TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 52
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    caturtʰīṃ cítimúpadadʰāti
Sentence: b    
etadvaí devāstr̥tī́yāṃ cítiṃ citvā́ samā́rohannantárikṣaṃ vaí tr̥tī́yā cítirantárikṣameva tátsaṃskŕ̥tya samā́rohan

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvannita ūrdʰvámicʰatéti cetáyamānā etā́ṃ caturtʰīṃ cítimapaśyanyádūrdʰvámantárikṣādarvācī́naṃ divastéṣāmeṣā́ lokó 'dʰruva ivā́pratiṣṭʰita ivamánasyāsīt

Verse: 3 
Sentence: a    
te bráhmābruvan
Sentence: b    
tvā́mihópadadʰāmahā íti kím me táto bʰaviṣyatī́ti tvámevá naḥ śréṣṭʰam bʰaviṣyasī́ti tatʰéti 'tra brahmópādadʰata tásmādāhurbráhmaivá devā́nāṃ śréṣṭʰamíti tádetáyā vaí caturtʰyā cítyeme dyā́vāpr̥tʰivī víṣṭabdʰe bráhma vai cáturtʰī cítistásmādāhurbráhmaṇā dyā́vāpr̥tʰivī víṣṭabdʰe íti stómānúpadadʰāti prāṇā vai stómāḥ prāṇā́ u vai bráhma bráhmaivaìtadúpadadʰāti

Verse: 4 
Sentence: a    
yádveva stómānupadádʰāti
Sentence: b    
etadvaí devā́ḥ prajā́patimabruvaṃstvā́mihópadadʰāmahā íti tatʰéti sa vai nā̀bravītkím me táto bʰaviṣyatī́ti yádu ha kíṃ ca prajā́patirdevéṣvīṣe kímasmā́kaṃ táto bʰaviṣyatī́tyevòcustásmādu haitadyátpitā putréṣvicʰáte kímasmā́kaṃ táto bʰaviṣyatī́tyevā̀hurátʰa yátputrā́ḥ pitári tatʰétyevā̀haivaṃ hi tadágre prajā́patiśca devā́śca samávadanta stómānúpadadʰāti prāṇā vai stómāḥ prāṇā́ u vaí prajā́patiḥ prajā́patimevaìtadúpadadʰāti

Verse: 5 
Sentence: a    
yádveva stómānupadádʰāti
Sentence: b    
ye vai prāṇā ŕ̥ṣaya etā́ṃ caturtʰīṃ cítimápaśyanye eténa rásenopā́yaṃstá ete tā́nevaìtadúpadadʰāti stómānúpadadʰāti prāṇā vai stómāḥ prāṇā́ u ŕ̥ṣaya ŕ̥ṣīnevaìtadúpadadʰāti

Verse: 6 
Sentence: a    
yádveva stómānupadádʰāti
Sentence: b    
prajā́patiṃ vísrastaṃ devátā ādā́ya vyúdakrāmaṃstásya yúdūrdʰvam mádʰyādavācī́naṃ śīrṣṇastádasya vāyúrādā́yotkrámyātiṣṭʰaddevátāśca bʰūtvā́ saṃvatsararūdā́ṇi ca

Verse: 7 
Sentence: a    
támabravīt
Sentence: b    
úpa méhi práti ma etáddʰehi yéna me tvámudákramīríti kím me táto bʰaviṣyatī́ti tvaddevátyamevá ma etádātmáno bʰaviṣyatī́ti tatʰéti tádasminnetádvāyuḥ prátyapadʰāt

Verse: 8 
Sentence: a    
tadyā́ etā́ aṣṭā́daśa pratʰamā́ḥ
Sentence: b    
etádasya tádātmánastadyádetā átropadádʰāti yádevā̀syaitā́ ātmánastádasminnetatprátidadʰāti tásmādetā atrópadadʰāti stómānúpadadʰāti prāṇā vai stómāḥ prāṇā́u vaí vāyúrvāyúmevaìtadúpadadʰāti

Verse: 9 
Sentence: a    
purástādúpadadʰāti
Sentence: b    
āśústrivr̥díti evá trivr̥tstómastaṃ tadúpadadʰāti tadyattamā́hāśurítyeṣa hi stómānāmā́śiṣṭʰó 'tʰo vāyurvā́ āśústrivr̥tsá eṣú triṣú lokéṣu vartate tadyattamā́hāśurítyeṣa hi sárveṣām bʰūtā́nāmā́śiṣṭʰo vāyúrha bʰūtvā purástāttastʰau tádeva tádrūpamúpadadʰāti

Verse: 10 
Sentence: a    
bʰāntáḥ pañcadaśa íti
Sentence: b    
evá pañcadaśa stómastaṃ tadúpadadʰāti tadyattamā́ha bʰānta íti vájro vaí bʰānto vájraḥ pañcadaśó 'tʰo candrámā vaí bʰāntáḥ pañcadaśaḥ ca páñcadaśā́hānyāpūryáte páñcadaśāpakṣīyate tadyattamā́ha bʰānta íti bʰā́ti candrámāścandrámā ha bʰūtvā́ dakṣiṇatástastʰau tádeva tádrūpamúpadadʰāti

Verse: 11 
Sentence: a    
vyomā saptadaśa íti
Sentence: b    
evá saptadaśa stómastaṃ tadúpadadʰāti tadyattamā́ha vyométi prajā́patirvai vyòmā prajā́patiḥ saptadaśó 'tʰo saṃvatsaro vāva vyòmā saptadaśastásya dvā́daśa mā́sāḥ páñca 'rtávastadyattamā́ha vyòméti vyòmā saṃvatsaráḥ saṃvatsaró ha bʰūtvòttaratástastʰau tádeva tádrūpamúpadadʰāti

Verse: 12 
Sentence: a    
dʰarúṇa ekaviṃśa íti
Sentence: b    
evaìkaviṃśa stómastaṃ tadúpadadʰāti tadyattamā́ha dʰarúṇa íti pratiṣṭʰā vaí dʰarúṇaḥ pratiṣṭʰaìkaviṃśó 'tʰo asau vā́ ādityó dʰarúṇa ekaviṃśastásya dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ asā́vevā̀dityó dʰarúṇa ekaviṃśastadyattamā́ha dʰarúṇa íti yadā hyèvaìṣò 'stametyátʰedaṃ sárvaṃ dʰriyata ādityó ha bʰūtvā́ paścā́ttastʰau tádeva tádrūpamúpadadʰātyátʰa saṃvatsararūpāṇyúpadadʰāti

Verse: 13 
Sentence: a    
prátūrtiraṣṭādaśa íti
Sentence: b    
evā̀ṣṭādaśa stómastaṃ tadúpadadʰātyátʰo sáṃvatsaro vāva prátūrtiraṣṭādaśastásya dvā́daśa mā́sāḥ páñca 'rtávaḥ saṃvatsará eva prátūrtiraṣṭādaśastadyattamā́ha prátūrtiríti saṃvatsaro hi sárvāṇi bʰūtā́ni pratiráti tádeva tádrūpamúpadadʰāti

Verse: 14 
Sentence: a    
tápo navadaśa íti
Sentence: b    
evá navadaśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro tápo navadaśastásya dvā́daśa mā́sāḥ ṣáḍr̥távaḥ saṃvatsará eva tápo navadaśastadyattamā́ha tápa íti saṃvatsaro hi sárvāṇi bʰūtā́ni tápati tádeva tádrūpamúpadadʰāti

Verse: 15 
Sentence: a    
abʰīvartáḥ saviṃśa íti
Sentence: b    
evá saviṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vā́ abʰīvartáḥ saviṃśastásya dvā́daśa mā́sāḥ saptá 'rtávaḥ saṃvatsará evā̀bʰīvartáḥ saviṃśastadyattamā́hābʰīvarta íti saṃvatsaro hi sárvāṇi bʰūtā́nyabʰivártate tádeva tádrūpamúpadadʰāti

Verse: 16 
Sentence: a    
várco dvāviṃśa íti
Sentence: b    
evá dvāviṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāva várco dvāviṃśastásya dvā́daśa mā́sāḥ saptá 'rtávo dvé ahorātré saṃvatsará eva várco dvāviṃśastadyattamā́ha várca íti saṃvatsaro hi sárveṣām bʰūtā́nāṃ varcasvítamastádeva tádrūpamúpadadʰāti

Verse: 17 
Sentence: a    
sambʰáraṇastrayoviṃśa íti evá trayoviṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāvá sambʰáraṇastrayoviṃsastásya tráyodaśa mā́sā saptá 'rtávo dvé ahorātré saṃvatsará evá sambʰáraṇastrayoviṃśastadyattamā́ha sambʰáraṇa íti saṃvatsaro hi sárvāṇi bʰūtā́ni sámbʰr̥tastádeva tádrūpamúpadadʰāti

Verse: 18 
Sentence: a    
yóniścaturviṃśa íti
Sentence: b    
evá caturviṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāva yóniścaturviṃśastásya cáturviṃśatirardʰamāsāstadyattamā́ha yóniríti saṃvatsaro hi sárveṣām bʰūtā́nāṃ yónistádeva tádrūpamúpadadʰāti

Verse: 19 
Sentence: a    
gárbʰāḥ pañcaviṃśa íti
Sentence: b    
evá pañcaviṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāva gárbʰāḥ pañcaviṃśastásya cáturviṃśatirardʰamāsā́ḥ saṃvatsará eva gárbʰāḥ pañcaviṃśastadyattamāha gárbʰā íti saṃvatsaró ha trayodaśo mā́so gárbʰo bʰūtvá 'rtūnpráviśati tádeva tádrūpamúpadadʰāti

Verse: 20 
Sentence: a    
ójastriṇava íti
Sentence: b    
evá triṇava stómastaṃ tadúpadadʰāti tadyattamāhaúja íti v!jro ójo vájrastriṇavó 'tʰo saṃvatsaro ójastriṇavastásya cáturviṃśatirardʰamāsā dvé ahorātré saṃvatsará evaújastriṇavastadyattamāhaúja íti saṃvatsaro hi sárveṣām bʰūtā́nāmojasvítamastádeva tádrūpamúpadadʰāti

Verse: 21 
Sentence: a    
kráturekatriṃśa íti
Sentence: b    
evaìkatriṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāva kráturekatriṃśastásya cáturviṃśatirardʰamāsāḥ ṣádr̥távaḥ saṃvatsará eva kráturekatriṃśastadyattamā́ha kráturíti saṃvatsaro hi sárvāṇi bʰūtā́ni karóti tádeva tádrūpamúpadadʰāti

Verse: 22 
Sentence: a    
pratiṣṭʰā́ trayastriṃśa íti
Sentence: b    
evá trayastriṃśa stómastaṃ tadúpadadʰāti tadyattamā́ha pratiṣṭʰéti pratiṣṭʰā trayastriṃśó 'tʰo saṃvatsaro vāvá pratiṣṭʰā́ trayastriṃśastásya cáturviṃśatirardʰamāsāḥ ṣádr̥távo dvé ahorātré saṃvatsará evá pratiṣṭʰā́ trayastriṃśastadyattamā́ha pratiṣṭʰéti saṃvatsaro hi sárveṣām bʰūtā́nām pratiṣṭʰā tádeva tádrūpamúpadadʰāti

Verse: 23 
Sentence: a    
bradʰnásya viṣṭápaṃ catustriṃśa íti
Sentence: b    
etá catustriṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāvá bradʰnásya viṣṭápaṃ catustriṃśastásya cáturviṃśatirardʰamāsā́ḥ saptá 'rtávo dvé ahorātré saṃvatsará evá bradʰnásya viṣṭápaṃ catustriṃśastadyattamā́ha bradʰnásya viṣṭápamíti svā́rājyaṃ vaí bradʰnásya viṣṭápaṃ svā́rājya catustriṃśastádeva tádrūpamúpadadʰāti

Verse: 24 
Sentence: a    
nā́kaḥ ṣaṭtriṃśa íti
Sentence: b    
evá ṣaṭtriṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāva nā́kaḥ ṣaṭtriṃśastásya cáturviṃśatirardʰamāsā dvā́daśa mā́sāstadyattamā́ha nā́ka íti na hi tátra gatā́ya kásmai canā́kam bʰávatyátʰo saṃvatsaro vāva nā́kaḥ saṃvatsaráḥ svargó lokastádeva tádrūpamúpadadʰāti

Verse: 25 
Sentence: a    
vivartò 'ṣṭācatvāriṃśa íti
Sentence: b    
evā̀ṣṭācatvariṃśa stómastaṃ tadúpadadʰātyátʰo saṃvatsaro vāvá vivartò 'ṣṭācatvāriṃśastásya ṣáḍviṃśatirardʰamāsāstráyodaśa mā́sāḥ saptá 'rtávo dvé ahorātre tadyattamā́ha vivarta íti saṃvatsarāddʰi sárvāṇi bʰūtā́ni vivártante tádeva tádrūpamúpadadʰāti

Verse: 26 
Sentence: a    
dʰartráṃ catuṣṭoma íti
Sentence: b    
evá catuṣṭoma stómastaṃ tadúpadadʰāti tadyattamā́ha dʰartramíti pratiṣṭʰā vaí dʰartrám pratiṣṭʰā́ catuṣṭomó 'tʰo vāyurvāvá dʰartráṃ catuṣṭomaḥ sa ābʰíścatasŕ̥bʰirdigbʰí stute tadyattamā́ha dʰartramíti pratiṣṭʰā vaí dʰartráṃ vāyúru sárveṣām bʰūtā́nām pratiṣṭʰā tádeva tádrūpamúpadadʰāti sa vaí vāyúmevá pratʰamámupadádʰāti vāyúmuttamáṃ vāyúnaiva tádetā́ni sárvāṇi bʰūtā́nyubʰayátaḥ párigr̥hṇāti

Verse: 27 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
aṣṭā́daśéṣṭakā úpadadʰāti tau dvaú trivŕ̥tau prāṇo vaí trivŕ̥dvāyúru prāṇó vāyúreṣā cítiḥ

Verse: 28 
Sentence: a    
yádvevā̀ṣṭā́daśa
Sentence: b    
aṣṭādaśo vaí saṃvatsaro dvā́daśa mā́sāḥ páñca 'rtávaḥ saṃvatsará evá prajā́patiraṣṭādaśáḥ prjā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vattátkr̥tvópadadʰāti

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa spŕ̥ta úpadadʰāti
Sentence: b    
etadvaí prajā́patiretásminnātmánaḥ prátihite sárvāṇi bʰūtā́ni garbʰyábʰavattā́nyasya gárbʰa eva sánti pāpmā́ mr̥tyúragr̥hṇāt

Verse: 2 
Sentence: a    
devā́nabravīt
Sentence: b    
yuṣmā́bʰiḥ sahèmā́ni sárvāṇi bʰūtā́ni pāpmáno mŕ̥tyó spr̥ṇavānī́ti kíṃ nastáto bʰaviṣyatī́ti vr̥ṇīdʰvamítyabravīttám bʰāgó no 'stvityeké 'bruvannā́dʰipatyaṃ no 'stvityéke bʰāgamékebʰyaḥ kr̥tvādʰipatyamékebʰyaḥ sárvāṇ i bʰūtā́ni pāpmáno mr̥tyóraspr̥ṇodyadáspr̥ṇottásmātspŕ̥tastátʰaivaìtadyájamāno bʰāgamékebʰyaḥ kr̥tvā́dʰipatyamekebʰyaḥ sárvāṇi bʰūtā́ni pāpmáno mr̥tyó spr̥ṇoti tásmādu sárvāsvevá spr̥táṃ-spr̥tamityánuvartate

Verse: 3 
Sentence: a    
agnírbʰāgò 'si
Sentence: b    
dīkṣā́yā ā́dʰipatyamíti vāgvaí dīkṣā̀gnáye bʰāgáṃ kr̥tvā́ vāca ā́dʰipatyamakaródbráhma spr̥táṃ trivr̥tstóma íti bráhma prajā́nāṃ trivŕ̥tā stómena pāpmánā mr̥tyóraspr̥ṇot

Verse: 4 
Sentence: a    
índrasya bʰāgò 'si
Sentence: b    
víṣṇorā́dʰipatyamitī́ndrāya bʰāgáṃ kr̥tvā víṣṇava ā́dʰipatyamakarotkṣatráṃ spr̥tám pañcadaśa stóma íti kṣatrám prajā́nām pañcadaśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 5 
Sentence: a    
nr̥cákṣasām bʰāgò 'si
Sentence: b    
dʰāturā́dʰipatyamíti devā vaí nr̥cákṣaso devébʰyo bʰāgáṃ kr̥tvā́ dʰātra ā́dʰipatyamakarojjanítraṃ spr̥táṃ saptadaśa stóma íti viḍvaí janítraṃ víśam prajā́nāṃ saptadaśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 6 
Sentence: a    
mitrásya bʰāgò 'si
Sentence: b    
váruṇasyā́dʰipatyamíti prāṇo vaí mitrò 'pāno váruṇaḥ prāṇā́ya bʰāgáṃ kr̥tvā̀pānāyā́dʰipatyamakaroddivo vŕ̥ṣṭirvā́ta spr̥tá ekaviṃśa stóma íti vŕ̥ṣṭiṃ ca vā́taṃ ca prajā́nāmekaviṃśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 7 
Sentence: a    
vásūnām bʰāgò 'si
Sentence: b    
rudrā́ṇāmā́dʰipatyamíti prāṇo vaí mitrò 'pāno váruṇaḥ prāṇā́ya bʰāgáṃ kr̥tvā̀pānāyā́dʰipatyamakaroddivo vŕ̥ṣṭirvā́ta spr̥tá ekaviṃśa stóma íti vŕ̥ṣṭiṃ ca vā́taṃ ca prajā́nāmekaviṃśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 8 
Sentence: a    
ādityā́nām bʰāgò 'si
Sentence: b    
marútāmā́dʰipatyamítyādityébʰyo bʰāgáṃ kr̥tvā́ marúdbʰya ā́dʰipatyamakarodgárbʰā spr̥tā́ḥ pañcaviṃśa stóma íti gárbʰānprajā́nām pañcaviṃśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 9 
Sentence: a    
ádityai bʰāgò 'si
Sentence: b    
pūṣṇaṃ ā́dʰipatyamítīyaṃ áditirasyaí bʰāgáṃ kr̥tvā́ pūṣṇa ā́dʰipatyamakarodója spr̥táṃ triṇava stóma ityójaḥ prajā́nāṃ triṇavéna stómena papmáno mr̥tyóraspr̥ṇot

Verse: 10 
Sentence: a    
devásya savitúrbʰāgò 'si
Sentence: b    
bŕ̥haspáterā́dʰipatyamíti devā́ya savitré bʰāgáṃ kr̥tvā bŕ̥haspátaya ā́dʰipatyamakarotsamī́cīrdíśa spr̥tā́ścatuṣṭoma stóma íti sárvā díśaḥ prajā́nāṃ catuṣṭoména stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 11 
Sentence: a    
yávānām bʰāgò 'si
Sentence: b    
áyavānāmā́dʰipatyamíti pūrvapakṣā vai yávā aparapakṣā áyavāste hī̀daṃ sárvaṃ yuváte cāyuváte ca pūrvapakṣébʰyo bʰāgáṃ kr̥tvā̀parapakṣébʰya ā́dʰipatyamakarotprajā́ spr̥tā́ścatuścatvāriṃśa stóma íti sárvāḥ prajā́ścatuścatvāriṃśéna stómena pāpmáno mr̥tyóraspr̥ṇot

Verse: 12 
Sentence: a    
r̥bʰūṇā́m bʰāgò 'si
Sentence: b    
víṣveṣāṃ devā́nāmā́dʰipatyamítyr̥bʰúbʰyo bʰāgáṃ kr̥tvā víśvebʰyo devébʰya ā́dʰipatyamakarodbʰūtáṃ spr̥táṃ trayastriṃśa stóma íti sárvāṇi bʰūtā́ni trayastriṃśéna stómena pāpmáno mr̥tyóraspr̥ṇottátʰaivaìtadyájamānaḥ sárvāṇi bʰūtā́ni trayastriṃśéna stómena pāpmáno mr̥tyó spr̥ṇoti

Verse: 13 
Sentence: a    
vā́ etā daśéṣṭakā úpadadʰāti
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vataiva tádetā́ni sárvāṇi bʰūtā́ni pāpmáno mr̥tyó spr̥ṇoti

Verse: 14 
Sentence: a    
átʰa 'rtavyè úpadadʰāti
Sentence: b    
r̥táva ete yádr̥tavyè r̥tū́nevaìtadúpadadʰāti sáhaśca sahasyáśca haímantikāvr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰāti dve íṣṭake bʰavato dvau hi mā́sāvr̥túḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karoti

Verse: 15 
Sentence: a    
tadyádete átropadádʰāti
Sentence: b    
saṃvatsará eṣò 'gnírimá u lokā́ḥ saṃvatsarastásya yádūrdʰvámantárikṣādarvācī́naṃ divastádasyaiṣā́ caturtʰī cítistádvasya hemantá r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti

Verse: 16 
Sentence: a    
yádvevaìte átropadádʰāti
Sentence: b    
prajā́patireṣò 'gníḥ saṃvatsará u prajā́patistásya yádūrdʰvam mádʰyādavācī́naṃ śīrṣṇastádasyaiṣā́ caturtʰī cítistádvasya hemantá r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa sŕ̥ṣṭīrúpadadʰāti
Sentence: b    
etadvaí prajā́patiḥ sárvāṇi bʰūtā́ni pāpmáno mr̥tyórmuktvā̀kāmayata prajā́ḥ sr̥jeya prájāyeyéti

Verse: 2 
Sentence: a    
prāṇā́nabravīt
Sentence: b    
yuṣmā́bʰiḥ sahèmā́ḥ prajāḥ prájanayānī́ti te vai kéna stoṣyāmaha íti máyā caivá yuṣmā́bʰiścéti tatʰéti prāṇaíścaivá prajā́patinā cāstuvata yádu ha kíṃ ca devā́ḥ kurváte stómenaiva tátkurvate yajño vai stómo yajñénaiva tátkurvate tásmādu sárvāsvevā̀stuvatāstuvatetyánuvartate

Verse: 3 
Sentence: a    
ékayāstuvatéti
Sentence: b    
vāgvā ékā vācaìva tádastuvata prajā́ adʰīyantétí prajā átrādʰīyanta prajā́patirádʰipatirāsīdíti prajā́patiratrā́dʰipatirāsīt

Verse: 4 
Sentence: a    
tisŕ̥bʰirastuvatéti
Sentence: b    
tráyo vaí prāṇā́ḥ prāṇá udānó vyānastaíreva tádastuvata bráhmāsr̥jyatéti brahmā́trāsr̥jyata bráhmaṇaspátirádʰipatirāsīdíti bráhmaṇaspátiratrā́dʰipatirāsīt

Verse: 5 
Sentence: a    
pañcábʰirastuvatéti
Sentence: b    
evème mánaḥpañcamāḥ prāṇāstaíreva tádastuvata bʰūtā́nyasr̥jyantéti bʰūtānyátrāsr̥jyanta bʰūtā́nām pátirádʰipatirāsīdíti bʰūtā́nām pátiratrā́dʰipatirāsīt

Verse: 6 
Sentence: a    
saptábʰirastuvatéti
Sentence: b    
evèmé saptá śīrṣánprāṇāstaíreva tádastuvata sapta r̥ṣáyo 'sr̥jyantéti sapta 'rṣáyo 'trāsr̥jyanta dʰātā́dʰipatirāsīdíti dʰātātrā́dʰipatirāsīt

Verse: 7 
Sentence: a    
navábʰirastuvatéti
Sentence: b    
náva vaí prāṇā́ḥ saptá śīrṣannávāñcau dvau taíreva tádastuvata pitáro 'sr̥jyantéti pitaró 'trāsr̥jyantā́ditirádʰipatnyāsīdityáditiratrā́dʰipatnyāsīt

Verse: 8 
Sentence: a    
ekādaśábʰirastuvatéti
Sentence: b    
dáśa prāṇā́ ātmaìkādaśasténaiva tádastuvata r̥távo 'sr̥jyantétyr̥tavó 'trāsr̥jyantārtavā ádʰipataya āsannítyārtavā atrā́dʰipataya āsan

Verse: 9 
Sentence: a    
trayodaśábʰirastuvatéti
Sentence: b    
dáśa prāṇā dvé pratiṣṭʰé ātmā́ trayodaśasténaiva tádastuvata mā́sā asr̥jyantéti mā́sā átrāsr̥jyanta saṃvatsaró 'dʰipatirāsīdíti saṃvatsaro 'trā́dʰipatirāsīt

Verse: 10 
Sentence: a    
pañcadaśábʰirastuvatéti
Sentence: b    
dáśa hástyā aṅgúlayaścatvā́ri dorbāhavā́ṇi yádūrdʰvaṃ nā́bʰestátpañcadaśaṃ ténaiva tádastuvata kṣatrámasr̥jyatéti kṣatrámasr̥jyatéti kṣatramátrāsr̥jyatendro 'dʰipatirāsīditīndro 'trā́dʰipatirāsīt

Verse: 11 
Sentence: a    
saptadaśábʰirastuvatéti
Sentence: b    
dáśa pā́dyā aṅgúlayaścatvā́ryūrvaṣṭʰīvā́ni dvé pratiṣṭʰe yadávāṅnā́bʰestátsaptadaśaṃ ténaiva tádastuvata grāmyā́ḥ paśávo 'sr̥jyantéti grāmyā́ḥ paśávo 'trāsr̥jyanta bŕ̥haspátirádʰipatirāsīdíti bŕ̥haspátiratrā́dʰipatirāsīt

Verse: 12 
Sentence: a    
navadaśábʰirastuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo náva prāṇāstaíreva tádastuvata śūdrāryā́vasr̥jyetāmíti śūdrāryāvátrāsr̥jyetāmahorātre ádʰipatnī āstāmítyahorātre atrā́dʰipatnī āstām

Verse: 13 
Sentence: a    
ékaviṃśatyāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyā ātmaìkaviṃśasténaiva tádastuvataíkaśapʰāḥ paśávo 'sr̥jyantetyékaśapʰāḥ paśavó 'trāsr̥jyanta váruṇó 'dʰipatirāsīdíti váruṇo 'trā́dʰipatirāsīt

Verse: 14 
Sentence: a    
tráyoviṃśatyāstuvateti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyā dvé pratiṣṭʰé ātmā́ trayoviṃśasténaiva tádastuvata kṣudrā́ḥ paśávo 'sr̥jyantéti kṣudrā́ḥ paśavó 'trāsr̥jyanta pūṣā́dʰipatirāsīdíti pūṣā́dʰipatirāsīt

Verse: 15 
Sentence: a    
páñcaviṃśatyāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyāścatvāryáṅgānyātmā́ paścaviṃśasténaiva tádastuvatāraṇyā́ḥ paśávo 'sr̥jyantétyāraṇyā́ḥ paśavó 'trāsr̥jyanta vāyurádʰipatirāsīdíti vāyuratrā́dʰipatirāsīt

Verse: 16 
Sentence: a    
saptáviṃśatyāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyāścatvāryáṅgāni dvé pratiṣṭʰé ātmā́ saptaviṃśasténaiva tádastuvata dyā́vāpr̥tʰivī vyaìtāmíti dyā́vāpr̥tʰivī átra vyaìtāṃ vásavo rudrā́ ādityā́ anuvyā̀yanníti vásavo rudrā́ ādityā átrānuvyā̀yaṃstá evā́dʰipataya āsanníti u evātrā́dʰipataya āsan

Verse: 17 
Sentence: a    
návaviṃśatyāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyā náva prāṇāstaíreva tádastuvata vánaspátayo 'sr̥jyantéti vánaspátayó 'trāsr̥jyanta somó 'dʰipatirāsīdíti somo 'trā́dʰipatirāsīt

Verse: 18 
Sentence: a    
ékatriṃśatāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyā dáśa prāṇā́ ātmaìkatriṃśasténaiva tádastuvata prajā́ asr̥jyantéti prajā átrāsr̥jyanta yávāścā́yavāścā́dʰipataya āsanníti pūrvapakṣāparapakṣā́ evātrā́dʰipataya āsan

Verse: 19 
Sentence: a    
tráyastriṃśatāstuvatéti
Sentence: b    
dáśa hástyā aṅgúlayo dáśa pā́dyā dáśa prāṇā dvé pratiṣṭʰé ātmā́ trayastriṃśasténaiva tádastuvata bʰūtā́nyaśāmyanníti sárvāṇi bʰūtānyátrāśāmyanprajā́patiḥ parameṣṭʰyádʰipatirāsīdíti prajā́patiḥ parameṣṭʰyatrā́dʰipatirāsīt

Verse: 20 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
saptádaśéṣṭakā úpadadʰāti saptadaśo vaí saṃvatsaráḥ prajā́patiḥ prajanayitā tádeténa vaí saptadaśéna saṃvatsaréṇa prajā́patinā prajanayitraìtā́ḥ prajāḥ prā́janayadyatprā́janayadásr̥jata tadyadásr̥jata tásmātsŕ̥ṣṭayastā́ḥ sr̥ṣṭvā̀tmanprā́pādayata tátʰaivaìtadyájamāna eténa saptadaśéna saṃvatsaréṇa prajā́patinā prajanayitraìtā́ḥ prajāḥ prájanayati tā́ḥ sr̥ṣṭvā̀tmanprápādayate retaḥsícorvélayā pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetā́ḥ prajāḥ prápādayati sarváta úpadadʰāti sarváta evā̀sminnetā́ḥ prajāḥ prápādayati

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰā́to 'nvāvr̥tám
Sentence: b    
trivŕ̥dvatīm purástādupadádʰātyekaviṃśávatīm paścā́tpañcadaśávatīṃ dakṣiṇatáḥ saptadaśávatīmuttaratáḥ

Verse: 2 
Sentence: a    
etadvaí prajā́patim
Sentence: b    
trivŕ̥dvatyāmúpahitāyām pañcadaśávatyām mr̥tyúrasīdadimāmáta úpadʰāsyate tamátra grahīṣyāmī́ti tam prā́paśyattám prakʰyā́ya parikrámyaikaviṃśávatīmúpādʰattaikaviṃśávatīm mr̥tyurā́gacʰatpañcadaśávatīmúpādʰatta pañcadaśávatīm mr̥tyurā́gacʰatsaptadaśávatīmúpādʰatta 'traivá mr̥tyuṃ nyákarodátrāmohayattátʰaivaìtadyájamānó 'traiva sárvānpāpmáno níkarotyátra mohayati

Verse: 3 
Sentence: a    
atʰóttarāḥ
Sentence: b    
trivŕ̥dvatyāmevá trivŕ̥dvatīmanūpadádʰātyekaviṃśávatyāmekaviṃśávatīm pañcadaśávatyāṃ saptadaśávatīṃ saptadaśávatyām pañcadaśávatīṃ yádeváṃ vyatihā́ramupadádʰāti tásmādakṣṇayāstomī́yā átʰo yádete stómā áto 'nyátʰānupūrvaṃ tásmādvevā̀kṣṇayāstomī́yā átʰo eváṃ devā́ upā́dadʰatetaratʰā́surāstáto devā ábʰavanparā́surā bʰávatyātmánā párāsya dviṣanbʰrā́tr̥vyo bʰavati evaṃ véda

Verse: 4 
Sentence: a    
eṣá paśuryádagníḥ
Sentence: b    
'traiva sárvaḥ kr̥tsnaḥ sáṃskr̥tastásya trivŕ̥dvatyāveva śíraste yáttrivŕ̥dvatyau bʰávatastrivr̥ddʰi śíro dvé bʰavato dvíkapālaṃ hi śíraḥ pūrvārdʰa úpadadʰāti purástāddʰī̀daṃ śíraḥ

Verse: 5 
Sentence: a    
pratiṣṭʰaìkaviṃśávatyau
Sentence: b    
te yádekaviṃśávatyau bʰavataḥ pratiṣṭʰā hyèkaviṃśo dvé bʰavato dvandvaṃ pratiṣṭʰā paścādúpadadʰāti paścāddʰī̀yám pratiṣṭʰā́

Verse: 6 
Sentence: a    
bāhū́ pañcadaśávatyau
Sentence: b    
te yátpañcadaśávatyau bʰávataḥ pañcadaśau bāhū dvé bʰavato dvau hī̀maú bāhū́ pārśvata úpadadʰāti pārśvato hī̀maú bāhū́

Verse: 7 
Sentence: a    
ánnaṃ saptadaśávatyau
Sentence: b    
te yátsaptadaśávatyau bʰávataḥ saptadaśaṃ hyánnaṃ dvé bʰavato dvyákṣaraṃ hyánnaṃ te ánantarhite pañcadaśávatībʰyāmúpadadʰātyánantarhitaṃ tádbāhúbʰyāmánnaṃ dadʰāti bā́hye pañcadaśávatyau bʰávató 'ntare saptadaśávatyau bāhúbʰyāṃ tádubʰayató 'nnam párigr̥hṇāti

Verse: 8 
Sentence: a    
átʰa mádʰya upadádʰāti
Sentence: b    
ātmā tā́ retaḥsícorvélayópadadʰāti pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyato hyáyámātmā́ sarváta úpadadʰāti sárvato hyáyámātmā́tʰa yadáto 'nyadátiriktaṃ tadyadvaí devā́nāmátiriktaṃ cʰándāṃsi tā́ni tadyā́ni tā́ni cʰándāṃsi paśávaste tadye paśávaḥ púṇyāstā́ lakṣmyástadyāstāḥ púṇyā lakṣmyò 'sau ādityaḥ āsāmeṣá dakṣiṇatáḥ

Verse: 9 
Sentence: a    
haiké 'nantarhitāstrivŕ̥dvatībʰyāmúpadadʰati
Sentence: b    
jihvāhánū íti vádanto yāścáturdaśa te hánū yāḥ ṣaṭ sā́ jihvéti na tátʰā kuryādáti recayanti yátʰā pū́rvayorhánvorápare hánū anūpadadʰyādyátʰā pū́rvasyāṃ jihvā́yāmáparāṃ jihvā́manūpadadʰyā́ttādr̥ktadyatrā́haiva śírastádeva hánū tájjihvā̀

Verse: 10 
Sentence: a    
asmínnu haíke 'vāntaradeśa úpadadʰati
Sentence: b    
asau vā́ ādityá etā́ amuṃ tádādityámetásyāṃ diśí dadʰma íti na tátʰā kuryādanyā́ni vāva tā́ni kármāṇi yaíretamátra dádʰāti

Verse: 11 
Sentence: a    
dakṣiṇatá u haíka úpadadʰati
Sentence: b    
tádetāḥ púṇyā lakṣmī́rdakṣiṇató dadʰmaha íti tásmādyásya dakṣiṇato lákṣma bʰávati tam púṇyalakṣmīka ityā́cakṣata uttaratá striyā́ uttaratáāyatanā hi strī tattátkr̥támeva purástāttvevaìnā úpadadʰyādyatrā́haiva śírastádeva hánū tájjihvā́tʰaitāḥ púṇyā lakṣmī́rmukʰato dʰatte tásmādyásya múkʰe lákṣma bʰávati tam púṇyalakṣmīka ityā́cakṣatè

Verse: 12 
Sentence: a    
saiṣā́ brahmacitíḥ
Sentence: b    
yadbráhmopā́dadʰata tásmādbrahmacitiḥ sā́ prajāpaticitíryátprajā́patimupā́dadʰata tásmātprajāpaticitiḥ 'rṣicitiryádr̥ṣī́nupā́dadʰata tásmādr̥ṣicitiḥ sā́ vāyucitiryádvāyúmupā́dadʰata tásmādvāyucitiḥ sā́ stomacitiryatstómānupā́dadʰata tásmātstomacitiḥ sā́ prāṇacitiryátprāṇā́nupā́dadʰata tásmātprāṇacitiráto yatamádevá katamácca vidyātténa haivā̀syaiṣā̀rṣeyávatī bándʰumatī citirbʰavatyátʰa lokampr̥ṇe úpadadʰātyasyā́ṃ sraktyāṃ táyorupári bándʰuḥ púrīṣaṃ nívapati tásyopári bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.