TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 53
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    pañcamīṃ cítimúpadadʰāti
Sentence: b    
etadvaí devā́ścaturtʰīṃ cítiṃ citvā́ samā́rohanyádūrdʰvámantárikṣādarvācī́naṃ divastádeva tátsaṃskŕ̥tya samā́rohan

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvannitá ūrdʰvámicʰatéti cetáyamānā dívamevá virā́jam pañcamīṃ cítimapaśyaṃstébʰya eṣá lokò 'cʰandayat

Verse: 3 
Sentence: a    
te 'kāmayanta
Sentence: b    
asapatnámimáṃ lokámanupabādʰáṃ kurvīmahī́ti 'bruvannúpa tájjānīta yátʰemáṃ lokámasapatnámanupabādʰáṃ karávāmahā íti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰemaṃ lokámasapatnámanupabādʰáṃ karávāmahā íti

Verse: 4 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā íṣṭakā apaśyannasapatnāstā úpādadʰata tā́bʰiretáṃ lokámasapatnámanupabādʰámakurvata tadyádetā́bʰirimáṃ lokámasapatnámanupabādʰamákurvata tásmādetā́ asapatnāstátʰevaìtadyájamāno yádetā́ upadádʰātámevaìtállokámasapatnámanupabādʰáṃ kurute sarváta úpadadʰāti sarváta evaìtádetáṃ lokámasapatnámanupabādʰáṃ kurute parārdʰa úpadadʰāti sárvamevaìtádetáṃ lokámasapatnámanupavādʰáṃ kurute

Verse: 5 
Sentence: a    
átʰa virā́ja úpadadʰāti
Sentence: b    
eṣā vai sā́ virāḍyāṃ táddevā́ virā́jam pañcamīṃ cítimápaśyaṃstā dáśa-daśópadadʰāti dáśākṣarā virā́ḍvirā́ḍeṣā cíviḥ sarváta úpadadʰāti yo ékasyāṃ diśí virā́jati na vai sa vírājati yo vāva sárvāsu dikṣú virā́jati eva vírājati

Verse: 6 
Sentence: a    
yádvevaìtā́ asapatnā́ upadádʰāti
Sentence: b    
etadvaí prajā́patimetásminnātmánaḥ prátihite sarvátaḥ pāpmópāyatata etā íṣṭakā apaśyadasapatnāstā úpādʰatta tā́bʰistám pāpmā́namápāhata pāpmā vaí sapátnastadyádetā́bʰiḥ pāpmā́naṃ sapátnamapā́hata tásmādetā́ asapatnā́ḥ

Verse: 7 
Sentence: a    
tadvā́ etátkriyate
Sentence: b    
yáddevā ákurvannidaṃ nvìmaṃ pāpmā nópayatate yattvètátkaróti yáddevā ákurvaṃstátkaravāṇītyátʰo evá pāpmā yáḥ sapátnastámetā́bʰirápahate tadyádetā́bʰiḥ pāpmā́naṃ sapátnamapahate tásmādetā́ asapatnā́ḥ sarváta úpadadʰāti sarváta evaìtátpāpmā́naṃ sapátnamápahate parārdʰa úpadadʰāti sárvasmādevaìtádātmánaḥ pāpmā́naṃ sapátnamápahate

Verse: 8 
Sentence: a    
purástādúpadadʰāti
Sentence: b    
ágne jātānpráṇudā naḥ sapátnāníti yátʰaiva yájustátʰā bándʰurátʰa paścātsáhasā jātānpráṇudā naḥ sapátnāníti yátʰaiva yájustátʰā bándʰuḥ

Verse: 9 
Sentence: a    
yā́ purástādagniḥ sā́
Sentence: b    
yā́ paścā́dagniḥ sā̀gnínaiva tátpurástātpāpmā́namapā́hatāgnínā paścāttátʰaivaìtadyájamāno 'gnínaivá purástātpāpmā́namapahatè 'gnínā paścā́t

Verse: 10 
Sentence: a    
átʰa dakṣiṇatáḥ
Sentence: b    
ṣoḍaśī stóma ójo dráviṇamityékādaśākṣarā vaí triṣṭuptraíṣṭubʰamantárikṣaṃ cátasro díśa eṣá eva vájraḥ pañcadaśastásyāsā́vevā̀dityáḥ ṣoḍaśī vájrasya bʰartā eténa pañcadaśéna vájreṇaitáyā triṣṭúbʰā dakṣiṇatáḥ pāpmā́namápāhata tátʰaivaìtadyájamāna eténa pañcadaśéna vájreṇaitáyā triṣṭúbʰā dakṣiṇatáḥ pāpmā́namápahate

Verse: 11 
Sentence: a    
átʰottaratáḥ
Sentence: b    
catuścatvāriṃśa stómo várco dráviṇamíti cátuścatvāriṃśadakṣarā vaí triṣṭuptraíṣṭubʰo vájraḥ eténa catuścatvāriṃśéna vájreṇaitáyā triṣṭúbʰottaratáḥ pāpmā́namápāhata tátʰaivaìtadyájamāna eténa catuścatvāriṃśéna vájreṇaitáyā triṣṭúbʰottaratáḥ pāpmā́namápahate

Verse: 12 
Sentence: a    
átʰa madʰye
Sentence: b    
agneḥ púrīṣamasī́ti bráhma vaí caturtʰī cítiragníru vai bráhma tásyā etatpúrīṣamiva yátpañcamyápso nāméti tásyokto bándʰuḥ

Verse: 13 
Sentence: a    
tām prā́cīṃ tiráścīmúpadadʰāti
Sentence: b    
etáddʰaitáyā prajā́patiḥ pāpmáno mū́lamavr̥ścattátʰaivaìnayāyámetátpāpmáno mū́laṃ vr̥ścati dakṣiṇató dakṣiṇatáudyāmo hi vajró 'ntareṇa dákṣiṇāṃ díśyāmudyāmā́ya ha támavakāśáṃ karoti

Verse: 14 
Sentence: a    
yā́ purástātprāṇaḥ sā́
Sentence: b    
yā́ paścā́dapānaḥ sā́ prāṇénaiva tátpurástātpāpmā́namapā́hatāpānéna paścāttátʰaivaìtadyájamānaḥ prāṇénaiva purástātpāpmā́namápahate 'pānéna paścā́t

Verse: 15 
Sentence: a    
átʰa abʰítaḥ
Sentence: b    
taú bāhū sa 'syābʰítaḥ pāpmā́sīdbāhúbʰyāṃ tamápāhata tátʰaivaìtadyájamāno 'syābʰítaḥ pāpmā bʰávati bāhúbʰyāmeva tamápahate

Verse: 16 
Sentence: a    
ánnam púrīṣavatī
Sentence: b    
sa 'syopáriṣṭʰātpāpmā́sīdánnena tamápāhāta tátʰaivaìtadyájamāno 'syopáriṣṭātpāpmā bʰávatyánnenaiva tamápahate

Verse: 17 
Sentence: a    
sa yáddʰa vā́ evaṃvitprā́ṇiti
Sentence: b    
'sya purástātpāpmā bʰávati taṃ tenā́pahaté 'tʰa yádapā́niti téna taṃ yáḥ paścādátʰa yádbāhúbʰyāṃ kárma kurute téna taṃ 'bʰitó 'tʰa yadánnamátti téna taṃ upáriṣṭātsarvadā́ ha vā́ evaṃvítpāpmā́namápahaté 'pi svápaṃstásmādeváṃ vidúṣaḥ pāpaṃ kīrtayennédasya pāpmā́sānī́ti

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa cʰandasyā̀ úpadadʰāti
Sentence: b    
etadvaí prajā́patiḥ pāpmáno mr̥tyórmuktvā́nnamaicʰattásmādu haitádupatāpī vásīyānbʰūtvā́nnamicʰati tásminnā́śaṃsanté 'nnamicʰati jīviṣyatī́ti tásmai devā́ etadánnam prā́yacʰannetā́ścʰandasyā̀ḥ paśávo vaí cʰandāṃsyánnam paśávastā́nyasmā acʰadayaṃstā́ni yádasmā ácʰadayaṃstásmāccʰándāṃsi

Verse: 2 
Sentence: a    
dáśa-daśópadadʰāti
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍu kr̥tsnamánnaṃ sárvamevā̀sminnetátkr̥tsnamánnaṃ dadʰāti sarváta úpadadʰāti sarváta evā̀sminnetátkr̥tsnámannaṃ dadʰāti

Verse: 3 
Sentence: a    
évaścʰánda íti
Sentence: b    
ayaṃ vaí loka évaścʰándo várivaścʰánda ítyantárikṣaṃ vai várivaścʰándaḥ śambʰūścʰánda íti dyaurvaí śambʰūścʰándaḥ paribʰūścʰánda íti díśo vaí paribʰūścʰánda ācʰaccʰánda ityánnaṃ vā́ ācʰaccʰándo mánaścʰánda íti p rajā́patirvai mánaścʰándo vyácaścʰánda ítyasau vā́ ādityo vyácaścʰándaḥ

Verse: 4 
Sentence: a    
síndʰuścʰánda íti
Sentence: b    
prāṇo vai síndʰuścʰándaḥ samudraścʰánda íti máno vaí samudraścʰándaḥ sariraṃ cʰánda íti vāgvaí sariraṃ cʰándaḥ kakupcʰánda íti prāṇo vaí kakupcʰándastrikakupcʰánda ítyudāno vaí trikakupcʰándaḥ kāvyaṃ cʰánda íti trayī vaí vidyā́ kāvyaṃ cʰándo 'ṅkupaṃ cʰánda ityā́po vā́ aṅkupaṃ cʰándo 'kṣárapaṅktiścʰánda ítyasau vaí lokò 'kṣárapaṅktiścándaḥ padápaṅktiścʰánda ítyayaṃ vaí lokáḥ padápaṅktiścʰándo viṣṭārápaṅktiścʰánda íti díśo vaí viṣṭārápaṅktiścʰándaḥ kṣuro bʰrájaścʰánda ítyasau vā́ ādityáḥ kṣuro bʰrájaścʰánda ācʰaccʰándaḥ pracʰaccʰánda ityánnaṃ vā́ ācʰaccʰandó 'nnam pracʰaccʰándaḥ

Verse: 5 
Sentence: a    
saṃyaccʰánda íti
Sentence: b    
rā́trirvaí saṃyaccʰándo viyaccʰánda ityáharvaí viyaccʰándo br̥haccʰánda ítyasau vaí lokó br̥haccʰándo ratʰantaraṃ cʰánda ítyayaṃ vaí lokó ratʰantaraṃ cʰándo nikāyaścʰánda íti vāyurvaí nikāyaścʰándo vívadʰaścʰánda ítyantárikṣaṃ vai vívadʰaścʰándo gíraścʰánda ityánnaṃ vai gíraścʰándo bʰrájaścʰánda ítyagnirvai bʰrájaścʰándaḥ saṃstupcʰándo 'nuṣṭupcʰánda íti vā́geva saṃstupcʰándo vā́ganuṣṭupcʰánda évas=cʰándo várivaścʰánda íti tásyokto bándʰuḥ

Verse: 6 
Sentence: a    
váyaścʰánda íti
Sentence: b    
ánnaṃ vai váyaścʰándo vayaskr̥ccʰánda ítyagnirvaí vayaskr̥ccʰándo víṣpardʰāścʰánda ítyasau vaí loko víṣpardʰāścʰándo viśālaṃ cʰánda ítyayáṃ vaí lokó viśālaṃ cʰándaścʰadiścʰánda ítyantárikṣaṃ vaí cʰadiścʰándo dūrohaṇaṃ cʰánda ítyasau vā́ ādityó dūrohaṇaṃ cʰándastandraṃ cʰánda íti paṅktirvaí tandraṃ cʰándo 'ṅkāṅkaṃ cʰánda ityā́po vā́ aṅkāṅkaṃ cʰándaḥ

Verse: 7 
Sentence: a    
tadyā́ḥ purástādupadádʰāti
Sentence: b    
prāṇastā́sām pratʰamā́ vyānó dvitī́yodānástr̥tī́yodā́naścaturtʰī́ vyānáḥ pañcamī́ prāṇáḥ ṣaṣṭʰī́ prāṇáḥ saptamī́ vyānò 'ṣṭamyùdānó navamī yájamāna evā́tra daśamī eṣa yájamāna etásyāṃ virājyádʰyūḍʰaḥ prátiṣṭʰitaḥ prāṇamáyyāmarvā́cīśca párācīścópadadʰāti tásmādimé prāṇā́ arvā́ñcaśca párāñcaśca

Verse: 8 
Sentence: a    
átʰa yā́ dakṣiṇatò
Sentence: b    
'gnistā́sām pratʰamā́ vāyúrdvitī́yādityástr̥tī́yādityáścaturtʰī́ vāyúḥ pañcamyágníḥ ṣaṣṭʰyágníḥ saptamī́ vāyúraṣṭamyā̀dityó navamī yájamāna evātra daśamī eṣa yájamāna etásyāṃ virājyádʰūḍʰaḥ prátiṣṭʰito devatāmáyyāmarvā́cīśca párācīścópadadʰāti tásmādeté devā́ arvā́ñcaśca párāñcaśca

Verse: 9 
Sentence: a    
átʰa yā́ḥ paścā́t
Sentence: b    
ayáṃ lokastā́sām pratʰamā̀ntárikṣaṃ dvitī́yā dyaústr̥tī́yā dyaúścaturtʰyantárikṣam pañcamyáyáṃ lokáḥ ṣaṣṭʰyáyáṃ lokáḥ saptamyántárikṣamaṣṭamī dyaúrnavamī yájamāna evā́tra daśamī eṣa yájamāna etásyāṃ virājyádʰyūḍʰaḥ prátiṣṭʰito lokamáyyāmarvā́cīśca párācīścópadadʰāti tásmādimé lokā́ arvā́ñcaśca párāñcaśca

Verse: 10 
Sentence: a    
átʰa uttaratáḥ
Sentence: b    
grīṣmastā́sām pratʰamā́ varṣā́ dvitī́yā hemantástr̥tī́yā hemantáścaturtʰī́ varṣā́ḥ pañcamī́ grīṣmáḥ ṣaṣṭʰī́ grīṣmáḥ saptamī́ varṣā́ aṣṭamī́ hemantó navamī yájamāna evā́tra daśamī eṣa yájamāna etásyāṃ virājyádʰyūḍʰaḥ prátiṣṭʰita r̥tumáyyāmarvā́cīśca párācīścópadadʰāti tásmādetá r̥távo 'rvā́ñcaśca párāñcaśca

Verse: 11 
Sentence: a    
átʰa púnarevá
Sentence: b    
yā́ḥ purástādupadádʰāti prāṇāste dáśa bʰavanti dáśa vaí prāṇā́ḥ pūrvārdʰa úpadadʰāti purástāddʰī̀mé prāṇā́ḥ

Verse: 12 
Sentence: a    
átʰa yā́ dakṣiṇatáḥ
Sentence: b    
etāstā́ devátā agníśca pr̥tʰivī́ ca vāyúścāntárikṣaṃ cādityáśca dyaúśca candrámāśca nákṣatrāṇi cā́nnaṃ cā́paśca

Verse: 13 
Sentence: a    
átʰa yā́ḥ paścā́t
Sentence: b    
díśastāścátasro díśaścátasro 'vāntaradíśa ūrdʰvā́ ceyáṃ ca

Verse: 14 
Sentence: a    
átʰa yā́ uttaratáḥ
Sentence: b    
mā́sāste vā́santikau dvau graíṣmau dvau vā́rṣikau dvaú śāradau dvau haímantikau dvaú

Verse: 15 
Sentence: a    
átʰa púnarevá
Sentence: b    
yā́ pratʰamā́ daśádayaṃ loko yā́ dvitī́yāntárikṣaṃ tadyā́ tr̥tī́yā dyauḥ sèmámevá lokám pratʰamáyā daśatā́rohannantárikṣaṃ dvitī́yayā dívaṃ tr̥tī́yayā tátʰaivaìtadyájamāna imámevá lokám pratʰamáyā daśátā róhatyantárikṣaṃ dvitī́yayā dívaṃ tr̥tī́yayā

Verse: 16 
Sentence: a    
sa sa párāṅiva róhaḥ
Sentence: b    
iyámu vaí pratiṣṭʰā devā́ imā́m pratiṣṭʰā́mabʰipratyā́yaṃstátʰaivaìtadyájamāna imā́m pratiṣṭʰā́mabʰipratyaityátʰa yòttamā́ daśádayaṃ lokastásmādyátʰaivá pratʰamā́yai daśátaḥ prábʰr̥tirevámuttamā́yai samānaṃ hyètadyádeté daśátāvayámevá lokáḥ

Verse: 17 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
catvāriṃśadíṣṭakāścatvāriṃśadyájūṃṣi tádaśītiránnamaśītistadyádyadetadā́ha tádasmā ánnamaśītíṃ kr̥tvā práyacʰati ténainam prīṇāti

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa stómabʰāgā úpadadʰāti
Sentence: b    
etadvaí prajāpateretadánnamíndro 'bʰyádʰyāyatsò 'smādúdacikramiṣattámabravītkatʰótkrāmasi katʰā́ jahāsī́ti sa vaí me 'syā́nnasya rásam práyacʰéti téna vaí saha prápadyasvéti tatʰéti tásmā etasyā́nnasya rásam prā́yacʰatténainaṃ saha prā́padyata

Verse: 2 
Sentence: a    
sa yaḥ prajā́patiḥ
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yattadánnametāstā́ścʰandasyā̀ átʰa yaḥ 'nnasya rása etāstā stómabʰāgā átʰa yaḥ sa índro 'sau ādityaḥ eṣá eva stómo yaddʰi kíṃ ca stuváta etámeva téna stuvanti tásmā etásmai stómāyaitám bʰāgam prā́yacʰattadyádetásmai stómāyaitám bʰāgam prā́yacʰattásmātstómabʰāgāḥ

Verse: 3 
Sentence: a    
raśmínā satyā́ya satyáṃ jinvéti
Sentence: b    
eṣa vaí raśmiránnaṃ raśmíretáṃ ca tadrásaṃ ca saṃdʰā́yātmanprápādayate prétinā dʰármaṇā dʰármaṃ jinvétyeṣa vai prétiránnam prétiretáṃ ca tadrásaṃ ca saṃdʰā́yātmanprápādayaté 'nvityā divā dívaṃ jinvétyeṣa ánvitiránnamánvitiretáṃ ca tadrásaṃ ca saṃdʰā́yātmanprápādayate tadyádyadetadā́ha tácca tadrásaṃ ca saṃdʰā́yātmanprápādayate 'múnādó jinvā́do 'syamúṣmai tvā́dʰipatinorjórjaṃ jinvéti tredʰāvihitā́stredʰāvihitaṃ hyánnam

Verse: 4 
Sentence: a    
yádveva stómabʰāgā upadádʰāti
Sentence: b    
etadvaí devā́ virā́jaṃ cítiṃ citvā́ samā́rohaṃstè 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā nā́kamevá svargáṃ lokámapaśyaṃstamúpādadʰata sa yaḥ sa nā́kaḥ svargó loká etāstā stómabʰāgāstadyádetā́ upadádʰāti nā́kamevaìtátsvargáṃ lokamúpadʰatte

Verse: 5 
Sentence: a    
tadyā́stisráḥ pratʰamā́ḥ
Sentence: b    
ayaṃ loko yā́ dvitī́yā antárikṣaṃ tadyā́str̥tī́yā dyauḥ yā́ścaturtʰyáḥ prā́cī digyā́ḥ pañcamyò dakṣiṇā yā́ḥ ṣaṣṭʰyáḥ pratī́cī yā́ḥ saptamyá údīcī sā́

Verse: 6 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatiríṣṭakā imé ca lokā díśaścemé ca vaí lokā díśaśca pratiṣṭʰèmé ca lokā díśaścaikaviṃśastásmādāhuḥ pratiṣṭʰaìkaviṃśa íti

Verse: 7 
Sentence: a    
átʰa yā́ aṣṭāvíṣṭakā atiyánti
Sentence: b    
sā̀ṣṭā́kṣarā gāyatrī bráhma gāyatrī tadyattadbráhmaitattadyádetanmáṇḍalaṃ tápati tádetásminnekaviṃśé pratiṣṭʰāyā́m prátiṣṭʰitaṃ tapati tásmānnā́vapadyate

Verse: 8 
Sentence: a    
taddʰaíke
Sentence: b    
véṣaśrīḥ kṣatrā́ya kṣatráṃ jinvéti triṃśattamīmúpadadʰati triṃśádakṣarā virā́ḍvirā́ḍeṣā cítiríti na tátʰā kuryādáti recayantyekaviṃśasampádamátʰo gāyatrīsampádamátʰo indralokó haiṣa yaìṣā́nyūnā virāḍíndrāya ha indraloké dviṣántam bʰrā́tr̥vyam pratyudyāmínaṃ kurvantī́ndramindralokā́nnudante yájamāno vai své yajña índro yájamānāya ha yajamānaloké dviṣántam bʰrā́tr̥vyam pratyudyāmínaṃ kurvanti yájamānaṃ yajamānalokā́nnudante yaṃ vā́ etámagnímāhárantyeṣá eva yájamāna āyátanenaiṣá u evā́tra triṃśattamī́

Paragraph: 4 
Verse: 1 
Sentence: a    
áṣāḍʰāyai vélayópadadʰāti
Sentence: b    
vāgvā áṣāḍʰā rása eṣá vāci tadrásaṃ dadʰāti tásmātsárveṣāmáṅgānāṃ vācaìvā́nnasya rásaṃ víjānāti

Verse: 2 
Sentence: a    
yádvevā́ṣāḍʰāyai
Sentence: b    
iyaṃ áṣāḍʰāsā́vāditya stómabʰāgā amuṃ tádādityámasyā́m pratiṣṭʰā́yām prátiṣṭʰāpayati

Verse: 3 
Sentence: a    
yádvevā́ṣāḍʰāyai
Sentence: b    
iyaṃ áṣāḍʰā hŕ̥dayaṃ stómabʰāgā asyāṃ taddʰŕ̥dayam máno dadʰāti tásmādasyāṃ hŕ̥dayena mánasā cetayate sarváta úpadadʰāti sarvátastaddʰŕ̥dayam máno dadʰāti tásmādasyā́ṃ sarváto hŕ̥dayena mánasā cetayaté 'tʰo púṇyā haitā́ lakṣmyástā́ etátsarváto dʰatte tásmādyásya sarváto lákṣma bʰávati tam púṇyalakṣmīka ityā́cakṣate

Verse: 4 
Sentence: a    
átʰaināḥ púrīṣeṇa prácʰādayati
Sentence: b    
ánnaṃ vai púrīṣaṃ rása eṣa támetáttiráḥ karoti tásmāttirá ivā́nnasya rásaḥ

Verse: 5 
Sentence: a    
yádveva púrīṣeṇa
Sentence: b    
ánnaṃ vai púrīṣaṃ rása eṣó 'nnaṃ ca tadrásaṃ ca sáṃtanoti sáṃdadʰāti

Verse: 6 
Sentence: a    
yádveva púrīṣeṇa
Sentence: b    
hr̥dayaṃ vai stómabʰāgāḥ purītatpúrīṣaṃ hŕ̥dayaṃ tátpurītátā prácʰādayati

Verse: 7 
Sentence: a    
yádveva púrīṣeṇa
Sentence: b    
saṃvatsará eṣò 'gnistámetáccitipurīṣairvyā́vartayati tadyāścátasraḥ pratʰamāścítayasté catvā́ra r̥tavó 'tʰa stómabʰāgā upadʰā́ya púrīṣaṃ nivapati sā́ pañcamī cítiḥ pañcamá r̥túḥ

Verse: 8 
Sentence: a    
tádāhuḥ
Sentence: b    
yállokampr̥ṇā́ntā anyāścítayo bʰávanti nā́tra lokampr̥ṇā́mupadádʰāti kā́tra lokampr̥ṇétyasau vā́ ādityó lokampŕ̥ṇaìṣá u eṣā cítiḥ saìṣā́ svayáṃ lokampr̥ṇā cítirátʰa yadáta ūrdʰvamā púrīṣātsā́ ṣaṣṭʰī cítiḥ ṣaṣṭʰá r̥túḥ

Verse: 9 
Sentence: a    
átʰa púrīṣaṃ nívapati
Sentence: b    
tátra vikarṇīṃ cópadadʰāti hiraṇyaśakalaiḥ prókṣatyagnímabʰyā́dadʰāti sā́ saptamī cítiḥ saptamá r̥túḥ

Verse: 10 
Sentence: a    
tā́ u vai ṣáḍevá
Sentence: b    
yaddʰí vikarṇī́ ca svayamātr̥ṇā́ ca ṣaṣṭʰyā́ eva taccíteḥ

Verse: 11 
Sentence: a    
tā́ u vai páñcaivá
Sentence: b    
yájuṣānyā́su púrīṣaṃ nivápati tūṣṇīmátra ténaiṣā na cítirátʰo lokampr̥ṇā́ntā anyāścítayo bʰavanti nā́tra lokanpr̥ṇāmúpadʰāti téno evaìṣā na cítiḥ

Verse: 12 
Sentence: a    
tā́ u vaí tisrá evá
Sentence: b    
ayámevá lokáḥ pratʰamā cítirdyaúruttamā́tʰa yā́ etā́stisrastádantárikṣaṃ tadvā́ idamékamivaivā̀ntárikṣaṃ tā́ eváṃ tisrá evam páñcaivaṃ ṣáḍeváṃ saptá

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.