TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 55
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1 
Sentence: a    r̥tavyā̀ úpadadʰāti
Sentence: b    
r̥táva ete yádr̥tavyā̀ r̥tū́nevaìtadúpadadʰāti tádetatsárvaṃ yádr̥tavyā̀ḥ saṃvatsaro vā́ r̥tavyā̀ḥ saṃvatsará idaṃ sárvamidámevaìtatsárvamúpadadʰātyátʰo prajánanametátsaṃvatsaro vā́ r̥tavyā̀ḥ saṃvatsaráḥ prajánanam prajánanamevaìtadúpadadʰāti

Verse: 2 
Sentence: a    
yádvevá 'rtavyā̀ upadádʰāti
Sentence: b    
kṣatra vā́ r̥tavyā̀ víśa imā ítarā íṣṭakāḥ kṣatraṃ tádviśyáttā́raṃ dadʰāti tāḥ sárvāsu cítiṣū́padadʰāti sárvasyāṃ tádviśí kṣatrámattā́raṃ dadʰāti

Verse: 3 
Sentence: a    
yádvevá 'rtavyā̀ upadádʰāti
Sentence: b    
saṃvatsará eṣò 'gniḥ r̥tavyā̀bʰiḥ sáṃhitaḥ saṃvatsarámevaìtádr̥túbʰiḥ sáṃtanoti sáṃdadʰāti vai nā́nāprabʰr̥tayaḥ samānódarkā r̥távo vā́ asr̥jyanta sr̥ṣṭā nā́naivā̀san

Verse: 4 
Sentence: a    
'bruvan
Sentence: b    
na vā́ ittʰaṃ sántaḥ śakṣyāmaḥ prájanayituṃ rūpaíḥ samā́yāméti ta ékaikamr̥túṃ rūpaíḥ samā́yaṃstásmādékaikasminnr̥tau sárveṣāmr̥tū́nāṃ rūpaṃ yannā́nāprabʰr̥tayo nā́nā hyásr̥jyantā́tʰa yátsamānódarkā rūpairhí samā́yan

Verse: 5 
Sentence: a    
sa úpadadʰāti
Sentence: b    
tápaśca tapasyáśca śaiśirā́vr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰātyasau vā́ ādityastápastásmādetā́vr̥tū ánantarhitau tadyádetásmādetā́vr̥tū ánantarhitau tásmādetau tápaśca tapasyáśca

Verse: 6 
Sentence: a    
agnerantaḥśleṣò 'sī́ti
Sentence: b    
saṃvatsará eṣò 'gniḥ r̥tavyā̀bʰiḥ sáṃhitaḥ saṃvatsaramevaitadr̥túbʰiḥ sáṃtanoti sáṃdadʰāti kálpetāṃ dyā́vāpr̥tʰivī́ kalpantāmā́pa óṣadʰaya ítīdámevaìtatsárvamr̥túbʰiḥ kalpayati kálpantāmagnáyaḥ pŕ̥tʰaṅnáma jyaíṣṭʰyāya sávratā ítyagnáyo haite pŕ̥tʰagyádetā íṣṭakāste yátʰānáyorr̥tvorjyaíṣṭʰyāya kálperannevámetádāha agnáyaḥ sámanaso 'ntarā dyā́vāpr̥tʰivī́ ime íti yátʰaiva yájustátʰā bándʰuḥ śaiśirā́vr̥tū́ abʰikálpamānā índramiva devā́ abʰisáṃviśantvíti yatʰéndraṃ devā́ abʰisáṃviṣṭā evámimā́vr̥tū jyaíṣṭʰyāyābʰisáṃviśantvítyetaddve íṣṭake bʰavato dvau hi mā́sāvr̥túḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karoti

Verse: 7 
Sentence: a    
tadyádete átropadádʰāti
Sentence: b    
saṃvatsará eṣò 'gnírimá u lokā́ḥ saṃvatsarastásya dyaúrevá pañcamī cítirdyaúrasya śíśira r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādeté atrópadadʰāti

Verse: 8 
Sentence: a    
yádvevaìte átropadádʰāti
Sentence: b    
prajā́patireṣò 'gníḥ saṃvatsará u prajā́patistásya śíra evá pañcamī cítiḥ śíro 'sya śíśira r̥tustadyádete átropadádʰāti yádevā̀syaite ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti

Verse: 9 
Sentence: a    
purástātsvayamātr̥ṇā́yai ca viśvájyotiṣaśca 'rtavyè úpadadʰāti
Sentence: b    
dyaurvā́ uttamā́ svayamātr̥ṇā̀dityá uttamā́ viśvájyotirarvācī́naṃ táddiváścādityā́cca 'rtū́ndadʰāti tásmādarvācī́namevā́ta r̥tavó 'tʰo prajánanametádarvācī́naṃ táddiváścādityā́śca prajánanaṃ dadʰāti tásmādarvācī́namevā́taḥ prájāyate stʰitáṃ haivā́taḥ párākprajánanaṃ yā́vanto hyèva sanā́gre devāstā́vanto devā́ḥ

Verse: 10 
Sentence: a    
átʰa pratʰamā́yai svayamātr̥ṇā́yai pratʰamā́yai ca viśvájyotiṣa upáriṣṭādr̥tavyè úpadadʰāti
Sentence: b    
iyaṃ vaí pratʰamā́ svayamātr̥ṇā̀gníḥ pratʰamā́ viśvájyotistádūrdʰvā́nr̥tū́ndadʰāti tásmāditá ūrdʰvā́ r̥tavó 'tʰo prajánanametáditastádūrdʰvám prajánanaṃ dadʰāti tásmāditá ūrdʰvámeva prájāyate

Verse: 11 
Sentence: a    
na vyū̀het
Sentence: b    
nédr̥tūnvyū́hānī́ti yo vaí mriyáta r̥távo ha tásmai vyùhyante tásmādyátraivá pratʰamé upadádʰāti tatsárvā úpadadʰyāt

Verse: 12 
Sentence: a    
átʰo ime vaí lokā́ r̥tavyā̀ḥ
Sentence: b    
imāṃstállokā́nūrdʰvāṃścítibʰiścinotyátʰo kṣatraṃ vā́ r̥tavyā̀ḥ kṣatraṃ tádūrdʰvaṃ cítibʰiścinotyátʰo saṃvatsaro vā́ r̥tavyā̀ḥ saṃvatsaraṃ tádūrdʰvaṃ cítibʰiścinoti nā̀nyáyā yájuṣmatyéṣṭakayopáriṣṭādabʰyúpadadʰyānnétkṣatráṃ viśā̀bʰyupadádʰānī́ti

Verse: 13 
Sentence: a    
tā́ haitā́ evá saṃyā́nyaḥ
Sentence: b    
etadvaí devā́ r̥tavyā̀bʰirevèmā́ṃlokāntsámayuritáścordʰvā́namútaścārvā́castátʰaivaìtadyájamāna r̥tavyā̀bʰirevèmā́ṃlokāntsáṃyātītáścordʰvā́namútaścārvā́caḥ

Verse: 14 
Sentence: a    
tádu ha cárakādʰvaryavaḥ
Sentence: b    
anyā́ evá saṃyā́nīrityúpadadʰati na tátʰā kuryādatyahaivá recayantyetā́ u evá saṃyā́nyaḥ

Verse: 15 
Sentence: a    
átʰa viśvájyotiṣamúpadadʰāti
Sentence: b    
ādityo vā́ uttamā́ viśvájyotirādityo hyèvā̀múṣmiṃloké viśvájyotirādityámevaìtadúpadadʰāti

Verse: 16 
Sentence: a    
yádvevá viśvájyotiṣamupadádʰāti
Sentence: b    
prajā vaí viśvájyotiḥ prajā hyèva víśvaṃ jyótiḥ prajánanamevaìtadúpadadʰāti

Verse: 17 
Sentence: a    
purástātsvayamātr̥ṇā́yai viśvájyotiṣamúpadadʰāti
Sentence: b    
dyaurvā́ uttamā́ svayamātr̥ṇā̀dítyá uttamā́ viśvájyotirarvācī́naṃ táddivá ādityáṃ dadʰāti tásmādeṣò 'rvācī́namevā́tastapa tyátʰo prajánanametádarvācī́naṃ táddiváḥ prajánanaṃ dadʰāti tásmādarvācī́namevā́taḥ prájāyate

Verse: 18 
Sentence: a    
átʰa pratʰamā́yai svayamātr̥ṇā́yai
Sentence: b    
upáriṣṭādviśvájyotiṣamúpadadʰātīyaṃ vaí pratʰamā́ svayamātr̥ṇā̀gníḥ pratʰamā́ viśvájyotiritastádūrdʰvámagníṃ dadʰāti tasmāditá ūrdʰvò 'gnírdīpyaté 'tʰo prajánanametáditastádūrdʰvám prájananaṃ dadʰāti tásmāditá ūrdʰvámeva prájāyate

Verse: 19 
Sentence: a    
átʰa madʰyamā́yai svayamātr̥ṇā́yai
Sentence: b    
upáriṣṭādviśvájyotiṣamúpadadʰātyantárikṣaṃ vaí madʰyamā́ svayamātr̥ṇā́ vāyúrmadʰyamā́ viśvájyotirantárikṣe tádvāyúṃ dadʰāti tásmādayámantárikṣe vāyúḥ

Verse: 20 
Sentence: a    
tā́nyetā́ni jyótīṃṣi
Sentence: b    
tadyádetā́ evámupadádʰātyetā́nyevaìtajjyótīṃṣi samyáñci dadʰāti tásmāditá ūrdʰvò 'gnirdī́pyate 'rvā́ṅsā́vādityástapatyantárikṣe 'yáṃ tiryáṅ vāyúḥ pavate

Verse: 21 
Sentence: a    
parameṣṭʰī́ tvā sādayatvíti
Sentence: b    
parameṣṭʰī hyètā́m pañcamīṃ cítimápaśyaddiváspr̥ṣṭʰe jyótiṣmatīmíti divo hyásaú pr̥ṣṭʰe jyótiṣmānādityáḥ

Verse: 22 
Sentence: a    
víśvasmai prāṇā́yāpānā́ya
Sentence: b    
vyānāyéti prāṇo vaí viśvájyotiḥ sárvasmā u vā́ etásmai prāṇo víśvaṃ jyótiryacʰéti sárvaṃ jyótiryacʰétyetatsū́ryasté 'dʰipatiríti sū́ryamevā̀syā ádʰipatiṃ karoti sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 23 
Sentence: a    
tā́ haitā́ evá saṃyā́nyaḥ
Sentence: b    
etadvaí devā́ viśvájyotirbʰirevèmāṃlokāntsámayuritáścordʰvā́namútaścārvā́castátʰaivaìtadyájamāno viśvájyotirbʰirevèmā́ṃlokāntsáṃyātītáścordʰvā́namútuścārvā́caḥ

Verse: 24 
Sentence: a    
tádu ha cárakādʰvaryavo
Sentence: b    
'nyā́ evá saṃyā́nīrityúpadadʰati na tátʰā kuryādatyáhaivá recayantyetā́ u evá saṃyā́nyaḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa lokampr̥ṇāmúpadadʰāti
Sentence: b    
asau vā́ ādityó lokampr̥ṇaìṣa hī̀mā́ṃlokā́npūráyatyamúmevaìtádādityamúpadadʰāti tāṃ sárvāsu cítiṣū́padadʰātīme vaí lokā́ etāścítayo 'muṃ tádādityámeṣú lokéṣu dadʰāti tásmādeṣa sárvebʰya evaìbʰyó lokébʰyastapati

Verse: 2 
Sentence: a    
yádvevá lokampr̥ṇā́mupadádʰāti
Sentence: b    
kṣatraṃ vaí lokampr̥ṇā víśa imā ítarā íṣṭakāḥ kṣatraṃ tádviśyáttā́raṃ dadʰāti tāṃ sárvāsu cítiṣū́padadʰāti sárvasyāṃ tádviśí kṣatrámattā́raṃ dadʰāti

Verse: 3 
Sentence: a    
saiṣaíkaivá bʰavati
Sentence: b    
ekastʰaṃ tátkṣatrámekastʰāṃ śríyaṃ karotyátʰa yā́ dvitī́yā mitʰunaṃ tádardʰámu haitádātmáno yánmitʰunáṃ yadā vaí sahá mitʰunenā́tʰa sarvó 'tʰa kr̥tsnáḥ kr̥tsnátāyā ékena yájuṣā bahvīríṣṭakā úpadadʰāti kṣatraṃ tádvīryeṇātyā́dadʰāti kṣatráṃ viśó vīryávattaraṃ karotyatʰétarāḥ pŕ̥tʰaṅnā́nā yájurbʰirúpadadʰāti viśaṃ tátkṣatrā́davīryátarāṃ karoti pr̥tʰagvādínīṃ nā́nācetasam

Verse: 4 
Sentence: a    
sa vā́ asyā́ṃ sraktyā́m pratʰame úpadadʰāti
Sentence: b    
amuṃ tádādityámetásyāṃ diśí padʰātyátʰetastásmādáto 'nuparyaityátʰetastásmādáto 'nuparyaityátʰetastásmādáto 'nuparyaityatʰā́tastásmādato 'nuparyaíti

Verse: 5 
Sentence: a    
sa yadyátraivá pratʰamé upadádʰāti
Sentence: b    
táduttamé anūpadadʰyā́tsakŕ̥ddʰaivā̀sā́vādityá imā́ṃlokā́nparyétya nā̀tiprácyavetātihŕ̥tya pū́rve uttamé anū́padadʰātyamuṃ tádādityámimā́ṃlokā́natiprácyāvayati tásmādasā́vādityá imā́ṃlokānásaṃstʰito dákṣiṇāvr̥tpúnaḥ punaranuparyaíti

Verse: 6 
Sentence: a    
lokám pr̥ṇa cʰidrám pr̥ṇéti
Sentence: b    
lokáṃ ca pūráya cʰidráṃ ca pūrayétyetadátʰo sīda dʰruvā tvamityátʰo sīda stʰirā tvam prátiṣṭʰitétyetádindrāgnī́ tvā bŕ̥haspátirasminyónāvasīṣadannítīndrāgnī́ ca tvā bŕ̥haspátiścāsminyónau prátyatiṣṭʰipannítyetádanuṣṭúbʰā vāgvā́ anuṣṭubvāgíndra índro lokampr̥ṇā sādayatyásanno hyèṣa sū́dadohasā́ vadati prāṇo vai sū́dadohāḥ prā́ṇenaivaìnametatsáṃtanoti saṃdadʰāti

Verse: 7 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámeṣā́ lokampr̥ṇā́yātayāmnī bʰavatī́tyasau vā́ ādityó lokampr̥ṇā́yātayāmā vā́ eṣó 'tʰo vāgvaí lokampr̥ṇā́yātayāmnyu vai vā́k

Verse: 8 
Sentence: a    
sa vai yájuṣmatīrupadʰā́ya
Sentence: b    
lokampr̥ṇáyā prácʰādayatyánnaṃ vai yájuṣmatya íṣṭakā ātmā́ lokampr̥ṇā́nnaṃ tádātmánā páridadʰāti tásmādánnamātmánā parihitamātmaìvá bʰavati

Verse: 9 
Sentence: a    
sa vā́ ātmánnevá
Sentence: b    
yájuṣmatīrupadádʰāti pakṣapucʰéṣvātmaṃstadánnaṃ dadʰāti yádu vā́ ātmannánnaṃ dʰīyáte tádātmā́namávati tátpakṣapucʰānyátʰa yátpakṣapucʰéṣu naìva tádātmā́namávati pakṣapucʰā́ni

Verse: 10 
Sentence: a    
ubʰáyīryájuṣmatīśca lokampr̥ṇā́ścātmannúpadadʰāti
Sentence: b    
tásmādayámātmā dvíguṇo bahulátara iva lokampr̥ṇā́ evá pakṣapucʰéṣu tásmātpakṣapucʰā́ni tánīyāṃsīvānū́cīśca tiráścītmannúpadadʰātyástʰīni íṣṭakāstásmādimā́nyanváñci ca tiryáñci cātmannástʰīni párācīrevá pakṣapucʰéṣu na hi kíṃ caná pakṣapucʰéṣu tiryagastʰyásti táddʰaitádevá citásya cā́citasya ca vijñā́namevámevá citá itaratʰā́citaḥ

Verse: 11 
Sentence: a    
sa vaí svayamātr̥ṇā́ṃ lokampr̥ṇáyā prácʰādayati
Sentence: b    
prāṇo vaí svayamātr̥ṇā̀dityó lokampr̥ṇā́ prāṇaṃ tádādityéna sáminddʰe tásmādayámuṣṇáḥ prāṇastáyā sárvamātmā́nam prácʰādayati sárvaṃ tádātmā́namādityéna sáminddʰe tásmādayaṃ sárva evā̀tmòṣṇastáddʰaitádevá jīviṣyatáśca mariṣyatáśca vijñā́namuṣṇá evá jīviṣyáñcʰītó mariṣyán

Verse: 12 
Sentence: a    
sa yásyāṃ sraktyā́m pratʰamé upadádʰāti
Sentence: b    
táto daśábʰirdaśabʰiḥ saṃcʰādáyannetyā́ svayamātr̥ṇā́yai sa ténaivá dakṣiṇāvŕ̥jjagʰánena svayamātr̥ṇā́ṃ saṃcʰādáyannetyā̀nūkyā̀yā átʰa púnarétya támavadʰiṃ sáṃcʰādayati

Verse: 13 
Sentence: a    
ātmā́namágre sáṃcʰādayati
Sentence: b    
ātmā hyèvā́gre sambʰavataḥ sambʰávatyátʰa dákṣiṇam pakṣamátʰa púcʰamatʰóttaraṃ táddakṣiṇāvr̥ttaddʰí devatrā́tʰo evaṃ vā́ asā́vādityá imā́ṃlokā́ndakṣiṇāvŕ̥danuparyaíti

Verse: 14 
Sentence: a    
eṣá prāṇá eva yállokampr̥ṇā́
Sentence: b    
táyā sárvamātmā́nam prácʰādayati sárvasmistádātmánprāṇáṃ dadʰāti tadyáddʰāsyaiṣā́ṅgaṃ nā̀bʰiprāpnuyā́tprāṇó hāsya tadáṅgaṃ nā̀bʰiprā́pnuyādyádu vaí prāṇó 'ṅgaṃ nā̀bʰiprāpnóti śúṣyati vai tanmlā́yati tásmādenaṃ sárvamevaìtáyā prácʰādayet

Verse: 15 
Sentence: a    
sa vā́ ātmána evā́dʰi pakṣapucʰā́ni cinoti
Sentence: b    
ātmáno hyèvādʰyáṅgāni praróhantyátʰa yátpurástādarvā́cīrupadadʰyādyátʰānyáta āhr̥tyā́ṅgam pratidadʰyā́ttādr̥ktát

Verse: 16 
Sentence: a    
bʰinnāṃ kr̥ṣṇāmúpadadʰyāt
Sentence: b    
ā́rcʰati vā́ eṣā yā́ bʰidyáta ā́rtamvetádrūpaṃ yátkr̥ṣṇaṃ nedā́rtamātmā́namabʰisaṃskarávā íti nā́bʰinnām párāsyennedánārtamātmáno bahirdʰā́ karávāṇī́ti dʰíṣṇyebʰyaḥ pratisaṃkʰyā́ya yā́ virā́jamatiricyérannóttarāmudbʰáveyustadvai kʰálu ā́rcʰanti tā́ bʰittvòtkara útkiredutkaro átiriktasya pratiṣṭʰā tadyatrā́tiriktasya pratiṣṭʰā tádevaìnā etatprátiṣṭʰāpayati

Verse: 17 
Sentence: a    
atʰā́ta iṣṭakāmātrā́ṇāmevá
Sentence: b    
pādamātrī́ḥ pratʰamā́yāṃ cottamā́yāṃ ca cítyorúpadadʰyātpratiṣṭʰā vai pā́do yo vai pā́daḥ sa hásta ūrvastʰamātryò várṣiṣṭʰāḥ syurna hyū̀rvastʰātkíṃ cana várṣīyo 'stʰyásti tryālikʰitávatyastisraścítayaḥ syustrivŕ̥to hī̀mé lokā áparimitālikʰite dve ráso haite cítī áparimita u vai rásaḥ sárvāstvèvá tryālikʰitávatyaḥ syuḥ sárve hyèvèmé lokā́strivŕ̥taḥ

Verse: 18 
Sentence: a    
atʰā́ta íṣṭakānāmevā̀vápanasya
Sentence: b    
yāṃ kā́ṃ ca yájuṣmatīmíṣṭakāṃ vidyāttā́m madʰyamā́yāṃ cítā úpadadʰyādantárikṣaṃ vaí madʰyamā cítirantárikṣamu vai sárveṣām bʰūtā́nāmāvápanamátʰo ánnaṃ vai yájuṣmatya íṣṭakā udáram madʰyamā cítirudáre tadannáṃ dadʰāti

Verse: 19 
Sentence: a    
tádāhuḥ
Sentence: b    
nópadadʰyānnédatirecáyānī́ti sa úpaivá dadʰyātkā́mebʰyo vā́ etā íṣṭakā úpadʰīyante na vai kā́mānāmátiriktamasti sa vai naìvópadadʰyādetā́vadvā́ etáddevā́ akurvan

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa púrīṣaṃ nívapati
Sentence: b    
māṃsaṃ vai púrīṣam māṃsénaivaìnametatprácʰādayatī́ṣṭakā upadʰāyāsyī́ṣṭakā ástʰi tánmāṃsaiḥ sáṃcʰādayati

Verse: 2 
Sentence: a    
sa vaí svayamātr̥ṇā́yāmā́vapati
Sentence: b    
prāṇo vaí svayamātr̥ṇā́nnam púrīṣam prāṇe tadánnaṃ dadʰāti téna sárvamātmā́nam prácʰādayati támmādyátprāṇé 'nnaṃ dʰīyáte sárvamātmā́namávati sárvamātmā́namanúvyèti

Verse: 3 
Sentence: a    
svayamātr̥ṇā́yāmā́vapedítyu haíka āhuḥ
Sentence: b    
prāṇáḥ svayamātr̥ṇā nétprāṇā́napidádʰānī́ti sa aìvá vapedánnena vaí prāṇā víṣṭabdʰā yo ánnaṃ nā́tti saṃ vai tásya prāṇā́ rohanti tadyásya ha tátʰā kurvánti yátʰā śúṣkā sūrmī́ suṣiraìváṃ ha 'múṣmiṃloke sámbʰavati tásmātsvayamātr̥ṇā́yāmaìvá vapet

Verse: 4 
Sentence: a    
svayamātr̥ṇā́yāmópya
Sentence: b    
anūkyáyā saṃcʰādáyannetyā́ pariśrídbʰyaḥ sa ténaivá dakṣiṇāvŕ̥jjagʰánena svayamātr̥ṇā́ṃ saṃcʰādáyannaityā púnaranūkyā̀yai

Verse: 5 
Sentence: a    
ātmā́namágre sáṃcʰādayati
Sentence: b    
ātmā hyèvā́gre sambʰávataḥ sambʰávatyátʰa dákṣiṇam pakṣamátʰa púcʰamatʰóttaraṃ táddakṣiṇāvr̥ttaddʰí devatrā́

Verse: 6 
Sentence: a    
eṣá prāṇá eva yatpúrīṣam
Sentence: b    
téna sárvamātmā́nam prácʰādayati sárvasmiṃstádātmánprāṇáṃ dadʰāti tadyáddʰāsyaitadáṅgáṃ nābʰiprāpnuyā́tprāṇó hāsya tadáṅgaṃ nā̀bʰiprā́pnuyādyádu vaí prāṇó 'ṅgaṃ nā̀bʰiprāpnóti śúṣyati vai tanmlā́yati tásmādenaṃ sárvamevaìténa prácʰādayet

Verse: 7 
Sentence: a    
índraṃ víśvā ávīvr̥dʰanníti
Sentence: b    
índraṃ hi sárvāṇi bʰūtā́ni vardʰáyanti samudrávyacasaṃ gíra íti mahimā́namasyaitádāha ratʰī́tamaṃ ratʰī́nāmíti ratʰítamo hyèṣá ratʰínāṃ vā́jānāṃ sátpatim pátimityánnaṃ vai vā́jā ánnānāṃ sátpatim pátimítyetádaindryā̀nuṣṭúbʰā nívapatyaindraṃ hi púrīṣaṃ tádetádardʰámagneryatpúrīṣamardʰámaiṣṭakám

Verse: 8 
Sentence: a    
tádāhuḥ
Sentence: b    
yatsárvaiścʰándobʰiḥ sárvābʰirdevátābʰiríṣṭakā upadádʰātyátʰaitadékayaikadevátyayā nivápati katʰámetádardʰámagneritī́ndro vai sárvāndevā́npratistadyádaindryā́ nivápati ténaitádardʰámagnerátʰa yádanuṣṭúbʰā vāgvā́ anuṣṭubvā́gu sárvāṇi cʰándāṃsi téno evā̀rdʰám

Verse: 9 
Sentence: a    
átʰa vikarṇī́ṃ ca svayamātr̥ṇāṃ cópadadʰāti
Sentence: b    
vāyurvaí vikarṇī dyaúruttamā́ svayamātr̥ṇā́ vāyúṃ ca taddívaṃ cópadadʰātyuttame úpadadʰātyuttame vāyúśca dyaúśca sáṃspr̥ṣṭe sáṃspr̥ṣṭe vāyúśca dyaúśca pū́rvāṃ vikarṇīmúpadadʰātyarvācī́naṃ táddivó vāyúṃ dadʰāti tásmādeṣò 'rvācī́nameva vā́taḥ pavate

Verse: 10 
Sentence: a    
yádvevá vikarṇī́mupadádʰāti
Sentence: b    
yátra vā́ adó 'śvaṃ cítimavagʰrāpáyanti tádasā́vādityá imā́ṃlokāntsū́tre samā́vayate tadyattatsū́traṃ vāyuḥ sa sa yaḥ vāyúreṣā sā́ vikarṇī tadyádetā́mupadádʰātyasā́veva tádādityá imā́ṃlokāntsū́tre samā́vayate

Verse: 11 
Sentence: a    
yádvevá vikarṇī́ṃ ca svayamātr̥ṇā́ṃ copadádʰāti
Sentence: b    
ā́yurvaí vikarṇī́ prāṇáḥ svayamātr̥ṇā́yuśca tátprāṇaṃ cópadadʰātyuttame úpadadʰātyuttame hyā́yuśca prāṇáśca sáṃspr̥ṣṭe sáṃspr̥ṣṭe hyā́yuśca prāṇáśca pū́rvāmúttarāṃ vikarṇīmúpadadʰātyā́yuṣā tátprāṇámubʰayátaḥ párigr̥hṇāti

Verse: 12 
Sentence: a    
prótʰadáśvo na yávase
Sentence: b    
'viṣyányadā́ maháḥ saṃváraṇādvyástʰāt ā́dasya vā́to ánuvāti śocirádʰa sma te vrájanaṃ kr̥ṣṇámastī́ti yadā vā́ etásya vā́to 'nuvā́ti śocirátʰaitásya vrájanaṃ kr̥ṣṇám bʰavati triṣṭubʰópadadʰāti traíṣṭubʰo vāyúrāgneyyā̀gnikarma hyániruktayā́nirukto vāyurátʰa yadvā́ta ityā́ha vā́to vāyúḥ

Verse: 13 
Sentence: a    
átʰa svayamātr̥ṇā́mupadadʰāti
Sentence: b    
ā́yoṣṭvā sádane sādayāmī́tyeṣa ā́yustásyaitatsádanamávata ítyeṣa hī̀daṃ sárvamávati cʰāyā́yāmityetásya hī̀daṃ sárvaṃ cʰāyā́yāṃ samudrásyahyètaddʰŕ̥dayaṃ raśmīvátīm bʰā́svatīmíti raśmīvátī hi dyaurbʰā́svatyā dyām bʰāsyā́ pr̥tʰivīmòrvántárikṣamityevaṃ hyèṣá imā́ṃlokā́nābʰā́ti

Verse: 14 
Sentence: a    
parameṣṭʰī́ tvā sādayatvíti
Sentence: b    
parameṣṭʰī hyètā́m pañcamīṃ cítimápaśyan

Verse: 15 
Sentence: a    
yádvevá parameṣṭʰínopadádʰāti
Sentence: b    
prajā́patiṃ vísrastaṃ devátā ādā́ya vyúdakrāmaṃstásya parameṣṭʰī śíra ādā́yotkrámyātiṣṭʰan

Verse: 16 
Sentence: a    
támabravīt
Sentence: b    
úpa méhi ma etáddʰehi yéna me tvámudákramīríti kím me táto bʰaviṣyatī́ti tvaddevátyamevá ma etádātmáno bʰaviṣyatī́ti tatʰéti tádasminnetátparameṣṭʰī prátyadadʰāt

Verse: 17 
Sentence: a    
tadyaìṣòttamā́ svayamātr̥ṇā̀
Sentence: b    
etádasya tádātmánastadyádetāmátropadádʰāti yádevā̀syaiṣā̀tmánastádasminnetatprátidadʰāti tásmādetāmatrópadadʰāti

Verse: 18 
Sentence: a    
diváspr̥ṣṭʰe vyácasvatīm prátʰasvatīmíti
Sentence: b    
divò hyetátpr̥ṣṭʰaṃ vyácasvatprátʰastaddívaṃ yacʰa dívaṃ dr̥ṃha dívam mā́ hiṃsīrítyātmā́naṃ yacʰātmā́naṃ dr̥ṃhātmā́nam mā́ hiṃsīrítyetát

Verse: 19 
Sentence: a    
víśvasmai práṇā́yāpānā́ya
Sentence: b    
vyānā́yodānāyéti prāṇo vaí svayamātr̥ṇā sárvasmā u vā́ etásmai prāṇaḥ pratiṣṭʰā́yai carítrāyétīme vaí lokā́ḥ svayamātr̥ṇā́ imá u lokā́ḥ pratiṣṭʰā́ carítraṃ sū́ryastvābʰípātvíti sū́ryastvābʰígopāyatvítyetánmahyā́ svastyéti mahatyā́ svastyétyetáccʰardíṣā śáṃtamenéti yáccʰardiḥ śáṃtamaṃ tenétyetát

Verse: 20 
Sentence: a    
nānópadadʰāti
Sentence: b    
nā́nā vāyúśca dyaúśca sakŕ̥tsādayati samānaṃ tátkaroti samānaṃ hyā́yuśca prāṇáśca te vā́ ubʰé eva śárkare bʰávata ubʰé svayamātr̥ṇé samānáṃ hyevā́yuśca prāṇaścā́tʰaine sū́dadohasā́dʰivadati prāṇo vai sū́dadohāḥ prāṇéṇaivaìne etatsáṃtanoti sáṃdadʰāti

Verse: 21 
Sentence: a    
tā́ asya sū́dadohasa íti
Sentence: b    
ā́po vai sūdó 'nnaṃ dóhaḥ sómaṃ śrīṇanti pŕ̥śnaya ityánnaṃ vai pŕ̥śni jánmandevā́nāmíti saṃvatsaro vaí devā́nāṃ jánma víśa íti yajño vai víśo yajñe hi sárvāṇi bʰūtā́ni viṣṭā́ni triṣvā́ rocané diva íti sávanāni vai trī́ṇi rocanā́ni sávanānyetádāhānuṣṭúbʰā vāgvā́ anuṣṭubvā́gu sárve prāṇā́ vācā́ caivaìne etátprāṇéna ca sáṃtanoti sáṃdadʰāti vā́ eṣaíkā satī sū́dadohāḥ sárvā íṣṭakā anusáṃcarati prāṇo vai sū́dadohāstásmādayaméka evá prāṇaḥ santsárvāṇyáṅgāni sárvamātmā́namanusáṃcarati

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa svayamātr̥ṇā́su sā́māni gāyati
Sentence: b    
ime vaí lokā́ḥ svayamātr̥ṇāstā́ etāḥ śárkarāstā́ devā́ upadʰā́yaitādŕ̥śīrevā̀paśyanyátʰaitāḥ śúṣkāḥ śárkarāḥ

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
úpa tájjānīta yátʰaiṣú lokéṣu rámasupajī́vanaṃ dádʰāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰaiṣú lokéṣu rásamupajī́vanaṃ dádʰāméti

Verse: 3 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā́ni sā́mānyapaśyaṃstā́nyagāyaṃstaíreṣu lokéṣu rásamupajī́vanamadadʰustátʰaivaìtadyájamāno yádetā́ni sā́māni gā́yatyeṣvèvaìtállokéṣu rásamupajī́vanaṃ dadʰāti

Verse: 4 
Sentence: a    
svayamātr̥ṇā́su gāyati
Sentence: b    
ime vaí lokā́ḥ svayamātr̥ṇā́ eṣvèvaìtállokéṣu rásamupajī́vanaṃ dadʰāti

Verse: 5 
Sentence: a    
sa vai bʰūrbʰúvaḥ sváríti
Sentence: b    
etā́su vyā́hr̥tiṣu gāyati bʰūríti vā́ ayáṃ loko bʰúva ítyantarikṣalokaḥ svárityasaú loká eṣvèvaìtállokéṣu rásamupajī́vanaṃ dadʰāti

Verse: 6 
Sentence: a    
tā́ni vai nā́nāprastāvāni
Sentence: b    
samānánidʰanāni tā́ni yannā́nāprastāvāni nā́nā hyápaśyannátʰa yátsamānánidʰanānyékā hyèvá yajñásya pratiṣṭʰaíkaṃ nidʰánaṃ svargá evá lokastásmātsvárjyotirnidʰanāni

Verse: 7 
Sentence: a    
atʰaínaṃ hiraṇyaśakalaiḥ prókṣati
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥tastásmindevā́ etádamŕ̥taṃ rūpámuttamádadʰustátʰaivā̀sminnayámetadamŕ̥taṃ rūpámuttamáṃ dadʰāti

Verse: 8 
Sentence: a    
yádvevaìnaṃ hiraṇyaśakalaíḥ prokṣáti
Sentence: b    
etadvā́ asminnadò 'mūm purástādramyā̀ṃ tanū́m madʰyató dadʰāti rukbʰáṃ ca púruṣaṃ cā́tʰainametatsárvamevòpáriṣṭādramyáyā tanvā̀ prácʰādayati

Verse: 9 
Sentence: a    
dvā́bʰyāṃ-dvābʰyāṃ śatā́bʰyām
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetádamŕ̥taṃ rūpámuttamáṃ dadʰāti páñca kŕ̥tvaḥ páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānāgnaryā́vatyasya mā́trā tā́vataivā̀sminnetádamŕ̥taṃ rūpámuttamáṃ dadʰāti sahásreṇa sárvaṃ vaí sahásraṃ sárveṇaivā̀sminnetádamŕ̥taṃ rūpámuttamáṃ dadʰāti

Verse: 10 
Sentence: a    
paścādágre prāṅ tíṣṭʰan
Sentence: b    
átʰottarató dakṣiṇā́tʰa purástātpratyaṅṅátʰa jagʰánena parī́tya dakṣiṇata údaṅ tíṣṭʰaṃstáddakṣiṇāvr̥ttaddʰí devatrā́tʰānuparī́tya paścātprāṅ tíṣṭʰaṃstátʰo hāsyaitatprā́geva kárma kr̥tám bʰavati

Verse: 11 
Sentence: a    
sahásrasya pramā̀si
Sentence: b    
sahásrasya pratimā̀si sahásrasyonmā̀si sāhasrò 'si sahásrāya tvéti sárvaṃ vaí sahásraṃ sárvamasi sárvasmai tvétyetát

Verse: 12 
Sentence: a    
atʰā́taścitipurīṣā́ṇāmevá mīmāṃsā̀
Sentence: b    
ayámevá lokáḥ pratʰamā cítiḥ paśávaḥ púrīṣaṃ yátpratʰamāṃ cítim púrīṣeṇa pracʰādáyatīmaṃ tállokam paśúbʰiḥ prácʰādayati

Verse: 13 
Sentence: a    
antárikṣamevá dvitī́yā cítiḥ
Sentence: b    
váyāṃsi púrīṣaṃ yáddvitī́yāṃ cítim púrīṣeṇa pracʰādáyatyantárikṣaṃ tadváyobʰiḥ prácʰādayati

Verse: 14 
Sentence: a    
dyaúrevá tr̥tī́yā cítiḥ
Sentence: b    
nákṣatrāṇi púrīṣaṃ yáttr̥tī́yāṃ cítim púrīṣeṇa pracʰādáyati divaṃ tannákṣatraiḥ prácʰādayati

Verse: 15 
Sentence: a    
yajñá evá caturtʰī cítiḥ
Sentence: b    
dákṣiṇāḥ púrīṣaṃ yáccaturtʰī cítim púrīṣeṇa pracʰādáyati yajñam taddákṣinābʰiḥ prácʰādayati

Verse: 16 
Sentence: a    
yájamāna evá pañcamī cítiḥ
Sentence: b    
prajā púrīṣaṃ yátpañcamīṃ cítim púrīṣeṇa pracʰādáyati yájamānaṃ tátprajáyā prácʰādayati

Verse: 17 
Sentence: a    
svargá evá lokáḥ ṣaṣṭʰī cítiḥ
Sentence: b    
devāḥ púrīṣaṃ yátṣaṣṭʰīm cítim púrīṣeṇa pracʰādáyati svargaṃ tállokáṃ devaiḥ prácʰādayati

Verse: 18 
Sentence: a    
amŕ̥tamevá saptamī cítiḥ tā́muttamāmúpadadʰātyamŕ̥taṃ tádasya sárvasyottamáṃ dadʰāti tásmādasya sárvasyāmŕ̥tamuttamaṃ tásmāddevā ánantarhitāstásmādu 'mŕ̥tā ítyadʰidevatám

Verse: 19 
Sentence: a    
átʰādʰyātmam
Sentence: b    
yaìvèyám pratiṣṭʰā yáścāyamávāṅ prāṇassátpratʰamā cítirmāṃsam púrīṣaṃ yátpratʰamāṃ cítim púrīṣeṇa pracʰādáyatyetásya tádātmáno māṃsaiḥ sáṃcʰādayatī́ṣṭakā upadʰāyāstʰī́ṣṭakā ástʰi tánmāṃsaiḥ sáṃcʰādayati nā̀dʰástātsáṃcʰādayati tásmādimé prāṇā́ adʰástādásaṃcʰannā upáriṣṭāttu prácʰādayatyetádasya tádātmána upáriṣṭānmāṃsaiḥ sáṃcʰādayati tásmādasyaitádātmána upáriṣṭānmāṃsaiḥ sáṃcʰannaṃ nā́vakāśate

Verse: 20 
Sentence: a    
yádūrdʰvám pratiṣṭʰā́yā avācī́nam mádʰyāt
Sentence: b    
táddvitī́yā cítirmāṃsam púrīṣaṃ yáddvitī́yāṃ cítim púrīṣeṇa pracʰādáyatyetádasya tádātmáno māṃsaiḥ sáṃcʰādayatī́ṣṭakā upadʰāyāstʰī́ṣṭakā ástʰi tánmāṃsaiḥ sáṃcʰādayati púrīṣa úpadadʰāti púrīṣeṇa prácʰādayatyetádasya tádātmána ubʰayáto māṃsaiḥ sáṃcʰādayati tásmādasyaitádātmána ubʰayáto māṃsaiḥ sáṃcʰannaṃ nā́vakāśate

Verse: 21 
Sentence: a    
mádʰyamevá tr̥tī́yā cítiḥ
Sentence: b    
yádūrdʰvam mádʰyādavācī́naṃ grīvā́bʰyastáccaturtʰī cítirgrīvā evá pañcamī cítiḥ śíra evá ṣaṣṭʰī cítiḥ prāṇā́ evá saptamī cítistā́muttamāmúpadadʰāti prāṇāṃstádasya sárvasyottamā́ndadʰāti tásmādasya sárvasya prāṇā́ uttamāḥ púrīṣa úpadadʰāti māṃsaṃ vai púrīṣam māṃséna tátprāṇānprátiṣṭʰāpayati nòpáriṣṭātprácʰādayati tásmādimé prāṇā upáriṣṭādásaṃcʰannāḥ




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.