TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 56
Previous part

Book: 9 
Book 9


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́taḥ śatarudríyaṃ juhoti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra rudró devátā tásmindevā́ etádamŕ̥taṃ rūpámuttamámadadʰuḥ eṣó 'tra dī́pyamāno 'tiṣṭʰadánnamicʰámānastásmāddevā abibʰayuryadvaí no 'yaṃ hiṃsyādíti

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
ánnamasmai sámbʰarāma ténainaṃ śamayāméti tásmā etadánnaṃ sámabʰarañcʰāntadevátyaṃ ténainamaśamayaṃstadyádetám devámetenā́śamayaṃstásmācʰāntadevátyaṃ śāntadevátyaṃ ha vai tácʰatarudríyamityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstátʰaivā̀sminnayámetádamŕ̥taṃ rūpámuttamáṃ dadʰāti eṣó 'tra dī́pyamānastiṣṭʰatyánnamicʰámānastásmā etadánnaṃ sámbʰarati śāntadevátyaṃ ténainaṃ śamayati

Verse: 3 
Sentence: a    
jartílairjuhoti
Sentence: b    
jā́yata eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyata ubʰáyamvetadánnaṃ yájjartílā yácca grāmyaṃ yáccāraṇyaṃ yadáha tílāsténa grāmyaṃ yadákr̥ṣṭe pacyánte ténāraṇyámubʰáyenaivaìnametadánnena prīṇāti grāmyéṇa cāraṇyéna ca

Verse: 4 
Sentence: a    
arkaparṇéna juhoti
Sentence: b    
ánnamarkó 'nnenaivaìnametátprīṇāti

Verse: 5 
Sentence: a    
pariśrítsu juhoti
Sentence: b    
agnáya ete yátpariśrítastátʰo hāsyaitā́ agnimátyevā́hutayo hutā́ bʰavanti

Verse: 6 
Sentence: a    
yádvevaìtácʰatarudríyaṃ juhóti
Sentence: b    
prajā́patervísrastāddevátā údakrāmaṃstaméka evá devo nā̀jahānmanyúreva 'tinnantarvítato 'tiṣṭʰatsò 'rodīttásya yānyáśrūṇi prā́skandaṃstā́nyasmínmanyau prátyatiṣṭʰantsá evá śatáśīrṣā rudraḥ sámabʰavatsahasrākṣáḥ śatéṣudʰirátʰa yā́ anyā́ vipruṣó 'pataṃstā ásaṃkʰyātā sahásrāṇīmā́ṃlokā́nanuprā́viśaṃstadyádruditā́tsamádrudrāḥ 'yáṃ śatáśīrṣā rudráḥ sahasrākṣáḥ śatéṣudʰirádʰijyadʰanvā pratihitāyī́ bʰīṣáyamāṇo 'tiṣṭʰadánnamicʰámānastásmāddevā́ abibʰayuḥ

Verse: 7 
Sentence: a    
prjā́patimabruvan
Sentence: b    
asmādvaí bibʰīmo yadvaí no 'yaṃ hiṃsyādíti 'bravīdánnamasmai sámbʰarata ténainaṃ śamayatéti tásmā etadánnaṃ sámabʰarañcʰatarudríyaṃ ténainamaśamayaṃstadyádetáṃ śatáśīrṣāṇāṃ rudrámetenā́śamayaṃstásmācʰatadyádetáṃ śatáśīrṣāṇāṃ rudrámetenā́śamayaṃstásmācʰataśīrṣarudraśamanī́yaṃ śataśīrṣarudraśamanī́yaṃ ha vai tácʰatarudríyamityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstátʰaivā̀smā ayámetadánnaṃ sámbʰarati śatarudríyaṃ ténainaṃ śamayati

Verse: 8 
Sentence: a    
gavedʰukāsaktúbʰirjuhoti
Sentence: b    
yátra vai sā́ devátā vísrastā́śayattáto gavedʰukāḥ sámabʰavantsvénaivaìnametádbʰāgéna svéna rásena prīṇāti

Verse: 9 
Sentence: a    
arkaparṇéna juhoti
Sentence: b    
etásya vaí devásyāśayā́darkaḥ sámabʰavatsvénaivaìnametádbʰāgéna svéna rásena prīṇāti

Verse: 10 
Sentence: a    
pariśrítsu juhoti
Sentence: b    
lómāni vaí pariśríto na vai lómasu viṣaṃ na kíṃ caná hinastyuttarārdʰè 'gnerúdaṅ tíṣṭʰanjuhotyetásyāṃ ha diśyètásya devásya gŕ̥hāḥ svā́yāmevaìnametáddiśí prīṇā́ti svā́yāṃ diśyávayajate

Verse: 11 
Sentence: a    
sa vaí jānudagʰné pratʰamaṃ svā́hākaroti
Sentence: b    
adʰá-iva vai tadyájjānudagʰnámadʰá iva tadyádayáṃ lokastadyá imáṃ lokáṃ rudrāḥ prā́viśaṃstāṃstátprīṇāti

Verse: 12 
Sentence: a    
átʰa nābʰidagʰné
Sentence: b    
mádʰyamiva vai tadyánnābʰidagʰnam mádʰyamivāntarikṣalokastadyè 'ntarikṣalokáṃ rudrāḥ prāviśaṃstāṃstátprīṇāti

Verse: 13 
Sentence: a    
átʰa mukʰadagʰná
Sentence: b    
upárīva vai tadyánmukʰadagʰnámupárīva tadyádasaú lokastádye 'múṃ lokáṃ rudrāḥ prā́viśaṃstāṃstátprīṇāti svāhākāreṇā́nnaṃ vaí svāhākāró 'nnenaivaìnānetátprīṇāti

Verse: 14 
Sentence: a    
námaste rudra manyáva íti
Sentence: b    
evā̀smintsò 'ntármanyurvítató 'tiṣṭʰattásmā etannámaskarotyutò ta íṣave námo bāhúbʰyāmutá te náma itī́ṣvā ca bāhúbʰyāṃ ca bʰīṣáyamāṇó 'tiṣṭʰat

Verse: 15 
Sentence: a    
eṣá kṣatráṃ deváḥ
Sentence: b    
yaḥ śatáśīrṣā samábʰavadvíśa ima ítare viprúṅbʰyaḥ samábʰavaṃstásmā etásmai kṣatrā́yaitā víśa etám purástāduddʰāramúdaharanyá eṣá pratʰamò 'nuvākasténainamaprīṇaṃstátʰaivā̀smā ayámetám purástāduddʰāramúddʰarati ténainam prīṇāti tásmādeṣá ekadevátyo bʰavati raúdra etaṃ hyèténa prīṇā́ti

Verse: 16 
Sentence: a    
cáturdaśaitā́ni yájūṃṣi bʰavanti
Sentence: b    
tráyodaśa mā́sāḥ saṃvatsaráḥ prajā́patiścaturdaśáḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti námo náma íti yajño vai námo yajñénaivaìnametánnamaskāréṇa namasyati tásmādu ha nā̀yajñiyám brūyānnámasta íti yátʰā hainam brūyā́dyajñásta íti tādr̥ktát

Verse: 17 
Sentence: a    
átʰa dvandvíbʰyo juhoti
Sentence: b    
námo 'múṣmai cāmúṣmai céti tadyátʰā vaí brūyā́dasau tváṃ ca na eṣá ca mā́ hiṃsiṣṭamítyevámetádāha natarāṃ vidita ā́mantrito hinásti

Verse: 18 
Sentence: a    
námo híraṇyabāhave
Sentence: b    
senānyè diśā́ṃ ca pátaye náma ítyeṣá eva híraṇyabāhuḥ senānī́reṣá diśām pátistadyatkiṃ cā́traikadevátyametámeva téna prīṇāti kṣatrámeva tádviśyápibʰāgaṃ karoti tásmādyádviśastásminkṣatriyó 'pibʰāgó 'tʰa ásaṃkʰyātā sahásrāṇīmā́ṃlokā́nanuprā́viśannetāstā́ devátā yā́bʰya etájjuhóti

Verse: 19 
Sentence: a    
átʰa jātébʰyo juhoti
Sentence: b    
etā́ni ha jātā́nyeté rudrā́ anupráviviśuryátra yatraite tádevaìnānetátprīṇātyátʰo eváṃ haitā́ni rudrā́ṇāṃ jātā́ni devā́nāṃ vaí vidʰāmánu manuṣyā̀stásmādu hemā́ni manuṣyā̀ṇāṃ jātā́ni yatʰājātámevaìnānetátprīṇāti

Verse: 20 
Sentence: a    
téṣāṃ vā́ ubʰayátonamaskārā anyè
Sentence: b    
'nyatarátonamaskārā anye ha gʰorátarā áśāntatarā ubʰayátonamaskārā ubʰayáta evaìnānetádyajñéna namaskāréṇa śamayati

Verse: 21 
Sentence: a    
sa vā́ aśītyā́ṃ ca svāhākaróti
Sentence: b    
pratʰamé cānuvāké 'tʰāśītyāmátʰāśītyā́ṃ ca yā́ni cordʰvā́ni yájūṃṣyā̀vatānebʰyó 'nnamaśītayó 'nnenaivaìnānetátprīṇāti

Verse: 22 
Sentence: a    
átʰaitā́ni yájūṃṣi japati
Sentence: b    
námo vaḥ kirikébʰya ítyetáddʰāsya prátijñātatamaṃ dʰā́ma yátʰā priyó putro hŕ̥dayaṃ tásmādyátraitásmāddevācʰáṅketa tádetā́bʰirvyā́hr̥tibʰirjuhuyādúpa haivaìtásya devásya priyaṃ dʰā́ma gacʰati tátʰo hainameṣá devo hinasti

Verse: 23 
Sentence: a    
námo vaḥ kirikébʰya íti
Sentence: b    
ete hī̀daṃ sárvaṃ kurvánti devā́nāṃ hŕ̥dayebʰya ítyagnírvāyúrādityá etā́ni ha tā́ni devā́nāṃ hŕ̥dayāni námo vicinvatkébʰya ítyete hī̀daṃ sárvaṃ vicinvánti námo vikṣiṇatkébʰya ítyete vai taṃ víkṣiṇanti yáṃ vicíkṣīṣanti náma ānirhatébʰya ítyete hyebʰyó lokebʰyó 'nirhatāḥ

Verse: 24 
Sentence: a    
atʰóttārāṇi japati
Sentence: b    
drā́pe ándʰasaspata ítyeṣa vai drā́pireṣa vai táṃ drā payati yaṃ dídrāpayiṣatyándʰasaspata íti sómasya pata ítyetaddáridra nī́lalohitéti nā́māni cāsyaitā́ni rūpā́ṇi ca nāmagrā́hamevaìnametátprīṇātyāsā́m prajā́nāmeṣā́m paśūnām mā́ bʰermā́ roṅnò ca naḥ kíṃ canā̀mamadíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 25 
Sentence: a    
eṣá kṣatráṃ deváḥ
Sentence: b    
tásmā etásmai kṣatrā́yaitā víśo 'múm purástāduddʰāramúdaharanyò 'saú pratʰamò 'nuvākó 'tʰāsmā etámupáriṣṭāduddʰāramúdaharaṃsténainamaprīṇaṃstátʰaivā̀smā ayámetámupáriṣṭāduddʰāramúddʰarati ténainam prīṇāti tásmādápyeṣa ekadevátyo bʰavati raúdra evaìtaṃ hyèvaìténaprīṇā́ti

Verse: 26 
Sentence: a    
saptaìtā́ni yájūṃṣi bʰavanti
Sentence: b    
saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti tā́nyubʰáyānyékaviṃśatiḥ sámpadyante dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ asā́vādityá ekaviṃśá etā́mabʰisampádam

Verse: 27 
Sentence: a    
átʰāvatānā́njuhoti
Sentence: b    
etadvā́ enāndevā́ etenā́nnena prītvā́tʰaiṣāmetaíravatānairdʰánūṃṣyávātanvaṃstátʰaivaìnānayámetádetenā́nnena prītvā́tʰaiṣāmetaíravatānairdʰánūṃṣyávatanoti na hyávatatena dʰánuṣā káṃ caná hinásti

Verse: 28 
Sentence: a    
tadvaí sahasrayojana íti
Sentence: b    
etáddʰa paramáṃ dūraṃ yátsahasrayojanaṃ tadyádevá paramáṃ dūraṃ tádevaìṣāmetaddʰánūṃṣyávatanoti

Verse: 29 
Sentence: a    
yádvevā́ha sahasrayojana íti
Sentence: b    
ayámagníḥ sahasrayojanaṃ na hyètásmādíti nétyanyatpáramásti tadyádagnaú juhóti tádevaìṣāṃ sahasrayojane dʰánūṃṣyávatanoti

Verse: 30 
Sentence: a    
ásaṃkʰyātā sahásrāṇi
Sentence: b    
asmíṃnmahátyarṇava íti yátra-yatra te tádevaìṣāmetaddʰánūṃṣyávatanoti

Verse: 31 
Sentence: a    
dáśaitā́navatānā́njuhoti
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vataivaìṣāmetaddʰánūṃṣyávatanoti

Verse: 32 
Sentence: a    
átʰa pratyavarohā́njuhoti
Sentence: b    
etadvā́ etádimā́ṃlokā́nitá ūrdʰvó rohati sa sa párāṅiva róha iyámu vaí pratiṣṭʰā devā́ imā́m pratiṣṭʰā́mabʰipratyā́yaṃstátʰaivaìtadyájamāva imā́m pratiṣṭʰā́mabʰipratyaíti

Verse: 33 
Sentence: a    
yádvevá pratyavaróhati
Sentence: b    
etadvā́ enānetátprīṇánnanvávaiti táta evaìtádātmā́namapóddʰarate jāvā́tvai tátʰā hānénātmánā sárvamā́yureti

Verse: 34 
Sentence: a    
yádvevá pratyavaróhati
Sentence: b    
etadvā́ etádetā́nrudrā́nitá ūrdʰvā́nprīṇāti tānpúnaramúto 'rvā́caḥ

Verse: 35 
Sentence: a    
náno 'stu rudrébʰyo divī́ti
Sentence: b    
tadyè 'múṣmiṃloké rudrāstébʰya etannámaskaroti yéṣāṃ varṣamíṣava íti varṣáṃ ha téṣāmíṣavā varṣéṇa ha hiṃsanti yaṃ jíhiṃsiṣanti

Verse: 36 
Sentence: a    
námo 'stu rudrébʰyo 'ntárikṣa íti
Sentence: b    
tadyè 'ntarikṣaloké rudrāstébʰya etannámaskaroti yéṣāṃ vā́ta íṣava íti vā́to ha téṣāmíṣavo vā́tena ha hiṃsanti yaṃ jíhiṃsiṣanti

Verse: 37 
Sentence: a    
námo 'stu rudrébʰyo pr̥tʰivyāmíti
Sentence: b    
tadyè 'smíṃloké rudrāstébʰya etannámaskaroti yéṣāmánnamíṣava ityánnaṃ ha téṣāmíṣavó 'nnena ha hiṃsanti yaṃ jíhiṃsiṣanti

Verse: 38 
Sentence: a    
tébʰyo dáśa prā́cīḥ
Sentence: b    
dáśa dákṣiṇā dáśa pratī́cīrdaśódīcīrdáśordʰvā íti dáśākṣarā virā́ḍvirā́ḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnānetadánnena prīṇāti

Verse: 39 
Sentence: a    
yadvevā́ha dáśa-daśéti
Sentence: b    
dáśa vā́ añjaléraṅgúlayo diśí-diśyevaìbʰya etádañjalíṃ karoti tásmādu haitádbʰītò 'ñjalíṃ karoti tébʰyo námo astvíti tébʰya eva námaskaroti no mr̥ḍayantvíti evā̀smai mr̥ḍayanti te yáṃ dviṣmo yáśca no dvéṣṭi támeṣāṃ jámbʰe dadʰma íti yámeva dvéṣṭi yáścainaṃ dvéṣṭi támeṣāṃ jámbʰe dadʰātyamúmeṣāṃ jámbʰe dadʰāmī́ti ha brūyādyáṃ dviṣyāttató 'ha tásminna púnarastyápi tannā́driyeta svayaṃnirdiṣṭo hyèva sa yámevaṃviddvéṣṭi

Verse: 40 
Sentence: a    
triṣkŕ̥tvaḥ pratyávarohati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnānetadánnena prīṇāti svāhākāreṇā́nnaṃ vai svāhākāró 'nnenaivaìnānetátprīṇāti trírití ūrdʰvó rohati tatṣaṭ tásyokto bándʰuḥ

Verse: 41 
Sentence: a    
yádvevá triṣkŕ̥tvaḥ pratyavaróhati
Sentence: b    
trirhi kŕ̥tva ūrdʰvo róhati tadyā́vatkŕ̥tva ūrdʰvo róhati tā́vatkŕ̥tvaḥ pratyávarohati

Verse: 42 
Sentence: a    
átʰa tádarkaparṇaṃ cā́tvāle prā́syati
Sentence: b    
etadvā́ enenaitadraúdraṃ kárma karoti tádetadáśāntaṃ tádetáttiráḥ karoti nédidamáśāntaṃ káścidabʰitíṣṭʰāttannénddʰinásadíti tásmāccā́tvāle yádveva cā́tvāle 'gníreṣa yaccā́tvālastátʰo hainadeṣò 'gniḥ sáṃdahatyatʰā́taḥ sampádevá

Verse: 43 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitácʰatarúdríyaṃ saṃvatsarámagnímāpnóti katʰáṃ saṃvatsaréṇāgnínā sámpadyata íti ṣaṣṭíśca ha vai trī́ṇi ca śatā́nyetácʰatarudríyamátʰa triṃśadátʰa páñcatriṃśattáto yā́ni ṣaṣṭíśca trī́ṇi ca śatā́ni tā́vanti saṃvatsarasyā́hāni tátsaṃvatsarasyā́hānyāpnotyátʰa yā́ni triṃśáttraṃśanmā́sasya rā́trayastanmā́sasya rā́trīrāpnoti tádubʰáyāni saṃvatsarásyāhorātrā́ṇyāpnotyátʰa yā́ni páñcatriṃśatsá trayodaśo mā́saḥ ātmā́ triṃśádātmā́ pratiṣṭʰā dvé prāṇā dve śíra evá pañcatriṃśámetā́vānvaí saṃvatsará evamú hāsyaitácʰatarudríyaṃ saṃvatsarámagnímāpnotyeváṃ saṃvatsaréṇāgnínā sámpadyata etā́vatsa u vaí śāṇḍile 'gnaú madʰyato yájuṣmatya íṣṭakā úpadʰīyante 'gnáyo haite pŕ̥tʰagyádetā íṣṭakā evámu hāsyaitè 'gnáyaḥ pŕ̥tʰakśatarudríyeṇābʰíhutā bʰavanti

Verse: 44 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitácʰatarudríyam maháduktʰámāpnoti katʰám mahatòktʰéna sámpadyata íti yā́nyamū́ni páñcaviṃśatiryájūṃṣyabʰíto 'śītīḥ pañcaviṃśá ātmā yátra vā́ ātmā tádeva śírastátpakṣapucʰānyátʰa yā́ aśītáyaḥ saìvā̀śītīnāmā́ptiraśītíbʰirhí maháduktʰámākʰyāyaté 'tʰa yádūrdʰvámaśītíbʰyo yádevā̀dó mahatá uktʰásyordʰvámaśītíbʰya etádasya tádevámu hāsyaitácʰatarudríyam maháduktʰámāpnotyevám mahatòktʰéna sámpadyate

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰainamátaḥ páriṣiścati
Sentence: b    
etadvā́ enaṃ devā́ḥ śatarudríyeṇa śamayitvā́tʰainametadbʰū́ya evā̀śamayaṃstátʰaivaìnamevámetácʰatarudríyeṇa śamayitvā́tʰainametadbʰū́ya evá śamayati

Verse: 2 
Sentence: a    
adbʰiḥ páriṣiñcati
Sentence: b    
śā́ntirvā ā́paḥ śamáyatyevaìnametátsarvátaḥ páriṣiñcati sarváta evaìnametácʰamayati triṣkŕ̥tvaḥ páriṣiñcati trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametácʰamayati

Verse: 3 
Sentence: a    
yádvevaìnam pariṣiñcáti
Sentence: b    
ime vaí lokā́ eṣò 'gnírimāṃstállokā́nadbʰiḥ páritanoti samudréṇa haināṃstatpáritanoti sarvátastásmādimā́ṃlokā́ntsarvátaḥ samudraḥ páryeti dakṣiṇāvr̥ttásmādimā́ṃlokā́ndakṣiṇāvŕ̥tsamudraḥ páryeti

Verse: 4 
Sentence: a    
agnītpáriṣiñcati
Sentence: b    
agníreṣa yadā́gnīdʰro vā́ ātmā̀tmā́naṃ hinastyáhiṃsāyā áśmano 'dʰyáśmano hyā́paḥ prabʰávanti nikakṣā́nnikakṣāddʰyā́paḥ prabʰávanti dákṣiṇānnikakṣāddákṣiṇāddʰi nikakṣādā́paḥ prabʰávanti

Verse: 5 
Sentence: a    
áśmannū́rjam párvate śiśriyāṇāmíti
Sentence: b    
áśmani vā́ eṣorkpárvateṣu śritā yadā́po 'dbʰya óṣadʰībʰyo vánaspátibʰyo ádʰi sámbʰr̥tam páya ítyetásmāddʰyètatsárvasmādádʰi sámbʰr̥tam páyastā́ṃ na íṣamū́rjaṃ dʰatta marutaḥ saṃrarāṇā íti marúto vaí varṣásyeśaté 'śmaṃste kṣudíti nídadʰāti tadáśmani kṣúdʰaṃ dadʰāti tásmādáśmānādyó 'tʰo stʰiro áśmā stʰirā kṣútstʰirá eva tátstʰiráṃ dadʰāti máyi ta ūrgítyapā́datte tádātmannū́rjaṃ dʰatte tátʰā dvitī́yaṃ tátʰā tr̥tī́yam

Verse: 6 
Sentence: a    
nidʰā́yodaháraṇaṃ trírvipályayate
Sentence: b    
etadvā́ enametállagʰūyátīva yádenaṃ samantám paryéti tásmā evaìtanníhnuté 'hiṃsāyai

Verse: 7 
Sentence: a    
yádvevá vipalyáyate
Sentence: b    
etadvā́ enametádanvávaiti táta evaìtádātmā́namapóddʰarate jīvā́tvai tátʰo hānénātmánā sárvamā́yureti

Verse: 8 
Sentence: a    
trírvipályayate
Sentence: b    
trirhi kŕ̥tvaḥ paryéti tadyā́vatkŕ̥tvaḥ paryéti tā́vatkŕ̥tvo vipályayate

Verse: 9 
Sentence: a    
átʰa tamáśmānamudaháraṇe 'vadʰā́ya
Sentence: b    
etāṃ díśaṃ harantyeṣā vaí nairr̥tī díṅnairr̥tyā́meva táddiśi śúcaṃ dadʰāti

Verse: 10 
Sentence: a    
etadvā́ enaṃ devā́ḥ
Sentence: b    
śatarudríyeṇa cādbʰíśca śamayitvā́tʰāsyaiténa śúcam pāpmā́namápāgʰnaṃstátʰaivaìnamayámetácʰatarudríyeṇa cādbʰíśca śamayitvā́tʰāsyaiténa śúcam pāpmā́namápahanti

Verse: 11 
Sentence: a    
bā́hyenāgníṃ harati
Sentence: b    
ime vaí lokā́ eṣò 'gnírebʰyastállokébʰyo bahirdʰā śúcaṃ dadʰāti bahirvedī̀yaṃ vai védirasyai tádbahirdʰā śúcaṃ dadʰāti

Verse: 12 
Sentence: a    
sa véderdákṣiṇāyāṃ śróṇau
Sentence: b    
prāṅ tíṣṭʰandakṣiṇā nírasyati yáṃ dviṣmastáṃ te śúgr̥cʰatvíti yámeva dvéṣṭi támasya śúgr̥cʰatyamúṃ te śúgr̥cʰatvíti ha brūyādyáṃ dviṣyāttáto ha tásminna púnarastyápi tannā́driyeta svayaṃnirdiṣṭo hyèva sa yámevaṃviddvéṣṭi yádi bʰidyéta bʰíttavaí brūyādyadā hyèva bʰidyaté 'tʰa taṃ śúgr̥cʰati yaṃ dveṣṭyápratīkṣamā́yantyápratīkṣameva tacʰúcam pāpmā́naṃ jahati

Verse: 13 
Sentence: a    
pratyetyéṣṭakā dʰenū́ḥ kurute
Sentence: b    
etadvā́ enaṃ devā́ḥ śatarudríyeṇa cādbʰíśca śamayitvā śúcamasya pāpmā́namapahátya pratyetyéṣṭakā dʰenū́rakurvata tátʰaivaìnamayámetácʰatarudríyeṇa cādbʰíśca śamayitvā śúcamasya pāpmā́namapahátya pratyetyéṣṭakā dʰenū́ḥ kurute

Verse: 14 
Sentence: a    
ā́sīnaḥ kurvītétyu haíka āhuḥ
Sentence: b    
āsīno vaí dʰenúṃ dogdʰī́ti tíṣṭʰaṃstvèvá kurvīteme vaí lokā́ eṣò 'gnistíṣṭʰantīva vā́ imé lokā átʰo tíṣṭʰanvaí vīryávattaraḥ

Verse: 15 
Sentence: a    
údaṅ prāṅ tíṣṭʰan
Sentence: b    
purástādvā́ eṣā́ pratī́cī yájamānaṃ dʰenurúpatiṣṭʰate dakṣiṇato vaí pratī́cīṃ dʰenuṃ tíṣṭʰantīsúpasīdanti

Verse: 16 
Sentence: a    
sa yátrābʰyāpnóti
Sentence: b    
tádabʰimŕ̥śyaitadyájurjapatīmā́ me agna íṣṭakā dʰenávaḥ santvítyagnírhaitā́sāṃ dʰenukaraṇásyeṣṭe tásmādetā́vatīnāṃ devátānāmagnímevā́mantrayata ékā ca dáśa cā́ntaśca parārdʰaścétyeṣá hāvarārdʰyò bʰūmā yadékā ca dáśa cā́tʰa haiṣá parārdʰyò bʰūmā yadántaśca parārdʰáścāvarārdʰatáścaivaìnā etátparārdʰatáśca parigŕ̥hya devā́ dʰenū́rukurvata tátʰaivaìnā ayámetádavarārdʰatáścaivá parārdʰatáśca parigŕ̥hya dʰenū́ḥ kurute tásmādápi nā́driyeta bahvīḥ kártumamútra vā́ eṣá etā bráhmaṇā yájuṣā bahvī́ḥ kuruté 'tʰa yátsaṃtanóti kā́māneva tatsáṃtanoti

Verse: 17 
Sentence: a    
yádvevéṣṭakā dʰenū́ḥ kuruté
Sentence: b    
vāgvā́ ayámagnírvācā citaḥ sa yadāhaíkā ca dáśa cā́ntaśca parārdʰaścéti vāgvā ékā vāgdáśa vāgánto vā́kparārdʰo vā́cameva táddevā́ dʰenúmakurvata tátʰaivaìtadyájamāno vā́camevá dʰenúṃ kuruté 'tʰa yátsaṃtanóti vā́cameva tatsáṃtanotyetā́ me agna íṣṭakā dʰenávaḥ santvamútrāmúṣmiṃloka ítyetadvā́ enā asmíṃloké dʰenū́ḥ kuruté 'tʰainā etádamúṣmiṃloké dʰenū́ḥ kurute tátʰo hainametā ubʰáyorlokáyorbʰuñjantyasmíṃścāmúṣmiṃśca

Verse: 18 
Sentence: a    
r̥táva stʰéti
Sentence: b    
r̥távo hyètā́ r̥tāvŕ̥dʰa íti satyavŕ̥dʰa ítyetádr̥tuṣvā́ stʰa r̥tāvŕ̥dʰa ítyahorātrā́ṇi íṣṭakā r̥túṣu vā́ ahorātrā́ṇi tiṣṭʰanti gʰr̥taścúto madʰuścúta íti tádenā gʰr̥taścútaśca madʰuścútaśca kurute

Verse: 19 
Sentence: a    
virā́jo nāméti
Sentence: b    
etadvaí devā́ etā íṣṭakā nā́mabʰirúpāhvayanti yátʰā-yatʰainā etádācákṣate tā́ enānabʰyupā́vartantā́tʰa lokampr̥ṇā́ eva párācyastastʰuráhitanāmnyo nimémihatyastā́ virā́jo nā́mākurvata tā́ enānabʰyupāvartanta tásmāddáśa-daśéṣṭakā upadʰā́ya lokampr̥ṇáyābʰímantrayate tádenā virā́vaḥ kurute dáśākṣarā virā́ṭ kāmadúdʰā ákṣīyamāṇā íti tádenāḥ kāmadúdʰā ákṣīyamāṇāḥ kurute

Verse: 20 
Sentence: a    
átʰainaṃ víkarṣati
Sentence: b    
maṇḍū́kenā́vakayā vetasaśākʰáyaitadvā́ enaṃ devā́ḥ śatarudríyeṇa cādbʰíśca śamayitvā́ śúcamasya pāpmā́namapahatyā́tʰainametadbʰūya evā̀śamayaṃstátʰaivaìnamayámetácʰatarudríyeṇa cādbʰíśca śamayitvā śúcamasya pāpmānamahatyā́tʰainametadbʰū́ya evá śamayati sarváto víkarṣati sarváta evaìnametácʰamayati

Verse: 21 
Sentence: a    
yádvevaìnaṃ vikárṣati
Sentence: b    
etadvai yátraitám prāṇā ŕ̥ṣayó 'gre 'gníṃ samáskurvaṃstámadbʰirávokṣaṃstā ā́paḥ sámaskandaṃsté maṇḍū́kā abʰavan

Verse: 22 
Sentence: a    
tā́ḥ prajā́patimabruvan
Sentence: b    
yadvaí naḥ kamábʰūdávāktádagādíti 'bravīdeṣá va etásya vánaspátirvettvíti vettu sáṃvettu 'ha vai táṃ vetasa ityā́cakṣate paró 'kṣam paró 'kṣakāmā devā átʰa yadábruvannávāṅtaḥ kámagādíti ávākkā abʰavannávākkā ha vai ávakā ityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstā́ haitā́strayyá ā́po yánmaṇḍūkó 'vakā vetasaśākʰaìtā́bʰirevaìnametáttrayī́bʰiradbʰíḥ śamayati

Verse: 23 
Sentence: a    
yádvevaìnaṃ vikárṣati
Sentence: b    
jāyáta eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyate sárvamvetadánnaṃ yánmaṇḍūkó 'vakā vetasaśākʰā́ paśávaśca hyètā ā́paśca vánaspátayaśca sárveṇai vaìnametadánnena prīṇāti

Verse: 24 
Sentence: a    
maṇḍū́kena paśūnā́m
Sentence: b    
tásmānmaṇḍū́kaḥ paśūnā́manupajīvanīyátamo yātáyāmā hi 'vakābʰirapāṃ tásmādávakā apā́manupajīvanīyátamā yātáyāmnyo hi tā́ vetaséna vánaspátīnāṃ tásmādvetaso vánaspátīnāmanupajīvanīyátamo yātáyāmā hi saḥ

Verse: 25 
Sentence: a    
tā́ni vaṃśé prabádʰya
Sentence: b    
dakṣiṇārdʰénāgnerántareṇa pariśrítaḥ prāgágre víkarṣati samudrásya tvā́vakayā́gne párivyayāmasi pāvakó asmábʰyaṃ śivó bʰavéti samudríyābʰistvādbʰíḥ śamayāma ítyetát

Verse: 26 
Sentence: a    
átʰa jagʰanārdʰenódak
Sentence: b    
himásya tvā jarā́yuṇā́gne párivyayāmasi pāvakó asmábʰyaṃ śivó bʰavéti yadvaí śītásya práśītaṃ táddʰimásya jarā́yu śītásya tvā práśītena śamayāma ítyetát

Verse: 27 
Sentence: a    
átʰottarārdʰéna prā́k
Sentence: b    
úpa jmannúpa vetasé 'vatara nadīṣvā́ ágne pittámapā́masi máṇḍūki tā́bʰirā́gahi sèmáṃ no yajñám pāvakávarṇaṃ śiváṃ kr̥dʰī́ti yátʰaiva yájustátʰā bándʰuḥ

Verse: 28 
Sentence: a    
átʰa pūrvārdʰéna dakṣiṇā̀
Sentence: b    
apā́midaṃ nyáyanaṃ samúdrasya nivéśanam anyā́ṃste asmáttapantu hetáyaḥ pāvakó asmábʰyaṃ śivó bʰavéti yátʰaiva yájustátʰā bándʰurityágre víkarṣatyatʰéti atʰetyatʰéti táddakṣiṇāvr̥ttaddʰí devatrā̀

Verse: 29 
Sentence: a    
ātmā́namágre víkarṣati
Sentence: b    
ātmā hyèvā́gre sambʰávataḥ sambʰávatyátʰa dákṣiṇam pakṣamátʰa púcʰamatʰóttaraṃ táddakṣiṇāvr̥ttaddʰí devatrā̀

Verse: 30 
Sentence: a    
abʰyātmám pakṣapucʰā́ni víkarṣati
Sentence: b    
abʰyātmámeva tacʰā́ntiṃ dʰatte purastā́darvā́kparástādeva tádarvā́cīṃ śā́ntiṃ dʰatté 'gne pāvaka rociṣéti dákṣiṇam pakṣaṃ naḥ pāvaka dīdiva íti púcʰam pāvakáyā yáścitáyantyā kr̥petyúttaram pāvakám pāvakamíti yadvaí śiváṃ śāntaṃ tátpāvakáṃ śamáyatyevaìnametát

Verse: 31 
Sentence: a    
saptábʰirvíkarṣati
Sentence: b    
saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadvíkarṣati táṃ vaṃśámutkarenyásya

Verse: 32 
Sentence: a    
átʰainaṃ sā́mabʰiḥ párigāyati
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥tastásmindevā́ etádamŕ̥taṃ rūpámuttamámadadʰustátʰaivā̀sminnayámetádamŕ̥taṃ rūpámuttamáṃ dadʰāti sā́māni bʰavanti prāṇā vai sā́mānyamŕ̥tamu vaí prāṇā́ amŕ̥tamevā̀sminnetádrūpámuttamáṃ dadʰāti sarvátaḥ párigāyati sarváta evā̀sminnetádamŕ̥taṃ rūpámuttamáṃ dadʰāti

Verse: 33 
Sentence: a    
yádvevaìnaṃ sā́mabʰiḥ parigā́yati
Sentence: b    
etadvaí devā́ akāmayantānástʰikamimámamŕ̥tamātmā́naṃ kurvīmahī́ti 'bruvannúpa tájjānīta yátʰemámātmā́namanástʰikamamŕ̥taṃ karávāmahā íti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰemámātmā́namanástʰikamamŕ̥taṃ karávāmahā íti

Verse: 34 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā́ni sā́mānyapaśyaṃstaírenam páryagāyaṃstaíretámātmā́namanástʰikamamŕ̥tamakurvata tátʰaivaìtadyájamāno yádenaṃ sā́mabʰiḥ parigā́yatyetámevaìtádātmā́namanástʰikamamŕ̥taṃ kurute sarvátaḥ párigāyati sarváta evaìtadetámātmā́namanástʰikamamŕ̥taṃ kurute tíṣṭʰangāyati tíṣṭʰantīva vā́ imé lokā átʰo tíṣṭʰanvai vīryávattaro hiṅkŕ̥tya gāyati tátra hi sárvaṃ kr̥tsnaṃ sā́ma bʰávati

Verse: 35 
Sentence: a    
gāyatrám purástādgāyati
Sentence: b    
agnirvaí gāyatrámagnímevā̀syaitacʰíraḥ karotyátʰo śíra evā̀syaitádanástʰikamamr̥taṃ karoti

Verse: 36 
Sentence: a    
ratʰantaraṃ dákṣiṇe pakṣé
Sentence: b    
iyaṃ vaí ratʰantarámiyámu vā́ eṣā́ṃ lokā́nāṃ rásatamo 'syāṃ hī̀me sárve rásā rasaṃtamáṃ ha vai tádratʰantaramityā́cakṣate paró 'kṣam paró 'kṣakāmā devā́ imā́mevā̀syaitaddákṣiṇam pakṣáṃ karotyátʰo dákṣiṇamevā̀syaitátpakṣámanástʰikamamŕ̥taṃ karoti

Verse: 37 
Sentence: a    
br̥hadúttare pakṣé
Sentence: b    
dyaurvaí br̥haddyaurhi bárhiṣṭʰā dívamevā̀syaitadúttaram pakṣáṃ karotyátʰo úttaramevā̀syaitátpakṣámanástʰikamamŕ̥taṃ karoti

Verse: 38 
Sentence: a    
vāmadevyámātmán
Sentence: b    
prāṇo vaí vāmadevyáṃ vāyúru prāṇaḥ sárveṣāmu haiṣá devā́nāmātmā yádvāyúrvāyúmevā̀syaitádātmā́naṃ karotyátʰo ātmā́namevā̀syaitádanástʰikamamŕ̥taṃ karoti

Verse: 39 
Sentence: a    
yajñāyajñíyam púcʰam
Sentence: b    
candrámā vaí yajñāyajñíyaṃ yo hi káśca yajñáḥ saṃtíṣṭʰata etámeva tasyā́hutīnāṃ rasó 'pyeti tadyádetáṃ yajñó-yajño 'pyéti tásmāccandrámā yajñāyajñíyaṃ candrámasamevā̀syaitatpúcʰaṃ karotyátʰo púcʰamevāsyaitádanástʰikamamŕ̥taṃ karoti

Verse: 40 
Sentence: a    
átʰa prajā́paterhŕ̥dayaṃ gāyati
Sentence: b    
asau vā́ ādityo hŕ̥dayaṃ ślakṣṇá eṣá ślakṣṇaṃ hŕ̥dayam parimaṇḍalá eṣá parimaṇḍalaṃ hŕ̥dayamātmángāyatyātmanhi hŕ̥dayaṃ nikakṣé nikakṣe hi hŕ̥dayaṃ dákṣiṇe nikakṣé 'to hi hŕ̥dayaṃ nédīya ādityámevā̀syaitaddʰŕ̥dayaṃ karotyátʰo hŕ̥dayamevā̀syaitádanástʰikamamŕ̥taṃ karoti

Verse: 41 
Sentence: a    
prajā́su ca prajā́patau ca gāyati
Sentence: b    
tadyátprajā́su gā́yati tátprajā́su hŕ̥dayaṃ dadʰātyátʰa yátprajā́patau gā́yati tádagnau hŕ̥dayaṃ dadʰāti

Verse: 42 
Sentence: a    
yádvevá prajā́su ca prajā́patau ca gā́yati
Sentence: b    
ayaṃ agníḥ prajā́śca prajā́patiśca tadyádagnau gā́yati tádevá prajā́su ca prajā́patau ca hŕ̥dayaṃ dadʰāti

Verse: 43 
Sentence: a    
tā́ haitā́ amr̥teṣṭakā́ḥ
Sentence: b    
tā́uttamā úpadadʰātyamŕ̥taṃ tádasya sárvasyottamáṃ dadʰāti tásmādasya sárvasyāmŕ̥tamuttamaṃ nā̀nyò 'dʰvaryórgāyedíṣṭakā vā́ etā vícito ha syādyádanyò 'dʰvaryorgā́yet

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.