TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 54
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    nākasáda úpadadʰāti
Sentence: b    
devā vaí nākasadó 'traiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra nā́kaḥ svargó lokastásmindevā́ asīdaṃstadyádetásminnā́ke svargé loké devā ásīdaṃstásmāddevā́ nākasádastátʰaivaìtadyájamāno yádetā́ upadádʰātyetásminnevaìtannā́ke svargé loké sīdati

Verse: 2 
Sentence: a    
yádvevá nākasáda upadádʰāti
Sentence: b    
etadvaí devā́ etaṃ nā́kaṃ svargáṃ lokámapaśyannetā stómabʰāgāstè 'bruvannúpa tájjānīta yátʰāsminnā́ke svargé loke sī́dāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰāsminnā́ke svargé loke sī́dāméti

Verse: 3 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā íṣṭakā apaśyannākasádastā úpādadʰata tā́bʰiretásminnā́ke svargé lokè 'sīdaṃstadyádetā́bʰiretásminnā́ke svargé loké 'sīdaṃstásmādetā́ nākasádastátʰaivaìkadyájamāno yádetā́ upadádʰātyetásminnevaìtannā́ke svargé loké sīdati

Verse: 4 
Sentence: a    
dikṣū́padadʰāti
Sentence: b    
díśo vai sa nā́kaḥ svargó lokáḥ svargá evaìnā etálloké sādayatyr̥tavyā̀nāṃ vélayā saṃvatsaro vā́ r̥tavyā̀ḥ saṃvatsaráḥ svargó lokáḥ svargá evaìnā etálloké sādayatyantastomabʰāgámeṣa vai sa nā́kaḥ svargó lokastásminnévainā etatprátiṣṭʰā́payati

Verse: 5 
Sentence: a    
purástādúpadadʰāti
Sentence: b    
rā́jñyati prā́cī digíti rā́jñī ha nā́maiṣā prā́cī digvásavaste devā ádʰipataya íti vásavo haitásya diśó devā ádʰipatayo 'gnírhetīnā́m pratidʰartétyagnírhaivā́tra haitīnā́m pratidʰartā́ trivŕ̥ttvā stómaḥ pr̥tʰivyā́ṃ śrayatvíti trivŕ̥tā haiṣā stómena pr̥tʰivyā́ṃ śritā́jyamuktʰamávyatʰāyai stabʰnātvityā́jyena haiṣòktʰenā́vyatʰāyai pr̥tʰivyā́ṃ stabdʰā́ ratʰantaraṃ sā́ma prátiṣṭʰityā antárikṣa íti ratʰantaréṇa haiṣā sā́mnā prátiṣṭʰitāntárikṣa ŕ̥ṣayastvā pratʰamajā́ deveṣvíti prāṇā ŕ̥ṣayaḥ pratʰamajāstaddʰi bráhma pratʰamajáṃ divo mā́trayā varimṇā́ pratʰantvíti yā́vatī dyaustā́vatīṃ varimṇā́ pratʰantvítyetádvidʰartā́ cāyamádʰipatiścéti vā́kca tau mánaśca tau hī̀daṃ sárvaṃ vidʰāráyatasté tvā sárve saṃvidānā nā́kasya pr̥ṣṭʰé svargé loke yájamānaṃ ca sādayantvíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 6 
Sentence: a    
átʰa dakṣiṇatáḥ
Sentence: b    
virā́ḍasi dákṣiṇā digíti virā́ḍḍʰa nā́maiṣā dákṣiṇā dígrudrā́ste devā ádʰipataya íti rudrā́ haitásya diśó devā ádʰipataya índro hetīnā́m pratidʰartetī́ndro haivā́tra hetīnā́m pratidʰartā́ pañcadaśástvā stómaḥ pr̥tʰivyā́ṃ śrayatvíti pañcadaśéna haiṣā stómena pr̥tʰivyā́ṃ śritā práugamuktʰamávyatʰāyai stabʰnātvíti práugeṇa haiṣòktʰenā́vyatʰāyai pr̥tʰivyā́ṃ stabdʰā́ br̥hatsā́ma prátiṣṭʰityā antárikṣa íti br̥hatā́ haiṣā sā́mnā prátiṣṭʰitāntárikṣa ŕ̥ṣayastvā pratʰamajā́ deveṣvíti tásyokto bándʰuḥ

Verse: 7 
Sentence: a    
átʰa paścā́t
Sentence: b    
samrā́ḍasi pratī́cī digíti samrā́ḍḍʰa nā́maiṣā́ pratī́ci dígādityā́ste devā ádʰipataya ítyādityā́ haitásyai diśó devā ádʰipatayo váruṇo hetīnā́m pratidʰartéti váruṇo haivā́tra hetīnā́m pratidʰartā́ saptadaśástvā stómaḥ pr̥tʰivyā́ṃ śrayatvíti saptadaśéna haiṣā stómena pr̥tʰivyā́ṃ śritā́ marutvatī́yamuktʰamávyatʰāyai stabʰnātvíti marutvatīyena haíṣoktʰenāvyatʰāyai pr̥tʰivyā́ṃ stabdʰā́ vairūpaṃ sāmá prátiṣṭʰityā antárikṣa íti vairūpéṇa haiṣā sā́mnā prátiṣṭʰitāntárikṣa ŕ̥ṣayastvā pratʰamajā́ deveṣvíti tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
átʰottaratáḥ svarā́ḍasyúdīcī digíti svarā́ḍḍʰa nā́maiṣódīcī díṅmarútaste devā ádʰipataya íti marúto haitásyai diśó devā ádʰipatayaḥ sómo hetīnā́m pratidʰartéti sómo haivā́tra hetīnā́m pratidʰartaìkaviṃśástvā stómaḥ pr̥tʰivyā́ṃ śrayatvítyekaviṃśéna haiṣā stómena pr̥tʰivyā́ṃ śritā níṣkevalyamuktʰamávyatʰāyai stabʰnātvíti níṣkevalyena haiṣòktʰenā́vyatʰāyai pr̥tʰivyā́ṃ stabdʰā́ vai rājaṃ sā́ma prátiṣṭʰityā antárikṣa íti vairājéna haiṣā sā́mnā prátiṣṭʰitāntárikṣa ŕ̥ṣayastvā pratʰamajā́ deveṣvíti tásyokto bándʰuḥ

Verse: 9 
Sentence: a    
átʰa mádʰye
Sentence: b    
ádʰipatnyasi br̥hatī digityádʰipatnī ha nā́maiṣā́ br̥hatī digvíśve te devā ádʰipataya íti víśve haitásyai diśó devā ádʰipatayo bŕ̥haspátirhetīnā́ pratidʰartéti bŕ̥haspátirhaivā́tra hetīnā́m pratidʰartā́ triṇavatrayastriṃśaú tvā stómau pr̥tʰivyā́ṃ śrayatāmíti triṇavatrayastriṃśā́bʰyāṃ haiṣā stómābʰyām pr̥tʰivyā́ṃ śritā́ vaiśvadevāgnimāruté uktʰe ávyatʰāyai stabʰnītāmíti vaiśvadevāgnimārutā́bʰyāṃ haiṣòktʰā́bʰyāmávyatʰāyai pr̥tʰivyā́ṃ stabdʰā́ śākvararaivate sā́manī prátiṣṭʰityā antárikṣa íti śākvararaivatā́bʰyāṃ haiṣā sā́mabʰyām prátiṣṭʰitāntárikṣa ŕ̥ṣayastvā pratʰamajā́ deveṣvíti tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
etā́vānvai sárvo yajñáḥ
Sentence: b    
yajñá u devā́nāmātmā́ yajñámeva táddevā́ ātmā́naṃ kr̥tvaìtásminnā́ke svargé lokè 'sīdaṃstátʰaivaìtadyájamāno yajñámevā̀tmā́naṃ kr̥tvaìtasminnā́ke svargé loké sīdati

Verse: 11 
Sentence: a    
átʰa páñcacūḍā úpadadʰāti
Sentence: b    
yajño vaí nākasádo yajñá u eva páñcacūḍāstadyá imé catvā́ra r̥tvíjo gr̥hapatipañcamāsté nākasádo hótrāḥ páñcacūḍā átiriktaṃ vai tadyaddʰótrā yádu átiriktaṃ cū́ḍaḥ sa tadyatpañcā́tiriktā tásmātpáñcacūḍāḥ

Verse: 12 
Sentence: a    
yádvevá nākasatpañcacūḍā́ upadádʰāti
Sentence: b    
ātmā vaí nākasádo mitʰunam páñcacūḍā ardʰámu haitádātmáno yánmitʰunaṃ yadā vai sahá mitʰunenā́tʰa sarvó 'tʰa kr̥tsnáḥ kr̥tsnátāyai

Verse: 13 
Sentence: a    
yádvevá nākasatpañcacūḍā upadádʰāti
Sentence: b    
ātmā vaí nākasádaḥ prajā páñcacūḍā átiriktaṃ vai tádātmáno yátprajā yádu átiriktaṃ cū́ḍaḥ sa tadyatpañcā́tiriktāstásmātpáñcacūḍāḥ

Verse: 14 
Sentence: a    
yádvevá nākasatpañcacūḍā́ upadádʰāti
Sentence: b    
díśo vaí nākasádo díśa u eva páñcacūḍāstadyā́ amúṣmādādityā́darvā́cyaḥ páñca díśastā́ nākasádo yāḥ párācyastāḥ páñcacūḍā átiriktā vai díśo yā́ amúṣmādādityātpárācyo yádu átiriktaṃ cū́ḍaḥ sa tadyatpañcā́tiriktāstásmātpáñcacūḍāḥ

Verse: 15 
Sentence: a    
yádveva páñcacūḍā upadádʰāti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imā́ṃlokā́nupáriṣṭādrákṣāṃsi nāṣṭrā hanyuríti etā́neṣāṃ lokā́nāmupáriṣṭādgoptŕ̥̄nakurvata eté hetáyaśca práhetayaśca tátʰaivaìtadyájamāna etā́neṣāṃ lokā́nāmupáriṣṭādgoptŕ̥̄nkurute eté hetáyaśca práhetayaśca

Verse: 16 
Sentence: a    
purástādúpadadʰāti
Sentence: b    
ayám puro hárikeśa ítyagnirvaí purastadyattamā́ha pura íti prā́ñcaṃ hyágnímuddʰáranti prā́ñcamupacárantyátʰa yaddʰárikeśa ityā́ha háririva hyágniḥ sū́ryaraśmiríti sū́ryasyeva hyágné raśmáyastásya ratʰagr̥tsáśca rátʰaujāśca senānīgrāmaṇyā̀víti vā́santikau tā́vr̥tū́ puñjikastʰalā́ ca kratustʰalā́ cāpsarásāvíti díkcopadiśā céti ha smāha mā́hittʰiḥ sénā ca tu te sámitiśca daṅkṣṇávaḥ paśávo hetiḥ paúruṣeyo vadʰaḥ práhetiríti yadvai sénāyāṃ ca sámitau ca'rtīyánte daṅkṣṇávaḥ paśávo hetiḥ paúruṣeyo vadʰaḥ práhetiríti yádanyò 'nyaṃ gʰnánti sa paúruṣeyo vadʰaḥ prahetistébʰyo námo astvíti tébʰya eva námaskaroti téno mr̥ḍayantvíti evā̀smai mr̥ḍayanti te yáṃ dviṣmo yáśca no dvéṣṭi támeṣāṃ jámbʰe dadʰma íti yámeva dvéṣṭi yáścainaṃ dvéṣṭi támeṣāṃ jámbʰe dadʰātyamúmeṣāṃ jámbʰe dadʰāmī́ti ha brūyādyáṃ dviṣyāttató 'ha tásminna púnarastyápi tannā́driyeta svayaṃnirdiṣṭo hyèva sa yámevaṃviddvéṣṭi

Verse: 17 
Sentence: a    
átʰa dakṣiṇatáḥ
Sentence: b    
ayáṃ dakṣiṇā́ viśvákarmétyayaṃ vaí vāyúrviśvákarmā 'yam pávata eṣa hī̀daṃ sárvaṃ karóti tadyattamā́ha dakṣiṇéti tásmādeṣá dakṣiṇaìva bʰū́yiṣṭʰaṃ vāti tásya ratʰasvanáśca rátʰecitraśca senānīgrāmaṇyā̀víti graíṣmau tā́vr̥tū́ menakā́ ca sahajanyā́ cāpsarásāvíti díkcopadiśā céti ha smāha mā́hittʰirime tu te dyā́vāpr̥tʰivī́ yātudʰā́nā hetī rákṣāṃsi práhetiríti yātudʰā́nā haivā́tra heti: rákṣāṃsi práhetistébʰyo námo astvíti tásyokto bándʰuḥ

Verse: 18 
Sentence: a    
átʰa paścā́t
Sentence: b    
ayám paścā́dviśvávyacā ítyasau vā́ ādityo viśvávyacā yadā hyèvaìṣá udetyátʰedaṃ sarváṃ vyáco bʰavati tadyattamā́ha paścādíti tásmādetám pratyáñcameva yántam paśyanti tásya rátʰaprotaścā́samaratʰaśca senānīgrāmaṇyā̀víti vā́rṣikau tā́vr̥tū́ pramlócantī cānumlócantī cāpsarásāvíti díkcopadiśā céti ha smāha mā́hittʰirahorātre tu te te hi prá ca mlócató 'nu ca mlocato vyāgʰrā́ hetíḥ sarpāḥ práhetiríti vyāgʰrā́ haivā́tra hetíḥ sarpāḥ práhetistébʰyo námo astvítitásyokto bándʰuḥ

Verse: 19 
Sentence: a    
átʰottaratáḥ
Sentence: b    
ayámuttarā́tsaṃyádvasuríti yajño vā́ uttarāttadyattamā́hottarādítyuttaratáupacāro hi yajñó 'tʰa yátsaṃyádvasurityā́ha yajñaṃ saṃyantī́tīdaṃ vasvíti tásya tā́rkṣyaścā́riṣṭanemiśca senānīgrāmaṇyā̀víti śāradau tā́vr̥tū́viśvā́cī ca gʰr̥tā́cī cāpsarásāvíti díkcopadiśā céti ha s māha mā́hittʰirvédiśca tu te srúkca védirevá viśvā́cī srúggʰr̥tācyā́po hetirvā́taḥ práhetirityā́po haivā́tra hetirvā́taḥ práhetirato hyèvòṣṇo vātyátaḥ śītastébʰyo námo astvíti tásyokto bándʰuḥ

Verse: 20 
Sentence: a    
átʰa mádʰye
Sentence: b    
ayámupáryarvā́gvasuríti parjanyo vā́ upári tadyattamā́hoparī́tyupári hi parjanyó 'tʰa yádarvā́gvasurityāhā́to hyárvāgvásu vŕ̥ṣṭiránnam prajā́bʰyaḥ pradīyáte tásya senajícca suṣéṇaśca senānīgrāmaṇyā̀víti haímantikau tā́vr̥tū́ urváśī ca pūrvácittiścāpsarásāvíti díkcopadiśā céti ha smāha mā́hittʰirā́hutiśca tu te dákṣiṇā cāvaspʰū́rjanhetírvidyutpráhetirítyavaspʰū́rjanhaivā́tra hetírvidyutpráhetistébʰyo námo astvíti tásyokto bándʰuḥ

Verse: 21 
Sentence: a    
ete vai hetáyaśca práhetaśca
Sentence: b    
yāṃstáddevā́ eṣā́ṃ lokā́nāmupáriṣṭādgoptŕ̥̄nákurvatā́tʰa yāstā́ḥ prajā́ ete senānīgrāmaṇyó 'tʰa yattánmitʰunámetāstā́ apsarásaḥ sárva eva táddevā́ḥ kr̥tsnā́ bʰūtvā́ sahá prajáyā sahá mitʰunénaitásminnā́ke svargé lokè 'sīdaṃstátʰaivaìtadyájamānaḥ sarvá evá kr̥tsnó bʰūtvā́ sahá prajáyā sahá mitʰunénaitásminnā́ke svargé loké sīdati

Verse: 22 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
daśéṣṭakā úpadadʰāti dáśākṣarā virā́ḍvirā́ḍeṣā cítistā́ u vai páñcaiva dvé-dve hyùpadádʰāti tā́ haitā́ agnérāśiṣastā́ uttamāyāṃ cítā úpadadʰātyanta eṣò 'gneryáduttamā cítirantatastádagnérāśíṣo nírāha páñca bʰavanti páñca yajñá āśiṣó 'tʰaine antarā púrīṣaṃ nívapatyagnī́ haitau yádete íṣṭake nédimā́vagnī́ saṃśócāta ityátʰo ánnaṃ vai púrīṣamánnenaivā̀bʰyāmetátsaṃjñā́ṃ karoti

Verse: 23 
Sentence: a    
atʰā́to 'nvāvr̥tám
Sentence: b    
purástādupadʰā́ya dakṣiṇatáḥ paścā́duttarato mádʰya úpadadʰātyatʰóttarāḥ purástādevā́gra upadʰā́ya dakṣiṇatá uttarato mádʰye paścādúpadadʰātyavástātprapadano ha svargó loká etadvaí devā́ imā́ṃlokā́ntsarvátaḥ samapidʰā́yāvástātsvargáṃ lokam prā́padyanta tátʰaivaìtadyájamāna imā́ṃlokāntsarvátaḥ samapidʰā́yāvástātsvargáṃ lokam prápadyate

Paragraph: 2 
Verse: 1 
Sentence: a    
cʰandasyā̀ úpadadʰāti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra śríyamaicʰannò haiṣó 'taḥ purā tásmā álamāsa yacʰríyamádʰārayiṣyattásmādidamápyetárhyāhurna vā́ eṣó 'laṃ śriyai dʰā́raṇāya rājyā́ya grā́maṇītʰyāya véti tásmai devā́ etāṃ śríyam prā́yacʰannetā́ścʰandasyā̀ḥ paśávo cʰándāṃsyánnam paśavó 'nnamu śrī́ḥ

Verse: 2 
Sentence: a    
tricānyupadadʰāti
Sentence: b    
trivr̥dvaí paśúḥ pitā́ mātā́ putró 'tʰo gárbʰa úlbaṃ jarāyuátʰo trivr̥dvā ánnaṃ kr̥ṣirvŕ̥ṣṭirvī́jamékaivā́ticʰandā bʰavatyékā hyèva sárvāṇi cʰándāṃsyáti śrī́rmahattáduktʰaṃ tadyattánmahaduktʰámetāstā́ścʰandasyā̀ḥ

Verse: 3 
Sentence: a    
tásya śíro gāyatryáḥ
Sentence: b    
ātmā́ triṣṭubʰó 'nūkaṃ jágatyaḥ pakṣaú paṅktayó 'tʰaitā́sāṃ kakúbʰāṃ catvā́ri catvāryakṣárāṇyādāyāticʰandasyúpadadʰāti sā́ticʰandā eva bʰávati gāyatryá ítarāḥ sámpadyante saìvá gāyatryaśītiryā́ br̥hatyáḥ bā́rhatī yā́ uṣṇíhaḥ saúṣṇihyátʰa yadváśo yádardʰarcau yádaindrāgnaṃ yádāvápanaṃ tadáticʰandā átʰa yánnado yatsū́dadohā yátpadanuṣaṅgā yatkiṃcā́trānuṣṭupkarmī́ṇaṃ tádanuṣṭúbʰaḥ

Verse: 4 
Sentence: a    
pratiṣṭʰā dvípadāḥ
Sentence: b    
etā́vadvaí maháduktʰám maháduktʰaṃ śrīḥ sárvāmevā̀smā etā́ṃ devāḥ prā́yacʰaṃstátʰaivā̀smā ayámetāṃ sárvāṃ śríyam práyacʰati

Verse: 5 
Sentence: a    
yádvevá cʰandasyā̀ úpadadʰāti
Sentence: b    
etadvaí devā́ etaṃ nā́kaṃ svargáṃ lokámapaśyannetā stómabʰāgāstásminnaviśaṃstéṣāṃ viśatām prajā́patiruttamò 'viśatsa yaḥ prajā́patiretāstā́ścʰandasyā̀ḥ

Verse: 6 
Sentence: a    
tásya śíro gāyatryáḥ
Sentence: b    
yádgāyatryò bʰávanti gāyatraṃ hiśírastisró bʰavanti trivr̥ddʰi śíraḥ pūrvārdʰa úpadadʰāti purástāddʰī̀daṃ śíraḥ

Verse: 7 
Sentence: a    
úrastriṣṭúbʰaḥ
Sentence: b    
tā́ retaḥsícorvélayópadadʰāti pr̥ṣṭáyo vaí retaḥsícā úro vai práti pr̥ṣṭáyaḥ

Verse: 8 
Sentence: a    
śróṇī jágatyaḥ
Sentence: b    
sa yā́vati purástātsvayamātr̥ṇā́yai triṣṭúbʰa upadádʰāti tā́vati paścājjágatīryo vā́ ayam mádʰye prāṇastádeṣā́ svayamātr̥ṇā yā́vatyu vā́ etásmātprāṇā́tpurástādúrastā́vati paścācʰróṇī

Verse: 9 
Sentence: a    
saktʰyā̀vanuṣṭúbʰaḥ
Sentence: b    
ánantarhitā jágatībʰya úpadadʰātyánantarhite tacʰróṇibʰyaṃ saktʰyò dadʰāti

Verse: 10 
Sentence: a    
párśavo br̥hatyáḥ
Sentence: b    
kī́kasāḥ kakúbʰaḥ 'ntareṇa triṣṭúbʰaśca kakúbʰaśca br̥hatīrúpadadʰāti tásmādimā́ ubʰayátra párśavo baddʰāḥ kī́kasāsu ca jatrúṣu ca

Verse: 11 
Sentence: a    
grīvā́ uṣṇíhaḥ
Sentence: b    
ánantarhitā gāyatrī́bʰya úpadadʰātyánantarhitāstácʰīrṣṇó grīvā́ dadʰāti

Verse: 12 
Sentence: a    
pakṣaú paṅktáyaḥ
Sentence: b    
yátpaṅktáyo bʰávanti pā́ṅktau pakṣaú pārśvata úpadadʰāti pārśvato hī̀maú pakṣau yadvárṣīyaścʰándastáddakṣiṇata úpadadʰāti dákṣiṇaṃ tadárdʰam paśórvīryávattaraṃ karoti tásmāddákṣiṇó 'rdʰaḥ paśóvīryávattaraḥ

Verse: 13 
Sentence: a    
udáramáticʰandāḥ
Sentence: b    
paśávo vai cʰándāṃsyánnam paśáva udáraṃ ánnamattyudaráṃ hi ánnamátti tásmādyadòdáramánnam prāpnotyátʰa tájjagdʰáṃ yātayāmarūpam bʰavati tadyádeṣā́ paśūṃścʰándāṃsyátti tásmādátticʰandā átticʰandā ha vai tāmáticʰandā ityā́cakṣate paró 'kṣam paró 'kṣakāmā hi devā́ḥ

Verse: 14 
Sentence: a    
yóniḥ púrīṣavatī
Sentence: b    
te sáṃsor̥ṣṭe úpadadʰāti sáṃspr̥ṣṭe hyùdáraṃ ca yóniśca púrīśasaṃhite bʰavato māṃsaṃ vai púrīṣam māṃséna vā́ udáraṃ ca yóniśca sáṃhite pūrvā́ticʰandā bʰávatyáparā púrīṣavatyúttaraṃ hyùdáramádʰarā yóniḥ

Verse: 15 
Sentence: a    
te prā́cyā úpadadʰāti
Sentence: b    
prāṅ hyèṣò 'gníścīyaté 'tʰo prāgvai prā́ca udáram prā́cī yónirbahistomabʰāgaṃ hŕ̥dayaṃ vai stómabʰāgā hŕ̥dayamu vā́ uttamátʰodáramátʰa yóniḥ

Verse: 16 
Sentence: a    
dakṣiṇatáḥ svayamātr̥ṇā́yā úpadadʰāti
Sentence: b    
átʰa pratʰamā́yāṃ cítā uttararáḥ svayamātr̥ṇā́yā udáraṃ ca yóniṃ cópadadʰāti yo vā́ ayam mádʰye prāṇastádeṣā́ svayamātr̥ṇaìtásya tátprāṇásyobʰayáta udáraṃ ca yóniṃ ca dadʰāti tásmādetásya prāṇásyobʰayáta udáraṃ ca yóniśca

Verse: 17 
Sentence: a    
pratiṣṭʰā dvípadāḥ
Sentence: b    
yaddvípadā bʰávanti dvandvaṃ pratiṣṭʰā́ tisró bʰavanti trivr̥ddʰí pratiṣṭʰā́ paścādúpadadʰāti paścādʰī̀yám pratiṣṭʰā

Verse: 18 
Sentence: a    
'syaiṣa súkr̥ta ātmā́
Sentence: b    
tadyásya haitámevaṃ súkr̥tamātmā́naṃ kurvántyetaṃ ha sa súkr̥tamātmā́namabʰisámbʰavatyátʰa yásya haitamáto 'nyátʰā kurvánti dúṣkr̥taṃ ha tásyātmā́naṃ kurvanti ha sa dúṣkr̥tamevā̀tmā́namabʰisámbʰavati

Verse: 19 
Sentence: a    
tádeté sāmanidʰané abʰyùkte
Sentence: b    
arkó devā́nām parame vyòmannarkásya devā́ḥ parame vyòmannítyetadvaí devā́nāṃ viśatā́m prajā́patiruttamò 'viśattásmādāhārkó devā́nām parame vyòmannityátʰa yadā́hārkásya devā́ḥ parame vyòmannítyayaṃ vā́ agnírarkastásyaitáduttamā́yāṃ cítau sárve devā́ viṣṭāstásmādāhārkásya devā́ḥ parame vyòmanníti

Paragraph: 3 
Verse: 1 
Sentence: a    
gā́rhapatyamúpadadʰāti
Sentence: b    
etadvaí devāḥ prā́pya rāddʰvèvāmanyantá te 'bruvankénedámarātsméti gā́rhapatyenaivétyavruvangā́rhapatyaṃ vaí citvā́ samārúhya pratʰamāṃ cítimapaśyāma pratʰamā́yai dvitī́yāṃ dvitī́yāyai tr̥tī́yāṃ tr̥tī́yāyai caturtʰī́ṃ caturtʰyaí pañcamī́m pañcamyā́ idámiti

Verse: 2 
Sentence: a    
ta 'bruvan
Sentence: b    
úpa tájjānīta yátʰeyámasmā́sveva rā́ddʰirásadíti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstadicʰata yátʰeyámasmā́sveva rā́ddʰirásadíti

Verse: 3 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etádapaśyannihèmámāhr̥tyópadadʰāmahā íti támihā̀hr̥tyópādadʰata tásminvyávadanta vásavaḥ purástādrudrā́ dakṣiṇatá ādityā́ḥ paścā́nmarúta uttarato víśve devā́ upáriṣṭādihópadadʰāmehópadadʰāméti

Verse: 4 
Sentence: a    
te 'bruvan
Sentence: b    
mádʰya evópadadʰāmahai no mádʰya úpahitaḥ sárveṣām bʰaviṣyatī́ti taṃ mádʰya úpādadʰata tádetāṃ rā́ddʰimātmánnadadʰata madʰyató madʰyatá evaìtádetāṃ rā́ddʰimātmánnadadʰata tátʰaivaìtadyájamāno yadgā́rhapatyamupadádʰātyetā́mevaìtadrā́ddʰimātmándʰatte madʰyató madʰyatá evaìtádetāṃ rā́ddʰimātmándʰatte

Verse: 5 
Sentence: a    
yádveva gā́rhapatyamupadádʰāti
Sentence: b    
ánnaṃ vai gā́rhapatyo 'ttā̀yámagníścitò 'ttrá evaìtadánnamápidadʰāti madʰyató madʰyatá evā̀sminnetadánnaṃ dadʰāti

Verse: 6 
Sentence: a    
yádveva gā́rhapatyamupadádʰāti
Sentence: b    
védirvaí devalokó 'tʰa vā́ eṣá bahirvedí citó bʰavati taṃ yádihā̀hŕ̥tyopadádʰāti tádenaṃ védau devaloke prátiṣṭʰāpayati

Verse: 7 
Sentence: a    
yádveva gā́rhapatyamupadádʰāti
Sentence: b    
yónirvaí puṣkaraparṇamátʰa vā́ eṣá bahiryoní citó bʰavati bahirdʰò vā́ etadyóneragnikarma yátpurā́ puṣkaraparṇāttaṃ yádihā̀hr̥tyòpadádʰāti tádenaṃ yónau puṣkaraparṇe prátiṣṭʰāpayati tátʰo haiṣó 'bahirdʰā bʰavatyaṣṭāvíṣṭakā úpadadʰāti tásyokto bándʰustaṃ vā́ etaíreva yájurbʰiretáyāvŕ̥tā cinoti yo hyèvā̀sau evā̀yaṃ támevaìtádāhŕ̥tyehópadadʰāti

Verse: 8 
Sentence: a    
átʰa punaścitimúpadadʰāti
Sentence: b    
etadvaí devā gā́rhapatyaṃ citvā tásminrāddʰiṃ nā̀paśyanyónirvai gā́rhapatyā cítireṣò vai yóne rā́ddʰiryadrétaḥ prájātístásyāmetásyāṃ yónau retaḥ prájātiṃ nā̀paśyan

Verse: 9 
Sentence: a    
te 'bruvan
Sentence: b    
úpa tájjānīta yátʰāsyāṃ yónau rétaḥ prájātiṃ dádʰāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰāsyāṃ yónau rétaḥ prájātiṃ dadʰāméti

Verse: 10 
Sentence: a    
cetayamānāḥ
Sentence: b    
etā́m punaścitímapaśyaṃstāmúpādadʰata tádetásyāṃ yónau rétaḥ prájātimadadʰurmadʰyató madʰyatá evaitádetásyāṃ yónau rétaḥ prájātimadadʰustátʰaivaìtadyájamāno yátpunaścitímupadádʰātyetásyāmevaìtadyónau rétaḥ prájātiṃ dadʰāti madʰyató madʰyatá evaìtádetásyāṃ yónau rétaḥ prájātiṃ dadʰāti

Verse: 11 
Sentence: a    
tāṃ haíke jagʰanārdʰa úpadadʰati
Sentence: b    
jagʰanārdʰādvai rétaḥ sicyate pucʰasaṃdʰau púcʰādvai rétaḥ sicyata íti na tátʰā kuryādbahirdʰā́ ha te yóne rétaḥ prájātiṃ dadʰati ye tátʰā kurvánti mádʰya evópadadʰyāttátsamprati yónau rétaḥ prájātiṃ dadʰāti

Verse: 12 
Sentence: a    
aṣṭāvíṣṭakā úpadadʰāti
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati páñca kŕ̥tvaḥ sādayati páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā̀vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcatyaṣṭāvíṣṭakāḥ páñca kŕ̥tvaḥ sādayati tattrayodaśa tráyodaśa mā́sāḥ saṃvatsarastráyodaśāgnéścitipurīṣā́ṇi yā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 13 
Sentence: a    
yádvevá punaścitímupadádʰāti
Sentence: b    
etadvā́ etadáyatʰāyatʰaṃ karóti yádāhavanī́yādgā́rhapatyamúttaraṃ cinóti tadyátpunaścitímupadádʰāti evā̀yámagniścitastámevaìtádāhŕ̥tyāsyòpáriṣṭātpúnaścinoti tadyáccitaṃ sántam púnaścinóti tásmātpunaścitíḥ

Verse: 14 
Sentence: a    
taddʰaíke
Sentence: b    
jagʰanārdʰe gā́rhapatyamupadádʰati pūrvārdʰé punaścitímāhavanī́yaśca vā́ etau gā́rhapatyaścaivaṃ vā́ etā́vagnī íti na tátʰā kuryādayaṃ vaí loko gā́rhapatyo dyaúrāhavanī́ya úttaro vā́ asā́vasyai tásmādenāmúttarāmevópadadʰyāt

Verse: 15 
Sentence: a    
yádveva gā́rhapatyaṃ ca punaścitíṃ copadádʰāti
Sentence: b    
védiśca haité agnéruttaravediścā́tʰa ye amū pū́rve nivápatyadʰvarásya te átʰa haité agnestadyádeté upadʰā́yāgníṃ nidádʰāti védau caivaìnametáduttaravedaú ca prátiṣṭʰāpayati

Verse: 16 
Sentence: a    
yádvevá punaścitímupadádʰāti
Sentence: b    
punaryajñó haiṣa úttarā haiṣā́ devayajyā́ punaryajñámevaìtadúpadʰatta úttarāmevá devayajyāmúpa hainam punaryajñó namati

Verse: 17 
Sentence: a    
yádvevá punaścitímupadádʰāti
Sentence: b    
yaṃ vai tám prāṇā ŕ̥ṣayó 'gre 'gníṃ samáskurvantsá eṣa támevaìtatpúnaścinoti tadyáccitaṃ sántam púnaścinóti tásmādvevá punaścitíḥ

Verse: 18 
Sentence: a    
yéna ŕ̥ṣayastápasā sattramā́yanníti
Sentence: b    
amū́netadŕ̥ṣīnāhéndʰānā agniṃ svárābʰáranta itī́ndʰānā agníṃ svargáṃ lokámāháranta ítyetattásminnahaṃ nídadʰe nā́ke agnimíti svargo vaí loko nā́ko yámāhurmánava stīrṇábarhiṣamíti vidvā́ṃsaste mánava stīrṇábarhiṣamíti sarvadā́ haiva stīrṇábarhiḥ

Verse: 19 
Sentence: a    
tam pátnībʰiránugacʰema devāḥ
Sentence: b    
putrairbʰrā́tr̥bʰirutá híraṇyairítyeténainaṃ sárveṇā́nugacʰemétyetannā́kaṃ gr̥bʰṇānā́ḥ sukr̥tásya loka íti svargo vaí loko nā́kaḥ svargáṃ lokáṃ gr̥hṇānā́ḥ sukr̥tásya loka ítyetáttr̥tī́ye pr̥ṣṭʰe ádʰi rocané diva ítyetáddʰa tr̥tī́yam pr̥ṣṭʰáṃ rocanáṃ divo yátraiṣá etattápati

Verse: 20 
Sentence: a    
ā́ vāco mádʰyamaruhadbʰuraṇyuríti
Sentence: b    
etáddʰa vāco madʰyaṃ yátraiṣá etáccīyáte bʰuraṇyuríti bʰartaítyetádayámagniḥ sátpatiścékitāna ítyayámagníḥ satām prátiścetáyamāna ítyetátpr̥ṣṭʰé pr̥tʰivyā níhito dávidyutadíti pr̥ṣṭʰé pr̥tʰivyā níhito dī́pyamāna ítyetádadʰaspadáṃ kr̥ṇutāṃ pr̥tanyáva ítyadʰaspadáṃ kurutāṃ sárvānpāpmána ítyetát

Verse: 21 
Sentence: a    
ayámagnírvīrátamo vayodʰā íti
Sentence: b    
ayámagnírvīryávattamo vayodʰā ítyetátsahasríyo dyotatāmáprayucʰanníti sahasríyo dīpyatāmápramatta ítyetádvibʰrā́jamānaḥ sarirásya mádʰya ítīme vaí lokā́ḥ sariraṃ dī́pyamāna eṣú lokeṣvítyetadúpa prátyāhi divyā́ni dʰāmetyúpa práyāhi svargáṃ lokamítyetát

Verse: 22 
Sentence: a    
samprácyavadʰvamúpa sampráyātéti
Sentence: b    
amū́netadŕ̥ṣīnāha sámenam prácyavadʰvamúpa cainaṃ sampráyātetyágne patʰó devayā́nānkr̥ṇudʰvamíti yátʰaiva yájustátʰā bándʰuḥ púnaḥ kr̥ṇvānā́ pitárā yúvānéti vā́kca vai mánaśca pitárā yúvānā vā́kca mánaścaitā́vagnī́ anvā́tāṃsīttváyi tántumetamíti 'sāvŕ̥ṣibʰistántustatastámetádāha

Verse: 23 
Sentence: a    
údbudʰyasvāgne prátijāgr̥hi tvamíti
Sentence: b    
ímametádagnímāhóccainam búdʰyasva práti cainaṃ jāgr̥hī́tīṣṭāpūrte sáṃsr̥jetʰāmayaṃ céti yátʰaiva yájustátʰā bándʰurasmíntsadʰástʰe adʰyúttarasminníti dyaurvā úttaraṃ sadʰástʰaṃ víśve devā yájamānaśca sīdatéti tadvíśvairdevaíḥ saha yájamānaṃ sādayati

Verse: 24 
Sentence: a    
yéna váhasi sahásram
Sentence: b    
yénāgne sarvavedasamítyetáddʰāsya prátijñātatamaṃ dʰā́ma yéna sahásraṃ váhati yéna sarvavedasaṃ ténemáṃ yajñáṃ no naya svárdevéṣu gántava íti téna na imáṃ yajñáṃ naya svargáṃ lokáṃ devéṣu gántava ítyetádayáṃ te yónirr̥tvíya íti tásyokto bándʰuraṣṭāvíṣṭakā úpadadʰāti tásyo evòktáḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.