TITUS
Black Yajur-Veda: Katyayana-Srautasutra
Part No. 2
Previous part

Adhyaya: 2 
Kandika: 1 
Sutra: 1    pūrvāṃ paurṇamāsīm uttarāṃ vopavaset * //
      
FN Corrections and Additions in the page 780a (1111).

Sutra: 2    
agnyanvādʰānam adʰvaryur yajamāno //

Sutra: 3    
mamāgne varco vihaveṣv astu \ vayaṃ tvendʰānās tanvaṃ puṣema \ mahyaṃ namantāṃ pradiśaś catasras \ tvayādʰyakṣeṇa pr̥tanā jayema \\ ity āhavanīye samidʰam ādadʰāti //

Sutra: 4    
tūṣṇīṃ dvitīyām //

Sutra: 5    
evam itarayor agnyoḥ //

Sutra: 6    
mahāvyāhr̥tibʰir prāksam̐stʰam //

Sutra: 7    
tūṣṇīṃ yatʰāpūrvam //

Sutra: 8    
ahani mām̐samaitʰune varjayet //

Sutra: 9    
keśaśmaśru vapate vāśikʰam //

Sutra: 10    
aparāhṇe vratopāyanīyam aśnītaḥ sarpiṣāsuhitau //

Sutra: 11    
antareṇāparāgnī gatvāpareṇāhavanīyaṃ prāṅ tiṣṭʰann agnim īkṣamāṇo 'pa upaspr̥śya vratam upaiti \\ agne vratapate \\ idam aham iti satyavādyataḥ //

Sutra: 12    
karmāṅgamuttare satyavadanam //

Sutra: 13    
vr̥kṣāraṇyauṣadʰīnām aśnīyād //

Sutra: 14    
āhavanīyagr̥haśāyyadʰaḥ //

Sutra: 15    
gārhapatyasya //

Sutra: 16    
sadyo //

Sutra: 17    
prātaḥ //

Sutra: 18    
agnihotram̐ hutvā brahmāṇaṃ vr̥ṇīte brahmiṣṭʰam \\ bʰūpate bʰuvanapate mahato bʰūtasya pate brahmāṇaṃ tvā vr̥ṇīmahe \\ iti //

Sutra: 19    
vr̥to japati \\ ahaṃ bʰūpatir ahaṃ bʰuvanapatir ahaṃ mahato bʰūtasya patir \ bʰūr bʰuvaḥ svar \ deva savitar etaṃ tvā vr̥ṇate br̥haspatiṃ brahmāṇam \ tad ahaṃ manase prabravīmi \ mano gāyatryai \ gāyatrī triṣṭubʰe \ triṣṭub jagatyai \ jagaty anuṣṭubʰe \\ anuṣṭup prajāpataye \ prajāpatir viśvebʰyo devebʰyas \\ br̥haspatir devānāṃ brahmāhaṃ manuṣyāṇām iti //

Sutra: 20    
vācaspate yajñaṃ gopāya \\ ity āha //

Sutra: 21    
apareṇa vāhavanīyaṃ dakṣiṇātikrāmati //

Sutra: 22    
ahe daidʰiṣavyod atas tiṣṭʰānyasya sadane sīda yo 'smat pākataras \\ iti brahmasadanam īkṣate //

Sutra: 23    
brahmasadanāt tr̥ṇaṃ nirasyati nirastaḥ pāpmā saha tena yaṃ dviṣmas \\ iti //

Sutra: 24    
idam ahaṃ br̥haspateḥ sadasi sīdāmi \ prasūto devena savitrā \ tad agnaye prabravīmi \ tad vāyave \ tat pr̥tʰivyai \\ iti //

Kandika: 2 
Sutra: 1    
brahmasadana āhavanīyam abʰimukʰa upaviśati //

Sutra: 2    
vāgyata ānuyājaprasavāt //

Sutra: 3    
bʰāgapariharaṇādi //

Sutra: 4    
āvr̥tāvaṣaṭkārāsu //

Sutra: 5    
atra vratopāyanam //

Sutra: 6    
vyāhr̥tya vaiṣṇavaṃ mantraṃ japet //

Sutra: 7    
adʰvaryuś ca //

Sutra: 8    
praṇaya yajñam \\ devatā vardʰaya tvam \\ nākasya pr̥ṣṭʰe yajamāno astu \ saptar̥ṣīṇām̐ sukr̥tāṃ yatra lokas \ tatremaṃ yajñaṃ yajamānaṃ ca dʰehi \\ o3ṃ praṇaya \\ iti praṇītāḥ prasauti //

Sutra: 9    
evam āmantrita oṃkāreṇa //

Sutra: 10    
prokṣa yajñam iti haviṣi //

Sutra: 11    
idʰmābarhiṣoś ca //

Sutra: 12    
br̥haspate parigr̥hāṇa vedim \\ sugā vo devāḥ sadanāni santu \\ asyāṃ barhiḥ pratʰatām̐ sādʰv antar \ ahim̐srā pr̥tʰivī devī devy astu \\ iti vediṃ parigr̥hṇantam //

Sutra: 13    
prajāpate 'nubrūhi yajñam iti sāmidʰenīr anuvakṣyantam //

Sutra: 14    
devatā vardʰaya tvam iti sarvatrānuṣajati //

Sutra: 15    
mitrasya tvā cakṣuṣā pratīkṣe \\ iti prāśitraṃ pratīkṣate //

Sutra: 16    
devasya tvā \\ iti pratigr̥hṇāti //

Sutra: 17    
pr̥tʰivyās tvā \\ iti sādayaty apohya barhīm̐ṣi //

Sutra: 18    
punar ādāya devasya tvā \\ ity anāmikāṅguṣṭʰābʰyām agneṣ ṭvā \\ iti prāśnāti dantair anupaspr̥śann atra cet //

Sutra: 19    
nidadʰāti vām̐sadeśe //

Sutra: 20    
prakṣālya pātraṃ nābʰim ālabʰate apsv antar devatās idam̐ śamayantu \ svāhākr̥taṃ jaṭʰaram indrasya gacʰa \ gʰasinā me sampr̥ktʰās \\ ūrdʰvaṃ me nābʰeḥ sīda \\ indrasya tvā jaṭʰare sādayāmi \\ iti //

Sutra: 21    
etaṃ te \\ iti samidāmantritaḥ prasauti //

Sutra: 22    
pratiṣṭʰa \\ iti brūyād //

Sutra: 23    
karmāpavarge samidʰam ādadʰāti juhoty upatiṣṭʰate namaḥ kr̥tāya karmaṇe \ akr̥tāya karmaṇe namaḥ \ ayāḍ yajñaṃ jātavedās \\ antaraḥ pūrvo asmin niṣadya \ sa tvam̐ sanim̐ suvimucā vimuñca \ dʰehy asmabʰyaṃ draviṇaṃ jātavedaḥ svāhā \\ iti yatʰetam etya //

Sutra: 24    
etad brahmatvam iṣṭipaśvoḥ //

Kandika: 3 
Sutra: 1    
gārhapatyam uttareṇodapātraṃ nidʰāyālabʰate bʰūtas tvā bʰūta kariṣyāmi \\ iti //

Sutra: 2    
brahmann apaḥ prṇeṣyāmi \ yajamāna vācaṃ yacʰa \\ ity āha //

Sutra: 3    
anujñāta uttareṇāhavanīyam̐ samprati nidadʰāti kas tvā \\ iti //

Sutra: 4    
nāntareṇa gacʰeyuḥ //

Sutra: 5    
kām̐syavānaspatyamārttikair abʰicārabrahmavarcasapratiṣṭʰākāmā yatʰāsaṃkʰyam //

Sutra: 6    
tr̥ṇair agnīn paristrīya purastāt pratʰamaṃ dviśaḥ prātrāṇi sam̐sādayati //

Sutra: 7    
yajamāno //

Sutra: 8    
śūrpāgnihotrahavaṇi spʰyakapālam̐ śamyākr̥ṣṇājinam ulūkʰalamusalaṃ dr̥ṣadupalam artʰavac ca //

Sutra: 9    
śrapaṇasya paścād uttarato //

Sutra: 10    
karmaṇe vām iti śūrpāgnihotravaṇy ādāya vācaṃ yacʰati //

Sutra: 11    
pratapanam \\ pratyuṣṭam \\ niṣṭaptam iti //

Sutra: 12    
gacʰati \\ urv antarikṣam iti śrapaṇasya paścād anas tiṣṭʰat samaṅgi //

Sutra: 13    
dʰūr asi \\ iti dʰūrabʰimarśanam //

Sutra: 14    
devānām ity upastambʰanasya paścād īṣām //

Sutra: 15    
viṣṇus tvā \\ ity ārohaṇam //

Sutra: 16    
prekṣate \\ uru vātāya \\ iti haviṣyān //

Sutra: 17    
apahatam iti nirasyaty anyat //

Sutra: 18    
avidyamāne 'bʰimr̥śet //

Sutra: 19    
yacʰantām ity ālabʰate //

Sutra: 20    
devasya tvā \\ iti gr̥hṇāty āgneyaṃ caturo muṣṭīn //

Sutra: 21    
evam agnīṣomīyam //

Sutra: 22    
yatʰādevatam anyat //

Sutra: 23    
bʰūtāya tvā \\ iti śeṣābʰimarśanam //

Sutra: 24    
svar iti prāṅ īkṣate * //
      
FN Corrections and Additions in the page 462b.

Sutra: 25    
dr̥m̐hantām ity avarohati //

Sutra: 26    
gacʰati \\ urv antarikṣam iti //

Sutra: 27    
śrapaṇasya paścāt sādayati pr̥tʰivyās tvā \\ iti //

Sutra: 28    
pātryāṃ spʰyopahitāyām //

Sutra: 29    
dʰūrīṣārohaṇāni pātrībile japati //

Sutra: 30    
dr̥m̐hantām ity uttʰānam //

Sutra: 31    
kuśau samāv apraśīrṇāgrāv anantargarbʰau kuśaiś cʰinatti pavitre stʰas \\ iti //

Sutra: 32    
trīn //

Sutra: 33    
havirgrahaṇyām * apaḥ kr̥tvā tābʰyām utpunāti savitur vas \\ iti //
      
FN Corrections and Additions in the page 462b.

Sutra: 34    
stʰānaṃ tayoḥ //

Sutra: 35    
savye kr̥tvā dakṣiṇenodiṅgayati devīr āpas \\ iti //

Sutra: 36    
prokṣitā stʰa \\ iti tāsāṃ prokṣaṇam //

Sutra: 37    
haviś ca \\ agnaye tvā \\ agnīṣomābʰyām tvā \\ iti //

Sutra: 38    
yatʰādevatam anyat //

Sutra: 39    
pātrāṇi daivyāya \\ iti //

Sutra: 40    
asaṃcare prokṣaṇīr nidʰāya //

Kandika: 4 
Sutra: 1    
śarmāsi \\ iti kr̥ṣṇājinādānam //

Sutra: 2    
apetya pātrebʰyo 'vadʰūnoti \\ avadʰūtam iti //

Sutra: 3    
pratyaggrīvam āstr̥ṇāti \\ adityās tvag iti //

Sutra: 4    
savyāśūnye nidadʰāty ulūkʰalam adrir asi \ grāvāsi \\ iti //

Sutra: 5    
prati tvā \\ ity ubʰayoḥ //

Sutra: 6    
havir āvapati \\ agnes tanūr iti * //
      
FN emended. Ed.: ati.

Sutra: 7    
vācaṃ visr̥jate //

Sutra: 8    
yajamānaś ca //

Sutra: 9    
haviṣkr̥tā //

Sutra: 10    
nānāvījeṣvantye sāmartʰyāt //

Sutra: 11    
br̥hadgrāvā \\ iti musalam ādatte //

Sutra: 12    
sa idam ity avadadʰāti //

Sutra: 13    
haviṣkr̥d ehi \\ iti trir āhvayati //

Sutra: 14    
ataḥ patny avahanty anyo //

Sutra: 15    
āhvayaty āhanty anyo dr̥ṣadupale kukkuṭo 'si \\ iti triḥ śamyayā dvir dr̥ṣadam̐ sakr̥d upalām //

Sutra: 16    
varṣavr̥ddʰam asi \\ iti śūrpam ādatte //

Sutra: 17    
prati tvā \\ iti havir udvapati //

Sutra: 18    
parāpūtam iti niṣpunāti //

Sutra: 19    
apahatam iti tuṣān nirasyati //

Sutra: 20    
vāyur vas \\ iti vivinakti //

Sutra: 21    
devo vas \\ iti pātyām opyābʰimantrayate //

Sutra: 22    
triḥ pʰalīkaroti //

Sutra: 23    
devebʰyaḥ śundʰadʰvam \\ devebʰyaḥ śundʰadʰvam ity eke //

Sutra: 24    
pʰalīkr̥tya kaṇān nidadʰāti //

Sutra: 25    
peṣaṇopadʰāne yugapat //

Sutra: 26    
dʰr̥ṣṭir asi \\ ity upaveṣam ādāya \\ apāgne \\ ity aṅgārān prācaḥ karoti //

Sutra: 27    
ā devayajam ity aṅgāram āhr̥tya kapālenāvacʰādayati dʰruvam asi \\ iti //

Sutra: 28    
amuṣya \\ iti dviṣacʰabde 'bʰicaran //

Sutra: 29    
anyatrāpi //

Sutra: 30    
savyāṅgulyāśūnye 'ṅgāraṃ nidadʰāti \\ agne brahma \\ iti //

Sutra: 31    
dʰaruṇam iti paścāt //

Sutra: 32    
purastād dʰartram iti //

Sutra: 33    
viśvābʰyas \\ iti dakṣiṇataḥ // *
      
FN ChowSS 415 has tūṣṇīṃ vā // after 33.

Sutra: 34    
samaṃ vibʰajya dve dakṣiṇata evam uttaratas \\ cita stʰa \\ iti //

Sutra: 35    
tūṣṇīṃ // *
      
FN Corrections and Additions in the page 780a (1111).

Sutra: 36    
evam ekādaśāgnīṣomīyasya //

Sutra: 37    
adʰikaṃ dakṣiṇataḥ //

Sutra: 38    
bʰr̥gūṇām ity aṅgārair abʰyūhati //

Kandika: 5 
Sutra: 1    
upasarjanīr adʰiśrayati //

Sutra: 2    
kr̥ṣṇājinam ādatte pūrvavat prati kr̥ṣṇājinam //

Sutra: 3    
tasmin dr̥ṣadam \\ dʰiṣaṇāsi \\ iti //

Sutra: 4    
paścācʰamyām * upohaty udīcīm \\ divas \\ iti //
      
FN paścāt and śamyām.

Sutra: 5    
dr̥ṣady upalām \\ dʰiṣaṇāsi \\ iti //

Sutra: 6    
dʰānyam asi \\ iti taṇḍulān opya pinaṣṭi prāṇāya tvā \\ iti pratimantram //

Sutra: 7    
dīrgʰām iti kr̥ṣṇājine prohati //

Sutra: 8    
cakṣuṣe tvā \\ itīkṣate //

Sutra: 9    
piṣyamāṇeṣu nirvapaty anyas \\ mahīnām ity ājyam //

Sutra: 10    
pātryām̐ sapavitrāyāṃ piṣṭāny āvapati devasya tvā \\ iti //

Sutra: 11    
śrapaṇasya paścād upaviśaty antarvedi //

Sutra: 12    
upasarjanīr ānayaty anyaḥ //

Sutra: 13    
pavitrābʰyāṃ pratigr̥hṇāti sam āpas \\ iti //

Sutra: 14    
saṃyauti janayatyai tvā \\ iti //

Sutra: 15    
samaṃ vibʰajyāsam̐hariṣyann ālabʰate \\ idam agner \ idam agnīṣomayor iti //

Sutra: 16    
yatʰādevatam anyat //

Sutra: 17    
iṣe tvā \\ ity ājyam adʰiśrayaty anyaḥ //

Sutra: 18    
apatnīkasyāhavanīye taccʰrāpiṇaḥ //

Sutra: 19    
gʰarmo 'si \\ iti puroḍāśaṃ yugapat //

Sutra: 20    
urupratʰās \\ iti pratʰayati yāvatkapālam anatipr̥tʰum //

Sutra: 21    
agniṣ ṭe \\ ity adbʰir abʰimr̥śati sakr̥t trir //

Sutra: 22    
paryagnikaroti \\ antaritam̐ rakṣas \\ antaritā arātayas \\ iti sahājyam //

Sutra: 23    
devas tvā \\ iti śrapaṇam //

Sutra: 24    
bʰer ity ālabʰate //

Sutra: 25    
atamerur iti śr̥tāv abʰivāsayati bʰasmanā vedenopaveṣeṇaṃ //

Sutra: 26    
pātryaṅguliprakṣālanam āptyebʰyo ninayaty abʰitapya pratyag asam̐syandamānam \\ tritāya tvā \\ iti pratimantram //

Sutra: 27    
anvāhāryaṃ dakṣiṇāgnāv adʰiśrayati //

Sutra: 28    
atra vratopāyanam //

Kandika: 6 
Sutra: 1    
apareṇāhavanīyaṃ vediṃ kʰanati //

Sutra: 2    
tryaṅgulakʰātām //

Sutra: 3    
vyāmamātrīṃ paścāt //

Sutra: 4    
tryaratniṃ prācīm //

Sutra: 5    
aparimitāṃ //

Sutra: 6    
prāk pravaṇām udag //

Sutra: 7    
madʰyasaṃgr̥hītām //

Sutra: 8    
agnim abʰito 'm̐sau //

Sutra: 9    
ā mūloccʰedanād oṣadʰīnām //

Sutra: 10    
oṣadʰīnāṃ mūlāny uccʰettavai brūyāt //

Sutra: 11    
āhāryapurīṣāṃ paśukāmasya //

Sutra: 12    
vediṃ parisamuhya vitr̥tīye 'gnīd uttarata utkaraṃ karoti //

Sutra: 13    
devasya tvā \\ iti spʰyam ādāya satr̥ṇam̐ savye kr̥tvā dakṣiṇenālabʰya japati \\ indrasya bāhur iti //

Sutra: 14    
nopaspr̥śet pr̥tʰivyātmānau tena stambayajur hariṣyan //

Sutra: 15    
vedyāṃ tr̥ṇaṃ nidadʰāty udak pr̥tʰivyai varmāsi \\ iti //

Sutra: 16    
pr̥tʰivi devayajani \\ iti tr̥ṇe 'ntarhite praharati //

Sutra: 17    
vrajaṃ gacʰa \\ iti purīṣam ādatte //

Sutra: 18    
varṣatu te \\ iti vediṃ prekṣate //

Sutra: 19    
badʰāna \\ ity utkare karoti //

Sutra: 20    
praharaṇaśeṣo vāviśeṣopadeśāt //

Sutra: 21    
apārarum iti dvitīyaṃ praharaṇādi //

Sutra: 22    
abʰinyasyaty agnīd utkaram araro divam iti //

Sutra: 23    
drapsas te \\ iti tr̥tīyam //

Sutra: 24    
tūṣṇīṃ caturtʰam̐ satr̥ṇam //

Sutra: 25    
pūrvaṃ parigrahaṃ parigr̥hṇāti dakṣiṇataḥ paścād uttarataś ca spʰyena gāyatreṇa \\ iti pratimantram //

Sutra: 26    
vedyāṃ trir ullikʰyāha hara trir iti //

Sutra: 27    
hr̥tvāgnīl lekʰāḥ saṃmr̥śati //

Sutra: 28    
pitr̥yajñāgnicityayoḥ //

Sutra: 29    
tatradarśanād atra //

Sutra: 30    
vedikaraṇaṃ yatʰoktam //

Sutra: 31    
uttaraṃ parigrahaṃ parigr̥hṇāti sukṣmā \ syonā \\ ūrjasvatī \\ iti pratimantraṃ pūrvavat //

Sutra: 32    
purā krūrasya \\ ity anumārṣṭi //

Sutra: 33    
adʰyadʰi vediṃ prokṣaṇīr dʰārayaty anyaḥ //

Sutra: 34    
atʰa spʰyam udyamyāha prokṣaṇīr āsādaya \\ idʰmaṃ barhir upasādaya \ srucaḥ saṃmr̥ḍḍʰi \ patnīm̐ saṃnahya \\ ājyenodehi \\ iti yadīcʰet //

Sutra: 35    
yatʰāpreṣitam anyaḥ parādʰikārāt //

Sutra: 36    
svayaṃ vāvirodʰāt //

Sutra: 37    
sampraiṣāvacanāc ca //

Sutra: 38    
prāk staraṇād vediṃ nāvamr̥śet //

Sutra: 39    
śr̥tāni ca havīm̐ṣy ā pracaraṇāt //

Sutra: 40    
aṅguṣṭʰāṅgulibʰyāṃ mām̐sasam̐hitābʰyām avadyanty eke //

Sutra: 41    
āpannam̐ str̥ṇan nirasyet //

Sutra: 42    
dviṣato badʰas \\ iti spʰyam udañcaṃ praharati //

Sutra: 43    
avanijya pāṇī apareṇa praṇītā spʰyaṃ nidadʰāti //

Sutra: 44    
idʰmābarhiś ca pūrvam idʰmam //

Sutra: 45    
praṇītā dakṣiṇena vāhr̥tya //

Sutra: 46    
sruvaṃ pratapya pūrvavad vedāgrair antarataḥ prāk saṃmārṣṭi \\ aniśitas \\ iti viparyasya bahir mūlaiḥ prāṅ utkramya //

Sutra: 47    
pratapyapratapya prayacʰati //

Sutra: 48    
aniśitā \\ iti srucaḥ //

Sutra: 49    
tūṣṇīṃ prāśitraharaṇam̐ śr̥tāvadānaṃ pātrīṃ ca //

Sutra: 50    
saṃmārjanāny apāsyati //

Sutra: 51    
āhavanīye prāsanam eke //

Kandika: 7 
Sutra: 1    
patnīm̐ saṃnahyati pratyagdakṣiṇata upaviṣṭāṃ gārhapatyasya muñjayoktreṇa trivr̥tā pariharaty adʰīvāsas \\ adityai rāsnā \\ iti //

Sutra: 2    
dakṣiṇaṃ pāśam uttare pratimucyordʰvam udgūhati viṣṇor veṣyas \\ iti //

Sutra: 3    
na grantʰiṃ karoti //

Sutra: 4    
ūrje tvā \\ ity ājyam udvāsya patnīm avekṣayati \\ adabdʰena \\ iti //

Sutra: 5    
vedyāṃ karoty aparaṃ prokṣaṇībʰyaḥ //

Sutra: 6    
āhavanīye kr̥tvā tacʰrāpiṇaḥ * //
      
FN tat and śrāpiṇaḥ.

Sutra: 7    
savitus tvā \\ ity ājyam utpunāti //

Sutra: 8    
prokṣaṇīś ca pūrvavat //

Sutra: 9    
ājyam avekṣate tejo 'si \\ iti //

Sutra: 10    
yajamāno //

Sutra: 11    
sruveṇājyagrahaṇam //

Sutra: 12    
caturjuhvām \\ dʰāma nāma \\ iti sakr̥n mantraḥ //

Sutra: 13    
aṣṭā upabʰr̥ty alpīyo 'nuyājāś cet //

Sutra: 14    
catur anyatra prativibʰāgāt //

Sutra: 15    
paśvātitʰyādarśanāc ca //

Sutra: 16    
na kr̥tsnopadeśāt //

Sutra: 17    
paśvātitʰyayor vacanāt //

Sutra: 18    
dʰruvāyāṃ ca juhūvāt //

Sutra: 19    
idʰmaṃ prokṣati visram̐sya vediṃ ca barhiḥ pratigr̥hya vedyāṃ kr̥tvā purastādgrantʰi kr̥ṣṇo 'si \\ iti pratimantram //

Sutra: 20    
śeṣaṃ muleṣūpasiñcati \\ adityai vyundanam iti //

Sutra: 21    
pavitre nidʰāya praṇītāsu barhir visram̐sya purastāt prastaragrahaṇam \\ viṣṇor iti //

Sutra: 22    
brahmaṇe pradāya saṃnahanaṃ visram̐sya dakṣiṇasyāṃ vediśroṇau nidʰāyānyair avacʰādya vedim̐ str̥ṇāti \\ ūrṇamradasam iti trivr̥t //

Sutra: 23    
upapattyā //

Sutra: 24    
bahulam //

Sutra: 25    
adʰaramūlam //

Sutra: 26    
paścād apavargam //

Sutra: 27    
pravr̥han //

Sutra: 28    
atrodvāsanam āhavanīyaśrāpiṇaḥ //

Sutra: 29    
idʰmāt samidʰam ādāyāhavanīyaṃ kalpayaty uparyupari prastaraṃ dʰārayan //

Sutra: 30    
ulmuke udūhaty anuyājāś cet //

Kandika: 8 
Sutra: 1    
paridʰīn paridadʰāty ārdrān ekavr̥kṣīyān bāhumātrān pālāśavaikaṅkatakārṣmaryabailvān pūrvālābʰepūrvālābʰa uttarān kʰādiraudumbarān madʰyamadakṣiṇottarān gandʰarvas \\ iti pratimantram //

Sutra: 2    
pratʰamaṃ paridʰim̐ samidʰopaspr̥śya vītihotram ity ādadʰāti //

Sutra: 3    
anupaspr̥śya dvitīyām \\ samid asi \\ iti //

Sutra: 4    
sūryas tvā \\ iti japaty āhavanīyam īkṣamāṇas tadvacanatvāt //

Sutra: 5    
āvr̥tya vediṃ barhiṣas tr̥ṇe tiraścī nidadʰāti savitur iti //

Sutra: 6    
anye vāyuktatvāt //

Sutra: 7    
anyatrāpi tr̥ṇārtʰe //

Sutra: 8    
yūpāñjane ca sarpiḥ //

Sutra: 9    
puroḍāśapayasyādʰānāsu cecʰan //

Sutra: 10    
tayoḥ prastaram̐ str̥ṇāti \\ ūrṇamradasam iti //

Sutra: 11    
abʰinidadʰāti \\ ā tvā vasavas \\ iti //

Sutra: 12    
savyāśūnye juhūṃ pratigr̥hya nidadʰāti gʰr̥tācī \\ iti //

Sutra: 13    
evam itare uttarābʰyāṃ pratimantraṃ barhiṣy upabʰr̥taṃ dʰurvāṃ cāvakr̥ṣṭe 'nupūrvam //

Sutra: 14    
puroḍāśāv abʰigʰāryodvāsyopastīrṇe nidʰāyānakti yas te prāṇaḥ paśuṣu praviṣṭas >\\ devānāṃ viṣṭʰām anu yo vitastʰe \ ātmanvānt soma gʰr̥tavān hi bʰūtvā \\ agniṃ gacʰa svar yajamānāya vinda \\ iti //

Sutra: 15    
yatʰādevatam anyat //

Sutra: 16    
pratyanakti kapālāni yāni gʰarme kapālāni \\ upacinvanti vedʰasaḥ \ pūṣṇas tāny api vrate \\ indravāyū vimuñcatām iti //

Sutra: 17    
tūṣṇīṃ //

Sutra: 18    
saṃkʰyayodvāsayati //

Sutra: 19    
priyeṇa dʰāmnā \\ iti havīm̐ṣi vedyāṃ kr̥tvā dʰruvā asadann iti sarvāṇy ālabʰate //

Sutra: 20    
pāhi mām ity ātmānam //

Sutra: 21    
atra vratopāyanam (atra vratopāyanam) //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katyayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 11.4.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.