TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 6
Previous part

Paragraph: 6 

Verse: 1 
Sentence: a    devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade nā́ry asi \
Sentence: c    
idám ahám̐ rákṣasāṃ grīvā́ ápi kr̥ntāmi \
Sentence: d    
yávo si yaváyāsmád dvéṣo yaváyā́rātīḥ \
Sentence: e    
divé tvāntárikṣāya tvā pr̥tʰivyái tvā \
Sentence: f    
śúndʰantāṃ lokā́ḥ pitr̥ṣádanāḥ \
Sentence: g    
pitr̥ṣádanam asi \\

Verse: 2 
Sentence: a    
agreṇī́r asi svāveśá unnetr̥̄ṇā́m etásya vittād ádʰi tvā stʰāsyati \
Sentence: b    
devás tvā savitā́ mádʰv ānaktu \
Sentence: c    
supippalā́bʰyas tváuṣadʰībʰyaḥ \
Sentence: d    
dyā́m ágreṇāspr̥kṣa ā́ntárikṣaṃ mádʰyenāprāḥ pr̥tʰivī́m úpareṇādr̥m̐hīḥ \\

Verse: 3 
Sentence: a    
yā́ te dʰā́māny uśmási gámadʰyai yátra gā́vo bʰū́riśr̥ṅgā ayā́saḥ \
Sentence: b    
átrā́ha tád urugāyásya víṣṇoḥ paramáṃ padám áva bʰāri bʰū́ri \
Sentence: c    
brahmaváni tvā kṣatraváni rāyaspoṣaváni páry ūhāmi \
Sentence: d    
bráhma dr̥m̐ha kṣatráṃ dr̥m̐hā́yur dr̥m̐ha prajā́ṃ dr̥m̐ha \\

Verse: 4 
Sentence: a    
víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé \
Sentence: b    
índrasya yújyaḥ sákʰā \\

Verse: 5 
Sentence: a    
tád víṣṇoḥ paramáṃ padám̐ sádā paśyanti sūráyo divī̀va cákṣur ā́tatam \\

Verse: 6 
Sentence: a    
parivī́r asi pári tvā dáivīr víśo vyayantāṃ párīmáṃ yájamānam̐ rā́yo manuṣyā̀ṇām \
Sentence: b    
diváḥ sūnúr asi \
Sentence: c    
eṣá te pr̥tʰivyā́ṃ loká āraṇyás te paśúḥ \\

Verse: 7 
Sentence: a    
upāvī́r asi \
Sentence: b    
úpa devā́n dáivīr víśaḥ prā́gur uśíjo váhnitamān \
Sentence: c    
déva tvaṣṭar vásu rama havyā́ te svadantām \\

Verse: 8 
Sentence: a    
révatī rámadʰvaṃ bŕ̥haspate dʰāráyā vásūni \
Sentence: b    
r̥tásya tvā devahaviḥ pā́śena práti muñcāmi dʰárṣā mā́nuṣaḥ \\

Verse: 9 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
agnī́ṣómābʰyāṃ júṣṭaṃ yunajmi \
Sentence: c    
adbʰyás tváuṣadʰībʰyó nu tvā mātā́ manyatām ánu pitā́nu bʰrā́tā sagarbʰyó nu sákʰā sáyūtʰyaḥ \
Sentence: d    
agnī́ṣómābʰyāṃ tvā júṣṭaṃ prókṣāmi \\

Verse: 10 
Sentence: a    
apā́ṃ perúr asi \
Sentence: b    
ā́po devī́ḥ svadantu svāttáṃ cit sád devahavíḥ \
Sentence: c    
sáṃ te prāṇó vā́tena gaccʰatām̐ sám áṅgāni yájatraiḥ sáṃ yajñápatir āśíṣā \\

Verse: 11 
Sentence: a    
gʰr̥ténāktáu paśū́m̐s trāyetʰām \
Sentence: b    
révati yájamāne priyáṃ dʰā́ ā́ viśa \
Sentence: c    
urór antárikṣāt sajū́r devéna vā́tenāsya havíṣas tmánā yaja sámasya tanvā̀ bʰava \
Sentence: d    
várṣo várṣīyasi yajñé yajñáptiṃ dʰāḥ \
Sentence: e    
svā́hā devébʰyaḥ \
Sentence: f    
devébʰyaḥ svā́hā \\

Verse: 12 
Sentence: a    
mā́hir bʰūr mā́ pŕ̥dākuḥ \
Sentence: b    
námas ta ātānānarvā́ préhi \
Sentence: c    
gʰr̥tásya kulyā́ úpa r̥tásya pátʰyā ánu \\

Verse: 13 
Sentence: a    
dévīr āpaḥ śuddʰā́ voḍʰvam̐ súpariviṣṭā devéṣu \
Sentence: b    
súpariviṣṭā vayáṃ pariveṣṭā́ro bʰūyāsma \\

Verse: 14 
Sentence: a    
vā́caṃ te śundʰāmi \
Sentence: b    
prāṇáṃ te śundʰāmi \
Sentence: c    
cákṣus te śundʰāmi \
Sentence: d    
śrótraṃ te śundʰāmi \
Sentence: e    
nā́bʰiṃ te śundʰāmi \
Sentence: f    
méḍʰraṃ te śundʰāmi \
Sentence: g    
pāyúṃ te śundʰāmi \
Sentence: h    
carítrām̐s te śundʰāmi \\

Verse: 15 
Sentence: a    
mánas ta ā́ pyāyatām \
Sentence: b    
vā́k ta ā́ pyāyatām \
Sentence: c    
prāṇás ta ā́ pyāyatām \
Sentence: d    
cákṣus ta ā́ pyāyatām \
Sentence: e    
śrótraṃ ta ā́ pyāyatām \
Sentence: f    
yát te krūráṃ yád ā́stʰitaṃ tát ta ā́ pyāyatāṃ níṣ ṭyāyatāṃ tát te śudʰyatu \
Sentence: g    
śám áhobʰyaḥ \
Sentence: h    
óṣadʰe trā́yasva \
Sentence: i    
svádʰite máinam̐ him̐sīḥ \\

Verse: 16 
Sentence: a    
rákṣasāṃ bʰāgò si \
Sentence: b    
nírastam̐ rákṣaḥ \
Sentence: c    
idám ahám̐ rákṣo bʰí tiṣṭʰāmīdám ahám̐ rákṣó va bādʰa idám ahám̐ rákṣo dʰamáṃ támo nayāmi \
Sentence: d    
gʰr̥téna dyāvāpr̥tʰivī prórṇuvātʰām \
Sentence: e    
vā́yo stokā́nām \
Sentence: f    
agnír ā́jyasya vetu svā́hā \
Sentence: g    
svā́hākr̥te ūrdʰvánabʰasaṃ mārutáṃ gaccʰatam \\

Verse: 17 
Sentence: a    
idám āpaḥ právahatāvadyáṃ ca málaṃ ca yát \
Sentence: b    
yác cābʰidudróhā́nr̥taṃ yác ca śepé abʰīrúṇam \
Sentence: c    
ā́po tásmād énasaḥ pávamānaś ca muñcatu \\

Verse: 18 
Sentence: a    
sáṃ te máno mánasā sáṃ prāṇáḥ prāṇéna gaccʰatām \
Sentence: b    
réḍ asy agníṣ ṭvā śrīṇātv ā́pas tvā sámariṇan vā́tasya tvā dʰrā́jyai pūṣṇó rám̐hyā ūṣmáṇo vyatʰiṣat \
Sentence: c    
práyutaṃ dvéṣaḥ \\

Verse: 19 
Sentence: a    
gʰr̥táṃ gʰr̥tapāvānaḥ pibata vásāṃ vasāpāvānaḥ pibatāntárikṣasya havír asi svā́hā \
Sentence: b    
díśaḥ \
Sentence: c    
pradíśaḥ \
Sentence: d    
ādíśaḥ \
Sentence: e    
vidíśaḥ \
Sentence: f    
uddíśaḥ \
Sentence: g    
digbʰyáḥ svā́hā \\

Verse: 20 
Sentence: a    
aindráḥ prāṇó áṅge-aṅge dīdʰyad aindrá udānó áṅge-aṅge nídʰītaḥ \
Sentence: b    
déva tvaṣṭar bʰū́ri te sám̐-sametu sálakṣmā yád víṣurūpaṃ bʰávāti \
Sentence: c    
devatrā́ yántam ávase sákʰāyó nu tvā mātā́ pitáro madantu \\

Verse: 21 
Sentence: a    
samudráṃ gaccʰa svā́hā \
Sentence: b    
antárikṣaṃ gaccʰa svā́hā \
Sentence: c    
devám̐ savitā́raṃ gaccʰa svā́hā \
Sentence: d    
mitrā́váruṇau gaccʰa svā́hā \
Sentence: e    
ahorātré gaccʰa svā́hā \
Sentence: f    
cʰándām̐si gaccʰa svā́hā \
Sentence: g    
dyā́vāpr̥tʰivī́ gaccʰa svā́hā \
Sentence: h    
yajñáṃ gaccʰa svā́hā \
Sentence: i    
sómaṃ gaccʰa svā́hā \
Sentence: j    
divyáṃ nábʰo gaccʰa svā́hā \
Sentence: k    
agníṃ vaiśvānaráṃ gaccʰa svā́hā \
Sentence: l    
máno me hā́rdi yaccʰa \
Sentence: m    
dívaṃ te dʰūmó gaccʰatu svàr jyótiḥ pr̥tʰivī́ṃ bʰásmanā́ pr̥ṇa svā́hā \\

Verse: 22 
Sentence: a    
mā́pó máuṣadʰīr him̐sīḥ \
Sentence: b    
dʰā́mno-dʰāmno rājam̐s táto varuṇa no muñca \
Sentence: c    
yád āhúr agʰnyā́ íti váruṇéti śápāmahe táto varuṇa no muñca \
Sentence: d    
sumitriyā́ na ā́pa óṣadʰayaḥ santu +durmitriyā́s tásmai santu smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ \\

Verse: 23 
Sentence: a    
havíṣīmatīr imā́ ā́po havíṣmām̐ ā́ vivāsati \
Sentence: b    
havíṣmān devó adʰvaró havíṣmām̐ astu sū́ryaḥ \\

Verse: 24 
Sentence: a    
agnér pannagr̥hasya sádasi sādayāmi \
Sentence: b    
indrāgnyór bʰāgadʰéyī stʰa \
Sentence: c    
mitrā́váruṇyor bʰāgadʰéyī stʰa \
Sentence: d    
víśveṣāṃ devā́nāṃ bʰāgadʰéyī stʰa \
Sentence: e    
amū́r yā́ úpa sū́rye yā́bʰir sū́ryaḥ sahá \
Sentence: f    
tā́ no hinvantv adʰvarám \\

Verse: 25 
Sentence: a    
hr̥dé tvā mánase tvā divé tvā sū́ryāya tvā \
Sentence: b    
ūrdʰvám imám adʰvaráṃ diví devéṣu hótrā yaccʰa \\

Verse: 26 
Sentence: a    
sóma rājan víśvās tváṃ prajā́ upā́va roha \
Sentence: b    
víśvās tvā́ṃ prajā́ upā́va rohantu \
Sentence: c    
śr̥ṇótv agníḥ samídʰā haváṃ me śr̥ṇvantv ā́po dʰiṣáṇāś ca devī́ḥ \
Sentence: d    
śrótā grāvāṇo vidúṣo yajñám̐ śr̥ṇótu deváḥ savitā́ hávaṃ me svā́hā \\

Verse: 27 
Sentence: a    
dévīr āpo apāṃ napād va ūrmír viṣyà indriyā́vān madíntamaḥ \
Sentence: b    
táṃ devébʰyo devatrā́ datta śukrapébʰyo yéṣāṃ bʰāgá stʰa svā́hā \\

Verse: 28 
Sentence: a    
kā́rṣir asi \
Sentence: b    
samudrásya tvā́kṣityā ún nayāmi \
Sentence: c    
sám ā́po adbʰír agmata sám óṣadʰībʰir óṣadʰīḥ \\

Verse: 29 
Sentence: a    
yám agne pr̥tsú mártyam ávā vā́jeṣu yáṃ junā́ḥ \
Sentence: b    
yántā śáśvatīr íṣaḥ svā́hā \\

Verse: 30 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade rā́vāsi gabʰīrám imám adʰvaráṃ kr̥dʰī́ndrāya suṣū́tamam \
Sentence: c    
uttaména pavínórjasvantaṃ mádʰumantaṃ páyasvantam \
Sentence: d    
nigrābʰyā̀ stʰa devaśrútas tarpáyata \\

Verse: 31 
Sentence: a    
máno me tarpayata vā́caṃ me tarpayata prāṇáṃ me tarpayata cákṣur me tarpayata śrótraṃ me tarpayatātmā́naṃ me tarpayata prajā́ṃ me tarpayata paśū́n me tarpayata gaṇā́n me tarpayata gaṇā́ me mā́ vítr̥ṣan \\

Verse: 32 
Sentence: a    
índrāya tvā vásumate rudrávate \
Sentence: b    
índrāya tvādityávate \
Sentence: c    
índrāya tvābʰimātigʰné \
Sentence: d    
śyenā́ya tvā momabʰŕ̥te \
Sentence: e    
agnáye tvā rāyaspoṣadé \\

Verse: 33 
Sentence: a    
yát te soma diví jyotír yát pr̥tʰivyā́ṃ yád urā́v antárikṣe \
Sentence: b    
ténāsmái yájamānāyorú rāyé kr̥dʰy ádʰi dātré vocaḥ \\

Verse: 34 
Sentence: a    
śvātrā́ stʰa vr̥tratúro rā́dʰogūrtā amŕ̥tasya pátnīḥ \
Sentence: b    
tā́ devīr devatrémáṃ yajñáṃ nayatópahūtāḥ sómasya pibata \\

Verse: 35 
Sentence: a    
mā́ bʰer mā́ sáṃ viktʰā ū́rjaṃ dʰatsva dʰíṣaṇe vīḍvī́ satī́ vīḍayetʰām ū́rjaṃ dadʰātʰām \
Sentence: b    
pāpmā́ ható sómaḥ \\

Verse: 36 
Sentence: a    
prā́g ápāg údag adʰarā́k sarvátas tvā díśa ā́ dʰāvantu \
Sentence: b    
ámba ṣpara sám arī́r vidām \\

Verse: 37 
Sentence: a    
tvám aṅgá prá śam̐siṣo deváḥ śaviṣṭʰa mártyam \
Sentence: b    
tvád anyó magʰavann asti marḍiténdra brávīmi te vácaḥ \\



Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.