TITUS
Corpus of Khotanese Saka Texts
Part No. 66
Text: 16b
Line: 1
maysdy
Line: 2
ye
jsa
kīthāṣṭä
ttraṃdadu
,
u
khu
pakuṣḍi
āvadū
pyatsa
tsvāṃdū
u
nva
Line: 3
rrvī
parau
hā
biśä
parau
pastāṃdū
u
ttugavāṃ
jsi
jsā
tvai
haṃgvāṃdu
,
bvestā
bārāṃ
āṃ
pā
u
cu
ma
pā
ḍikau
va
u
rrįspurä
va
u
Line: 4
śi'na
va
hva
hva
ñāṃ
tcāṃ
va
u
ttugavā
va
u
ttūttūvā
va
tsanä-śīyāṃ
cīkä
kaṃga
ṣṭa
tvai
ñī
Line: 5
ḍikuṃ
hā
:
sīnä
ye
ttū
hā
bīśä
nva
parauvāṃ
u
nva
eyāṃ
paphvādū
Line: 6
hādimye
haḍai
pyatsä
tsvāṃduṃ
u
ysinauśtä
kiṇä
hā
parau
pastāṃdūṃ
u
phara
Line: 7
tta
tta
īḍä
si
mahe
ttā
janave
vīrāṣṭä
haṣḍi
vā
nä
hajsādāṃdu
si
būjaji
bījeṣą̄ma
u
pharāṃ
ttā
īnāṃ
u
ttī
hā
svanaka
Line: 8
ñaśä
śāṃ'
bīsä
kvāṃ
pa
lyehsakä
u
maśänä
pauka
u
rca
paḍä
tsā
pācä
u
yinä
pyatsä
tsvāṃ
Line: 9
tta
tta
parauta
ciṃgāṃ
hvanāṃ
cvāṃ
maśū
cāṣṭä
ya
tti
hā
hā
pyatsä
buḍāṃdū
Line: 10
phara
tta
tta
īḍe
si
mahe
ma
bijeṣāṃ
u
pharāṃ
ttā
īnāṃ
,
u
ttī
hagradä
Line: 11
u
haṃgrįma
vā
salā
ttūkä
thīyāṃdä
si
ṣā'ka
ma
āstaṃ
satsārä
Line: 12
jsāvi
u
ttikyāṃ
paṃjyāṃ
ha
u
ṭya
jsāṃ
ma
ttikye
jsa
hastara
niśtä
,
u
viña
ttā
Line: 13
kä
ttā
bāḍä
vī
haḍa
hīsīdä
ḍikuṃ
hīvī
aurrāsä
hīśtä
u
Line: 14
ñaśāṃ
bīsāṃ
hīvī
,
paskyā
vā
khvāṃ
vā
rraysgä
vī
haḍāṃ
hīya
Line: 15
mu'śdä'
harraysde
khu
kī
svąña
pa
ṣṭi
khu
ttā
paskyāṣṭä
ttāṣṭä
Line: 16
ge'sā
hamāṃ
u
mūñajä
māśta
ttā
..
ājīmāṃ
u
khvāṃ
Line: 17
ttā
paskyāṣṭä
ttye
krraśīsä
hīya
u
ritsuyarūṣä
hīya
u
bvą̄mi
Line: 18
dārrjī
hīya
kvāṃ'
pįnakä
hīya
u
maṃdūysāṃ
saṃgai
hīya
mu'śdi'
Line: 19
harraysde
u
maha
mūttä
hīya
khvāṃ
jsāṃ
vā
pā
katha
jsa
yse'rrī
Line: 20
ysą̄
ñaśau
drāṃ
śirka
parau
hīśtä
.
āṃ
vā
tta
tta
yįnā
ḍikuṃ
Line: 21
mahe
pā
rrvīye
bīsa
ṣṭāṃ
u
hervī
Line: 22
nä
harraysde
ttī
jsāṃ
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.