TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 6
Paragraph: 6
Verse: 1
Sentence: a
devásya
tvā
savitúḥ
prasavè
śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
\
Sentence: b
ā́
dade
nā́ry
asi
\
Sentence: c
idám
ahám̐
rákṣasāṃ
grīvā́
ápi
kr̥ntāmi
\
Sentence: d
yávo
si
yaváyāsmád
dvéṣo
yaváyā́rātīḥ
\
Sentence: e
divé
tvāntárikṣāya
tvā
pr̥tʰivyái
tvā
\
Sentence: f
śúndʰantāṃ
lokā́ḥ
pitr̥ṣádanāḥ
\
Sentence: g
pitr̥ṣádanam
asi
\\
Verse: 2
Sentence: a
agreṇī́r
asi
svāveśá
unnetr̥̄ṇā́m
etásya
vittād
ádʰi
tvā
stʰāsyati
\
Sentence: b
devás
tvā
savitā́
mádʰv
ānaktu
\
Sentence: c
supippalā́bʰyas
tváuṣadʰībʰyaḥ
\
Sentence: d
dyā́m
ágreṇāspr̥kṣa
ā́ntárikṣaṃ
mádʰyenāprāḥ
pr̥tʰivī́m
úpareṇādr̥m̐hīḥ
\\
Verse: 3
Sentence: a
yā́
te
dʰā́māny
uśmási
gámadʰyai
yátra
gā́vo
bʰū́riśr̥ṅgā
ayā́saḥ
\
Sentence: b
átrā́ha
tád
urugāyásya
víṣṇoḥ
paramáṃ
padám
áva
bʰāri
bʰū́ri
\
Sentence: c
brahmaváni
tvā
kṣatraváni
rāyaspoṣaváni
páry
ūhāmi
\
Sentence: d
bráhma
dr̥m̐ha
kṣatráṃ
dr̥m̐hā́yur
dr̥m̐ha
prajā́ṃ
dr̥m̐ha
\\
Verse: 4
Sentence: a
víṣṇoḥ
kármāṇi
paśyata
yáto
vratā́ni
paspaśé
\
Sentence: b
índrasya
yújyaḥ
sákʰā
\\
Verse: 5
Sentence: a
tád
víṣṇoḥ
paramáṃ
padám̐
sádā
paśyanti
sūráyo
divī̀va
cákṣur
ā́tatam
\\
Verse: 6
Sentence: a
parivī́r
asi
pári
tvā
dáivīr
víśo
vyayantāṃ
párīmáṃ
yájamānam̐
rā́yo
manuṣyā̀ṇām
\
Sentence: b
diváḥ
sūnúr
asi
\
Sentence: c
eṣá
te
pr̥tʰivyā́ṃ
loká
āraṇyás
te
paśúḥ
\\
Verse: 7
Sentence: a
upāvī́r
asi
\
Sentence: b
úpa
devā́n
dáivīr
víśaḥ
prā́gur
uśíjo
váhnitamān
\
Sentence: c
déva
tvaṣṭar
vásu
rama
havyā́
te
svadantām
\\
Verse: 8
Sentence: a
révatī
rámadʰvaṃ
bŕ̥haspate
dʰāráyā
vásūni
\
Sentence: b
r̥tásya
tvā
devahaviḥ
pā́śena
práti
muñcāmi
dʰárṣā
mā́nuṣaḥ
\\
Verse: 9
Sentence: a
devásya
tvā
savitúḥ
prasavè
śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
\
Sentence: b
agnī́ṣómābʰyāṃ
júṣṭaṃ
ní
yunajmi
\
Sentence: c
adbʰyás
tváuṣadʰībʰyó
nu
tvā
mātā́
manyatām
ánu
pitā́nu
bʰrā́tā
sagarbʰyó
nu
sákʰā
sáyūtʰyaḥ
\
Sentence: d
agnī́ṣómābʰyāṃ
tvā
júṣṭaṃ
prókṣāmi
\\
Verse: 10
Sentence: a
apā́ṃ
perúr
asi
\
Sentence: b
ā́po
devī́ḥ
svadantu
svāttáṃ
cit
sád
devahavíḥ
\
Sentence: c
sáṃ
te
prāṇó
vā́tena
gaccʰatām̐
sám
áṅgāni
yájatraiḥ
sáṃ
yajñápatir
āśíṣā
\\
Verse: 11
Sentence: a
gʰr̥ténāktáu
paśū́m̐s
trāyetʰām
\
Sentence: b
révati
yájamāne
priyáṃ
dʰā́
ā́
viśa
\
Sentence: c
urór
antárikṣāt
sajū́r
devéna
vā́tenāsya
havíṣas
tmánā
yaja
sámasya
tanvā̀
bʰava
\
Sentence: d
várṣo
várṣīyasi
yajñé
yajñáptiṃ
dʰāḥ
\
Sentence: e
svā́hā
devébʰyaḥ
\
Sentence: f
devébʰyaḥ
svā́hā
\\
Verse: 12
Sentence: a
mā́hir
bʰūr
mā́
pŕ̥dākuḥ
\
Sentence: b
námas
ta
ātānānarvā́
préhi
\
Sentence: c
gʰr̥tásya
kulyā́
úpa
r̥tásya
pátʰyā
ánu
\\
Verse: 13
Sentence: a
dévīr
āpaḥ
śuddʰā́
voḍʰvam̐
súpariviṣṭā
devéṣu
\
Sentence: b
súpariviṣṭā
vayáṃ
pariveṣṭā́ro
bʰūyāsma
\\
Verse: 14
Sentence: a
vā́caṃ
te
śundʰāmi
\
Sentence: b
prāṇáṃ
te
śundʰāmi
\
Sentence: c
cákṣus
te
śundʰāmi
\
Sentence: d
śrótraṃ
te
śundʰāmi
\
Sentence: e
nā́bʰiṃ
te
śundʰāmi
\
Sentence: f
méḍʰraṃ
te
śundʰāmi
\
Sentence: g
pāyúṃ
te
śundʰāmi
\
Sentence: h
carítrām̐s
te
śundʰāmi
\\
Verse: 15
Sentence: a
mánas
ta
ā́
pyāyatām
\
Sentence: b
vā́k
ta
ā́
pyāyatām
\
Sentence: c
prāṇás
ta
ā́
pyāyatām
\
Sentence: d
cákṣus
ta
ā́
pyāyatām
\
Sentence: e
śrótraṃ
ta
ā́
pyāyatām
\
Sentence: f
yát
te
krūráṃ
yád
ā́stʰitaṃ
tát
ta
ā́
pyāyatāṃ
níṣ
ṭyāyatāṃ
tát
te
śudʰyatu
\
Sentence: g
śám
áhobʰyaḥ
\
Sentence: h
óṣadʰe
trā́yasva
\
Sentence: i
svádʰite
máinam̐
him̐sīḥ
\\
Verse: 16
Sentence: a
rákṣasāṃ
bʰāgò
si
\
Sentence: b
nírastam̐
rákṣaḥ
\
Sentence: c
idám
ahám̐
rákṣo
bʰí
tiṣṭʰāmīdám
ahám̐
rákṣó
va
bādʰa
idám
ahám̐
rákṣo
dʰamáṃ
támo
nayāmi
\
Sentence: d
gʰr̥téna
dyāvāpr̥tʰivī
prórṇuvātʰām
\
Sentence: e
vā́yo
vé
stokā́nām
\
Sentence: f
agnír
ā́jyasya
vetu
svā́hā
\
Sentence: g
svā́hākr̥te
ūrdʰvánabʰasaṃ
mārutáṃ
gaccʰatam
\\
Verse: 17
Sentence: a
idám
āpaḥ
právahatāvadyáṃ
ca
málaṃ
ca
yát
\
Sentence: b
yác
cābʰidudróhā́nr̥taṃ
yác
ca
śepé
abʰīrúṇam
\
Sentence: c
ā́po
mā
tásmād
énasaḥ
pávamānaś
ca
muñcatu
\\
Verse: 18
Sentence: a
sáṃ
te
máno
mánasā
sáṃ
prāṇáḥ
prāṇéna
gaccʰatām
\
Sentence: b
réḍ
asy
agníṣ
ṭvā
śrīṇātv
ā́pas
tvā
sámariṇan
vā́tasya
tvā
dʰrā́jyai
pūṣṇó
rám̐hyā
ūṣmáṇo
vyatʰiṣat
\
Sentence: c
práyutaṃ
dvéṣaḥ
\\
Verse: 19
Sentence: a
gʰr̥táṃ
gʰr̥tapāvānaḥ
pibata
vásāṃ
vasāpāvānaḥ
pibatāntárikṣasya
havír
asi
svā́hā
\
Sentence: b
díśaḥ
\
Sentence: c
pradíśaḥ
\
Sentence: d
ādíśaḥ
\
Sentence: e
vidíśaḥ
\
Sentence: f
uddíśaḥ
\
Sentence: g
digbʰyáḥ
svā́hā
\\
Verse: 20
Sentence: a
aindráḥ
prāṇó
áṅge-aṅge
ní
dīdʰyad
aindrá
udānó
áṅge-aṅge
nídʰītaḥ
\
Sentence: b
déva
tvaṣṭar
bʰū́ri
te
sám̐-sametu
sálakṣmā
yád
víṣurūpaṃ
bʰávāti
\
Sentence: c
devatrā́
yántam
ávase
sákʰāyó
nu
tvā
mātā́
pitáro
madantu
\\
Verse: 21
Sentence: a
samudráṃ
gaccʰa
svā́hā
\
Sentence: b
antárikṣaṃ
gaccʰa
svā́hā
\
Sentence: c
devám̐
savitā́raṃ
gaccʰa
svā́hā
\
Sentence: d
mitrā́váruṇau
gaccʰa
svā́hā
\
Sentence: e
ahorātré
gaccʰa
svā́hā
\
Sentence: f
cʰándām̐si
gaccʰa
svā́hā
\
Sentence: g
dyā́vāpr̥tʰivī́
gaccʰa
svā́hā
\
Sentence: h
yajñáṃ
gaccʰa
svā́hā
\
Sentence: i
sómaṃ
gaccʰa
svā́hā
\
Sentence: j
divyáṃ
nábʰo
gaccʰa
svā́hā
\
Sentence: k
agníṃ
vaiśvānaráṃ
gaccʰa
svā́hā
\
Sentence: l
máno
me
hā́rdi
yaccʰa
\
Sentence: m
dívaṃ
te
dʰūmó
gaccʰatu
svàr
jyótiḥ
pr̥tʰivī́ṃ
bʰásmanā́
pr̥ṇa
svā́hā
\\
Verse: 22
Sentence: a
mā́pó
máuṣadʰīr
him̐sīḥ
\
Sentence: b
dʰā́mno-dʰāmno
rājam̐s
táto
varuṇa
no
muñca
\
Sentence: c
yád
āhúr
agʰnyā́
íti
váruṇéti
śápāmahe
táto
varuṇa
no
muñca
\
Sentence: d
sumitriyā́
na
ā́pa
óṣadʰayaḥ
santu
+durmitriyā́s
tásmai
santu
yò
smā́n
dvéṣṭi
yáṃ
ca
vayáṃ
dviṣmáḥ
\\
Verse: 23
Sentence: a
havíṣīmatīr
imā́
ā́po
havíṣmām̐
ā́
vivāsati
\
Sentence: b
havíṣmān
devó
adʰvaró
havíṣmām̐
astu
sū́ryaḥ
\\
Verse: 24
Sentence: a
agnér
vó
pannagr̥hasya
sádasi
sādayāmi
\
Sentence: b
indrāgnyór
bʰāgadʰéyī
stʰa
\
Sentence: c
mitrā́váruṇyor
bʰāgadʰéyī
stʰa
\
Sentence: d
víśveṣāṃ
devā́nāṃ
bʰāgadʰéyī
stʰa
\
Sentence: e
amū́r
yā́
úpa
sū́rye
yā́bʰir
vā
sū́ryaḥ
sahá
\
Sentence: f
tā́
no
hinvantv
adʰvarám
\\
Verse: 25
Sentence: a
hr̥dé
tvā
mánase
tvā
divé
tvā
sū́ryāya
tvā
\
Sentence: b
ūrdʰvám
imám
adʰvaráṃ
diví
devéṣu
hótrā
yaccʰa
\\
Verse: 26
Sentence: a
sóma
rājan
víśvās
tváṃ
prajā́
upā́va
roha
\
Sentence: b
víśvās
tvā́ṃ
prajā́
upā́va
rohantu
\
Sentence: c
śr̥ṇótv
agníḥ
samídʰā
haváṃ
me
śr̥ṇvantv
ā́po
dʰiṣáṇāś
ca
devī́ḥ
\
Sentence: d
śrótā
grāvāṇo
vidúṣo
ná
yajñám̐
śr̥ṇótu
deváḥ
savitā́
hávaṃ
me
svā́hā
\\
Verse: 27
Sentence: a
dévīr
āpo
apāṃ
napād
yó
va
ūrmír
viṣyà
indriyā́vān
madíntamaḥ
\
Sentence: b
táṃ
devébʰyo
devatrā́
datta
śukrapébʰyo
yéṣāṃ
bʰāgá
stʰa
svā́hā
\\
Verse: 28
Sentence: a
kā́rṣir
asi
\
Sentence: b
samudrásya
tvā́kṣityā
ún
nayāmi
\
Sentence: c
sám
ā́po
adbʰír
agmata
sám
óṣadʰībʰir
óṣadʰīḥ
\\
Verse: 29
Sentence: a
yám
agne
pr̥tsú
mártyam
ávā
vā́jeṣu
yáṃ
junā́ḥ
\
Sentence: b
sá
yántā
śáśvatīr
íṣaḥ
svā́hā
\\
Verse: 30
Sentence: a
devásya
tvā
savitúḥ
prasavè
śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
\
Sentence: b
ā́
dade
rā́vāsi
gabʰīrám
imám
adʰvaráṃ
kr̥dʰī́ndrāya
suṣū́tamam
\
Sentence: c
uttaména
pavínórjasvantaṃ
mádʰumantaṃ
páyasvantam
\
Sentence: d
nigrābʰyā̀
stʰa
devaśrútas
tarpáyata
mā
\\
Verse: 31
Sentence: a
máno
me
tarpayata
vā́caṃ
me
tarpayata
prāṇáṃ
me
tarpayata
cákṣur
me
tarpayata
śrótraṃ
me
tarpayatātmā́naṃ
me
tarpayata
prajā́ṃ
me
tarpayata
paśū́n
me
tarpayata
gaṇā́n
me
tarpayata
gaṇā́
me
mā́
vítr̥ṣan
\\
Verse: 32
Sentence: a
índrāya
tvā
vásumate
rudrávate
\
Sentence: b
índrāya
tvādityávate
\
Sentence: c
índrāya
tvābʰimātigʰné
\
Sentence: d
śyenā́ya
tvā
momabʰŕ̥te
\
Sentence: e
agnáye
tvā
rāyaspoṣadé
\\
Verse: 33
Sentence: a
yát
te
soma
diví
jyotír
yát
pr̥tʰivyā́ṃ
yád
urā́v
antárikṣe
\
Sentence: b
ténāsmái
yájamānāyorú
rāyé
kr̥dʰy
ádʰi
dātré
vocaḥ
\\
Verse: 34
Sentence: a
śvātrā́
stʰa
vr̥tratúro
rā́dʰogūrtā
amŕ̥tasya
pátnīḥ
\
Sentence: b
tā́
devīr
devatrémáṃ
yajñáṃ
nayatópahūtāḥ
sómasya
pibata
\\
Verse: 35
Sentence: a
mā́
bʰer
mā́
sáṃ
viktʰā
ū́rjaṃ
dʰatsva
dʰíṣaṇe
vīḍvī́
satī́
vīḍayetʰām
ū́rjaṃ
dadʰātʰām
\
Sentence: b
pāpmā́
ható
ná
sómaḥ
\\
Verse: 36
Sentence: a
prā́g
ápāg
údag
adʰarā́k
sarvátas
tvā
díśa
ā́
dʰāvantu
\
Sentence: b
ámba
ní
ṣpara
sám
arī́r
vidām
\\
Verse: 37
Sentence: a
tvám
aṅgá
prá
śam̐siṣo
deváḥ
śaviṣṭʰa
mártyam
\
Sentence: b
ná
tvád
anyó
magʰavann
asti
marḍiténdra
brávīmi
te
vácaḥ
\\
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.