TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 7
Previous part

Paragraph: 7 
Verse: 1 
Sentence: a    vācás pátaye pavava vŕ̥ṣṇo am̐śúbʰyāṃ gábʰastipūtaḥ \
Sentence: b    
devó devébʰyaḥ pavasva yéṣāṃ bʰāgó si \\

Verse: 2 
Sentence: a    
mádʰumatīr na íṣas kr̥dʰi \
Sentence: b    
yát te somā́dābʰyaṃ nā́ma jā́gr̥vi tásmai te soma sómāya svā́hā \
Sentence: c    
svā́hā \
Sentence: d    
urv àntárikṣam ánv emi \\

Verse: 3 
Sentence: a    
svā́ṃkr̥to si víśvebʰya indriyébʰyo divyébʰyaḥ pā́rtʰivebʰyo mánas tvāṣṭu svā́hā tvā subʰava sū́ryāya \
Sentence: b    
devébʰyas tvā marīcipébʰyaḥ \
Sentence: c    
dévām̐śo yásmai tvéḍe tát satyám upariprútā bʰaṅgéna hatò sáu pʰáṭ \
Sentence: d    
prāṇā́ya tvā \
Sentence: e    
vyānā́ya tvā \\

Verse: 4 
Sentence: a    
upayāmágr̥hīto sy antáryaccʰa magʰavan pāhí sómam \
Sentence: b    
uruṣyá rā́ya éṣo yajasva \\

Verse: 5 
Sentence: a    
antás te dyā́vāpr̥tʰivī́ dadʰāmy antárdadʰāmy urv àntárikṣam \
Sentence: b    
sajū́r devébʰir ávaraiḥ páraiś cāntaryāmé magʰavan mādayasva \\

Verse: 6 
Sentence: a    
svā́ṃkr̥to si víśvebʰya indriyébʰyo divyébʰyaḥ pā́rtʰivebʰyo mánas tvāṣṭu svā́hā tvā subʰava sū́ryāya \
Sentence: b    
devébʰyas tvā marīcipébʰyaḥ \
Sentence: c    
udānā́ya tvā \\

Verse: 7 
Sentence: a    
ā́ vāyo bʰūṣa śucipā úpa naḥ sahásraṃ te niyúto viśvavāra \
Sentence: b    
úpo te ándʰo mádyam ayāmi yásya deva dadʰiṣé pūrvapéyam \
Sentence: c    
vāyáve tvā \\

Verse: 8 
Sentence: a    
índravāyū imé sutā́ úpa práyobʰir ā́gatam \
Sentence: b    
+índavo vām uśánti \
Sentence: c    
upayāmágr̥hīto si vāyáva indravāyúbʰyāṃ tvā \
Sentence: d    
eṣá te yóniḥ \
Sentence: e    
sajóṣobʰyāṃ tvā \\

Verse: 9 
Sentence: a    
ayáṃ vāṃ mitrāvaruṇā sutáḥ sóma r̥tāvr̥dʰā \
Sentence: b    
máméd ihá śrutám̐ hávam \
Sentence: c    
upayāmágr̥hīto si mitrā́váruṇābʰyāṃ tvā \\

Verse: 10 
Sentence: a    
rāyā́ vayám̐ sasavā́m̐so madema havyéna devā́ yávasena gā́vaḥ \
Sentence: b    
tā́ṃ dʰenúṃ mitrāvaruṇā yuváṃ no viśvā́hā dʰattam ánapaspʰurantīm \
Sentence: c    
eṣá te yónir r̥tāyúbʰyāṃ tvā \\

Verse: 11 
Sentence: a    
yā́ vāṃ káśā mádʰumatyā́śvinā sūnŕ̥tāvatī \
Sentence: b    
táyā yajñáṃ mimikṣatam \
Sentence: c    
upayāmágr̥hīto sy aśvíbʰyāṃ tvā \
Sentence: d    
eṣá te yónir mā́dʰvībʰyāṃ tvā \\

Verse: 12 
Sentence: a    
táṃ pratnátʰā pūrvátʰā viśvátʰemátʰā jyeṣṭʰatā́tiṃ barhiṣádam̐ svarvídam \
Sentence: b    
pratīcīnáṃ vr̥jánaṃ dohase dʰúnim āśúṃ jáyantam ánu yā́su várdʰase \
Sentence: c    
upayāmágr̥hīto si śáṇḍāya tvā \
Sentence: d    
eṣá te yónir vīrátāṃ pāhi \
Sentence: e    
ápamr̥ṣṭaḥ śáṇḍaḥ \
Sentence: f    
devā́s tvā śukrapā́ḥ práṇayantu \
Sentence: g    
ánādʰr̥ṣṭāsi \\

Verse: 13 
Sentence: a    
suvī́ro vīrā́n prajanáyan párīhy abʰí rāyáspóṣeṇa yájamānam \
Sentence: b    
saṃjagmānó divā́ pr̥tʰivyā́ śukráḥ śukráśociṣā \
Sentence: c    
nírastaḥ śáṇḍaḥ \
Sentence: d    
śukrásyā́dʰiṣṭʰā́nam asi \\

Verse: 14 
Sentence: a    
áccʰinnasya te deva soma suvī́ryasya rāyáspóṣasya daditā́raḥ syāma \
Sentence: b    
sā́ pratʰamā́ sám̐skr̥tir viśvávārā pratʰamó váruṇo mitró agníḥ \\

Verse: 15 
Sentence: a    
pratʰamó bŕ̥haspátiś cikitvā́m̐s tásmā índrāya sutám ā́ juhota svā́hā \
Sentence: b    
tr̥mpántu hótrā mádʰvo yā́ḥ svìṣṭā yā́ḥ súprītāḥ súhutā yát svā́hā \
Sentence: c    
áyāḍ agnī́t \\

Verse: 16 
Sentence: a    
ayáṃ venáś codayat pŕ̥śnigarbʰā jyótirjarāyū rájaso vimā́ne \
Sentence: b    
imám apā́m̐ saṃgamé sū́ryasya síśuṃ víprā matíbʰī rihanti \
Sentence: c    
upayāmágr̥hīto si márkāya tvā \\

Verse: 17 
Sentence: a    
máno yéṣu hávaneṣu tigmáṃ vípaḥ śácyā vanutʰó drávantā \
Sentence: b    
ā́ yáḥ śáryābis tuvinr̥mṇó asyā́śrīṇītādíśaṃ gábʰastau \
Sentence: c    
eṣá te yóniḥ prajā́ḥ pāhi \
Sentence: d    
ápamr̥ṣṭo márkaḥ \
Sentence: e    
devā́s tvā mantʰipā́ḥ práṇayantu \
Sentence: f    
ánādʰr̥ṣtāsi \\

Verse: 18 
Sentence: a    
suprajā́ḥ prajā́ḥ prajanáyan párīhy abʰí rāyáspóṣeṇa yájamānam \
Sentence: b    
saṃjagmānó divā́ pr̥tʰivyā́ mantʰī́ matʰíśociṣā \
Sentence: c    
nírasto márkaḥ \
Sentence: d    
mantʰíno dʰiṣṭʰā́nam asi \\

Verse: 19 
Sentence: a    
devāso divy ékādaśa stʰá pr̥tʰivyā́m ádʰy ékādaśa stʰá \
Sentence: b    
apsukṣíto mahináikādaśa stʰá devāso yajñám imáṃ juṣadʰvam \\

Verse: 20 
Sentence: a    
upayāmágr̥hīto sy āgrayaṇò si svā̀grayaṇaḥ pāhí yajñáṃ pāhí yajñápatiṃ víṣṇus tvā́m indriyéṇa pātu víṣṇuṃ tváṃ pāhy abʰí sávanāni pāhi \\

Verse: 21 
Sentence: a    
sómaḥ pavate sómaḥ pavate smái bráhmaṇe smái kṣatrā́yāsmái sunvaté yájamānāya pavata iṣá ūrjé pavate dbʰyá óṣadʰībʰyaḥ pavate dyā́vāpr̥tʰivī́bʰyāṃ pavate subʰūtā́ya pavate víśvebʰyas tvā devébʰyaḥ \
Sentence: b    
eṣá te yónir víśvebʰyas tvā devébʰyaḥ \\

Verse: 22 
Sentence: a    
upayāmágr̥hīto sī́ndrāya tvā br̥hádvate váyasvata uktʰāvyàṃ gr̥hṇāmi \
Sentence: b    
yát ta indra br̥hád váyas tásmai tvā víṣṇave tvā \
Sentence: c    
eṣá te yónir uktʰébʰyas tvā \
Sentence: d    
devébʰyas tvā devāvyàṃ gr̥hṇāmi yajñásyā́yuṣe gr̥hṇāmi \\

Verse: 23 
Sentence: a    
mitrā́váruṇābʰyāṃ tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \
Sentence: b    
índrāya tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \
Sentence: c    
indrāgníbʰyāṃ tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \
Sentence: d    
indrāváruṇābʰyāṃ tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \
Sentence: e    
indrābŕ̥haspátibʰyāṃ tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \
Sentence: f    
indrāvíṣṇubʰyāṃ tvā devāvyàṃ yajñásyā́yuṣe gr̥hṇāmi \\

Verse: 24 
Sentence: a    
mūrdʰā́naṃ divó aratíṃ pr̥tʰivyā́ vaiśvānarám r̥tá ā́ jātám agním \
Sentence: b    
kavím̐ samrā́jam átitʰiṃ jánānām āsánn ā́ pā́traṃ janayanta devā́ḥ \\

Verse: 25 
Sentence: a    
upayāmágr̥hīto si dʰruvò si dʰruvákṣitir dʰruvā́ṇāṃ dʰruvátamó cyutānām acyutakṣíttamaḥ \
Sentence: b    
eṣá te yónir vaiśvānarā́ya tvā \
Sentence: c    
dʰruváṃ dʰruvéṇa mánasā vācā́ sómam áva nayāmi \
Sentence: d    
átʰā na índra íd víśo sapatnā́ḥ sámanasas kárat \\

Verse: 26 
Sentence: a    
yás te drapsá skándati yás te am̐śúr grā́vacyuto dʰiṣáṇayor upástʰāt \
Sentence: b    
adʰvaryór pári yáḥ pavítrāt táṃ te juhomi mánasā váṣaṭkr̥tam̐ svā́hā \
Sentence: c    
devā́nām utkrámaṇam asi \\

Verse: 27 
Sentence: a    
prāṇā́ya me varcodā́ várcase pavasva \
Sentence: b    
vyānā́ya me varcodā́ várcase pavasva \
Sentence: c    
udānā́ya me varcodā́ várcase pavasva \
Sentence: d    
vācé me varcodā́ várcase pavasva \
Sentence: e    
krátūdákṣābʰyāṃ me varcodā́ várcase pavasva \
Sentence: f    
śrótrāya me varcodā́ várcase pavasva \
Sentence: g    
cákṣurbʰyāṃ me varcodásau várcase pavetʰām \\

Verse: 28 
Sentence: a    
ātmáne me me varcodā́ várcase pavasva \
Sentence: b    
ójase me varcodā́ várcase pavasva \
Sentence: c    
ā́yuṣe me varcodā́ várcase pavasva \
Sentence: d    
víśvābʰyo me prajā́bʰyo varcodásau várcase pavetʰām \\

Verse: 29 
Sentence: a    
si katamò si kásyāsi nā́māsi \
Sentence: b    
yásya te nā́mā́manmahi yáṃ tvā sómenātītr̥pāma \
Sentence: c    
bʰū́r bʰúvaḥ svàḥ suprajā́ḥ prajā́bʰiḥ syām̐ suvī́ro vīráiḥ supóṣaḥ póṣaiḥ \\

Verse: 30 
Sentence: a    
upayāmágr̥hīto si mádʰave tvā \
Sentence: b    
upayāmágr̥hīto si mā́dʰavāya tvā \
Sentence: c    
upayāmágr̥hīto si śukrā́ya tvā \
Sentence: d    
upayāmágr̥hīto si śúcaye tvā \
Sentence: e    
upayāmágr̥hīto si nábʰase tvā \
Sentence: f    
upayāmágr̥hīto si nabʰasyā̀ya tvā \
Sentence: g    
upayāmágr̥hīto sīṣé tvā \
Sentence: h    
upayāmágr̥hīto sy ūrjé tvā \
Sentence: i    
upayāmágr̥hīto si sáhase tvā \
Sentence: j    
upayāmágr̥hīto si sahasyā̀ya tvā \
Sentence: k    
upayāmágr̥hīto si tápase tvā \
Sentence: l    
upayāmágr̥hīto si tapasyā̀ya tvā \
Sentence: m    
upayāmágr̥hīto sy am̐hasaspatáye tvā \\

Verse: 31 
Sentence: a    
índrāgnī ā́ gatam̐ sutáṃ gīrbʰír nábʰo váreṇyam \
Sentence: b    
asyá pātaṃ dʰiyéṣitā́ \
Sentence: c    
upayāmágr̥hīto sīndrāgníbʰyāṃ tvā \
Sentence: d    
eṣá te yónir indrāgníbʰyāṃ tvā \\

Verse: 32 
Sentence: a    
ā́ gʰā agním indʰaté str̥ṇánti barhír ānuṣák \
Sentence: b    
yéṣām índro yúvā sákʰā \
Sentence: c    
upayāmágr̥hīto sy agnīndrā́bʰyāṃ tvā \
Sentence: d    
eṣá te yónir agnīndrā́bʰyāṃ tvā \\

Verse: 33 
Sentence: a    
ómāsaś carṣaṇīdʰr̥to víśve devāsa ā́ gata \
Sentence: b    
dāśvā́m̐so dāśúṣaḥ sutám \
Sentence: c    
upayāmágr̥hīto si víśvebʰyas tvā devébʰyaḥ \
Sentence: d    
eṣá te yónir víśvebʰyas tvā devébʰyaḥ \\

Verse: 34 
Sentence: a    
víśve devāsa ā́ gata śr̥ṇutā́ ma imám̐ hávam \
Sentence: b    
édáṃ barhír ṣīdata \
Sentence: c    
upayāmágr̥hīto si víśvebʰyas tvā devébʰyaḥ \
Sentence: d    
eṣá te yónir víśvebʰyas tvā devébʰyaḥ \\

Verse: 35 
Sentence: a    
índra marutva ihá pāhi sómaṃ yátʰā śāryāté ápibaḥ sutásya \
Sentence: b    
táva práṇītī táva śūra śármann ā́ vivāsanti kaváyaḥ suyajñā́ḥ \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā marútvate \
Sentence: d    
eṣá te yónir índrāya tvā marútvate \\

Verse: 36 
Sentence: a    
marútvantaṃ vr̥ṣabʰáṃ vāvr̥dʰānám ákavāriṃ divyám̐ śāsám índram \
Sentence: b    
viśvāsā́ham ávase nū́tanāyográm̐ sahodā́m ihá tám̐ huvema \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā marútvate \
Sentence: d    
eṣá te yónir índrāya tvā marútvate \
Sentence: e    
upayāmágr̥hīto si marútāṃ tváujase \\

Verse: 37 
Sentence: a    
sajóṣā indra ságaṇo marúdbʰiḥ sómaṃ piba vr̥trahā́ śūra vidvā́n \
Sentence: b    
jahí śátrūm̐r ápa mŕ̥dʰo nudasvā́tʰā́bʰayaṃ kr̥ṇuhi viśváto naḥ \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā marútvate \
Sentence: d    
eṣá te yónir índrāya tvā marútvate \\

Verse: 38 
Sentence: a    
marútvām̐ indra vr̥ṣabʰó ráṇāya píbā sómam anuṣvadʰáṃ mádāya \
Sentence: b    
ā́siñcasva jaṭʰáre mádʰva ūrmíṃ tvám̐ rā́jāsi prátipatsutā́nām \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā marútvate \
Sentence: d    
eṣá te yónir índrāya tvā marútvate \\

Verse: 39 
Sentence: a    
mahā́m̐ índro nr̥vád ā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobʰiḥ \
Sentence: b    
asmadryàg vāvr̥dʰe vīryā̀yorúḥ pr̥tʰúḥ súkr̥taḥ kartŕ̥bʰir bʰūt \
Sentence: c    
upayāmágr̥hīto si mahendrā́ya tvā \
Sentence: d    
eṣá te yónir mahendrā́ya tvā \\

Verse: 40 
Sentence: a    
mahā́m̐ índro ójasā parjányo vŕ̥ṣṭimām̐ iva \
Sentence: b    
stómair vatsásya vāvr̥dʰe \
Sentence: c    
upayāmágr̥hīto si mahendrā́ya tvā \
Sentence: d    
eṣá te yónir mahendrā́ya tvā \\

Verse: 41 
Sentence: a    
úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ \
Sentence: b    
dr̥śé víśvāya sū́ryam̐ svā́hā \\

Verse: 42 
Sentence: a    
citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ \
Sentence: b    
ā́prā dyā́vāpr̥tʰivī́ antárikṣam̐ sū́rya ātmā́ jágatas tastʰúṣaś ca svā́hā \\

Verse: 43 
Sentence: a    
ágne náya supátʰā rāyé asmā́n víśvāni deva vayúnāni vidvā́n \
Sentence: b    
yuyodʰy àsmáj juhurāṇám éno bʰū́yiṣṭʰāṃ te námaüktiṃ vidʰema svā́hā \\

Verse: 44 
Sentence: a    
ayáṃ no agnír várivas kr̥ṇotv ayáṃ mŕ̥dʰaḥ purá etu prabʰindán \
Sentence: b    
ayáṃ vā́jān jayatu vā́jasātāv ayám̐ śátrūn jayatu járhr̥ṣāṇaḥ svā́hā \\

Verse: 45 
Sentence: a    
rūpéṇa vo rūpám abʰyā́gāṃ tutʰó vo viśvávedā bʰajatu \
Sentence: b    
r̥tásya patʰā́ préta candrádakṣiṇāḥ \
Sentence: c    
svàḥ páśya vy àntárikṣam \
Sentence: d    
yátasva sadasyàiḥ \\

Verse: 46 
Sentence: a    
brāhmaṇám adyá videyaṃ pitr̥mántaṃ paitr̥matyám ŕ̥ṣim ārṣeyám̐ sudʰā́tudakṣiṇam \
Sentence: b    
asmádrātā devatrā́ gaccʰata pradātā́ram ā́ viśata \\

Verse: 47 
Sentence: a    
agnáye tvā máhyaṃ váruṇo dadātu mr̥tatvám aśīyā́yur dātrá edʰi máyo máhyaṃ pratigrahītré \
Sentence: b    
rudrā́ya tvā máhyaṃ váruṇo dadātu mr̥tatvám aśīya prāṇó dātrá edʰi váyo máhyaṃ pratigrahītré \
Sentence: c    
bŕ̥haspátaye tvā máhyaṃ váruṇo dadātu mr̥tatvám aśīya tvág dātrá edʰi máyo máhyaṃ pratigrahītré \
Sentence: d    
yamā́ya tvā máhyaṃ váruṇo dadātu mr̥tatvám aśīya háyo dātrá edʰi váyo máhyaṃ pratigrahītré \\

Verse: 48 
Sentence: a    
dāt kásmā adāt kā́mo dāt kā́māyādāt \
Sentence: b    
kā́mo dātā́ kā́maḥ pratigrahītā́ kā́maitát te \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.