TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 7
Paragraph: 7
Verse: 1
Sentence: a
vācás
pátaye
pavava
vŕ̥ṣṇo
am̐śúbʰyāṃ
gábʰastipūtaḥ
\
Sentence: b
devó
devébʰyaḥ
pavasva
yéṣāṃ
bʰāgó
si
\\
Verse: 2
Sentence: a
mádʰumatīr
na
íṣas
kr̥dʰi
\
Sentence: b
yát
te
somā́dābʰyaṃ
nā́ma
jā́gr̥vi
tásmai
te
soma
sómāya
svā́hā
\
Sentence: c
svā́hā
\
Sentence: d
urv
àntárikṣam
ánv
emi
\\
Verse: 3
Sentence: a
svā́ṃkr̥to
si
víśvebʰya
indriyébʰyo
divyébʰyaḥ
pā́rtʰivebʰyo
mánas
tvāṣṭu
svā́hā
tvā
subʰava
sū́ryāya
\
Sentence: b
devébʰyas
tvā
marīcipébʰyaḥ
\
Sentence: c
dévām̐śo
yásmai
tvéḍe
tát
satyám
upariprútā
bʰaṅgéna
hatò
sáu
pʰáṭ
\
Sentence: d
prāṇā́ya
tvā
\
Sentence: e
vyānā́ya
tvā
\\
Verse: 4
Sentence: a
upayāmágr̥hīto
sy
antáryaccʰa
magʰavan
pāhí
sómam
\
Sentence: b
uruṣyá
rā́ya
éṣo
yajasva
\\
Verse: 5
Sentence: a
antás
te
dyā́vāpr̥tʰivī́
dadʰāmy
antárdadʰāmy
urv
àntárikṣam
\
Sentence: b
sajū́r
devébʰir
ávaraiḥ
páraiś
cāntaryāmé
magʰavan
mādayasva
\\
Verse: 6
Sentence: a
svā́ṃkr̥to
si
víśvebʰya
indriyébʰyo
divyébʰyaḥ
pā́rtʰivebʰyo
mánas
tvāṣṭu
svā́hā
tvā
subʰava
sū́ryāya
\
Sentence: b
devébʰyas
tvā
marīcipébʰyaḥ
\
Sentence: c
udānā́ya
tvā
\\
Verse: 7
Sentence: a
ā́
vāyo
bʰūṣa
śucipā
úpa
naḥ
sahásraṃ
te
niyúto
viśvavāra
\
Sentence: b
úpo
te
ándʰo
mádyam
ayāmi
yásya
deva
dadʰiṣé
pūrvapéyam
\
Sentence: c
vāyáve
tvā
\\
Verse: 8
Sentence: a
índravāyū
imé
sutā́
úpa
práyobʰir
ā́gatam
\
Sentence: b
+índavo
vām
uśánti
hí
\
Sentence: c
upayāmágr̥hīto
si
vāyáva
indravāyúbʰyāṃ
tvā
\
Sentence: d
eṣá
te
yóniḥ
\
Sentence: e
sajóṣobʰyāṃ
tvā
\\
Verse: 9
Sentence: a
ayáṃ
vāṃ
mitrāvaruṇā
sutáḥ
sóma
r̥tāvr̥dʰā
\
Sentence: b
máméd
ihá
śrutám̐
hávam
\
Sentence: c
upayāmágr̥hīto
si
mitrā́váruṇābʰyāṃ
tvā
\\
Verse: 10
Sentence: a
rāyā́
vayám̐
sasavā́m̐so
madema
havyéna
devā́
yávasena
gā́vaḥ
\
Sentence: b
tā́ṃ
dʰenúṃ
mitrāvaruṇā
yuváṃ
no
viśvā́hā
dʰattam
ánapaspʰurantīm
\
Sentence: c
eṣá
te
yónir
r̥tāyúbʰyāṃ
tvā
\\
Verse: 11
Sentence: a
yā́
vāṃ
káśā
mádʰumatyā́śvinā
sūnŕ̥tāvatī
\
Sentence: b
táyā
yajñáṃ
mimikṣatam
\
Sentence: c
upayāmágr̥hīto
sy
aśvíbʰyāṃ
tvā
\
Sentence: d
eṣá
te
yónir
mā́dʰvībʰyāṃ
tvā
\\
Verse: 12
Sentence: a
táṃ
pratnátʰā
pūrvátʰā
viśvátʰemátʰā
jyeṣṭʰatā́tiṃ
barhiṣádam̐
svarvídam
\
Sentence: b
pratīcīnáṃ
vr̥jánaṃ
dohase
dʰúnim
āśúṃ
jáyantam
ánu
yā́su
várdʰase
\
Sentence: c
upayāmágr̥hīto
si
śáṇḍāya
tvā
\
Sentence: d
eṣá
te
yónir
vīrátāṃ
pāhi
\
Sentence: e
ápamr̥ṣṭaḥ
śáṇḍaḥ
\
Sentence: f
devā́s
tvā
śukrapā́ḥ
práṇayantu
\
Sentence: g
ánādʰr̥ṣṭāsi
\\
Verse: 13
Sentence: a
suvī́ro
vīrā́n
prajanáyan
párīhy
abʰí
rāyáspóṣeṇa
yájamānam
\
Sentence: b
saṃjagmānó
divā́
pr̥tʰivyā́
śukráḥ
śukráśociṣā
\
Sentence: c
nírastaḥ
śáṇḍaḥ
\
Sentence: d
śukrásyā́dʰiṣṭʰā́nam
asi
\\
Verse: 14
Sentence: a
áccʰinnasya
te
deva
soma
suvī́ryasya
rāyáspóṣasya
daditā́raḥ
syāma
\
Sentence: b
sā́
pratʰamā́
sám̐skr̥tir
viśvávārā
sá
pratʰamó
váruṇo
mitró
agníḥ
\\
Verse: 15
Sentence: a
sá
pratʰamó
bŕ̥haspátiś
cikitvā́m̐s
tásmā
índrāya
sutám
ā́
juhota
svā́hā
\
Sentence: b
tr̥mpántu
hótrā
mádʰvo
yā́ḥ
svìṣṭā
yā́ḥ
súprītāḥ
súhutā
yát
svā́hā
\
Sentence: c
áyāḍ
agnī́t
\\
Verse: 16
Sentence: a
ayáṃ
venáś
codayat
pŕ̥śnigarbʰā
jyótirjarāyū
rájaso
vimā́ne
\
Sentence: b
imám
apā́m̐
saṃgamé
sū́ryasya
síśuṃ
ná
víprā
matíbʰī
rihanti
\
Sentence: c
upayāmágr̥hīto
si
márkāya
tvā
\\
Verse: 17
Sentence: a
máno
ná
yéṣu
hávaneṣu
tigmáṃ
vípaḥ
śácyā
vanutʰó
drávantā
\
Sentence: b
ā́
yáḥ
śáryābis
tuvinr̥mṇó
asyā́śrīṇītādíśaṃ
gábʰastau
\
Sentence: c
eṣá
te
yóniḥ
prajā́ḥ
pāhi
\
Sentence: d
ápamr̥ṣṭo
márkaḥ
\
Sentence: e
devā́s
tvā
mantʰipā́ḥ
práṇayantu
\
Sentence: f
ánādʰr̥ṣtāsi
\\
Verse: 18
Sentence: a
suprajā́ḥ
prajā́ḥ
prajanáyan
párīhy
abʰí
rāyáspóṣeṇa
yájamānam
\
Sentence: b
saṃjagmānó
divā́
pr̥tʰivyā́
mantʰī́
matʰíśociṣā
\
Sentence: c
nírasto
márkaḥ
\
Sentence: d
mantʰíno
dʰiṣṭʰā́nam
asi
\\
Verse: 19
Sentence: a
yé
devāso
divy
ékādaśa
stʰá
pr̥tʰivyā́m
ádʰy
ékādaśa
stʰá
\
Sentence: b
apsukṣíto
mahináikādaśa
stʰá
té
devāso
yajñám
imáṃ
juṣadʰvam
\\
Verse: 20
Sentence: a
upayāmágr̥hīto
sy
āgrayaṇò
si
svā̀grayaṇaḥ
pāhí
yajñáṃ
pāhí
yajñápatiṃ
víṣṇus
tvā́m
indriyéṇa
pātu
víṣṇuṃ
tváṃ
pāhy
abʰí
sávanāni
pāhi
\\
Verse: 21
Sentence: a
sómaḥ
pavate
sómaḥ
pavate
smái
bráhmaṇe
smái
kṣatrā́yāsmái
sunvaté
yájamānāya
pavata
iṣá
ūrjé
pavate
dbʰyá
óṣadʰībʰyaḥ
pavate
dyā́vāpr̥tʰivī́bʰyāṃ
pavate
subʰūtā́ya
pavate
víśvebʰyas
tvā
devébʰyaḥ
\
Sentence: b
eṣá
te
yónir
víśvebʰyas
tvā
devébʰyaḥ
\\
Verse: 22
Sentence: a
upayāmágr̥hīto
sī́ndrāya
tvā
br̥hádvate
váyasvata
uktʰāvyàṃ
gr̥hṇāmi
\
Sentence: b
yát
ta
indra
br̥hád
váyas
tásmai
tvā
víṣṇave
tvā
\
Sentence: c
eṣá
te
yónir
uktʰébʰyas
tvā
\
Sentence: d
devébʰyas
tvā
devāvyàṃ
gr̥hṇāmi
yajñásyā́yuṣe
gr̥hṇāmi
\\
Verse: 23
Sentence: a
mitrā́váruṇābʰyāṃ
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\
Sentence: b
índrāya
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\
Sentence: c
indrāgníbʰyāṃ
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\
Sentence: d
indrāváruṇābʰyāṃ
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\
Sentence: e
indrābŕ̥haspátibʰyāṃ
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\
Sentence: f
indrāvíṣṇubʰyāṃ
tvā
devāvyàṃ
yajñásyā́yuṣe
gr̥hṇāmi
\\
Verse: 24
Sentence: a
mūrdʰā́naṃ
divó
aratíṃ
pr̥tʰivyā́
vaiśvānarám
r̥tá
ā́
jātám
agním
\
Sentence: b
kavím̐
samrā́jam
átitʰiṃ
jánānām
āsánn
ā́
pā́traṃ
janayanta
devā́ḥ
\\
Verse: 25
Sentence: a
upayāmágr̥hīto
si
dʰruvò
si
dʰruvákṣitir
dʰruvā́ṇāṃ
dʰruvátamó
cyutānām
acyutakṣíttamaḥ
\
Sentence: b
eṣá
te
yónir
vaiśvānarā́ya
tvā
\
Sentence: c
dʰruváṃ
dʰruvéṇa
mánasā
vācā́
sómam
áva
nayāmi
\
Sentence: d
átʰā
na
índra
íd
víśo
sapatnā́ḥ
sámanasas
kárat
\\
Verse: 26
Sentence: a
yás
te
drapsá
skándati
yás
te
am̐śúr
grā́vacyuto
dʰiṣáṇayor
upástʰāt
\
Sentence: b
adʰvaryór
vā
pári
vā
yáḥ
pavítrāt
táṃ
te
juhomi
mánasā
váṣaṭkr̥tam̐
svā́hā
\
Sentence: c
devā́nām
utkrámaṇam
asi
\\
Verse: 27
Sentence: a
prāṇā́ya
me
varcodā́
várcase
pavasva
\
Sentence: b
vyānā́ya
me
varcodā́
várcase
pavasva
\
Sentence: c
udānā́ya
me
varcodā́
várcase
pavasva
\
Sentence: d
vācé
me
varcodā́
várcase
pavasva
\
Sentence: e
krátūdákṣābʰyāṃ
me
varcodā́
várcase
pavasva
\
Sentence: f
śrótrāya
me
varcodā́
várcase
pavasva
\
Sentence: g
cákṣurbʰyāṃ
me
varcodásau
várcase
pavetʰām
\\
Verse: 28
Sentence: a
ātmáne
me
me
varcodā́
várcase
pavasva
\
Sentence: b
ójase
me
varcodā́
várcase
pavasva
\
Sentence: c
ā́yuṣe
me
varcodā́
várcase
pavasva
\
Sentence: d
víśvābʰyo
me
prajā́bʰyo
varcodásau
várcase
pavetʰām
\\
Verse: 29
Sentence: a
kò
si
katamò
si
kásyāsi
kó
nā́māsi
\
Sentence: b
yásya
te
nā́mā́manmahi
yáṃ
tvā
sómenātītr̥pāma
\
Sentence: c
bʰū́r
bʰúvaḥ
svàḥ
suprajā́ḥ
prajā́bʰiḥ
syām̐
suvī́ro
vīráiḥ
supóṣaḥ
póṣaiḥ
\\
Verse: 30
Sentence: a
upayāmágr̥hīto
si
mádʰave
tvā
\
Sentence: b
upayāmágr̥hīto
si
mā́dʰavāya
tvā
\
Sentence: c
upayāmágr̥hīto
si
śukrā́ya
tvā
\
Sentence: d
upayāmágr̥hīto
si
śúcaye
tvā
\
Sentence: e
upayāmágr̥hīto
si
nábʰase
tvā
\
Sentence: f
upayāmágr̥hīto
si
nabʰasyā̀ya
tvā
\
Sentence: g
upayāmágr̥hīto
sīṣé
tvā
\
Sentence: h
upayāmágr̥hīto
sy
ūrjé
tvā
\
Sentence: i
upayāmágr̥hīto
si
sáhase
tvā
\
Sentence: j
upayāmágr̥hīto
si
sahasyā̀ya
tvā
\
Sentence: k
upayāmágr̥hīto
si
tápase
tvā
\
Sentence: l
upayāmágr̥hīto
si
tapasyā̀ya
tvā
\
Sentence: m
upayāmágr̥hīto
sy
am̐hasaspatáye
tvā
\\
Verse: 31
Sentence: a
índrāgnī
ā́
gatam̐
sutáṃ
gīrbʰír
nábʰo
váreṇyam
\
Sentence: b
asyá
pātaṃ
dʰiyéṣitā́
\
Sentence: c
upayāmágr̥hīto
sīndrāgníbʰyāṃ
tvā
\
Sentence: d
eṣá
te
yónir
indrāgníbʰyāṃ
tvā
\\
Verse: 32
Sentence: a
ā́
gʰā
yé
agním
indʰaté
str̥ṇánti
barhír
ānuṣák
\
Sentence: b
yéṣām
índro
yúvā
sákʰā
\
Sentence: c
upayāmágr̥hīto
sy
agnīndrā́bʰyāṃ
tvā
\
Sentence: d
eṣá
te
yónir
agnīndrā́bʰyāṃ
tvā
\\
Verse: 33
Sentence: a
ómāsaś
carṣaṇīdʰr̥to
víśve
devāsa
ā́
gata
\
Sentence: b
dāśvā́m̐so
dāśúṣaḥ
sutám
\
Sentence: c
upayāmágr̥hīto
si
víśvebʰyas
tvā
devébʰyaḥ
\
Sentence: d
eṣá
te
yónir
víśvebʰyas
tvā
devébʰyaḥ
\\
Verse: 34
Sentence: a
víśve
devāsa
ā́
gata
śr̥ṇutā́
ma
imám̐
hávam
\
Sentence: b
édáṃ
barhír
ní
ṣīdata
\
Sentence: c
upayāmágr̥hīto
si
víśvebʰyas
tvā
devébʰyaḥ
\
Sentence: d
eṣá
te
yónir
víśvebʰyas
tvā
devébʰyaḥ
\\
Verse: 35
Sentence: a
índra
marutva
ihá
pāhi
sómaṃ
yátʰā
śāryāté
ápibaḥ
sutásya
\
Sentence: b
táva
práṇītī
táva
śūra
śármann
ā́
vivāsanti
kaváyaḥ
suyajñā́ḥ
\
Sentence: c
upayāmágr̥hīto
sī́ndrāya
tvā
marútvate
\
Sentence: d
eṣá
te
yónir
índrāya
tvā
marútvate
\\
Verse: 36
Sentence: a
marútvantaṃ
vr̥ṣabʰáṃ
vāvr̥dʰānám
ákavāriṃ
divyám̐
śāsám
índram
\
Sentence: b
viśvāsā́ham
ávase
nū́tanāyográm̐
sahodā́m
ihá
tám̐
huvema
\
Sentence: c
upayāmágr̥hīto
sī́ndrāya
tvā
marútvate
\
Sentence: d
eṣá
te
yónir
índrāya
tvā
marútvate
\
Sentence: e
upayāmágr̥hīto
si
marútāṃ
tváujase
\\
Verse: 37
Sentence: a
sajóṣā
indra
ságaṇo
marúdbʰiḥ
sómaṃ
piba
vr̥trahā́
śūra
vidvā́n
\
Sentence: b
jahí
śátrūm̐r
ápa
mŕ̥dʰo
nudasvā́tʰā́bʰayaṃ
kr̥ṇuhi
viśváto
naḥ
\
Sentence: c
upayāmágr̥hīto
sī́ndrāya
tvā
marútvate
\
Sentence: d
eṣá
te
yónir
índrāya
tvā
marútvate
\\
Verse: 38
Sentence: a
marútvām̐
indra
vr̥ṣabʰó
ráṇāya
píbā
sómam
anuṣvadʰáṃ
mádāya
\
Sentence: b
ā́siñcasva
jaṭʰáre
mádʰva
ūrmíṃ
tvám̐
rā́jāsi
prátipatsutā́nām
\
Sentence: c
upayāmágr̥hīto
sī́ndrāya
tvā
marútvate
\
Sentence: d
eṣá
te
yónir
índrāya
tvā
marútvate
\\
Verse: 39
Sentence: a
mahā́m̐
índro
nr̥vád
ā́
carṣaṇiprā́
utá
dvibárhā
amináḥ
sáhobʰiḥ
\
Sentence: b
asmadryàg
vāvr̥dʰe
vīryā̀yorúḥ
pr̥tʰúḥ
súkr̥taḥ
kartŕ̥bʰir
bʰūt
\
Sentence: c
upayāmágr̥hīto
si
mahendrā́ya
tvā
\
Sentence: d
eṣá
te
yónir
mahendrā́ya
tvā
\\
Verse: 40
Sentence: a
mahā́m̐
índro
yá
ójasā
parjányo
vŕ̥ṣṭimām̐
iva
\
Sentence: b
stómair
vatsásya
vāvr̥dʰe
\
Sentence: c
upayāmágr̥hīto
si
mahendrā́ya
tvā
\
Sentence: d
eṣá
te
yónir
mahendrā́ya
tvā
\\
Verse: 41
Sentence: a
úd
u
tyáṃ
jātávedasaṃ
deváṃ
vahanti
ketávaḥ
\
Sentence: b
dr̥śé
víśvāya
sū́ryam̐
svā́hā
\\
Verse: 42
Sentence: a
citráṃ
devā́nām
úd
agād
ánīkaṃ
cákṣur
mitrásya
váruṇasyāgnéḥ
\
Sentence: b
ā́prā
dyā́vāpr̥tʰivī́
antárikṣam̐
sū́rya
ātmā́
jágatas
tastʰúṣaś
ca
svā́hā
\\
Verse: 43
Sentence: a
ágne
náya
supátʰā
rāyé
asmā́n
víśvāni
deva
vayúnāni
vidvā́n
\
Sentence: b
yuyodʰy
àsmáj
juhurāṇám
éno
bʰū́yiṣṭʰāṃ
te
námaüktiṃ
vidʰema
svā́hā
\\
Verse: 44
Sentence: a
ayáṃ
no
agnír
várivas
kr̥ṇotv
ayáṃ
mŕ̥dʰaḥ
purá
etu
prabʰindán
\
Sentence: b
ayáṃ
vā́jān
jayatu
vā́jasātāv
ayám̐
śátrūn
jayatu
járhr̥ṣāṇaḥ
svā́hā
\\
Verse: 45
Sentence: a
rūpéṇa
vo
rūpám
abʰyā́gāṃ
tutʰó
vo
viśvávedā
ví
bʰajatu
\
Sentence: b
r̥tásya
patʰā́
préta
candrádakṣiṇāḥ
\
Sentence: c
ví
svàḥ
páśya
vy
àntárikṣam
\
Sentence: d
yátasva
sadasyàiḥ
\\
Verse: 46
Sentence: a
brāhmaṇám
adyá
videyaṃ
pitr̥mántaṃ
paitr̥matyám
ŕ̥ṣim
ārṣeyám̐
sudʰā́tudakṣiṇam
\
Sentence: b
asmádrātā
devatrā́
gaccʰata
pradātā́ram
ā́
viśata
\\
Verse: 47
Sentence: a
agnáye
tvā
máhyaṃ
váruṇo
dadātu
sò
mr̥tatvám
aśīyā́yur
dātrá
edʰi
máyo
máhyaṃ
pratigrahītré
\
Sentence: b
rudrā́ya
tvā
máhyaṃ
váruṇo
dadātu
sò
mr̥tatvám
aśīya
prāṇó
dātrá
edʰi
váyo
máhyaṃ
pratigrahītré
\
Sentence: c
bŕ̥haspátaye
tvā
máhyaṃ
váruṇo
dadātu
sò
mr̥tatvám
aśīya
tvág
dātrá
edʰi
máyo
máhyaṃ
pratigrahītré
\
Sentence: d
yamā́ya
tvā
máhyaṃ
váruṇo
dadātu
sò
mr̥tatvám
aśīya
háyo
dātrá
edʰi
váyo
máhyaṃ
pratigrahītré
\\
Verse: 48
Sentence: a
kò
dāt
kásmā
adāt
kā́mo
dāt
kā́māyādāt
\
Sentence: b
kā́mo
dātā́
kā́maḥ
pratigrahītā́
kā́maitát
te
\\
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.