TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 58
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́to vaiśvānaráṃ juhoti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra vaiśvānaró devátā tásmā etáddʰavírjuhoti tádenaṃ havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte sā́ devátā na yásyai gr̥hyate dvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaró vaiśvānaráḥ

Verse: 2 
Sentence: a    
yadvévaitáṃ vaiśvānaraṃ juhotí
Sentence: b    
vaiśvānaraṃ vā́ etámagníṃ janayiṣyánbʰavati támadáḥ purástāddīkṣaṇī́yāyāṃ réto bʰūtáṃ siñcati yādr̥gvai yónau rétaḥ sicyáte tādŕ̥gjāyate tadyattátra vaiśvānaraṃ réto bʰūtáṃ siñcáti tásmādayámihá vaiśvānaró jāyata upāṃśu tátra bʰavati réto vai tátra yajñá upāṃśu vai rétaḥ sicyate nírukta iha níruktaṃ hi réto jātam bʰávati

Verse: 3 
Sentence: a    
sa yaḥ vaiśvānaráḥ
Sentence: b    
ime lokā́ iyámevá pr̥tʰivī víśvamagnirnáro 'ntárikṣameva víśvaṃ vāyurnáro dyaúreva víśvamādityo náraḥ

Verse: 4 
Sentence: a    
te ye imé lokā́ḥ
Sentence: b    
idaṃ tacʰíra idámevá pr̥tʰivyóṣadʰayaḥ śmáśrūṇi tádetadvíśvaṃ vā́gevā̀gniḥ sa náraḥ sòpáriṣṭādasyá bʰavatyupáriṣṭāddʰyásyā́ agníḥ

Verse: 5 
Sentence: a    
idámevā̀ntárikṣam
Sentence: b    
tasmā́detádalómakamalómakamiva hyántárikṣaṃ tádetadvíśvam prāṇá evá vāyuḥ sa náraḥ sa mádʰyenāsyá bʰavati mádʰyena hyántárikṣasya vāyúḥ

Verse: 6 
Sentence: a    
śíra eva dyaúḥ
Sentence: b    
nákṣatrāṇi kéśāstádetadvíśvaṃ cákṣurevā̀dityaḥ sa nárastádavástācʰorṣṇó bʰavatyavástāddʰí divá ādityastádasyaitacʰíro vaiśvānará ātmā̀yámagníścitá ātmāyámagníścitá ātmā́namevā̀syaitátsaṃskŕ̥tya śíraḥ prátidadʰāti

Verse: 7 
Sentence: a    
átʰa mārutā́njuhoti
Sentence: b    
prāṇā vaí mārutā́ḥ prāṇā́nevā̀sminnetáddadʰāti vaiśvānaráṃ hutvā śíro vai vaiśvānaráḥ śīrṣaṃstátprāṇā́ndadʰāti

Verse: 8 
Sentence: a    
éka eṣá bʰavati
Sentence: b    
ékamiva hi śíraḥ saptétare saptákapālā yádu ápi bahu kŕ̥tvaḥ saptá-sapta saptaìva tácʰīrṣáṇyeva tátsaptá prāṇā́ndadʰāti

Verse: 9 
Sentence: a    
nírukta eṣá bʰavati
Sentence: b    
níruktamiva hi śiró 'niruktā ítare 'niruktā iva prāṇāstíṣṭʰannetáṃ juhoti tíṣṭʰatīva hi śíra ā́sīna ítarānā́sata iva prāṇā́ḥ

Verse: 10 
Sentence: a    
tadyaú pratʰamaú mārutaú juhóti
Sentence: b    
imau taú prāṇau tau mádʰye vaiśvānarásya juhoti mádʰye hī̀maú śīrṣṇáḥ prāṇaú

Verse: 11 
Sentence: a    
átʰa yaú dvitī́yau
Sentence: b    
imau tau tau sámantikataraṃ juhoti sámantikataramiva hī̀maú prāṇaú

Verse: 12 
Sentence: a    
átʰa yaú tr̥tī́yau
Sentence: b    
imau tau tau sámantikataraṃ juhoti sámantikataramiva hī̀maú prāṇau vā́gevā̀raṇye 'nū́cyaḥ 'raṇye 'nū́cyo bʰavati bahu vācā́ gʰoráṃ nigácʰati

Verse: 13 
Sentence: a    
yádvevá vaiśvānaramārutā́njuhóti
Sentence: b    
kṣatraṃ vaí vaiśvānaro víṇmārutā́ḥ kṣatráṃ ca tadvíśaṃ ca karoti vaiśvānaram pū́rvaṃ juhoti kṣatraṃ tátkr̥tvā víśaṃ karoti

Verse: 14 
Sentence: a    
éka eṣá bʰavati
Sentence: b    
ekastʰaṃ tátkṣatrámekastʰāṃ śríyaṃ karoti baháva ítare viśi tádbʰūmā́naṃ dadʰāti

Verse: 15 
Sentence: a    
nírukta eṣá bʰavati
Sentence: b    
níruktamiva kṣatramániruktā ítaré 'nirukteva hi viṭ tíṣṭʰannetáṃ juhoti tíṣṭʰatīva kṣatramā́sīna ítarānā́sta iva hi víṭ

Verse: 16 
Sentence: a    
taṃ vā́ etám
Sentence: b    
puro 'nuvākyávantaṃ yājyávantaṃ váṣaṭkr̥te srucā́ juhoti hastenaìvétarānā́sīnaḥ svāhākāréṇa kṣatrā́yaiva tadvíśaṃ kr̥tānukarāmánuvartmānaṃ karoti

Verse: 17 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaité puro 'nuvākyávanto yājyávanto váṣaṭkr̥te srucā́ hutā́ bʰavantī́tyetéṣāṃ vaí saptápadānām mārutā́nāṃ yā́ni trī́ṇi pratʰamā́ni padā́ni trípadā gāyatrī́ puro 'nuvākyā́tʰa yā́ni catvā́ryuttamā́ni cátuṣpadā triṣṭúbyājyèdámevá kapúcʰalamayáṃ daṇḍáḥ svāhākāró vaṣaṭkārá evámu hāsyaité puro 'nuvākyávanto yājyávanto váṣaṭkr̥te srucā́ hutā́ bʰavanti

Verse: 18 
Sentence: a    
tadyám pratʰamáṃ dakṣiṇató mārutáṃ juhóti
Sentence: b    
yā́ḥ sapta prā́cyaḥ srávanti tāḥ sa saptákapālo bʰavati sapta hi yāḥ prā́cyaḥ srávanti

Verse: 19 
Sentence: a    
átʰa yám pratʰamámuttarató juhóti
Sentence: b    
r̥távaḥ sa saptákapālo bʰavati sapta hyr̥̀távaḥ

Verse: 20 
Sentence: a    
átʰa yáṃ dvitī́yaṃ dakṣiṇató juhóti
Sentence: b    
paśávaḥ sa saptákapālo bʰavati sapta grāmyā́ḥ paśávastamánantarhitam pū́rvasmājjuhotyapsu tátpaśūnprátiṣṭʰāpayati

Verse: 21 
Sentence: a    
átʰa yáṃ dvitī́yamuttararó juhóti
Sentence: b    
sapta r̥ṣáyaḥ sa saptákapālo bʰavati sapta sapta 'rṣáyastamánantarhitam pū́rvasmājjuhotyr̥túṣu tadŕ̥ṣīnprátiṣṭʰāpayati

Verse: 22 
Sentence: a    
átʰa yáṃ tr̥tī́ya dakṣiṇató juhóti
Sentence: b    
prāṇāḥ sa saptákapālo bʰavati sapta śīrṣánprāṇāstamánantarhitam pū́rvasmājjuhotyánantarhitāṃstácʰīrṣṇáḥ prāṇā́ndadʰāti

Verse: 23 
Sentence: a    
átʰa yáṃ tr̥tī́yamuttarató juhóti
Sentence: b    
cʰándāṃsi sa saptákapālo bʰavati sapta caturuttarā́ṇi cʰándāṃsi tamánantarhitam pū́rvasmājjuhotyánantarhitāni tadŕ̥ṣibʰyaścʰándāṃsi dadʰāti

Verse: 24 
Sentence: a    
átʰa yā́ḥ saptá pratī́cyaḥ srávanti
Sentence: b    
'raṇye 'nū́cyaḥ saptákapālo bʰavati sapta hi yā́ḥ pratī́cyaḥ srávanti 'syaiṣó 'vāṅ prāṇá etásya prajā́pateḥ 'raṇye 'nū́cyo bʰavanti tirá iva tadyadáraṇyaṃ tirá ivaṃ tadyadávāṅ prāṇastásmādyá etā́sāṃ nadī́nām píbanti riprátarāḥ śapanátarā āhanasyavādítarā bʰavanti tadyádyadetadā́hedám mārutā íti tádasmā ánnaṃ kr̥tvā́pidadʰāti ténainam prīṇāti

Verse: 25 
Sentence: a    
sa yaḥ vaiśvānarò
Sentence: b    
'sau ādityó 'tʰa ye mārutā́ raśmáyaste saptá saptákapālā bʰavanti sápta-sapta mārutā́ gaṇā́ḥ

Verse: 26 
Sentence: a    
juhoti
Sentence: b    
śukrájyotiśca citrájyotiśca satyájyotiśca jyótiṣmāṃścéti nā́mānyeṣāmetā́ni máṇḍalamevaìtátsaṃskr̥tyā́tʰāsminnetā́nraśmī́nnāmagrā́ham prátidadʰāti

Paragraph: 2 
Verse: 1 
Sentence: a    
atʰā́to vásordʰā́rāṃ juhoti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra vásustásmai devā́ etāṃ dʰā́rām prā́gr̥hṇaṃstáyainamaprīṇaṃstadyádetásmai vásava etāṃ dʰā́rām prā́gr̥hṇaṃstásmādenāṃ vásordʰāretyā́cakṣate tátʰaivā̀smā ayámetāṃ dʰā́rām prágr̥hṇāti táyainam prīṇāti

Verse: 2 
Sentence: a    
yádvevaìtāṃ vásordʰā́rāṃ juhóti
Sentence: b    
abʰiṣeká evā̀syaiṣá etadvā́ enaṃ devāḥ sárvaṃ kr̥tsnáṃ saṃskr̥tyā́tʰainametaiḥ kā́mairabʰyáṣiñcannetáyā vásordʰā́rayā tátʰaivaìnamayámetatsárvaṃ kr̥tsnáṃ saṃskr̥tyā́tʰainametaiḥ kā́mairabʰíṣiñcatyetáyā vásordʰā́rayā́jyena pañcagr̥hītenaúdumbaryā srucā tásyokto bándʰuḥ

Verse: 3 
Sentence: a    
vaiśvānaráṃ hutvā́
Sentence: b    
śíro vaí vaiśvānaráḥ śīrṣṇò ánnamadyaté 'tʰo śīrṣato vā́ abʰiṣicyámāno 'bʰíṣicyate mārutā́nhutvā́ prāṇā vaí mārutā́ḥ prāṇaíru ánnamadyaté 'tʰo prāṇéṣu vā́ abʰiṣicyámāno 'bʰíṣicyate

Verse: 4 
Sentence: a    
tadvā́ araṇye 'nū́cye
Sentence: b    
vāgvā́ araṇye 'nū́cyo vācò ánnamadyaté 'tʰo vācā vā́ abʰiṣicyámāno 'bʰíṣicyate tádetatsárvaṃ vásu sárve hyète kā́māḥ saìṣā́ vasumáyo dʰā́rā yátʰā kṣorásya sarpíṣo vaivámārabʰyā́yaivèyámājyāhutírhūyate tadyádeṣā́ vasumáyī dʰā́rā tásmādenāṃ vásodʰāretyā́cakṣate

Verse: 5 
Sentence: a    
āha
Sentence: b    
idáṃ ca ma idáṃ ca ma ítyanéna ca tvā prīṇā́myanéna cānéna ca tvābʰiṣiñcā́myanéna cétyetadátʰo idáṃ ca me dehīdáṃ ca ma íti sā́ yadaìvaìṣā dʰā́rāgním prāpnuyādátʰaitadyájuḥ prátipadyeta

Verse: 6 
Sentence: a    
etadvā́ enaṃ devā́ḥ
Sentence: b    
etenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametānkā́mānayācanta tébʰya iṣṭaḥ prītò 'bʰíṣikta etānkāmānprā́yacʰattátʰaivaìnamayádetenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametānkāmānyācate tásmā iṣṭáḥ prītò 'bʰíṣikta etānkā́mānpráyacʰati dvaú-dvau kā́mau sáṃyunaktyávyavacʰedāya yátʰā vyòkasau saṃyuñjyā́deváṃ yajñéna kalpantāmíti

Verse: 7 
Sentence: a    
etadvaí devā́ abruvan
Sentence: b    
kénemānkā́mānprátigrahīṣyāma ítyātmánaivétyabruvanyajño vaí devā́nāmātmā́ yajñá u eva yájamānasya sa yadā́ha yajñéna kalpantamítyātmánā me kalpantāmítyevaìtádāha

Verse: 8 
Sentence: a    
dvādaśásu kalpayati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇātyátʰo tā́vataivaìnametadánnenābʰíṣiñcati caturdaśásu kalpayatyaṣṭāsú kalpayati daśásu kalpayati trayodaśásu kalpayati

Verse: 9 
Sentence: a    
atʰārdʰendrā́ṇi juhoti
Sentence: b    
sárvametadyádardʰendrā́ṇi sárveṇaivaìnametátprīṇātyátʰo sárveṇaivaìnametádabʰíṣiñcati

Verse: 10 
Sentence: a    
átʰa gráhānjuhoti
Sentence: b    
yajño vai gráhā yajñénaivaìnametadánnena prīṇātyátʰo yajñénaivaìnametadánnenābʰíṣiñcati

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰaitā́nyajñakratū́njuhoti
Sentence: b    
agníśca me gʰarmáśca ma ítyetaírevaìnametádyajñakratúbʰiḥ prīṇātyátʰo etaírevaìnametádyajñakratúbʰirabʰíṣiñcati

Verse: 2 
Sentence: a    
átʰāyúja stómānjuhoti
Sentence: b    
etadvaí devāḥ sárvānkā́mānāptvā̀yúgbʰi stómaiḥ svargáṃ lokámāyaṃstátʰaivaìtadyájamānaḥ sárvānkā́mānā́ptvāyúgbʰi stómaiḥ svargáṃ lokámeti

Verse: 3 
Sentence: a    
tadvaí trayastriṃśādíti
Sentence: b    
ánto vaí trayastriṃśò 'yújāṃ stómānāmantatá eva táddevā́ḥ svargáṃ lokámāyaṃstátʰaivaìtadyájamāno 'ntatá evá svargáṃ lokámeti

Verse: 4 
Sentence: a    
átʰa yugmáto juhoti
Sentence: b    
etadvai cʰándāṃsyabruvanyātáyāmā vā́ ayúja stómā yugmábʰirvayaṃ stómaiḥ svargáṃ lokáyayāméti tā́ni yugmábʰi stómaiḥ svargáṃ lokámāyaṃstátʰaivaìtadyájamāno yugmábʰi stómaiḥ svargáṃ lokámeti

Verse: 5 
Sentence: a    
tadvā́ aṣṭācatvariṃśādíti
Sentence: b    
ánto vā́ aṣṭācatvāriṃśo yugmátāṃ stómānāmantatá eva taccʰándāṃsi svargáṃ lokámāyaṃstátʰaivaìtadyájamāno 'ntatá evá svargáṃ lokámeti

Verse: 6 
Sentence: a    
āha
Sentence: b    
ékā ca me tisráśca me cátasraśca me 'ṣṭaú ca ma íti yátʰā vr̥kṣaṃ róhannúttarāmuttarāṃ śā́kʰāṃ samālámbʰaṃ róhettādr̥ktadyádveva stómānjuhotyánnaṃ vai stómā ánnenaivaìnametádabʰíṣiñcati

Verse: 7 
Sentence: a    
átʰa váyāṃsi juhoti
Sentence: b    
paśávo vai váyāṃsi paśúbʰirevaìnametadánnena prīṇātyátʰo paśúbʰirevaìnametadánnenābʰíṣiñcati

Verse: 8 
Sentence: a    
átʰa nāmagrā́haṃ juhoti
Sentence: b    
etadvaí devāḥ sárvānkā́mānāptvā́tʰaitámevá pratyákṣamaprīṇaṃstátʰaivaìtadyájamānaḥ sárvānkā́mānāptvā́tʰaitámevá pratyákṣam prīṇāti vā́jāya svā́hā prasavā́ya svāhéti nā́mānyasyaitā́ni nāmagrā́hamevaìnametátprīṇāti

Verse: 9 
Sentence: a    
tráyodaśaitā́ni nā́māni bʰavanti
Sentence: b    
tráyodaśa mā́sāḥ saṃvatsarastrayodaśāgnéścitipurīṣā́ṇi yā́vānagniryā́vatyasya mā́trā tā́vataivaìnametátprīṇāti yádvevá nāmagrā́haṃ juhoti nāmagrāhamevainametadabʰiṣiñcati

Verse: 10 
Sentence: a    
átʰāha
Sentence: b    
iyáṃ te rā́ṇmitrā́ya yantā̀si yámana ūrjé tvā vŕ̥ṣṭyai tvā prajā́nāṃ tvā́dʰipatyāyetyánnaṃ ūrgánnaṃ vŕ̥ṣṭʰiránnenaivaìnametátprīṇāti

Verse: 11 
Sentence: a    
yádvevā́ha
Sentence: b    
iyáṃ te rā́ṇmitrā́ya yantā̀si yámana ūrjé tvā vŕ̥ṣṭyai tvā prajā́nāṃ tvā́dʰipatyāyétīdaṃ te rājyámabʰíṣikto 'sī́tyetánmitrásya tváṃ yantā̀si yámana ūrjé ca 'si vŕ̥ṣṭyai ca no 'si prajā́nāṃ ca na ā́dʰipatyāyāsītyúpabruvata evaìnametádetásmai naḥ sárvasmā ásyetásmai tvā sárvasmā abʰyáṣicāmahī́ti tásmādu hedám mānuṣaṃ rā́jānamabʰíṣiktamúpabruvate

Verse: 12 
Sentence: a    
átʰa kálpānjuhoti
Sentence: b    
prāṇā vai kálpāḥ prāṇā́nevā̀sminnetáddadʰātyā́yuryajñéna kalpatām prāṇó yajñéna kalpatāmítyetā́nevā̀sminnetátkl̥ptā́nprāṇā́ndadʰāti

Verse: 13 
Sentence: a    
dvā́daśa kálpānjuhoti
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetátkl̥ptā́nprāṇā́ndadʰāti yádveva kálpānjuhóti prāṇā vai kálpā amŕ̥tamu vaí prāṇā́ amŕ̥tenaivaìnametádabʰíṣiñcati

Verse: 14 
Sentence: a    
átʰāha stómaśca yájuśca ŕ̥kca sā́ma sa br̥hácca ratʰantaraṃ céti trayī́ haiṣā́ vidyā́nnaṃ vaí trayī́ vidyā́nnenaivaìnametátprīṇātyátʰo ánnenaivaìnametádabʰíṣiñcati svardevā agnamāmŕ̥tā abʰūméti svárhi gácʰatyamŕ̥to hi bʰávati prajā́pateḥ prajā́ abʰūméti prajā́paterhí prajā bʰávati veṭ svāhéti vaṣaṭkā́ro haiṣá paró 'kṣaṃ yádveṭkāró vaṣaṭkāréṇa vaí svāhākāréṇa devebʰyó 'nnam prádīyate tádenametā́bʰyāmubʰā́bʰyām prīṇāti vaṣaṭkāréṇa ca svāhākāréṇa cā́tʰo etā́bʰyāmevaìnametádubʰā́bʰyāmabʰíṣañcatyátra tāṃ srúcamanupprā́syati yadatrā́jyaliptaṃ tannédbahirdʰā̀gnerásadíti

Verse: 15 
Sentence: a    
tásyai vā́ etásyai vásordʰā́rāyai
Sentence: b    
dyaúrevā̀tmā̀bʰramū́dʰo vidyutstáno dʰā́raiva dʰā́rā divó 'dʰi gāmā́gacʰati

Verse: 16 
Sentence: a    
tásyai gaúrevā̀tmā́
Sentence: b    
ū́dʰa evódʰa stána stáno dʰā́raiva dʰā́rā gorádʰi yájamānam

Verse: 17 
Sentence: a    
tásyai yájāmāna evā̀tmā́m
Sentence: b    
bāhurū́dʰaḥ srukstáno dʰā́raiva dʰā́rā yájamānādádʰi devā́ndevebʰyó 'dʰi gāṃ gorádʰi yájamānaṃ tádetádanantámakṣayyáṃ devā́nāmánnam páriplavate sa haitádevaṃ védaiváṃ haivā̀syaitádanantámakṣayyamánnam bʰavatyatʰā́taḥ sampádeváḥ

Verse: 18 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámamasyaiṣā vámordʰā́rā saṃvatsarámagnímāpnoti katʰáṃ saṃvatsaréṇāgnínā sámpadyata íti ṣaṣṭíśca ha vai trā́ṇi ca śatā́nyeṣā vásordʰārā́tʰa ṣaḍátʰa páñcatriṃśattáto yā́ni ṣaṣṭiśca trī́ṇi ca śatā́ni tā́vanti saṃvatsarasyā́hāni tátsaṃvatsarasyā́hānyāpnotyatʰa yā́ni ṣṭ ṣaḍvā́ r̥távastádr̥tūnāṃ rā́trīrāpnoti tádubʰáyāni saṃvatsarásyāhorātrā́ṇyāpnotyátʰa yā́ni páñcatriṃśatsá trayodaśo mā́saḥ ātmā́ triṃśádātmā́ pratiṣṭʰā dvé prāṇā dve śíra evá pañcatriṃśámetā́vānvaí saṃvatsará evámu hāsyaiṣā vásordʰā́rā saṃvatsarámagnímāpnotyeváṃ saṃvatsaréṇāgnínā sámpadyata etā́vatya u vaí śāṇḍilè 'gnaú madʰyato yájuṣmatya íṣṭakā úpadʰīyante 'gnáyo haite pŕ̥tʰagyádetā íṣṭakā evámu hāsyaitè 'gnáyaḥ pŕ̥tʰagvásordʰā́rayābʰíhutā bʰavanti

Verse: 19 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaiṣā vásordʰā́rā maháduktʰámāpnóti katʰám mahatòktʰéna sámpadyata ítyetásyā eva vásordʰā́rāyai yā́ni náva pratʰamā́ni yájūṃṣi táttrivr̥cʰiró 'tʰa yā́nyaṣṭā́catvāriṃśattaú caturviṃśaú pakṣāvátʰa yā́ni páñcaviṃśatiḥ pañcaviṃśá ātmā́tʰa yānyékaviṃśatistádekaviṃśam púcʰamátʰa yā́ni tráyastriṃśatsa vaśó 'tʰa yā́ aśītáyaḥ saìvā̀śītīnāmā́ptiraśītíbʰirhí maháduktʰámākʰyāyaté 'tʰa yádūrdʰvámaśītíbʰyo yádevā̀dó mahatá uktʰásyordʰvámaśītíbʰya etádasya tádevámu hāsyaiṣā vásordʰā́rā maháduktʰámāpnótyevám mahatòktʰéna sámpadyate

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰā́to vājaprasavī́yaṃ juhoti
Sentence: b    
ánnaṃ vai vā́jo 'nnaprasavī́yaṃ hāsyaitadánnamevā̀smā eténa prásauti

Verse: 2 
Sentence: a    
etadvā́ enaṃ devā́ḥ
Sentence: b    
etenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametadbʰū́ya evā̀prīṇaṃstátʰaivaìnamayámetádetenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametadbʰū́ya evá prīṇāti

Verse: 3 
Sentence: a    
yádvevaìtádvājaprasavī́yaṃ juhóti
Sentence: b    
abʰiṣeká evā̀syaiṣá etadvā́ etaṃ devā́ etenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametadbʰū́ya evā̀bʰyáṣiñcaṃstátʰaivaìnamayámetádetenā́nnena prītvaìtaiḥ kā́mairabʰiṣícyaitáyā vásordʰā́rayā́tʰainametadbʰū́ya evā̀bʰíṣiñcati

Verse: 4 
Sentence: a    
sarvauṣadʰám bʰavati
Sentence: b    
sárvametadánnaṃ yátsarvauṣadʰaṃ sárveṇaivaìnametadánnena prīṇātyátʰo sárveṇaivaìnametadánnenābʰíṣiñcati téṣāmékamánnamúddʰarettásya nā̀śnīyādyāvajjī́vamaúdumbareṇa camasenaúdumbareṇa sruvéṇa táyorukto bándʰuścátuḥsrakto bʰavataścátasro vai díśaḥ sárvābʰya evaìnametáddigbʰyó 'nnena prīṇātyátʰo sárvābʰya evaìnametáddigbʰyó 'nnenābʰíṣiñcati

Verse: 5 
Sentence: a    
yádvevaìtádvājaprasavī́yaṃ juhóti
Sentence: b    
etā́ ha devátāḥ sutā́ eténa savéna yénaitátsoṣyámāṇo bʰávati tā́ evaìtátprīṇāti tā́ asmā iṣṭā́ḥ prītā́ etáṃ savamánumanyante tā́bʰiránumataḥ sūyate yásmai vai rā́jāno rājyámanumányante sa rā́jā bʰavati na sa yásmai na tadyádagnaú juhóti tádagnímabʰíṣiñcatyátʰa yádetā́bʰyo devátābʰyo juhoti tádu tā́ndevā́nprīṇāti etásya savasyéśate

Verse: 6 
Sentence: a    
átʰa vā́ etátpārtʰānyápi juhoti
Sentence: b    
etadvaí devā́ akāmayantā́traiva sárvaiḥ savaíḥ sūyemahī́ti 'traiva sárvaiḥ savaírasūyanta tátʰaivaìtadyájamānó 'traiva sárvaiḥ savaíḥ sūyate

Verse: 7 
Sentence: a    
tadyā́ni pārtʰā́ni
Sentence: b    
tā́ni rājasū́yasya vājaprasavī́yaṃ tadyattā́ni juhóti tádrājusū́yena sūyaté 'tʰa yā́ni cáturdaśóttarāṇi táto yā́ni sapta pū́rvāṇi tā́ni vājapéyasya vājaprasavī́yaṃ tadyattā́ni juhóti tádvājapéyena sūyaté 'tʰa yā́ni saptóttarāṇi tā́nyagnestadyattā́ni juhóti tádagnisavéna sūyate

Verse: 8 
Sentence: a    
sa vaí rājasūyásya pū́rvāṇi juhoti
Sentence: b    
átʰa vājapéyasya rā́jā vaí rājusū́yeneṣṭvā bʰávati samrā́ḍvājapéyena rājyámu agré 'tʰa sā́mrājyaṃ tásmādvājapéyeneṣṭvā rājasū́yena yajeta pratyavarohaḥ sa yátʰā samrāṭ sanrā́jā syā́ttādr̥ktát

Verse: 9 
Sentence: a    
agnéruttamā́ni juhoti
Sentence: b    
sárve haité savā yádagnisavaḥ sárvaṃ haitádagnisavéna sutó bʰavati rā́jā ca samrā́ṭca tásmādagnéruttamā́ni juhoti

Verse: 10 
Sentence: a    
átʰainaṃ kr̥ṣṇājinè 'bʰíṣiñcati
Sentence: b    
yajño vaí kr̥ṣṇājináṃ yajñá evaìnametádabʰíṣiñcati lomataścʰándāṃsi vai lómāni cʰándaḥsvevaìnametádabʰiṣiñcatyuttaratastásyopári bándʰuḥ prācī́nagrīve taddʰí devatrā́

Verse: 11 
Sentence: a    
taṃ haíke dakṣiṇatò 'gnérabʰíṣiñcanti
Sentence: b    
dakṣiṇato ánnasyopacārastádenamánnasyā́rdʰādabʰíṣiñcāma íti na tátʰā kuryādeṣā vai díkpitr̥̄ṇā́ṃ kṣipré haitāṃ díśam praíti yaṃ tátʰābʰiṣiñcánti

Verse: 12 
Sentence: a    
āhavanī́ya u haíke 'bʰíṣiñcati
Sentence: b    
svargo vaí loká āhavanī́yastádenaṃ svargé lokè 'bʰíṣiñcāma íti na tátʰā kuryāddaívo vā́ asyaiṣá ātmā́ mānuṣò 'yámanéna hāsya te mártyenātmánaitaṃ daívamātmánaitaṃ daívamā́namanuprásajanti yaṃ tátʰābʰiṣiñcánti

Verse: 13 
Sentence: a    
uttaratá evaìnabʰíṣiñcet
Sentence: b    
eṣā́ hobʰáyeṣāṃ devamanuṣyā́ṇāṃ digyadúdīcī prā́cī svā́yāmevaìnametáddiśyā́yattam prátiṣṭʰitamabʰíṣiñcati na vai svá āyátane prátiṣṭʰito riṣyati

Verse: 14 
Sentence: a    
ā́sīnam bʰūtámabʰíṣiñcet
Sentence: b    
ā́sta iva vaí bʰūtastíṣṭʰntam búbʰūṣantaṃ tíṣṭʰatīva vai búbʰūṣanbastājine púṣṭikāmamabʰiṣiñcétkr̥ṣṇājiné brahmavarcasákāmamubʰáyorubʰáyakāmaṃ táduttarataḥ púcʰasyóttaraloma prācī́nagrīvamúpastr̥ṇāti

Verse: 15 
Sentence: a    
ā́spr̥ṣṭam pariśrítaḥ
Sentence: b    
tadyátkr̥ṣṇājinamā́spr̥ṣṭam pariśríto bʰávati tátʰo hāsyaiṣa daíva ātmā́ kr̥ṣṇājinè 'bʰíṣikto bʰavatyátʰa yádenamanvā́rabdʰamagniṃ tíṣṭʰantamabʰiṣiñcáti tátʰā haitásmāddaívādabʰíṣekānna vyávacʰidyate

Verse: 16 
Sentence: a    
agnaú hutvā́tʰainamabʰíṣiñcati
Sentence: b    
daívo vā́ asyaiṣá ātmā́ mānuṣò 'yáṃ devā́ u agré 'tʰa manuṣyā̀stásmādagnaú hutvā́tʰainaṃ tásyaiva páriṣiṣṭenābʰíṣiñcatyátra táṃ sruvámanuprā́syati

Verse: 17 
Sentence: a    
átʰainaṃ dakṣiṇám bāhúmanuparyāvŕ̥tyābʰíṣiñcati
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pūṣṇo hástābʰyāṃ sárasvatyai vācó yantúryantréṇāgneḥ sā́mrājyenābʰíṣiñcāmī́ti vāgvai sárasvatī tásyā idaṃ sárvaṃ yantráṃ savitŕ̥prasūta evaìnametádanéna sárveṇa sárasvatyai vācó yanturyantréṇāgneḥ sā́mrājyenābʰíṣiñcatyatra táṃ camasámanuprā́syati yadátra víliptaṃ tannédbahirdʰā̀gnerásadíti

Verse: 18 
Sentence: a    
taṃ vai mádʰye pārtʰā́nāmabʰíṣiñcati
Sentence: b    
saṃvatsaro vaí pārtʰā́ni saṃvatsarásyaivaìnametánmadʰyata ā́dadʰāti ṣáṭ purástājjuhóti ṣáḍupáriṣṭātṣaḍvā́ r̥táva r̥túbʰirevaìnametátátsuṣuvāṇámubʰayátaḥ párigr̥hṇāti bŕ̥haspátiḥ pū́rveṣāmuttamo bʰávatīndra úttareṣām pratʰamo bráhma vai bŕ̥haspatiḥ kṣatramíndro bráhmaṇā caivaìnametátkṣatréṇa ca suṣuvāṇámubʰáyataḥ párigr̥hṇāti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.