TITUS
Corpus of Khotanese Saka Texts
Part No. 113
Text: 58
Line: 2
rre
khu
ri
tsāṃ
,
ttye
vą̄
āṃ
vā
jsāṃ
tta
tta
hų̄nīṃdä
si
cu
hauparipaṃjsāsä
hvarāka
Line: 3
ami
ṣṭīrau
u
haudā
haṣṭā
jsāṃ
mistä
ciṃga
kṣī'rä
bisā
haḍi
ṣṭāre
tta
vā
Line: 4
pā
mahe
na
nimaṃdryādūṃ
u
amą
vą
kṣī'ra
ttaṃdī
drai
māśtä
āhrrīyāṃda
u
māñāṃ
Line: 5
dida
salī
khu
āṃ
amājāṃ
haḍāṃ
hīya
anvaśtā
barāṃ
cvaṃ
āṃ
parśāṃ'
khu
tta
Line: 6
khu
maṃ
dilaka
hvąṇḍä
pārīsīṃdä
hvarāka
āvą
vā
mu'śdä'
hīśtä
ṣacū
vāṣṭä
Line: 7
u
śikä
śau
parau
anvaśtāvą
maṃ
pa'jsä
maista
ṣṭe
,
cu
thyįnä
kāṃcū
ṣā'
vą
Line: 8
āṃ
hīyāṃ
pūrāṃ
jsa
hvaḍä
khaṣṭä
panū
kūysdä
brraṣṭä
jsa
hasta
kaittä
,
khu
vā
Line: 9
pā
thįnä
kāṃcū
u
pūrāṃ
nattalų̄nāṃ
va
śau
śau
parau
u
dilaka
dilaka
mu'śdä'
Line: 10
hīśtä
ttaṃdī
vą
au'sä
ṣai'kä
ṣṭe
khvāṃ
vā
ną̄ma
kiṃṇa
rrvīya
dilaka
dilaka
Line: 11
mu'śdä'
haraysde
cu
jsāṃ
tta
pā
tta
ṣacū
bisā
haḍä
īṃde
khvaṃ
hā
dilakä
Line: 12
hastara
kyerä
kalātcyarāṃ
hīya
muśdä
haraysde
khu
dilakä
hasta
kāṣṭa
Line: 13v
hamāre
māñāṃ
käṃṇa
āmä
anvaśtā
maista
barīdä
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.