TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 57
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    upavasatʰīyé 'hanprātarúdita ādityé
Sentence: b    
vā́caṃ vísr̥jate vā́caṃ visŕ̥jya pañcagr̥hītamā́jyaṃ gr̥hṇīte tátra páñca hiraṇyaśakalānprā́syatyátʰaitáttrayáṃ samā́siktam bʰavati dádʰi mádʰu gʰr̥tám pātryā́ṃ stʰālyā́ṃ vorubilyāṃ tádupáriṣṭāddarbʰamuṣṭiṃ nídadʰāti

Verse: 2 
Sentence: a    
átʰāgnimā́rohati
Sentence: b    
námaste hárase śocíṣe námaste astvarcíṣa ityátraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣò 'tra tásmā álaṃ yáddʰiṃsyādyaṃ jíhiṃsiṣedyámu vā́ eṣá hinásti hárasā vainaṃ śocíṣā vārcíṣā hinasti tátʰo hainameṣá etairná hinastyanyā́ṃste asmáttapantu hetáyaḥ pāvakó asmábʰyaṃ śivó bʰavéti yátʰaiva yájustátʰā bándʰuḥ

Verse: 3 
Sentence: a    
ārúhyāgníṃ svayamātr̥ṇāṃ vyā́gʰārayati
Sentence: b    
ā́jyena pañcagr̥hīténa tásyokto bándʰuḥ

Verse: 4 
Sentence: a    
svayamātr̥ṇāṃ vyā́gʰārayati
Sentence: b    
prāṇáḥ svayamātr̥ṇā́ prāṇe tadánnaṃ dadʰāti

Verse: 5 
Sentence: a    
yádvevá svayamātr̥ṇāṃ vyāgʰāráyati
Sentence: b    
uttaravedírhaiṣā̀gnerátʰa yā́mamūm pū́rvāṃ vyāgʰāráyatyadʰvarásya sā́tʰa haiṣā̀gnestā́metadvyā́gʰārayati

Verse: 6 
Sentence: a    
páśyaṃstátra híraṇyaṃ vyā́gʰārayati
Sentence: b    
pratyákṣaṃ vai tadyatpáśyati pratyákṣaṃ sottaravediḥ prā́stā evèhá bʰavanti paró 'kṣaṃ vai tadyatprā́stāḥ paró 'kṣamiyámuttaravedíḥ

Verse: 7 
Sentence: a    
svāhākāréṇa tāṃ vyā́gʰārayati
Sentence: b    
pratyákṣaṃ vai tadyátsvāhākāráḥ pratyákṣaṃ sottaravedírveṭkāréṇemā́m paró 'kṣaṃ vai tadyádveṭkāráḥ paró 'kṣamiyámuttaravedirā́jyenā́jyena hyùttaravedíṃ vyāgʰāráyanti pañcagr̥hīténa pañcagr̥hīténa hyùttaravedíṃ vyāgʰāráyanti vyatihā́raṃ vyatihā́raṃ hyùttaravedíṃ vyāgʰāráyanti

Verse: 8 
Sentence: a    
nr̥ṣáde veḍíti
Sentence: b    
prāṇo vaí nr̥ṣánmanuṣyā̀ nárastadyò 'yám manuṣyèṣu prāṇò 'gnistámetátprīṇātyapsuṣáde veḍíti 'psvagnistámetátprīṇāti bahirṣáde veḍíti ya óṣadʰiṣvagnistámetátprīṇāti vanasáde veḍíti yo vánaspátiṣvagnistámetátprīṇāti svarvíde veḍítyayámagníḥ svarvídimámevaìtádagním prīṇāti

Verse: 9 
Sentence: a    
yádvevā́ha
Sentence: b    
nr̥ṣáde véḍapsuṣáde veḍítyasyaivaìtā́nyagnernā́māni tā́nyetátprīṇāti tā́ni havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte sā́ devátā na yásyai gr̥hyáte 'tʰo etā́nevaìtádagnī́nasmínnagnaú nāmagrā́haṃ dadʰāti

Verse: 10 
Sentence: a    
páñcaitā ā́hutīrjuhoti
Sentence: b    
páñcacitiko 'gniḥ páñca 'rtáva saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prāṇāti

Verse: 11 
Sentence: a    
átʰainaṃ sámukṣati
Sentence: b    
dadʰnā mádʰunā gʰr̥téna jā́yata eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyate sárvamvetadánnaṃ yaddádʰi mádʰu gr̥taṃ sárveṇaivaìnametadannena prīṇāti sarvátaḥ sámukṣati sarváta evaìnametatsárveṇā́nnena prīṇāti

Verse: 12 
Sentence: a    
yádvevaìnaṃ samukṣáti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥tastásmindevā́ etádrūpámuttamámadadʰustátʰaivā̀sminnayámetádrūpámuttamáṃ dadʰātyánnaṃ vaí rūpámetádu paramamánnaṃ yaddadʰi mádʰu gr̥taṃ tadyádevá paramáṃ rūpaṃ tádasminnetáduttamáṃ dadʰāti sarvátaḥ sámukṣatyápi bā́hyena pariṣrítaḥ sarváta evā̀sminnetádrūpámuttamáṃ dadʰāti darbʰaiste śuddʰā médʰyā ágrairágraṃ devā́nām

Verse: 13 
Sentence: a    
yádvevaìnaṃ samukṣáti
Sentence: b    
etadvai yátraitám prāṇā ŕ̥ṣayó 'gre 'gníṃ samáskurvaṃstádasminnadò 'múm purástādbʰāgámakurvatādáḥ sajūrabdī́yamátʰāsminnetaṃ sáṃcita upáriṣṭādbʰāgámakurvata tadyátsamukṣáti evā̀smiṃsté prāṇā ŕ̥ṣayaḥ sácita upáriṣṭādbʰāgamákurvata tā́nevaìtátprīṇāti dadʰnā mádʰunā gʰr̥téna tásyokto bándʰuḥ

Verse: 14 
Sentence: a    
devā́ devā́nām
Sentence: b    
yajñíyā yajñíyānāmíti devā hyèté devā́nāṃ yajñíyā u yajñíyānāṃ saṃvatsarī́ṇamúpa bʰāgamā́sata íti saṃvatsarī́ṇaṃ hyètá etám bʰāgámupā́sate 'hutā́do havíṣo yajñé asminnítyahutā́do prāṇā́ḥ svayám pibantu mádʰuno gʰr̥tasyéti svayámasyá pibantu mádʰunaśca gʰr̥tásya cétyetát

Verse: 15 
Sentence: a    
devā́ devéṣu
Sentence: b    
ádʰi devatvamā́yanníti devā hyèté deveṣádʰi devatvamā́yanye bráhmaṇaḥ puraetā́ro asyétyayámagnirbráhma tásyaité puraetā́ro yébʰyo r̥te pávate dʰā́ma kíṃ canéti na prāṇébʰya r̥te pávate dʰā́ma kíṃ cana na divo pr̥tʰivyā ádʰi snuṣvíti naìva divi pr̥tʰivyāṃ yádevá prāṇabʰr̥ttásmiṃsta ítyetát

Verse: 16 
Sentence: a    
dvā́bʰyāṃ sámukṣati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsámukṣati

Verse: 17 
Sentence: a    
átʰa pratyávarohati
Sentence: b    
prāṇadā́ apānadā íti sárve haité prāṇā 'yámagníścitaḥ sa yádetāmátrātmánaḥ paridāṃ na vádetā́tra haivā̀syaiṣá prāṇā́nvr̥ñjītā́tʰa yádetāmátrātmánaḥ paridāṃ vádate tátʰo hāsyaiṣá prāṇānná vr̥ṅkte prāṇadā́ apānadā́ vyānadā́ varcodā́ varivodā ítyetaddā́ me 'sī́tyevaìtádāhānyā́ṃste asmáttapantu hetáyaḥ pāvakó asmábʰyaṃ śivó bʰavéti yátʰaiva yájustátʰā bándʰuḥ

Verse: 18 
Sentence: a    
pratyétya pravargyopasádbʰyām prácarati
Sentence: b    
pravargyopasádbʰyām pracaryā́tʰāsmai vratáṃ vārdʰavratáṃ práyacʰatyátʰa pravargyopasádbʰyāmátʰa pravárgyamútsādayatyāptvā taṃ kā́maṃ yásmai kā́māyainam pravr̥ṇákti

Verse: 19 
Sentence: a    
taṃ vaí pariṣyanda útsādayet
Sentence: b    
tapto vā́ eṣá śuśucānó bʰavati taṃ yádasyā́mutsādáyedimā́masya śúgr̥cʰedyádapsū̀tsādáyedapò 'sya śúgr̥cʰedátʰa yátpariṣyandá utsādáyati tátʰo ha naìvā̀pó hinásti nèmāṃ yadáhāpsu na prā́syati ténāpo hinastyátʰa yátsamantamā́paḥ pariyánti śā́ntirvā ā́pasténo imāṃ hinasti tásmātpariṣyanda útsādayet

Verse: 20 
Sentence: a    
agnau tvèvótsādayet
Sentence: b    
ime vaí lokā́ eṣò 'gnirā́paḥ pariśrítastaṃ yádagnā́ utsādáyati tádevaìnam pariṣyanda útsādayati

Verse: 21 
Sentence: a    
yádvevā̀gnā́ utsādáyati
Sentence: b    
ime vaí lokā́ eṣò 'gníragnírvāyúrādityastádeté pravárgyāḥ sa yádanyátrāgnérutsādáyedetāṃstáddevā́nbahirdʰaìbʰyó lokébʰyo dadʰyādátʰa yádagnā́ utsādáyatyetā́nevaìtáddevā́neṣú lokéṣu dadʰāti

Verse: 22 
Sentence: a    
yádvevā̀gnā́ utsādáyati
Sentence: b    
śíra etádyajñásya yátpravárgya ātmā̀yámagníścitaḥ sa yádanyátrāgnérutsādáyedbahirdʰā̀smācʰíro dadʰyādátʰa yádagnā́ utsādáyatyātmā́namevā̀syaitátsaṃskŕ̥tya śíraḥ prátidadʰāti

Verse: 23 
Sentence: a    
svayamātr̥ṇáyā sáṃspr̥ṣṭam pratʰamám pravárgyamútsādayati
Sentence: b    
prāṇáḥ svayamātr̥ṇā śíraḥ pravárgya ātmā̀yámagníścitaḥ śíraśca tádātmā́naṃ ca prāṇéna sáṃtanoti sáṃdadʰātyutsā́dya pravárgyaṃ yátʰā tásyotsā́danam

Paragraph: 2 
Verse: 1 
Sentence: a    
pratyétyāgním prahariṣyán
Sentence: b    
ā́hutīśca juhóti samídʰaścā́dadʰātyetadvā́ enaṃ devā́ eṣyántam purástādánnenāprīṇannā́hutibʰiśca samídbʰiśca tátʰaivaìnamayámetádeṣyántam purástādánnena prīṇātyā́hutibʰiśca samídbʰiśca sa vaí pañcagr̥hītáṃ gr̥hṇīte tásyokto bándʰuḥ

Verse: 2 
Sentence: a    
átʰa ṣoḍaśagr̥hītáṃ gr̥hṇīte
Sentence: b    
ṣóḍaśakalaḥ prajā́patiḥ prajā́patiragnírātmásammitenaivaìnametadánnena prīṇāti yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati samānyā́ṃ srucí gr̥hṇīte samāno hi sa yámetátprīṇā́ti vaiśvakarmaṇā́bʰyāṃ juhoti viśvákarmāyámagnistámevaìtátprīṇāti tisra ā́hutīrjuhoti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 3 
Sentence: a    
átʰa samídʰa ā́dadʰāti
Sentence: b    
yátʰā tarpayitvā́ pariveviṣyā́ttādr̥ktadaúdumbaryo bʰavantyūrgvai rása udumbára ūrjaìvaìnametadrásena prīṇātyārdrā́ bʰavantyetadvai vánaspátīnāmánārtaṃ jīvaṃ yádārdraṃ tadyádeva vánaspátīnāmánārtaṃ jīvaṃ ténainametátprīṇāti gʰr̥te nyùttā bʰavantyāgneyaṃ vaí gʰr̥taṃ svénaivaìnametádbʰāgéna svéna rásena prīṇāti sárvāṃ rā́triṃ vasanti tátra hi rásena sámpadyante tisráḥ samídʰa ā́dadʰāti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 4 
Sentence: a    
yádvevaìtā ā́hutīrjuhóti
Sentence: b    
etadvā́ enaṃ devā́ eṣyánta purástādánnena sámaskurvannetā́bʰirā́hutibʰistátʰaivaìnamayámetádeṣyántam purástādánnena saṃskarotyetā́bʰirā́hutibʰiḥ

Verse: 5 
Sentence: a    
sa vaí pañcagr̥hītáṃ gr̥hṇīte
Sentence: b    
pañcadʰāvihito vā́ ayáṃ śīrṣánprāṇo máno vā́k prāṇaścákṣuḥ śrótramétamevā̀sminnetátpañcadʰāvihitáṃ śīrṣánprāṇáṃ dadʰātyagnístigména śociṣéti tigmávatyā śíra evā̀syaitáyā sáṃśyati tigmátāyai

Verse: 6 
Sentence: a    
átʰa ṣoḍaśagr̥hītáṃ gr̥hṇīte
Sentence: b    
aṣṭau prā̀ṇā́ aṣṭāváṅgānyetā́mabʰisampádaṃ samānyā́ṃ srucí gr̥hṇīte samāne hyèvā̀tmannáṅgāni ca prā́ṇāśca bʰávanti nā́nā juhotyáṅgebʰyaśca tátprāṇébʰyaśca vídʰr̥tiṃ karoti vaiśvakarmaṇā́bʰyāṃ juhoti viśvákarmāyámagnistámevaìtatsáṃskaroti tisra ā́hutīrjuhoti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena sáṃskaroti saptadaśábʰirr̥gbʰíḥ saptadaśáḥ prajā́patiḥ prajā́patiragniryā́vānāgniryā́vatyasya mā́trā tā́vataivaìnametatsáṃskarotyekaviṃśatigr̥hīténa dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ asā́vādityá ekaviṃśá etā́mabʰisampádam

Verse: 7 
Sentence: a    
yádvevaìtā́ḥ samídʰa ādádʰāti
Sentence: b    
etadvā́ enaṃ devāḥ sárvaṃ kr̥tsnáṃ saṃskr̥tyā́tʰainameténā́nnenāprīṇannetā́bʰiḥ samídbʰistátʰaivaìnamayámetatsárvaṃ kr̥tsnáṃ saṃskr̥tyā́tʰainametenā́nnena prīṇātyetā́bʰiḥ samídbʰiraúdumbaryo bʰavantyārdrā́ gʰr̥te nyùttā sárvāṃ rā́triṃ vasanti tásyokto bándʰurúdenamuttarā́ṃ nayéndremám pratarā́ṃ naya yásya kurmó gr̥hé haviríti yátʰā yájustátʰā bándʰustisráḥ samídʰa ā́dadʰāti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti tisa ā́hutīrjuhoti tatṣaṭ tásyokto bándʰuḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
atʰā́taḥ sampréṣyati
Sentence: b    
údyacʰedʰmamúpayacʰopayámanīragnáye prahriyámāṇāyā́nubrūhyágnīdekaspʰyáyānūdéhi bráhmannápratiratʰaṃ japéti

Verse: 2 
Sentence: a    
etadvaí devā́nupapraiṣyátaḥ
Sentence: b    
etáṃ yajñáṃ taṃsyámānāndakṣiṇató 'surā rákṣāṃsi nāṣṭrā́ ajigʰāṃsanná yakṣyadʰve yajñáṃ taṃsyadʰva íti

Verse: 3 
Sentence: a    
devā índramabruvan
Sentence: b    
tvaṃ vaí naḥ śréṣṭʰo báliṣṭʰo vīryávattamo 'si tvámimā́ni rákṣāṃsi prátiyatasvéti tásya vaí me bráhma dvitī́yamastvíti tatʰéti tásmai vai bŕ̥haspátiṃ dvitī́yamakurvanbráhma vai bŕ̥haspátista índreṇa caiva bŕ̥haspátinā ca dakṣiṇato 'surānrákṣāṃsi nāṣṭrā́ apahatyā́bʰaye nāṣṭrá etáṃ yajñámatanvata

Verse: 4 
Sentence: a    
tadvā́ etátkriyate
Sentence: b    
yáddevā ákurvannidaṃ nu tā́ni rákṣāṃsi devaírevā́pahatāni yattvètátkaróti yáddevā ákurvaṃstátkaravāṇītyátʰo índreṇa caivaìtadbŕ̥haspátinā ca dakṣiṇató surānrákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etáṃ yajñáṃ tanute

Verse: 5 
Sentence: a    
sa yaḥ sa índraḥ
Sentence: b    
eṣa 'pratiratʰó 'tʰa yaḥ sa bŕ̥haspátireṣa brahmā tadyádbrahmā́pratiratʰaṃ jápatī́ndreṇa caivaìtadbŕ̥haspátinā ca dakṣiṇató 'surānrákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etáṃ yajñáṃ tanute tásmādbrahmā́pratiratʰaṃ japati

Verse: 6 
Sentence: a    
āśuḥ śíśāno vr̥ṣabʰo bʰīma íti
Sentence: b    
aindryò 'bʰírūpā dvā́daśa bʰavanti dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaro 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìtáddakṣiṇató 'surānrákṣāṃsi nāṣṭrā ápahanti triṣṭúbbʰirvájro vaí triṣṭubvájreṇaivaìtáddakṣiṇató 'surānrákṣāṃsi nāṣṭrā ápahanti dvā́viṃśatirgāyatryáḥ sámpadyante tádāgneyyò bʰavantyagnikarma

Verse: 7 
Sentence: a    
átʰainamúdyacʰati
Sentence: b    
údu tvā víśve devā ágne bʰárantu cíttibʰiríti tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
átʰābʰipráyanti
Sentence: b    
páñca díśo daívoryajñámavantu devīríti devāścā́surāścobʰáye prājāpatyā́ dikṣváspardʰanta devā ásurāṇāṃ díśo vr̥ñjata tátʰaivaìtadyájamāno dviṣato bʰrā́tr̥vyasya díśo vr̥ṅkte daívīríti tádenā daívīḥ kurute yajñámavantu devāríti yajñámimávantu devīrítyetadapā́matiṃ durmatim bā́dʰamānā ítyaśanāyā ámatiraśanāyā́mapabā́dʰamānā ítyetádrāyaspóṣe yajñápatimābʰájantīríti rayyā́ṃ ca pós\e ca yajñápatimābʰájantīrítyetádrāyaspóṣe ádʰi yajñó astʰādíti rayyā́ṃ ca póṣe cā́dʰi yajñò 'stʰādítyetát

Verse: 9 
Sentence: a    
sámiddʰe agnāvádʰi māmahāna íti
Sentence: b    
yájamāno vaí māmahā́na uktʰápatra ítyuktʰā́ni hyètásya pátrāṇī́ḍya íti yajñíyaṃ ítyetádgr̥bʰīta íti dʰārita ítyetáttaptáṃ gʰarmám parigŕ̥hyāyajantéti taptaṃ hyètáṃ gʰarmám parigr̥hyā́yajantorjā yádyajñamáyajanta devā ítyūrjā hyètáṃ yajñamáyajanta devā́ḥ

Verse: 10 
Sentence: a    
daívyāya dʰartre jóṣṭra íti
Sentence: b    
daívo hyèṣá dʰartā jóṣayitr̥tamo devaśrīḥ śrī́manāḥ śatápayā íti devaśrīrhyèṣa śrī́manāḥ śatápayāḥ parigŕ̥hya devā́ yajñámāyanníti parigŕ̥hya hyètáṃ devā́ yajñamā́yandevā́ devébʰyo adʰvaryánto astʰurítyadʰvaro vaí yajñó devā́ devébʰyo yajñiyánto 'tʰurítyetát

Verse: 11 
Sentence: a    
vītáṃ havíḥ śamitáṃ śamitā́ yajádʰyā íti
Sentence: b    
iṣṭaṃ svìṣṭamítyetátturī́yo yajño yátra havyametī́tyadʰvaryúḥ purástādyájūṃṣi jápati hótā paścādr̥có 'nvāha brahmā́ dakṣiṇató 'pratiratʰaṃ japatyeṣá evá turī́yo yajñastáto vākā́ āśíṣo no juṣantāmíti táto no vākā́ścāśíṣaśca juṣantāmítyetát

Verse: 12 
Sentence: a    
sū́ryaraśmirhárikeśaḥ purástāt
Sentence: b    
savitā jyótirúdriyāṃ ájasramítyasau vā́ ādityá eṣò 'gniḥ eṣa sū́ryaraśmirhárikeśaḥ purástātsavitaìtajjyótirúdyacʰatyájasraṃ tásya pūṣā́ prasavé yāti vidvāníti paśávo vaí pūṣā etásya prasave prérate sampáśyanvíśvā bʰúvanāni gopā ítyeṣa vā́ idaṃ sárvaṃ sámpaśyatyéṣa u evā̀sya sárvasya bʰúvanasya goptā́ḥ

Verse: 13 
Sentence: a    
tadyā́ amúṣmādādityā́darvā́jyaḥ páñca díśaḥ
Sentence: b    
tā́ etáddevā ásurāṇāmavr̥ñjatā́tʰo tā́ evaìtátsamā́rohaṃstā́ u evaìtadyájamāno dviṣato bʰrā́tr̥vyasya vr̥ṅkté 'tʰo tā́ evaìtátsamā́rohatyátʰo etadvā́ etā́bʰirdevā ā́taḥ samprā́pnuvaṃstátʰaivā̀bʰirayámetadā́taḥ samprā́pnoti

Verse: 14 
Sentence: a    
atʰā́śmānam pŕ̥śnimúpadadʰāti
Sentence: b    
asau vā́ ādityó 'śmā pŕ̥śniramúmevaìtádādityamúpadadʰāti pŕ̥śnirbʰavati raśmíbʰirhi máṇḍalam pŕ̥śni tamántareṇāhavanī́yaṃ ca gā́rhapatyaṃ cópadadʰātyayaṃ vaí loko gā́rhapatyo dyaúrāhavanī́ya etaṃ tádimaú lokāvántareṇa dadʰāti tásmādeṣá imaú lokāvántareṇa tapati

Verse: 15 
Sentence: a    
āgnīdʰravelā́yām
Sentence: b    
antárikṣaṃ ā́gnīdʰrametaṃ tádantarikṣe dadʰāti tásmādeṣò 'ntárikṣāyatano vyádʰve vyádʰve hyèṣá itáḥ

Verse: 16 
Sentence: a    
eṣá prāṇáḥ
Sentence: b    
prāṇámevaìtádātmándʰatte tádetadā́yurā́yurevaìtádātmándʰatte tádetadánnamāyurhyètadánnamu ā́yuráśmā bʰavati stʰiro áśmā stʰiraṃ tadā́yuḥ kurute pŕ̥śnirbʰavati pŕ̥śnīva hyánnam

Verse: 17 
Sentence: a    
sa úpadadʰāti
Sentence: b    
vimā́na eṣá divo mádʰya āsta íti vimā́no hyèṣa divo mádʰya āsta āpaprivānródasī antárikṣamítyudyanvā́ eṣá imā́ṃlokānā́pūrayati viśvā́cīrabʰícaṣṭe gʰr̥tā́cīríti srúcaścaitadvédīścāhāntarā pū́rvamáparaṃ ca ketumítyantarèmáṃ ca lokámamuṃ cétyetadátʰo yáccedámetárhi cīyáte yáccādaḥ pū́rvamácīyatéti

Verse: 18 
Sentence: a    
ukṣā́ samudró aruṇáḥ suparṇa íti
Sentence: b    
ukṣā hyèṣá samúdro 'ruṇáḥ suparṇaḥ pū́rvasya yónim piturā́viveśéti pū́rvasya hyèṣá etaṃ yónim pitúrāviśáti mádʰye divo níhitaḥ pŕ̥śniraśméti mádʰye hyèṣá divo níhitaḥ pŕ̥śniráśmā vícakrame rájasaspātyántāvíti vikrámamāṇo vā́ eṣá eṣā́ṃ lokā́nāmántānyāti

Verse: 19 
Sentence: a    
dvā́bʰyāmúpadadʰāti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadúpadadʰāti triṣṭúbbʰyāṃ traíṣṭubʰò hyeṣa sādayatyásannoy hyèṣa na sū́dadohasā́dʰivadati prāṇo vai sū́dadohāḥ prāṇá eṣa kím prāṇé prāṇáṃ dadʰyāmíti táṃ nidʰā́ya yátʰā na náśyet

Verse: 20 
Sentence: a    
átʰopā́yanti
Sentence: b    
índraṃ víśvā avīvr̥dʰanníti tásyokto bándʰurdevahū́ryajña ā́ ca vakṣatsumnahū́ryajña ā́ ca vakṣadíti devahū́ścaivá yajñáḥ sumnahū́śca yákṣadagnírdevó devāṃ ā́ ca vakṣadíti yákṣaccaivā̀gnírdevó devānā́ ca vahatvítyetát

Verse: 21 
Sentence: a    
vā́jasya prasaváḥ
Sentence: b    
udgrābʰeṇódagrabʰīt ádʰā sapátnāníndro me nigrābʰeṇā́dʰarā akaríti yátʰaiva yájustátʰā bándʰuḥ

Verse: 22 
Sentence: a    
udgrābʰáṃ ca nigrābʰáṃ ca
Sentence: b    
bráhma devā́ avīvr̥dʰan ádʰā sapátnānindrāgnī́ me viṣūcī́nānvyásyatāmíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 23 
Sentence: a    
tadyā́ amúṣmādādityā́dūrdʰvāścátasro díśaḥ
Sentence: b    
tā́ etáddevā ásurāṇāmavr̥ñjatā́tʰo tā́ evaìtátsamā́rohaṃstā́ u evaìtadyájamāno dviṣato bʰrā́tr̥vyasya vr̥ṅkté 'tʰo tā́ evaìtátsamā́rohatyátʰo etadvā́ etā́bʰirdevā ā́taḥ samprā́pnuvaṃstátʰaivā̀bʰirayámetadā́taḥ samprā́pnoti

Verse: 24 
Sentence: a    
átʰāgnimā́rohanti
Sentence: b    
krámadʰvamagnínā nā́kamiti svargo vaí loko nā́kaḥ krámadʰvamanénāgnínaitáṃ svargáṃ lokamítyetadúkʰyaṃ hásteṣu bíbʰrata ityúkʰyaṃ hyètá etaṃ hásteṣu bíbʰrati diváspr̥ṣṭʰaṃ svárgatvā́ miśrā́ devébʰirādʰvamíti diváspr̥ṣṭʰáṃ svargáṃ lokáṃ gatvā́ miśrā́ devébʰirādʰvamítyetát

Verse: 25 
Sentence: a    
prā́cīmánu pradíśam préhi vidvāníti
Sentence: b    
prā́cī vai dígagneḥ svāmánu pradíśam préhi vidvānítyetádagnéragne puró agnirbʰavehétyasya tvámagnéragne purò 'gnirbʰavehétyetadvíśvā ā́śā dī́dyāno víbʰāhī́ti sárvā ā́śā dī́pyamāno víbʰāhī́tyetadū́rjaṃ no dʰehi dvipáde cátuṣpada ítyāśíṣamā́śāste

Verse: 26 
Sentence: a    
pr̥tʰivyā́ ahám
Sentence: b    
údantárikṣamā́ruhamantárikṣāddívamā́ruhamíti gā́rhapatyāddʰyā̀gnīdʰrī́yamāgácʰantyāgnīdʰrī́yādāhavanī́yaṃ divo nā́kasya pr̥ṣṭʰātsvárjyótiragāmahamíti divo nā́kasya pr̥ṣṭʰātsvargáṃ lokámagāmahamítyetat

Verse: 27 
Sentence: a    
svaryánto nā́pekṣante
Sentence: b    
ā dyā́ṃ rohanti ródasī íti haiva 'pekṣante svargáṃ lokaṃ yánti yajñaṃ viśvátodʰāraṃ súvidvāṃso vitenira ítyeṣá evá yajñó viśvátodʰāra etá u eva súvidvāṃso etáṃ vitanváte

Verse: 28 
Sentence: a    
ágne préhi pratʰamó devayatāmíti
Sentence: b    
imámetádagnímāha tvámeṣām préhi pratʰamó devayatāmíti cákṣurdevā́nāmuta mártyānāmítyubʰáyeṣāṃ haitáddevamanuṣyā́ṇāṃ cákṣuríyakṣamāṇā bʰŕ̥gubʰiḥ sajóṣā íti yájamānā bʰŕ̥gubʰiḥ sajóṣā ítyetatsváryantu yájamānāḥ svastī́ti svargáṃ lokáṃ yantu yájamānāḥ svastī́tyetát

Verse: 29 
Sentence: a    
tadyā́ amúṣmiṃloke páñca díśaḥ
Sentence: b    
tā́ etáddevā ásurāṇāmavr̥ñjatā́tʰo tā́ evaìtátsamā́rohaṃstā́ u evaìtadyájamāno dviṣato bʰrā́tr̥vyasya vr̥ṅkté 'tʰo tā́ evaìtátsamā́rohatyátʰo etadvā́ etā́bʰirdevā ā́taḥ samprā́pnuvaṃstátʰaivā̀bʰirayámetadā́taḥ samprā́pnoti

Verse: 30 
Sentence: a    
átʰainamabʰíjuhoti
Sentence: b    
etadvā́ enaṃ devā́ īyivā́ṃsamupáriṣṭādannenāprīṇannetayā́hutyā tátʰaivaìnamayámetádīyivā́ṃsamupáriṣṭādánnena prīṇātyetayā́hutyā kr̥ṣṇā́yai śuklávatsāyai páyasā rā́trirvaí kr̥ṣṇā́ śuklávatsā tásyā asā́vādityó vatsaḥ svénaivaìnametádbʰāgéna svéna rásena prīṇātyupári dʰāryámāṇa úpari hi sa yámetátprīṇā́ti dóhanena dóhanena hi páyaḥ pradīyáte

Verse: 31 
Sentence: a    
yádvevaìnamabʰijuhóti
Sentence: b    
śíra etádyajñásya yádagníḥ prāṇaḥ páyaḥ śīrṣaṃstátprāṇáṃ dadʰāti yátʰā svayamātr̥ṇā́mabʰiprakṣáredevámabʰíjuhuyātprāṇáḥ svayamātr̥ṇā rása eṣa śíraśca tátprāṇáṃ ca rásena sáṃtanoti sáṃdadʰāti náktoṣā́sā sámanasā vírūpe íti tásyokto bándʰuḥ

Verse: 32 
Sentence: a    
ágne sahasrākṣéti
Sentence: b    
hiraṇyaśakalairvā́ eṣá sahasrākṣáḥ śatamūrdʰanníti yádadáḥ śatáśīrṣā rudró 'sr̥jyata śatáṃ te prāṇā́ḥ sahásraṃ vyānā íti śatáṃ haiva tásya prāṇā́ḥ sahásraṃ vyānā yáḥ śatáśīrṣā tváṃ sāhasrásya rāyá īśiṣa íti tvaṃ sárvasyai rayyā́ īśiṣa ítyetattásmai te vidʰema vā́jāya svāhétyeṣa vai vā́jastámetátprīṇāti

Verse: 33 
Sentence: a    
dvā́bʰyāmabʰíjuhoti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádabʰíjuhoti

Verse: 34 
Sentence: a    
átʰainaṃ nídadʰāti
Sentence: b    
suparṇò 'si garútmānítyetadvā́ enamado víkr̥tya suparṇáṃ garútmantaṃ víkaroti táṃ suparṇáṃ garútmantaṃ cinoti táṃ suparṇáṃ garútmantaṃ kr̥tvā̀ntato nídadʰāti pr̥ṣṭʰé pr̥tʰivyā́ḥ sīda bʰāsā̀ntárikṣamā́pr̥ṇa jyótiṣā dívamúttabʰāna téjasā díśa úddūṃhétyevaṃ hyèṣá etatsárvaṃ karoti

Verse: 35 
Sentence: a    
ājúhvānaḥ suprátīkaḥ purástāditi
Sentence: b    
ājúhvāno naḥ suprátīkaḥ purástādítyetadágne tvaṃ yónimā́sīda sādʰuyétyeṣa asya svo yónistáṃ sādʰvā́sīdétyetádasmíntsadʰástʰe adʰyúttarasminníti dyaurvā úttaraṃ sadʰástʰaṃ víśve devā yájamānaśca sīdatéti tadvíśvairdevaíḥ saha yájamānaṃ sādayati dvā́bʰyāṃ nídadʰāti tásyokto bándʰurvaṣaṭkāréṇa tásyopári bándʰuḥ

Verse: 36 
Sentence: a    
átʰāsmintsamídʰa ā́dadʰāti
Sentence: b    
etadvā́ enaṃ devā́ īyivā́ṃsamupáriṣṭādánnenāprīṇantsamídbʰiścā́hutibʰiśca tátʰaivaìnamayámetádīyivā́ṃsamupáriṣṭādánnena prīṇāti samídbʰiścā́hutibʰiśca

Verse: 37 
Sentence: a    
sa vaí śamīmáyīm pratʰamāmā́dadʰāti
Sentence: b    
etadvā́ eṣá etásyāmā́hutyāṃ hutā́yām prā́dīpyatódajvalattásmāddevā abibʰayuryadvaí no 'yaṃ hiṃsyādíti etā́ṃ śamī́mapaśyastáyainamaśamayaṃstadyádetaṃ śamyā́śamayaṃstásmācʰamī tátʰaivaìnamayámetácʰamyā́ śamayati śā́ntyā eva na jágdʰyai

Verse: 38 
Sentence: a    
tā́ṃ saviturváreṇyasya
Sentence: b    
citrāmā̀háṃ vr̥ṇe sumatíṃ viśvájanyāṃ yā́masya káṇvo áduhatprápīnāṃ sahásradʰārām páyasā mahīṃ gāmíti káṇvo haināṃ dadarśa sā́ hāsmai sahásradʰārā sárvānkā́mānduduhe tátʰaivaìtadyájamānāya sahásradʰārā sárvānkā́mānduhe

Verse: 39 
Sentence: a    
átʰa vaíkaṅkatīmā́dadʰāti
Sentence: b    
tásyā ukto bándʰurvidʰéma te parame jánmannagna íti dyaurvā́ asya paramaṃ jánma vidʰéma stómairávare sadʰástʰa ítyantárikṣaṃ ávaraṃ sadʰástʰaṃ yásmādyónerudā́ritʰā yáje tamítyeṣa vā́ asya svo yónistáṃ yaja ítyetatpra tvé havī́ṃṣi juhure sámiddʰa íti yadā vā́ eṣá samidʰyaté 'tʰaitásminhavī́ṃṣi prájuhvati

Verse: 40 
Sentence: a    
atʰaúdumbarīmā́dadʰāti
Sentence: b    
ūrgvai rása udumbára ūrjaìvaìnamedrásena prīṇāti kárṇakavatī bʰavati paśávo vai karṇákāḥ paśúbʰirevaìnametadánnena prīṇāti yádi kárṇakavatīṃ vindéddadʰidrapsámupahatyā́dadʰyāttadyáddadʰidrapsá upatíṣṭʰate tádevá paśurūpam préddʰo agne dīdihi puró na íti virājā́dadʰānyánnaṃ virāḍánnevaìnametátprīṇāti tisráḥ samídʰa ā́dadʰāti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 41 
Sentence: a    
atʰā́hutīrjuhoti
Sentence: b    
yátʰā parivíṣyānupāyáyettā́dr̥ktátsruvéṇa pū́rve srucóttarāmágne támadyā́śvaṃ na stómaiḥ krátuṃ bʰadráṃ hr̥dispŕ̥śaṃ r̥dʰyā́mā ta óhairíti yáste hr̥dispr̥kstómastáṃ ta r̥dʰyāsamítyetátpaṅktyā́ juhoti páñcapadā paṅktiḥ páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 42 
Sentence: a    
átʰa vaiśvakarmaṇī́ṃ juhoti
Sentence: b    
viśvákarmāyámagnistámevaìtátprīṇāti cíttiṃ juhomi mánasā gʰr̥tenéti cittámeṣāṃ juhomi mánasā ca gʰr̥téna cétyetadyátʰā devā́ ihā̀gámanníti yátʰā devā́ ihā̀gácʰānítyetádvītíhotrā r̥tāvŕ̥dʰa íti satyavŕ̥dʰa ítyetatpátye víśvasya bʰū́mano juhómi viśvákarmaṇa íti 'sya sárvasya bʰūtásya patistásmai juhomi viśvákarmaṇa ítyetádviśvāhā́hābʰyaṃ haviriti sarvadaìvā́kṣitaṃ havirítyetát

Verse: 43 
Sentence: a    
átʰa pūrṇāhutíṃ juhoti sárvametadyátpūrṇaṃ sárveṇaivaìnametátprīṇāti

Verse: 44 
Sentence: a    
saptá te agne samídʰa íti prāṇā vaí samídʰaḥ prāṇā hyètáṃ samindʰáte saptá jihvā íti yā́namū́ntsapta púruṣānékam púruṣamákurvaṃstéṣāmetádāha sapta ŕ̥ṣaya íti sapta hi ta ŕ̥ṣaya ā́santsapta dʰā́ma priyāṇī́ti cʰándāṃsyetádāha cʰándāṃsi vā́ asya sapta dʰā́ma priyā́ṇi sapta hótrāḥ saptadʰā́ tvā yajantī́ti sapta hyètaṃ hótrāḥ saptadʰā yájanti sapta yóniríti cítīretádāhā́pr̥ṇasvetyā prájāyasvétyetádgʰrr̥tenéti réto vaí gʰr̥taṃ réta evaìtádeṣú lokéṣu dadʰāti svāhéti yajño vaí svāhākāró yajñíyamevaìtádidáṃ sakr̥tsárvaṃ karoti

Verse: 45 
Sentence: a    
saptá saptéti
Sentence: b    
saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametátprīṇāti tisra ā́hutīrjuhoti trivr̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti tisráḥ samídʰa ā́dadʰāti tatṣaṭ tásyokto bándʰuḥ

Verse: 46 
Sentence: a    
tíṣṭʰantsamídʰa ā́dadʰāti
Sentence: b    
ástʰīni vaí samídʰastíṣṭʰantīva ástʰīnyā́sīna ā́hutīrjuhoti māṃsā́ni ā́hutaya ā́sata iva vaí māṃsānyantarāḥ samídʰo bʰávanti bā́hyā ā́hutayó 'ntarāṇi hyástʰīni bā́hyāni māṃsā́ni

Verse: 47 
Sentence: a    
atʰā́taḥ sampádeva
Sentence: b    
ṣáṭ purástājjuhóti ṣáḍupáriṣṭātṣadbʰirā́śmanaḥ pŕ̥śneryánti dvā́bʰyāmáśmānam pŕ̥śnimúpadadʰāti catúrbʰirā̀gneryánti pañcábʰiragnimā́rohanti tadékāṃ triṃśadā́hutirevá triṃśattamī dvā́bʰyāmagnim nídadʰāti taddvā́triṃśaddvā́triṃśadakṣarānuṣṭupsaìṣā̀nuṣṭúp

Verse: 48 
Sentence: a    
tadyā́ amū́stisrò 'nuṣṭúbʰaḥ
Sentence: b    
gā́rhapatye sampādáyanti tā́sāmetāmatríkāmā́haranti tadyádetāmátrāhárantyátraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra tásmai nā́lamāsīdyadánnamā́tsyát

Verse: 49 
Sentence: a    
so 'gnímabravīt
Sentence: b    
tvayā́nnamadānī́ti tatʰéti tásmādyadaìvaìtamátrāhárantyátʰaiṣó 'lamánnāyā́lamā́hutibʰyo bʰavati

Verse: 50 
Sentence: a    
átʰo āhuḥ
Sentence: b    
prajā́patirevaìtám priyám putramúrasyā́dʰatta íti sa haitádevaṃ vedā́ haivam priyám putramúrasi dʰatte

Verse: 51 
Sentence: a    
yádevaìtamátrāháranti
Sentence: b    
yānvai tā́ntsapta púruṣānékam púruṣamakurvannayámeva sa 'yámagníścīyaté 'tʰa yā́meṣāṃ tā́mūrdʰvāṃ śríyaṃ rásaṃ samudaúhanneṣa sa yámetamátrāgnímāháranti tadyádetamátrāháranti yaìvaìtéṣā saptānām púruṣāṇāṃ śrīryo rásastámetádūrdʰváṃ samúdūhanti tádasyaitacʰíra ātmā̀yámagníścatá ātmā́namevā̀syaitátsaṃskŕ̥tya śíraḥ prátidadʰāti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.