TITUS
Corpus of Khotanese Saka Texts
Part No. 255
Previous part

Text: 7 
Line: 1    avamāyau śāśa' nāvacaryau bu'jsyau gūṇyau ṣahą̄nyau jsa haṃphva phįmą̄ña kīṃtha ą̄ṇaḍā aharį̄na
Line: 2    
gñeyavasta bvāka hajvattitīji rrūṃdi dijsāka śāka kyesara ba'ysų̄ña rraṣa'ya paijvā vāḍa urmaysdāṃ
Line: 3    
mą̄ñaṃda pīsā-ṃ kalyą̄ṇa-mittrā-ṃ dvīlai āśi'rī prramuhi' yaśi-prraṃña u ttravīlai āśi'rī prrąmuhi' puṃña-mittra
Line: 4    
prramuhi' ttravīlai āśi'rī mittra-prraṃña prramuhi' ttravīlai āśi'rī nāga-sthira ttravīlai āśe'rī
Line: 5    
bhadriśvara-mittra pvā' ttira jsa pāryavaṃdä vīñarrta yani tcarmaji āśi'rī viśä'-bhadra
Line: 6    
śerkuṃ tta ṣṭani drūnai khu tta pīsāṃ kalyą̄na-mittrāṃ uvāraña ttaraṃdara śerka ṣṭāte ñaśi
Line: 7    
maṃ hvi pajsaṃ ttira pachīśe' sīyau ttaraṃdaryau jsa āṃ maṃ pajsaṃ ttira pachīśe' ca ma tta śerka
Line: 8    
pastāṃda varrtye a ji tta prramuhāṃ āśi'ryāṃ kṣana-masa pārśa' na dāśeṃ yaṃ śtye kiṇa ma ttā
Line: 9    
haṣṭāṃda śerū pastāṃda gīśte khu paskyāṣṭa hāysa ātuṃ tvarau
Line: 10    
pachīśe' avaśū-ṃ pūñauda tcę'mąña hamāṃdi khvau mā'hyāraji
Line: 11    
āṃ mā'hyārvāṣṭi kaji māśta haḍai ttā vīñarrta yaḍe

Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.