

Sutra: 11    
tad brāhmaṇaṃ pāyayitavai brūyāt //

Sutra: 12    
antareṇāparāgnī gatvā dakṣiṇena vāpradakṣiṇam āhavanīyaṃ parītyopaviśati yajamānaḥ //

Sutra: 13    
patnī ca pūrvavat //

Sutra: 14    
apareṇāhavanīyaṃ kūrcaṃ nidadʰāti kuśān //

Sutra: 15    
paristaraṇaṃ sarveṣāṃ prāgudagbʰir udagagrān dakṣiṇāgrān karotīti śruteḥ //

Sutra: 16    
āhavanīyaṃ paryukṣyodadʰārāṃ ninayaty ā gārhapatyāt //

Sutra: 17    
taṃ ca //

Sutra: 18    
tato dakṣiṇāgnim //

Sutra: 19    
hute ca dʰārāvarjam //

Kandika: 14 
Sutra: 1    
agnihotrīṃ dohayati puṃvatsām aśūdreṇa stʰālyām āryakr̥tyām ūrdʰvakapālāyāṃ dakṣiṇataḥ prācīm udīcīṃ //

Sutra: 2    
pūrveṇāhavanīyam āhr̥tya gārhapatye 'dʰiśrayaty uttarato niruhyāṅgārān //

Sutra: 3    
evam anyatrāpi homārtʰasyāharaṇam //

Sutra: 4    
dakṣiṇena vauṣadʰam //

Sutra: 5    
tr̥ṇenāvajyotyāsicyāpaḥ punar avajyotya nidʰāyaṃ trir udvāsayaty udak //

Sutra: 6    
astamite juhoti //

Sutra: 7    
vaikaṅkatam̐ sruksruvaṃ pratapya pāṇinā saṃmārṣṭi //

Sutra: 8    
punaḥ pratapya \\ unneṣyāmi \\ ity āha //

Sutra: 9    
o3m unnaya \\ iti yajamānas tiṣṭʰan //

Sutra: 10    
caturaḥ sruvān unnayati //

Sutra: 11    
stʰālyāṃ pariśinaṣṭi tad brāhmaṇaḥ pibet //

Sutra: 12    
upari samidʰaṃ dʰārayan vārkṣīm adʰyadʰi gārhapatyād āhavanīyam̐ harati mukʰamātre dʰārayan //

Sutra: 13    
madʰye nigr̥hyodgr̥hyopaviśya samidʰam ādadʰāti \\ agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīm̐ svargyām̐ svargāyopadadʰāmi bʰāsvatīm iti //

Sutra: 14    
pradīptām abʰijuhoti \\ agnir jyotir iti sajūr iti //

Sutra: 15    
agnir varcas \\ iti brahmavarcasakāmasya //

Sutra: 16    
kūrce nidʰāya gārhapatyam avekṣate hoṣyann asmin //

Sutra: 17    
tūṣṇīm uttarāṃ bʰūyasīm //

Sutra: 18    
bʰūyiṣṭʰam̐ sruci //

Sutra: 19    
dviḥ prakampya nidadʰāti //

Sutra: 20    
upamr̥jya srucaṃ kūrce nimārṣṭi namo devebʰyaḥ //

Sutra: 21    
svadʰā pitr̥bʰyas \\ iti dakṣiṇata uttānam //

Sutra: 22    
apa upaspr̥śyetarayoś ca puṣṭikāmaḥ //

Sutra: 23    
stʰālyāḥ sruveṇa \\ iha puṣṭiṃ puṣṭipatir dadʰātu \\ iha prajām̐ ramayatu prajāpatiḥ / \ agnaye gr̥hapataye rayimate puṣṭipataye svāhā \\ iti gārhapatye //

Sutra: 24    
tūṣṇīṃ dvitīyām //

Sutra: 25    
agnaye 'nnādāyānnapataye svāhā \\ iti dakṣiṇāgnau tūṣṇīṃ dvitīyām //

Sutra: 26    
anāmikayā dviḥ prāśnāti //

Sutra: 27    
utsr̥pya nirleḍʰyācamyotsiñcati devān jinva \ pitr̥̄n jinva tr̥tīyām udukṣati saptar̥ṣīn jinva \\ iti //

Sutra: 28    
caturtʰī kūrcastʰāne trir niṣiñcati \\ agnaye pr̥tʰivīkṣite svāhā \ pr̥tʰivyā amr̥taṃ juhomi svāhā \\ amr̥te 'mr̥taṃ juhomi svāhā \\ iti //

Sutra: 29    
sruksruvam āhavanīye pratapya nidadʰāti //

Sutra: 30    
samidʰa ādadʰāti sarveṣu yatʰāparyukṣitamm \\ samid asi \ samiddʰo me 'gne dīdihi \ samedʰā te agne dīdyāsām iti //

Sutra: 31    
vāgyato dohaprabʰr̥ty āhomāt kṣīrahotā cet // *
      
FN Corrections and Additions in the page 780b (1112): "By kṣīrahotā cet begins in M. 1. the next kaṇḍikā."

Kandika: 15 
Sutra: 1    
prātar juhoty anudite //

Sutra: 2    
antareṇāparāgnī gatvā dakṣiṇena pradakṣiṇaṃ gārhapatyaṃ parītyopaviśati yajamānaḥ //

Sutra: 3    
patnī ca yatʰādeśam //

Sutra: 4    
apa ācāmati vr̥ṣṭir asi \ vr̥śca me pāpmānam \\ satyena vratam upaimi \\ āpaḥ satyaṃ mayi vratam iti //

Sutra: 5    
vācaṃ visr̥jya punar ācāmati vidyud asi \ vi me pāpmānaṃ jahi \\ apo 'vabʰr̥tʰam abʰyupaimi \ mayi satyaṃ goṣu me vratam iti //

Sutra: 6    
unnayāmi \\ ity āha prātaḥ //

Sutra: 7    
prāksam̐stʰam̐ samitparyukṣaṇaṃ dʰārā ca //

Sutra: 8    
ubʰayatra //

Sutra: 9    
agniśabde sūryaḥ //

Sutra: 10    
rātryuṣasāhneti //

Sutra: 11    
jyotiḥ sūryas \\ iti prātaḥ //

Sutra: 12    
pratʰamāstamite paryudayaṃ ca svargakāmasya //

Sutra: 13    
tamo 'bʰyaye sāyaṃ juhuyād viyati prātar āyuṣkāmasya //

Sutra: 14    
antaḥpaśau paśukāmasya sāyamprātaḥ //

Sutra: 15    
śayāne śrīkāmasya prātaḥ //

Sutra: 16    
pratʰamasamiddʰe dʰūpyamāne prajāsu nihatyeva sahasānnam atsyataḥ //

Sutra: 17    
bʰūyiṣṭʰārciṣi gr̥hītveva sahasā //

Sutra: 18    
pradīptatame śrīyaśaskāmasya //

Sutra: 19    
arciḥpratyavāye maitreṇānnam atsyataḥ //

Sutra: 20    
aṅgāreṣu cākaśyamāneṣu brahmavarcasakāmasya //

Sutra: 21    
payasā svargakāmaḥ paśukāmo //

Sutra: 22    
yavāgvā grāmakāmaḥ //

Sutra: 23    
taṇḍulair balakāmaḥ //

Sutra: 24    
dadʰnendriyakāmaḥ //

Sutra: 25    
anadʰiśrayaṇaṃ ca śrutisāmartʰyābʰyām //

Sutra: 26    
gʰr̥tena tejaskāmaḥ //

Sutra: 27    
saṃvatsaraṃ juhuyād eteṣām ekaikena kāmasaṃyoge //

Sutra: 28    
sāyamprātar //

Sutra: 29    
dakṣiṇena praveśanam agnihotreṣṭiṣu //

Sutra: 30    
sāyamprātar āhavanīyasyāsanopastʰāne //

Sutra: 31    
śayyāsanaṃ gārhapatye //

Sutra: 32    
saṃvrajan manasopasmr̥tya dakṣiṇāgnim //

Sutra: 33    
anaśitvā prātarmuhūrtam̐ sabʰāsanam̐ sabʰyasya //

Sutra: 34    
bʰasmoddʰr̥tam upeyāt //

Sutra: 35    
svayaṃ juhuyāt //

Sutra: 36    
upavasatʰe niyamaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.