TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 3
Previous part

Adhyaya: 3 
Kandika: 1 
Sutra: 1    hotr̥ṣadanaṃ kr̥tvāpareṇa vedim̐ śroṇiṃ vottareṇedʰmāt samidʰam ādāya \\ agnaye samidʰyamānāyānubrūhi \\ ity āha //

Sutra: 2    
hotar iti caike //

Sutra: 3    
pratʰamastʰānena prāk sviṣṭakr̥taḥ //

Sutra: 4    
madʰyameneḍāyāḥ //

Sutra: 5    
śeṣam uttamena //

Sutra: 6    
saṃtanvann iva me 'nubrūhi \\ ity āha yajamānaḥ //

Sutra: 7    
aṅguṣṭʰābʰyāṃ cāvabādʰate pādyābʰyāṃ \\ idam aham amum avabādʰe \\ iti dveṣyam //

Sutra: 8    
abʰāve dviṣantam \\ bʰrātr̥vyam iti //

Sutra: 9    
yāvatsāmidʰeni veda \\ idam ahaṃ tāvatitʰena vajreṇa \\ iti //

Sutra: 10    
pratipraṇavam ādʰānam //

Sutra: 11    
samiddʰas \\ iti prāg ataḥ sarvam idʰmam ekavarjam anuyājāś cet //

Sutra: 12    
anuvacanānte vedenāhavanīyaṃ trir upavājya sruveṇa pūrvam āgʰāram āgʰāryāha \\ agnim agnīt saṃmr̥ḍḍʰi \\ iti //

Sutra: 13    
idʰmasaṃnahanair anuparidʰi saṃmārṣṭi \\ agne vājajid iti tristriḥ parikrāmam //

Sutra: 14    
tūṣṇīm upari //

Sutra: 15    
aparam āhavanīyād añjaliṃ karoti namo devebʰyaḥ svadʰā pitr̥bʰyas \\ iti dakṣiṇata uttānam //

Sutra: 16    
apa upaspr̥śya suyame me \\ iti juhūpabʰr̥tāv ādāyottarāṃ juhūṃ kr̥tvā dakṣiṇātikrāmati \\ aṅgʰriṇā viṣṇo \\ iti //

Sutra: 17    
paridʰīn apareṇa saṃcaro hoṣyataḥ //

Sutra: 18    
savyeneto dakṣiṇenāmutaḥ //

Sutra: 19    
vasumatīm ity avastʰāya //

Kandika: 2 
Sutra: 1    
ita indras \\ iti juhoty uttarāgʰāram //

Sutra: 2    
āgʰāryāsam̐sparśayant srucāv etya juhvā dʰruvām̐ samanakti saṃ jyotiṣā \\ iti //

Sutra: 3    
nidʰāyedʰmasaṃnahanāny ādāyośrāvayety * āha //
      
FN ośrāvaya

Sutra: 4    
astu śrauṣaḍ ity agnīt //

Sutra: 5    
vedibarhir idʰmaśakalam apacʰidyaike //

Sutra: 6    
evam̐ sarvatrāśrutapratyāśruteṣu * //
      
FN Corrections and Additions in the page 780a (1111).

Sutra: 7    
atʰa pravr̥ṇīte \\ agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bʰaratavad amuvad amuvad iti yajamānārṣeyāṇy āha parastād arvāñci trīṇi //

Sutra: 8    
yāvanto mantrakr̥taḥ //

Sutra: 9    
purohitārṣeyeṇa //

Sutra: 10    
kṣatriyavaiśyayoś ca nityam //

Sutra: 11    
manuvad iti sarveṣām //

Sutra: 12    
brahmaṇvad ā ca vakṣad \ brāhmaṇā asya yajñasya prāvitāras \\ asau mānuṣas \\ iti hotr̥nām agrahaṇam //

Sutra: 13    
upām̐śu //

Sutra: 14    
saṃmr̥ṣṭā upaviśataḥ //

Sutra: 15    
agnir hotā \\ iti srugādāpanaṃ prayājeṣu saṃnidʰeḥ //

Sutra: 16    
gʰr̥tavatīm ity ukte srucāv ādāyātikramyāśrāvyāha samidʰo yaja \\ iti //

Sutra: 17    
pañca prayājān //

Sutra: 18    
samiddʰatame //

Sutra: 19    
yajayaja \\ iti śeṣam //

Sutra: 20    
dʰruvas tiṣṭʰan //

Sutra: 21    
pūrvaṃpūrvaṃ vābʰikrāmam //

Sutra: 22    
upabʰr̥to juhvām ānayaty anavamr̥śaṃś caturtʰam //

Sutra: 23    
evaṃ pravr̥ddʰau //

Sutra: 24    
anuyājeṣu ca //

Sutra: 25    
uttarāṃ juhūm adʰyuhya prācīm avahr̥tya juhoti //

Sutra: 26    
evam̐ sarvatra //

Kandika: 3 
Sutra: 1    
nābʰideśe dʰāraṇam //

Sutra: 2    
prayājānumantraṇam //

Sutra: 3    
eko mamaikā tasya yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas \\ ity evaṃ mitʰunair yatʰāsaṃkʰyam //

Sutra: 4    
na tasya kiṃ cana \\ iti pañcame //

Sutra: 5    
tviṣimān \ apacitimān \ yaśasvī \<brahmavarcasī >\\ annādas \\ iti ca //

Sutra: 6    
āgantūnāṃ caturtʰapañcamābʰyām̐ stʰānāt //

Sutra: 7    
pratʰamacaturtʰābʰyāṃ yatʰāliṅgam //

Sutra: 8    
sarvān vottamenopāyitvāt //

Sutra: 9    
etya juhvābʰigʰāraṇaṃ dʰruvāyā haviṣa upabʰr̥taś ca //

Sutra: 10    
ājyabʰāgābʰyāṃ caraty āgneyena saumyena //

Sutra: 11    
caturavattam̐ savaṣaṭkārāsu //

Sutra: 12    
anidʰāyāvadāyāvadāya dʰruvām abʰigʰārayati \\ āpyāyatāṃ dʰruvā haviṣā gʰr̥tena \ yajñaṃyajñaṃ prati devayadbʰyaḥ \ sūryāyā ūdʰo adityā upastʰe \\ urudʰārā pr̥tʰivī * yajñe asminn iti //
      
FN Corrections and Additions in the page 780a (1111).

Sutra: 13    
anubrūhi \\ ity uktvā nāpavyāhared dʰotā cāśrāvaṇāt //

Sutra: 14    
āśrāvite 'gnīd ā pratyāśrāvaṇāt //

Sutra: 15    
pratyāśrāvite 'dʰvaryur ā hotr̥praiṣāt //

Sutra: 16    
hotā vaṣaṭkārāt //

Sutra: 17    
some ca grahaṃ gr̥hītvopākaraṇāt //

Sutra: 18    
upākr̥ta udgātāra ā hotr̥praiṣāt //

Sutra: 19    
hotā vaṣaṭkārāt //

Sutra: 20    
āgneyam uttarapūrvārdʰe //

Sutra: 21    
dakṣiṇapūrvārdʰe saumyam //

Sutra: 22    
samiddʰatame //

Sutra: 23    
havirbʰyāṃ ca //

Sutra: 24    
puroḍāśāv antareṇāgnīṣomā upām̐śv ājyasya //

Sutra: 25    
viṣṇur vāmāvāsyāyām̐ hautrāmnānāt //

Sutra: 26    
yāvad dʰavir uttarārdʰāt sviṣṭakr̥taḥ //

Sutra: 27    
tata eva homaḥ //

Sutra: 28    
nājyādaśeṣāt //

Sutra: 29    
asam̐sr̥ṣṭām āhutibʰiḥ //

Sutra: 30    
nidʰāya //

Kandika: 4 
Sutra: 1    
saṃcaram abʰyukṣya prāśitram avadyati yavamātraṃ pippalamātraṃ //

Sutra: 2    
anyatarata ājyam //

Sutra: 3    
ubʰayato //

Sutra: 4    
āgneyāt //

Sutra: 5    
bʰāgāṃś ca //

Sutra: 6    
adʰvaryusaṃcareṇa brahmaṇe pradāya pūrveṇaike 'pa upaspr̥śyeḍāṃ pañcāvattāṃ dakṣiṇato madʰyāc ca yāvaddʰaviḥ sviṣṭakr̥dvad ājyam //

Sutra: 7    
yajamānabʰāgaṃ pūrvārdʰād dīrgʰaṃ praśīrya purastād dʰruvāyāḥ karoti //

Sutra: 8    
iḍām̐ hotre pradāyāvisr̥jan dakṣiṇātikrāmati //

Sutra: 9    
iḍāṃ pratigr̥hya hotur aṅguliparvaṇī * anakti //
      
FN Corrections and Additions in the page 780a (1111).

Sutra: 10    
avāntareḍām ādadʰāti pūrvavat //

Sutra: 11    
iḍāṃ ca //

Sutra: 12    
sarve 'nvārabʰante //

Sutra: 13    
iḍopahūtā \\ ity ucyamāna āgneyaṃ barhiṣadaṃ karoti bradʰna pinvasva \\ āyur me dʰukṣva \ prajāṃ me dʰukṣva \ paśūn me dʰukṣva \ brahma me dʰukṣva \ kṣatraṃ me dʰukṣva \ viśo me dʰukṣva \ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prajayā paśubʰir āpyāyasva \\ iti taṃ caturdʰā kr̥tvā //

Sutra: 14    
barhiṣy r̥tvigbʰya ādiśati //

Sutra: 15    
ubʰau vāviśeṣāt //

Sutra: 16    
atra pitaras \\ iti yajamāno japati //

Sutra: 17    
visr̥jya \\ amīmadanta \\ iti //

Sutra: 18    
ekaikam āharati //

Sutra: 19    
dyāvāpr̥tʰivyor upahvāne 'gnīdʰe ṣaḍavattam //

Sutra: 20    
prāśnāti \\ upahūtā pr̥tʰivī \\ iti //

Sutra: 21    
āśāsāne mayīdam iti yajamāno japati //

Sutra: 22    
upahūtāṃ prāśnanti yuktāḥ //

Sutra: 23    
yajamānaś ca //

Sutra: 24    
pavitrayor mārjayante 'pareṇa vedim \\ sumitriyā nas \\ iti //

Sutra: 25    
yajamānasya prāṇāpānau pātam iti prastare te karoti //

Sutra: 26    
tūṣṇīṃ //

Sutra: 27    
atra brahmā prāśnāti //

Sutra: 28    
bʰāgam asmai pariharati //

Sutra: 29    
yajamānabʰāgaṃ cāproṣite //

Sutra: 30    
anvāhāryam abʰigʰāryodvāsyāntarā brahmayajamānau hr̥tvā vedyāṃ nidʰāyālabʰate prajāpater bʰāgo 'sy ūrjasvān payasvān \ prāṇāpānau me pāhi \ samānavyānau me pāhi \\ udānavyānau me pāhi \\ ūrg asi \\ ūrjaṃ me dʰehi \\ akṣitir asi me kṣeṣṭʰā amutrāmuṣmiṃ loka iha ca \\ iti //

Sutra: 31    
dakṣiṇā //

Sutra: 32    
udag udvāsayati //

Sutra: 33    
haviś ca //

Kandika: 5 
Sutra: 1    
samasyolmuke samidʰam ādāyāha brahman prastʰāsyāmi \ *samidʰam ādʰāyāgnim agnīt saṃmr̥ḍḍʰi \\ iti //
      
FN addition to VC.

Sutra: 2    
eṣā te \\ iti hotānumantrayate //

Sutra: 3    
ajānati yajamānaḥ //

Sutra: 4    
saṃmārṣṭi pūrvavad aparikrāmam̐ sakr̥tsakr̥t sasr̥vām̐sam iti //

Sutra: 5    
brahmānujñāto 'nuyājais tribʰiś caraty aupabʰr̥tam̐ samānīya //

Sutra: 6    
atikramyāśrāvyāha devān yaja \\ iti //

Sutra: 7    
yajayaja \\ ity uttarau //

Sutra: 8    
devāndevān iti sarvatra niyamaśabdāt //

Sutra: 9    
vikr̥tidarśanāc ca //

Sutra: 10    
pratīco juhoti //

Sutra: 11    
upasatsu ca //

Sutra: 12    
dʰruvaḥ //

Sutra: 13    
caturtʰam̐ samānīya prācīm //

Sutra: 14    
abʰicarann anuyājānumantraṇam aśany amuṃ jahi \ hrāḍuny amuṃ jahi \\ ulkuṣy amuṃ jahi \\ iti //

Sutra: 15    
evaṃ pravr̥ddʰau samaṃ vibʰajet //

Sutra: 16    
svastʰānāntyena vopāyitvāt //

Sutra: 17    
etya juhūpabʰr̥tau vyūhati //

Sutra: 18    
agnīṣomayor iti juhūṃ prācīṃ dakṣiṇenottānena //

Sutra: 19    
agnīṣomau tam itītareṇetarāṃ nīcā pratīcīm //

Sutra: 20    
yatʰādevatam anyat //

Sutra: 21    
adʰvaryur //

Sutra: 22    
anūjjayatv ayaṃ yajamānas \\ vājasyainam iti pūrve //

Sutra: 23    
yam ayaṃ yajamāno dveṣṭi yaś cainaṃ dveṣṭi \\ ity uttare //

Sutra: 24    
abʰyukṣya juhvā paridʰīn anakti yatʰāpūrvam \\ vasubʰyas \\ iti pratimantram // *
      
FN Corrections and Additions in the page 780a (1111): "By vasubʰya iti begins in M. 1. the next kaṇḍikā."

Kandika: 6 
Sutra: 1    
pratʰamaṃ paridʰiṃ gr̥hītvāśrāvyāha \\ iṣitā daivyā hotāro bʰadravācyāya * preṣito mānuṣaḥ sūktavākāya \ sūktā brūhi \\ iti //
      
FN emended. Ed.: bʰradravācyāya.

Sutra: 2    
paśau preṣya \\ iti //

Sutra: 3    
saṃjānātʰām iti prastarādānam //

Sutra: 4    
vidʰr̥tī stʰāne kr̥tvānakty enam \\ vyantu vayas \\ iti //

Sutra: 5    
agraṃ juhvām //

Sutra: 6    
upabʰr̥ti madʰyam //

Sutra: 7    
mūlam itarasyām // *
      
FN Corrections and Additions in the page 780a: "Deva reads (here and at 8.2.29.) mūlaṃ dʰruvāyām."

Sutra: 8    
marutām iti nīcair hr̥tvā tr̥ṇam ādāyānupraharati //

Sutra: 9    
hastenācarati //

Sutra: 10    
yajamānabʰāgaṃ ca proṣite //

Sutra: 11    
kṣatriyavaiśyayoś ca nityam //

Sutra: 12    
ahaṃ tvad asmi mad asi tvam etat \\ mama tvaṃ yonis tava yonir asmi \ mamaiva san divi deveṣv adʰi \ putraḥ pitrye lokakr̥j jātavedaḥ svāhā \\ iti //

Sutra: 13    
sūktavākānte //

Sutra: 14    
agnīd āha \\ anuprahara \\ iti //

Sutra: 15    
prāsya tr̥ṇam \\ cakṣuṣpās \\ ity ātmānam ālabʰate //

Sutra: 16    
saṃvadasva \\ agān agnīd \ agan \\ śrāvaya \ śrauṣaṭ \ svagā daivyā hotr̥bʰyaḥ \ svastir mānuṣebʰyaḥ \ śamyor brūhi * \\ ity eteṣām \\ saṃvadasva \\ agan \\ śrauṣaḍ ity agnīcʰeṣam * itaro vyatyāsaṃ brūtaḥ //
      
FN emended. Ed.: brahi.
      
FN agnīt and śeṣam.

Sutra: 17    
paridʰīn anupraharati yaṃ paridʰim iti pratʰamam itarau ca yugapad agneḥ priyam iti //

Sutra: 18    
srucau pragr̥hṇāti sam̐sravabʰāgās \\ iti sam̐sravān juhoti //

Sutra: 19    
gʰr̥tācī iti dʰuri nidadʰāty anasi ced grahaṇam //

Sutra: 20    
spʰye pātryāṃ cet //

Sutra: 21    
yajña namaś ca te \\ iti vedim ālabʰate //

Sutra: 22    
vedam̐ hotā sruksruvam adʰvaryur ājyastʰālīm agnīd ādāya //

Kandika: 7 
Sutra: 1    
patnīsaṃyājebʰyo gārhapatyaṃ gacʰanti //

Sutra: 2    
adʰvaryuḥ pūrvadakṣiṇena gārhapatyam etya //

Sutra: 3    
pūrveṇa //

Sutra: 4    
apareṇāntareṇa patnīm ekeṣām //

Sutra: 5    
upaviśya dakṣiṇaṃ jānv ācya //

Sutra: 6    
evam̐ sarvatropaviṣṭahomeṣu //

Sutra: 7    
upām̐śu caranti //

Sutra: 8    
caraṇaśabde sarvam //

Sutra: 9    
devatānyatra //

Sutra: 10    
yajati somaṃ tvaṣṭāraṃ devānāṃ patnīragniṃ gr̥hapatimiti //

Sutra: 11    
tr̥tīye 'ntardʰānaṃ purastāt //

Sutra: 12    
patny anvārabʰate 'dʰvaryum //

Sutra: 13    
śamyvantaṃ bʰavatīḍāntaṃ //

Sutra: 14    
śamyvante vedatr̥ṇam ādāyānakti prastaravat sruci sruve stʰālyāṃ ca //

Sutra: 15    
agnīd āha \\ anuprahara \\ iti //

Sutra: 16    
prāsya tr̥ṇādi pūrvavat //

Sutra: 17    
śamyvante sruksruvaṃ pragr̥hṇāti \\ agne 'dabdʰāyo \\ iti //

Sutra: 18    
savyenāvr̥tya dakṣiṇāgnau juhoti \\ agnaye \\ iti sarasvatyai \\ iti ca //

Sutra: 19    
ulūkʰale musale yac ca śūrpe \\ āśiśleṣa dr̥ṣadi yat kapāle \ utpruṣo vipruṣaḥ saṃjuhomi \ satyāḥ santu yajamānasya kāmāḥ svāhā \\ iti piṣṭalepān juhoti //

Kandika: 8 
Sutra: 1    
patnī vedaṃ pramuñcati vedo 'si \\ iti //

Sutra: 2    
yoktraṃ ca pra muñcāmi varuṇasya pāśāt \\ yena mābadʰnāt savitā suśevaḥ \ r̥tasya yonau sukr̥tasya loke \ ariṣṭāṃ saha patyā dadʰātu \\ iti //

Sutra: 3    
str̥ṇāty ā vedeḥ //

Sutra: 4    
dʰrauvam̐ samiṣṭayajur juhoti devā gātuvidas \\ iti //

Sutra: 5    
barhiḥ sam barhir iti //

Sutra: 6    
vedyāṃ praṇītā ninayati parītya kas tvā \\ iti //

Sutra: 7    
puroḍāśakapālena kaṇān apāsyaty adʰaḥkr̥ṣṇājinam \\ rakṣasām iti //

Sutra: 8    
pūrṇapātraṃ ninayati parītya saṃtatam //

Sutra: 9    
yajamāno 'ñjalinā pratigr̥hṇāti saṃ varcasā \\ iti //

Sutra: 10    
mukʰaṃ vimr̥ṣṭe //

Sutra: 11    
viṣṇukramān kramate divi viṣṇur iti pratimantram //

Sutra: 12    
pr̥tʰivyām itīta ūrdʰvo //

Sutra: 13    
asmād annād iti bʰāgam avekṣate //

Sutra: 14    
asyai pratiṣṭʰāyai \\ iti bʰūmim //

Sutra: 15    
aganma svar iti prāk //

Sutra: 16    
saṃ jyotiṣā \\ ity āhavanīyam //

Sutra: 17    
svayambʰūr iti sūryam //

Sutra: 18    
varcodās \\ iti yaṃ kāmaṃ kāmayate //

Sutra: 19    
sūryasya \\ ity āvartate pradakṣiṇam //

Sutra: 20    
grahagrahaṇapratigarahomeṣu ca tūṣṇīm //

Sutra: 21    
gārhapatyam upatiṣṭʰate \\ agne gr̥hapate \\ iti //

Sutra: 22    
śatam̐ himās \\ iti brūyād //

Sutra: 23    
sūryasya \\ ity āvartate * pradakṣiṇam //
      
FN Corrections and Additions in the page 462b (1111).

Sutra: 24    
gacʰati prāṅ uru viṣṇo \\ iti /

Sutra: 25    
tato 'si \ tantur asi \\ anu tanuhy asmin yajñe 'syām̐ sādʰukr̥tyāyām asminn anne 'smiṃ loke \\ idaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotu \\ iti putrasya nāma gr̥hṇāti //

Sutra: 26    
ātmano 'vidyamāne //

Sutra: 27    
tantave tvā jyotiṣe tvā \\ iti //

Sutra: 28    
āhavanīyam upatiṣṭʰate tūṣṇīm //

Sutra: 29    
vrataṃ visr̥jate yenopeyāt //

Sutra: 30    
saṃ yajñapatir āśiṣā \\ iti bʰāgaṃ prāśnāti //

Sutra: 31    
brāhmaṇaṃ tarpayitavai brūyād * yajñam evaitat tarpayati \\ iti śruteḥ //
      
FN emended. Ed.: brayād.

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.