TITUS
Corpus of Khotanese Saka Texts
Part No. 255
Text: 7
Line: 1
avamāyau
śāśa'
nāvacaryau
bu'jsyau
gūṇyau
ṣahą̄nyau
jsa
haṃphva
phįmą̄ña
kīṃtha
ą̄ṇaḍā
aharį̄na
Line: 2
gñeyavasta
bvāka
hajvattitīji
rrūṃdi
dijsāka
śāka
kyesara
ba'ysų̄ña
rraṣa'ya
paijvā
vāḍa
urmaysdāṃ
Line: 3
mą̄ñaṃda
pīsā-ṃ
kalyą̄ṇa-mittrā-ṃ
dvīlai
āśi'rī
prramuhi'
yaśi-prraṃña
u
ttravīlai
āśi'rī
prrąmuhi'
puṃña-mittra
Line: 4
prramuhi'
ttravīlai
āśi'rī
mittra-prraṃña
prramuhi'
ttravīlai
āśi'rī
nāga-sthira
ttravīlai
āśe'rī
Line: 5
bhadriśvara-mittra
pvā'
ttira
jsa
pāryavaṃdä
vīñarrta
yani
tcarmaji
āśi'rī
viśä'-bhadra
Line: 6
śerkuṃ
tta
ṣṭani
drūnai
khu
tta
pīsāṃ
kalyą̄na-mittrāṃ
uvāraña
ttaraṃdara
śerka
ṣṭāte
ñaśi
Line: 7
maṃ
hvi
pajsaṃ
ttira
vī
pachīśe'
sīyau
ttaraṃdaryau
jsa
āṃ
maṃ
pajsaṃ
ttira
vī
pachīśe'
ca
ma
tta
śerka
Line: 8
pastāṃda
varrtye
a
ji
tta
prramuhāṃ
āśi'ryāṃ
kṣana-masa
pārśa'
na
dāśeṃ
yaṃ
śtye
kiṇa
ma
ttā
Line: 9
haṣṭāṃda
śerū
vā
pastāṃda
gīśte
khu
vā
paskyāṣṭa
hāysa
ātuṃ
tvarau
Line: 10
pachīśe'
avaśū-ṃ
pūñauda
tcę'mąña
hamāṃdi
khvau
mā'hyāraji
Line: 11
āṃ
vā
mā'hyārvāṣṭi
kaji
māśta
haḍai
ttā
vīñarrta
yaḍe
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.